Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཉྩཔཀརཎ-ཨནུཊཱིཀཱ • Pañcapakaraṇa-anuṭīkā

    ༡༠. སབྦསཾཡོཛནཔྤཧཱནཀཐཱཝཎྞནཱ

    10. Sabbasaṃyojanappahānakathāvaṇṇanā

    ༤༡༣. སཏིཔི ཀེསཉྩི སཾཡོཛནཱནཾ ཧེཊྛིམམགྒེཧི པཧཱིནཏྟེ ‘‘པཉྩནྣཾ ཨོརམྦྷཱགིཡཱནཾ སཾཡོཛནཱནཾ པརིཀྑཡཱ’’ཏིཨཱདཱིསུ ཝིཡ ཝཎྞབྷཎནམུཁེན ཨནཝསེསཏཉྩ སནྡྷཱཡ སབྦསཾཡོཛནཔྤཧཱནཀིཏྟནཾ པརིཡཱཡཝཙནནྟི ཨཱཧ ‘‘ཨིམཾ པརིཡཱཡཾ ཨགྒཧེཏྭཱ’’ཏི། ཨརཧཏྟམགྒེན པཛཧནཏོ ཨེཝཱཏི གཎྷཱཏཱིཏི ཨགྒམགྒོ ཨེཝ སབྦསཾཡོཛནཱནི པཛཧཏཱིཏི ལདྡྷིཾ གཎྷཱཏཱིཏི ཝདནྟི པདཀཱརཱ། ཨེཝཾ སཏཱིཏི ཡདི ཨནཝསེསཏཱམཏྟེན ཏཐཱ པཊིཛཱནཱཏི།

    413. Satipi kesañci saṃyojanānaṃ heṭṭhimamaggehi pahīnatte ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā’’tiādīsu viya vaṇṇabhaṇanamukhena anavasesatañca sandhāya sabbasaṃyojanappahānakittanaṃ pariyāyavacananti āha ‘‘imaṃ pariyāyaṃ aggahetvā’’ti. Arahattamaggena pajahanato evāti gaṇhātīti aggamaggo eva sabbasaṃyojanāni pajahatīti laddhiṃ gaṇhātīti vadanti padakārā. Evaṃ satīti yadi anavasesatāmattena tathā paṭijānāti.

    སབྦསཾཡོཛནཔྤཧཱནཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།

    Sabbasaṃyojanappahānakathāvaṇṇanā niṭṭhitā.

    ཙཏུཏྠཝགྒཝཎྞནཱ ནིཊྛིཏཱ།

    Catutthavaggavaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཨབྷིདྷམྨཔིཊཀ • Abhidhammapiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi / (༤༢) ༡༠. སབྦསཾཡོཛནཔྤཧཱནཀཐཱ • (42) 10. Sabbasaṃyojanappahānakathā

    ཨཊྛཀཐཱ • Aṭṭhakathā / ཨབྷིདྷམྨཔིཊཀ (ཨཊྛཀཐཱ) • Abhidhammapiṭaka (aṭṭhakathā) / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā / ༡༠. སབྦསཾཡོཛནཔྤཧཱནཀཐཱཝཎྞནཱ • 10. Sabbasaṃyojanappahānakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-མཱུལཊཱིཀཱ • Pañcapakaraṇa-mūlaṭīkā / ༡༠. སབྦསཾཡོཛནཔྤཧཱནཀཐཱཝཎྞནཱ • 10. Sabbasaṃyojanappahānakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact