Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. सब्बमित्तत्थेरगाथावण्णना

    5. Sabbamittattheragāthāvaṇṇanā

    जनो जनम्हि सम्बद्धोति आयस्मतो सब्बमित्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो इतो द्वानवुते कप्पे तिस्सस्स भगवतो काले नेसादकुले निब्बत्तित्वा वनचारिको हुत्वा वने मिगे वधित्वा मंसं खादन्तो जीवति। अथस्स भगवा अनुग्गण्हनत्थं वसनट्ठानसमीपे तीणि पदचेतियानि दस्सेत्वा पक्‍कामि। सो अतीतकाले सम्मासम्बुद्धेसु कतपरिचयत्ता चक्‍कङ्कितानि दिस्वा पसन्‍नमानसो कोरण्डपुप्फेहि पूजं कत्वा तेन पुञ्‍ञकम्मेन तावतिंसभवने निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थिनगरे ब्राह्मणकुले निब्बत्ति, सब्बमित्तोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्‍ञे विहरन्तो वस्सं उपगन्त्वा वुट्ठवस्सो भगवन्तं वन्दितुं सावत्थिं गच्छन्तो अन्तरामग्गे मागविकेहि ओड्डिते पासे मिगपोतकं बद्धं अद्दस। माता पनस्स मिगी पासं अप्पविट्ठापि पुत्तसिनेहेन दूरं न गच्छति, मरणभयेन पाससमीपम्पि न उपगच्छति मिगपोतको च भीतो इतो चितो च परिवत्तेन्तो करुणं विलपति, तं दिस्वा थेरो , ‘‘अहो सत्तानं स्नेहहेतुकं दुक्ख’’न्ति गच्छन्तो ततो परं सम्बहुले चोरे एकं पुरिसं जीवगाहं गहेत्वा पलालवेणिया सरीरं वेठेत्वा झापेन्ते, तञ्‍च महाविरवं विरवन्तं दिस्वा तदुभयं निस्साय सञ्‍जातसंवेगो तेसं चोरानं सुणन्तानंयेव –

    Jano janamhi sambaddhoti āyasmato sabbamittattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito dvānavute kappe tissassa bhagavato kāle nesādakule nibbattitvā vanacāriko hutvā vane mige vadhitvā maṃsaṃ khādanto jīvati. Athassa bhagavā anuggaṇhanatthaṃ vasanaṭṭhānasamīpe tīṇi padacetiyāni dassetvā pakkāmi. So atītakāle sammāsambuddhesu kataparicayattā cakkaṅkitāni disvā pasannamānaso koraṇḍapupphehi pūjaṃ katvā tena puññakammena tāvatiṃsabhavane nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthinagare brāhmaṇakule nibbatti, sabbamittotissa nāmaṃ ahosi. So viññutaṃ patto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto vassaṃ upagantvā vuṭṭhavasso bhagavantaṃ vandituṃ sāvatthiṃ gacchanto antarāmagge māgavikehi oḍḍite pāse migapotakaṃ baddhaṃ addasa. Mātā panassa migī pāsaṃ appaviṭṭhāpi puttasinehena dūraṃ na gacchati, maraṇabhayena pāsasamīpampi na upagacchati migapotako ca bhīto ito cito ca parivattento karuṇaṃ vilapati, taṃ disvā thero , ‘‘aho sattānaṃ snehahetukaṃ dukkha’’nti gacchanto tato paraṃ sambahule core ekaṃ purisaṃ jīvagāhaṃ gahetvā palālaveṇiyā sarīraṃ veṭhetvā jhāpente, tañca mahāviravaṃ viravantaṃ disvā tadubhayaṃ nissāya sañjātasaṃvego tesaṃ corānaṃ suṇantānaṃyeva –

    १४९.

    149.

    ‘‘जनो जनम्हि सम्बद्धो, जनमेवस्सितो जनो।

    ‘‘Jano janamhi sambaddho, janamevassito jano;

    जनो जनेन हेठीयति, हेठेति च जनो जनं॥

    Jano janena heṭhīyati, heṭheti ca jano janaṃ.

    १५०.

    150.

    ‘‘को हि तस्स जनेनत्थो, जनेन जनितेन वा।

    ‘‘Ko hi tassa janenattho, janena janitena vā;

    जनं ओहाय गच्छं तं, हेठयित्वा बहुं जन’’न्ति॥ – गाथाद्वयं अभासि।

    Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā bahuṃ jana’’nti. – gāthādvayaṃ abhāsi;

    तत्थ जनोति अन्धबालजनो। जनम्हीति अञ्‍ञे जने। सम्बद्धोति तण्हाबन्धनेन बद्धो। ‘‘अयं मे पुत्तो, माता’’तिआदिना पटिबद्धो। अयमेव वा पाठो, ‘‘इमे मं पोसेन्ति, अहं इमे निस्साय जीवामी’’ति पटिबद्धचित्तोति अत्थो। जनमेवस्सितो जनोति ‘‘अयं मे पुत्तो, धीता’’तिआदिना अञ्‍ञमेव जनं अञ्‍ञो जनो अस्सितो तण्हाय अल्‍लीनो परिग्गय्ह ठितो। जनो जनेन हेठीयति, हेठेति च जनो जनन्ति कम्मस्सकताय यथाभूतावबोधस्स च अभावतो अज्झुपेक्खनं अकत्वा लोभवसेन यथा जनो जनं अस्सितो, एवं दोसवसेन जनो जनेन हेठीयति विबाधीयति। ‘‘तयिदं मय्हंव उपरि हेठनफलवसेन परिपतिस्सती’’ति अजानन्तो हेठेति च जनो जनं।

