Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཉྩཔཀརཎ-ཨནུཊཱིཀཱ • Pañcapakaraṇa-anuṭīkā |
༡༠. སབྦསཾཡོཛནཔྤཧཱནཀཐཱཝཎྞནཱ
10. Sabbasaṃyojanappahānakathāvaṇṇanā
༤༡༣. སཏིཔི ཀེསཉྩི སཾཡོཛནཱནཾ ཧེཊྛིམམགྒེཧི པཧཱིནཏྟེ ‘‘པཉྩནྣཾ ཨོརམྦྷཱགིཡཱནཾ སཾཡོཛནཱནཾ པརིཀྑཡཱ’’ཏིཨཱདཱིསུ ཝིཡ ཝཎྞབྷཎནམུཁེན ཨནཝསེསཏཉྩ སནྡྷཱཡ སབྦསཾཡོཛནཔྤཧཱནཀིཏྟནཾ པརིཡཱཡཝཙནནྟི ཨཱཧ ‘‘ཨིམཾ པརིཡཱཡཾ ཨགྒཧེཏྭཱ’’ཏི། ཨརཧཏྟམགྒེན པཛཧནཏོ ཨེཝཱཏི གཎྷཱཏཱིཏི ཨགྒམགྒོ ཨེཝ སབྦསཾཡོཛནཱནི པཛཧཏཱིཏི ལདྡྷིཾ གཎྷཱཏཱིཏི ཝདནྟི པདཀཱརཱ། ཨེཝཾ སཏཱིཏི ཡདི ཨནཝསེསཏཱམཏྟེན ཏཐཱ པཊིཛཱནཱཏི།
413. Satipi kesañci saṃyojanānaṃ heṭṭhimamaggehi pahīnatte ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā’’tiādīsu viya vaṇṇabhaṇanamukhena anavasesatañca sandhāya sabbasaṃyojanappahānakittanaṃ pariyāyavacananti āha ‘‘imaṃ pariyāyaṃ aggahetvā’’ti. Arahattamaggena pajahanato evāti gaṇhātīti aggamaggo eva sabbasaṃyojanāni pajahatīti laddhiṃ gaṇhātīti vadanti padakārā. Evaṃ satīti yadi anavasesatāmattena tathā paṭijānāti.
སབྦསཾཡོཛནཔྤཧཱནཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།
Sabbasaṃyojanappahānakathāvaṇṇanā niṭṭhitā.
ཙཏུཏྠཝགྒཝཎྞནཱ ནིཊྛིཏཱ།
Catutthavaggavaṇṇanā niṭṭhitā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཨབྷིདྷམྨཔིཊཀ • Abhidhammapiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi / (༤༢) ༡༠. སབྦསཾཡོཛནཔྤཧཱནཀཐཱ • (42) 10. Sabbasaṃyojanappahānakathā
ཨཊྛཀཐཱ • Aṭṭhakathā / ཨབྷིདྷམྨཔིཊཀ (ཨཊྛཀཐཱ) • Abhidhammapiṭaka (aṭṭhakathā) / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā / ༡༠. སབྦསཾཡོཛནཔྤཧཱནཀཐཱཝཎྞནཱ • 10. Sabbasaṃyojanappahānakathāvaṇṇanā
ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-མཱུལཊཱིཀཱ • Pañcapakaraṇa-mūlaṭīkā / ༡༠. སབྦསཾཡོཛནཔྤཧཱནཀཐཱཝཎྞནཱ • 10. Sabbasaṃyojanappahānakathāvaṇṇanā