    Tattha janoti andhabālajano. Janamhīti aññe jane. Sambaddhoti taṇhābandhanena baddho. ‘‘Ayaṃ me putto, mātā’’tiādinā paṭibaddho. Ayameva vā pāṭho, ‘‘ime maṃ posenti, ahaṃ ime nissāya jīvāmī’’ti paṭibaddhacittoti attho. Janamevassito janoti ‘‘ayaṃ me putto, dhītā’’tiādinā aññameva janaṃ añño jano assito taṇhāya allīno pariggayha ṭhito. Jano janena heṭhīyati, heṭheti ca jano jananti kammassakatāya yathābhūtāvabodhassa ca abhāvato ajjhupekkhanaṃ akatvā lobhavasena yathā jano janaṃ assito, evaṃ dosavasena jano janena heṭhīyati vibādhīyati. ‘‘Tayidaṃ mayhaṃva upari heṭhanaphalavasena paripatissatī’’ti ajānanto heṭheti ca jano janaṃ.

    को हि तस्स जनेनत्थोति तस्स अञ्‍ञजनस्स अञ्‍ञेन जनेन तण्हावसेन अस्सितेन दोसवसेन हेठितेन वा को अत्थो। जनेन जनितेन वाति मातापिता हुत्वा तेन अञ्‍ञेन जनेन जनितेन वा को अत्थो। जनं ओहाय गच्छं तं, हेठयित्वा बहुं जनन्ति यस्मा संसारे चरतो जनस्स अयमेवानुरूपा पटिपत्ति, तस्मा तं जनं, तस्स च बाधिका या सा तण्हा च, यो च सो दोसो एव बहुं जनं बाधयित्वा ठितो, तञ्‍च ओहाय सब्बसो पहाय परिच्‍चजित्वा गच्छं, तेहि अनुपद्दुतं ठानं गच्छेय्यं पापुणेय्यन्ति अत्थो। एवं पन वत्वा थेरो तावदेव विपस्सनं उस्सुक्‍कापेत्वा अरहत्तमपापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.१५-२४) –

    Ko hi tassa janenatthoti tassa aññajanassa aññena janena taṇhāvasena assitena dosavasena heṭhitena vā ko attho. Janena janitena vāti mātāpitā hutvā tena aññena janena janitena vā ko attho. Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā bahuṃ jananti yasmā saṃsāre carato janassa ayamevānurūpā paṭipatti, tasmā taṃ janaṃ, tassa ca bādhikā yā sā taṇhā ca, yo ca so doso eva bahuṃ janaṃ bādhayitvā ṭhito, tañca ohāya sabbaso pahāya pariccajitvā gacchaṃ, tehi anupaddutaṃ ṭhānaṃ gaccheyyaṃ pāpuṇeyyanti attho. Evaṃ pana vatvā thero tāvadeva vipassanaṃ ussukkāpetvā arahattamapāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.15-24) –

    ‘‘वनकम्मिको पुरे आसिं, पितुमातुमतेनहं।

    ‘‘Vanakammiko pure āsiṃ, pitumātumatenahaṃ;

    पसुमारेन जीवामि, कुसलं मे न विज्‍जति॥

    Pasumārena jīvāmi, kusalaṃ me na vijjati.

    ‘‘मम आसयसामन्ता, तिस्सो लोकग्गनायको।

    ‘‘Mama āsayasāmantā, tisso lokagganāyako;

    पदानि तीणि दस्सेसि, अनुकम्पाय चक्खुमा॥

    Padāni tīṇi dassesi, anukampāya cakkhumā.

    ‘‘अक्‍कन्ते च पदे दिस्वा, तिस्सनामस्स सत्थुनो।

    ‘‘Akkante ca pade disvā, tissanāmassa satthuno;

    हट्ठो हट्ठेन चित्तेन, पदे चित्तं पसादयिं॥

    Haṭṭho haṭṭhena cittena, pade cittaṃ pasādayiṃ.

    ‘‘कोरण्डं पुप्फितं दिस्वा, पादपं धरणीरुहं।

    ‘‘Koraṇḍaṃ pupphitaṃ disvā, pādapaṃ dharaṇīruhaṃ;

    सकोसकं गहेत्वान, पदसेट्ठमपूजयिं॥

    Sakosakaṃ gahetvāna, padaseṭṭhamapūjayiṃ.

    ‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।

    ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

    जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥

    Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

    ‘‘यं यं योनुपपज्‍जामि, देवत्तं अथ मानुसं।

    ‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

    कोरण्डकछवि होमि, सुप्पभासो भवामहं॥

    Koraṇḍakachavi homi, suppabhāso bhavāmahaṃ.

    ‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा।

    ‘‘Dvenavute ito kappe, yaṃ kammamakariṃ tadā;

    दुग्गतिं नाभिजानामि, पदपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, padapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    ते पन चोरा थेरस्स सन्तिके धम्मं सुत्वा संवेगजाता पब्बजित्वा धम्मानुधम्मं पटिपज्‍जिंसूति।

    Te pana corā therassa santike dhammaṃ sutvā saṃvegajātā pabbajitvā dhammānudhammaṃ paṭipajjiṃsūti.

    सब्बमित्तत्थेरगाथावण्णना निट्ठिता।

    Sabbamittattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. सब्बमित्तत्थेरगाथा • 5. Sabbamittattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact