Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    २. सब्बासवसुत्तं

    2. Sabbāsavasuttaṃ

    १४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच – ‘‘सब्बासवसंवरपरियायं वो, भिक्खवे, देसेस्सामि। तं सुणाथ , साधुकं मनसि करोथ, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    14. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘sabbāsavasaṃvarapariyāyaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha , sādhukaṃ manasi karotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    १५. ‘‘जानतो अहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो। किञ्‍च, भिक्खवे, जानतो किञ्‍च पस्सतो आसवानं खयं वदामि? योनिसो च मनसिकारं अयोनिसो च मनसिकारं। अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्‍ना चेव आसवा उप्पज्‍जन्ति, उप्पन्‍ना च आसवा पवड्ढन्ति; योनिसो च खो, भिक्खवे, मनसिकरोतो अनुप्पन्‍ना चेव आसवा न उप्पज्‍जन्ति, उप्पन्‍ना च आसवा पहीयन्ति।

    15. ‘‘Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiñca passato āsavānaṃ khayaṃ vadāmi? Yoniso ca manasikāraṃ ayoniso ca manasikāraṃ. Ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhanti; yoniso ca kho, bhikkhave, manasikaroto anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyanti.

    १६. ‘‘अत्थि, भिक्खवे, आसवा दस्सना पहातब्बा, अत्थि आसवा संवरा पहातब्बा, अत्थि आसवा पटिसेवना पहातब्बा, अत्थि आसवा अधिवासना पहातब्बा, अत्थि आसवा परिवज्‍जना पहातब्बा, अत्थि आसवा विनोदना पहातब्बा, अत्थि आसवा भावना पहातब्बा।

    16. ‘‘Atthi, bhikkhave, āsavā dassanā pahātabbā, atthi āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā.

    दस्सना पहातब्बासवा

    Dassanā pahātabbāsavā

    १७. ‘‘कतमे च, भिक्खवे, आसवा दस्सना पहातब्बा? इध, भिक्खवे , अस्सुतवा पुथुज्‍जनो – अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो – मनसिकरणीये धम्मे नप्पजानाति, अमनसिकरणीये धम्मे नप्पजानाति। सो मनसिकरणीये धम्मे अप्पजानन्तो अमनसिकरणीये धम्मे अप्पजानन्तो, ये धम्मा न मनसिकरणीया, ते धम्मे मनसि करोति, ये धम्मा मनसिकरणीया ते धम्मे न मनसि करोति।

    17. ‘‘Katame ca, bhikkhave, āsavā dassanā pahātabbā? Idha, bhikkhave , assutavā puthujjano – ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto – manasikaraṇīye dhamme nappajānāti, amanasikaraṇīye dhamme nappajānāti. So manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto, ye dhammā na manasikaraṇīyā, te dhamme manasi karoti, ye dhammā manasikaraṇīyā te dhamme na manasi karoti.

    ‘‘कतमे च, भिक्खवे, धम्मा न मनसिकरणीया ये धम्मे मनसि करोति? यस्स, भिक्खवे, धम्मे मनसिकरोतो अनुप्पन्‍नो वा कामासवो उप्पज्‍जति, उप्पन्‍नो वा कामासवो पवड्ढति; अनुप्पन्‍नो वा भवासवो उप्पज्‍जति, उप्पन्‍नो वा भवासवो पवड्ढति; अनुप्पन्‍नो वा अविज्‍जासवो उप्पज्‍जति, उप्पन्‍नो वा अविज्‍जासवो पवड्ढति – इमे धम्मा न मनसिकरणीया ये धम्मे मनसि करोति।

    ‘‘Katame ca, bhikkhave, dhammā na manasikaraṇīyā ye dhamme manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati; anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati; anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati – ime dhammā na manasikaraṇīyā ye dhamme manasi karoti.

    ‘‘कतमे च, भिक्खवे, धम्मा मनसिकरणीया ये धम्मे न मनसि करोति? यस्स, भिक्खवे, धम्मे मनसिकरोतो अनुप्पन्‍नो वा कामासवो न उप्पज्‍जति, उप्पन्‍नो वा कामासवो पहीयति; अनुप्पन्‍नो वा भवासवो न उप्पज्‍जति, उप्पन्‍नो वा भवासवो पहीयति; अनुप्पन्‍नो वा अविज्‍जासवो न उप्पज्‍जति, उप्पन्‍नो वा अविज्‍जासवो पहीयति – इमे धम्मा मनसिकरणीया ये धम्मे न मनसि करोति।

    ‘‘Katame ca, bhikkhave, dhammā manasikaraṇīyā ye dhamme na manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati; anuppanno vā bhavāsavo na uppajjati, uppanno vā bhavāsavo pahīyati; anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati – ime dhammā manasikaraṇīyā ye dhamme na manasi karoti.

    ‘‘तस्स अमनसिकरणीयानं धम्मानं मनसिकारा मनसिकरणीयानं धम्मानं अमनसिकारा अनुप्पन्‍ना चेव आसवा उप्पज्‍जन्ति उप्पन्‍ना च आसवा पवड्ढन्ति।

    ‘‘Tassa amanasikaraṇīyānaṃ dhammānaṃ manasikārā manasikaraṇīyānaṃ dhammānaṃ amanasikārā anuppannā ceva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti.

    १८. ‘‘सो एवं अयोनिसो मनसि करोति – ‘अहोसिं नु खो अहं अतीतमद्धानं? न नु खो अहोसिं अतीतमद्धानं? किं नु खो अहोसिं अतीतमद्धानं? कथं नु खो अहोसिं अतीतमद्धानं? किं हुत्वा किं अहोसिं नु खो अहं अतीतमद्धानं? भविस्सामि नु खो अहं अनागतमद्धानं? न नु खो भविस्सामि अनागतमद्धानं? किं नु खो भविस्सामि अनागतमद्धानं? कथं नु खो भविस्सामि अनागतमद्धानं? किं हुत्वा किं भविस्सामि नु खो अहं अनागतमद्धान’न्ति? एतरहि वा पच्‍चुप्पन्‍नमद्धानं 1 अज्झत्तं कथंकथी होति – ‘अहं नु खोस्मि? नो नु खोस्मि? किं नु खोस्मि? कथं नु खोस्मि? अयं नु खो सत्तो कुतो आगतो? सो कुहिं गामी भविस्सती’ति?

    18. ‘‘So evaṃ ayoniso manasi karoti – ‘ahosiṃ nu kho ahaṃ atītamaddhānaṃ? Na nu kho ahosiṃ atītamaddhānaṃ? Kiṃ nu kho ahosiṃ atītamaddhānaṃ? Kathaṃ nu kho ahosiṃ atītamaddhānaṃ? Kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānaṃ? Bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ? Na nu kho bhavissāmi anāgatamaddhānaṃ? Kiṃ nu kho bhavissāmi anāgatamaddhānaṃ? Kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ? Kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhāna’nti? Etarahi vā paccuppannamaddhānaṃ 2 ajjhattaṃ kathaṃkathī hoti – ‘ahaṃ nu khosmi? No nu khosmi? Kiṃ nu khosmi? Kathaṃ nu khosmi? Ayaṃ nu kho satto kuto āgato? So kuhiṃ gāmī bhavissatī’ti?

    १९. ‘‘तस्स एवं अयोनिसो मनसिकरोतो छन्‍नं दिट्ठीनं अञ्‍ञतरा दिट्ठि उप्पज्‍जति। ‘अत्थि मे अत्ता’ति वा अस्स 3 सच्‍चतो थेततो दिट्ठि उप्पज्‍जति; ‘नत्थि मे अत्ता’ति वा अस्स सच्‍चतो थेततो दिट्ठि उप्पज्‍जति; ‘अत्तनाव अत्तानं सञ्‍जानामी’ति वा अस्स सच्‍चतो थेततो दिट्ठि उप्पज्‍जति; ‘अत्तनाव अनत्तानं सञ्‍जानामी’ति वा अस्स सच्‍चतो थेततो दिट्ठि उप्पज्‍जति; ‘अनत्तनाव अत्तानं सञ्‍जानामी’ति वा अस्स सच्‍चतो थेततो दिट्ठि उप्पज्‍जति; अथ वा पनस्स एवं दिट्ठि होति – ‘यो मे अयं अत्ता वदो वेदेय्यो तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेति सो खो पन मे अयं अत्ता निच्‍चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सती’ति। इदं वुच्‍चति, भिक्खवे , दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारं दिट्ठिविसूकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं। दिट्ठिसंयोजनसंयुत्तो, भिक्खवे, अस्सुतवा पुथुज्‍जनो न परिमुच्‍चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; ‘न परिमुच्‍चति दुक्खस्मा’ति वदामि।

    19. ‘‘Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. ‘Atthi me attā’ti vā assa 4 saccato thetato diṭṭhi uppajjati; ‘natthi me attā’ti vā assa saccato thetato diṭṭhi uppajjati; ‘attanāva attānaṃ sañjānāmī’ti vā assa saccato thetato diṭṭhi uppajjati; ‘attanāva anattānaṃ sañjānāmī’ti vā assa saccato thetato diṭṭhi uppajjati; ‘anattanāva attānaṃ sañjānāmī’ti vā assa saccato thetato diṭṭhi uppajjati; atha vā panassa evaṃ diṭṭhi hoti – ‘yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’ti. Idaṃ vuccati, bhikkhave , diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ. Diṭṭhisaṃyojanasaṃyutto, bhikkhave, assutavā puthujjano na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; ‘na parimuccati dukkhasmā’ti vadāmi.

    २०. ‘‘सुतवा च खो, भिक्खवे, अरियसावको – अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो – मनसिकरणीये धम्मे पजानाति अमनसिकरणीये धम्मे पजानाति। सो मनसिकरणीये धम्मे पजानन्तो अमनसिकरणीये धम्मे पजानन्तो ये धम्मा न मनसिकरणीया ते धम्मे न मनसि करोति, ये धम्मा मनसिकरणीया ते धम्मे मनसि करोति।

    20. ‘‘Sutavā ca kho, bhikkhave, ariyasāvako – ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto – manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti. So manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā na manasikaraṇīyā te dhamme na manasi karoti, ye dhammā manasikaraṇīyā te dhamme manasi karoti.

    ‘‘कतमे च, भिक्खवे, धम्मा न मनसिकरणीया ये धम्मे न मनसि करोति? यस्स, भिक्खवे, धम्मे मनसिकरोतो अनुप्पन्‍नो वा कामासवो उप्पज्‍जति, उप्पन्‍नो वा कामासवो पवड्ढति; अनुप्पन्‍नो वा भवासवो उप्पज्‍जति, उप्पन्‍नो वा भवासवो पवड्ढति; अनुप्पन्‍नो वा अविज्‍जासवो उप्पज्‍जति, उप्पन्‍नो वा अविज्‍जासवो पवड्ढति – इमे धम्मा न मनसिकरणीया, ये धम्मे न मनसि करोति।

    ‘‘Katame ca, bhikkhave, dhammā na manasikaraṇīyā ye dhamme na manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati; anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati; anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati – ime dhammā na manasikaraṇīyā, ye dhamme na manasi karoti.

    ‘‘कतमे च, भिक्खवे, धम्मा मनसिकरणीया ये धम्मे मनसि करोति? यस्स, भिक्खवे, धम्मे मनसिकरोतो अनुप्पन्‍नो वा कामासवो न उप्पज्‍जति, उप्पन्‍नो वा कामासवो पहीयति; अनुप्पन्‍नो वा भवासवो न उप्पज्‍जति , उप्पन्‍नो वा भवासवो पहीयति; अनुप्पन्‍नो वा अविज्‍जासवो न उप्पज्‍जति, उप्पन्‍नो वा अविज्‍जासवो पहीयति – इमे धम्मा मनसिकरणीया ये धम्मे मनसि करोति।

    ‘‘Katame ca, bhikkhave, dhammā manasikaraṇīyā ye dhamme manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati; anuppanno vā bhavāsavo na uppajjati , uppanno vā bhavāsavo pahīyati; anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati – ime dhammā manasikaraṇīyā ye dhamme manasi karoti.

    ‘‘तस्स अमनसिकरणीयानं धम्मानं अमनसिकारा मनसिकरणीयानं धम्मानं मनसिकारा अनुप्पन्‍ना चेव आसवा न उप्पज्‍जन्ति, उप्पन्‍ना च आसवा पहीयन्ति।

    ‘‘Tassa amanasikaraṇīyānaṃ dhammānaṃ amanasikārā manasikaraṇīyānaṃ dhammānaṃ manasikārā anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyanti.

    २१. ‘‘सो ‘इदं दुक्ख’न्ति योनिसो मनसि करोति, ‘अयं दुक्खसमुदयो’ति योनिसो मनसि करोति, ‘अयं दुक्खनिरोधो’ति योनिसो मनसि करोति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति योनिसो मनसि करोति। तस्स एवं योनिसो मनसिकरोतो तीणि संयोजनानि पहीयन्ति – सक्‍कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो। इमे वुच्‍चन्ति, भिक्खवे, आसवा दस्सना पहातब्बा।

    21. ‘‘So ‘idaṃ dukkha’nti yoniso manasi karoti, ‘ayaṃ dukkhasamudayo’ti yoniso manasi karoti, ‘ayaṃ dukkhanirodho’ti yoniso manasi karoti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yoniso manasi karoti. Tassa evaṃ yoniso manasikaroto tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso. Ime vuccanti, bhikkhave, āsavā dassanā pahātabbā.

    संवरा पहातब्बासवा

    Saṃvarā pahātabbāsavā

    २२. ‘‘कतमे च, भिक्खवे, आसवा संवरा पहातब्बा? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो चक्खुन्द्रियसंवरसंवुतो विहरति। यञ्हिस्स, भिक्खवे, चक्खुन्द्रियसंवरं असंवुतस्स विहरतो उप्पज्‍जेय्युं आसवा विघातपरिळाहा, चक्खुन्द्रियसंवरं संवुतस्स विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति। पटिसङ्खा योनिसो सोतिन्द्रियसंवरसंवुतो विहरति…पे॰… घानिन्द्रियसंवरसंवुतो विहरति…पे॰… जिव्हिन्द्रियसंवरसंवुतो विहरति…पे॰… कायिन्द्रियसंवरसंवुतो विहरति…पे॰… मनिन्द्रियसंवरसंवुतो विहरति। यञ्हिस्स, भिक्खवे , मनिन्द्रियसंवरं असंवुतस्स विहरतो उप्पज्‍जेय्युं आसवा विघातपरिळाहा, मनिन्द्रियसंवरं संवुतस्स विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति।

    22. ‘‘Katame ca, bhikkhave, āsavā saṃvarā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto viharati. Yañhissa, bhikkhave, cakkhundriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, cakkhundriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvuto viharati…pe… ghānindriyasaṃvarasaṃvuto viharati…pe… jivhindriyasaṃvarasaṃvuto viharati…pe… kāyindriyasaṃvarasaṃvuto viharati…pe… manindriyasaṃvarasaṃvuto viharati. Yañhissa, bhikkhave , manindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, manindriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti.

    ‘‘यञ्हिस्स, भिक्खवे, संवरं असंवुतस्स विहरतो उप्पज्‍जेय्युं आसवा विघातपरिळाहा , संवरं संवुतस्स विहरतो एवंस ते आसवा विघातपरिळाहा न होन्ति। इमे वुच्‍चन्ति, भिक्खवे, आसवा संवरा पहातब्बा।

    ‘‘Yañhissa, bhikkhave, saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā , saṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā saṃvarā pahātabbā.

    पटिसेवना पहातब्बासवा

    Paṭisevanā pahātabbāsavā

    २३. ‘‘कतमे च, भिक्खवे, आसवा पटिसेवना पहातब्बा? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो चीवरं पटिसेवति – ‘यावदेव सीतस्स पटिघाताय, उण्हस्स पटिघाताय, डंसमकसवातातपसरींसप- 5 सम्फस्सानं पटिघाताय, यावदेव हिरिकोपीनप्पटिच्छादनत्थं’।

    23. ‘‘Katame ca, bhikkhave, āsavā paṭisevanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati – ‘yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīṃsapa- 6 samphassānaṃ paṭighātāya, yāvadeva hirikopīnappaṭicchādanatthaṃ’.

    ‘‘पटिसङ्खा योनिसो पिण्डपातं पटिसेवति – ‘नेव दवाय, न मदाय, न मण्डनाय, न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय, विहिंसूपरतिया, ब्रह्मचरियानुग्गहाय, इति पुराणञ्‍च वेदनं पटिहङ्खामि नवञ्‍च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्‍जता च फासुविहारो च’ 7

    ‘‘Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati – ‘neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca’ 8.

    ‘‘पटिसङ्खा योनिसो सेनासनं पटिसेवति – ‘यावदेव सीतस्स पटिघाताय, उण्हस्स पटिघाताय, डंसमकसवातातपसरींसपसम्फस्सानं पटिघाताय, यावदेव उतुपरिस्सयविनोदनपटिसल्‍लानारामत्थं’।

    ‘‘Paṭisaṅkhā yoniso senāsanaṃ paṭisevati – ‘yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīṃsapasamphassānaṃ paṭighātāya, yāvadeva utuparissayavinodanapaṭisallānārāmatthaṃ’.

    ‘‘पटिसङ्खा योनिसो गिलानप्पच्‍चयभेसज्‍जपरिक्खारं पटिसेवति – ‘यावदेव उप्पन्‍नानं वेय्याबाधिकानं वेदनानं पटिघाताय, अब्याबज्झपरमताय’ 9

    ‘‘Paṭisaṅkhā yoniso gilānappaccayabhesajjaparikkhāraṃ paṭisevati – ‘yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyābajjhaparamatāya’ 10.

    ‘‘यञ्हिस्स, भिक्खवे, अप्पटिसेवतो उप्पज्‍जेय्युं आसवा विघातपरिळाहा, पटिसेवतो एवंस ते आसवा विघातपरिळाहा न होन्ति। इमे वुच्‍चन्ति, भिक्खवे, आसवा पटिसेवना पहातब्बा।

    ‘‘Yañhissa, bhikkhave, appaṭisevato uppajjeyyuṃ āsavā vighātapariḷāhā, paṭisevato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā paṭisevanā pahātabbā.

    अधिवासना पहातब्बासवा

    Adhivāsanā pahātabbāsavā

    २४. ‘‘कतमे च, भिक्खवे, आसवा अधिवासना पहातब्बा? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो खमो होति सीतस्स उण्हस्स, जिघच्छाय पिपासाय। डंसमकसवातातपसरींसपसम्फस्सानं, दुरुत्तानं दुरागतानं वचनपथानं, उप्पन्‍नानं सारीरिकानं वेदनानं दुक्खानं तिब्बानं 11 खरानं कटुकानं असातानं अमनापानं पाणहरानं अधिवासकजातिको होति।

    24. ‘‘Katame ca, bhikkhave, āsavā adhivāsanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa, jighacchāya pipāsāya. Ḍaṃsamakasavātātapasarīṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ 12 kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti.

    ‘‘यञ्हिस्स, भिक्खवे, अनधिवासयतो उप्पज्‍जेय्युं आसवा विघातपरिळाहा, अधिवासयतो एवंस ते आसवा विघातपरिळाहा न होन्ति। इमे वुच्‍चन्ति, भिक्खवे, आसवा अधिवासना पहातब्बा।

    ‘‘Yañhissa, bhikkhave, anadhivāsayato uppajjeyyuṃ āsavā vighātapariḷāhā, adhivāsayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā adhivāsanā pahātabbā.

    परिवज्‍जना पहातब्बासवा

    Parivajjanā pahātabbāsavā

    २५. ‘‘कतमे च, भिक्खवे, आसवा परिवज्‍जना पहातब्बा? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो चण्डं हत्थिं परिवज्‍जेति, चण्डं अस्सं परिवज्‍जेति, चण्डं गोणं परिवज्‍जेति, चण्डं कुक्‍कुरं परिवज्‍जेति, अहिं खाणुं कण्टकट्ठानं सोब्भं पपातं चन्दनिकं ओळिगल्‍लं। यथारूपे अनासने निसिन्‍नं यथारूपे अगोचरे चरन्तं यथारूपे पापके मित्ते भजन्तं विञ्‍ञू सब्रह्मचारी पापकेसु ठानेसु ओकप्पेय्युं, सो तञ्‍च अनासनं तञ्‍च अगोचरं ते च पापके मित्ते पटिसङ्खा योनिसो परिवज्‍जेति।

    25. ‘‘Katame ca, bhikkhave, āsavā parivajjanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti, caṇḍaṃ assaṃ parivajjeti, caṇḍaṃ goṇaṃ parivajjeti, caṇḍaṃ kukkuraṃ parivajjeti, ahiṃ khāṇuṃ kaṇṭakaṭṭhānaṃ sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ. Yathārūpe anāsane nisinnaṃ yathārūpe agocare carantaṃ yathārūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ, so tañca anāsanaṃ tañca agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti.

    ‘‘यञ्हिस्स, भिक्खवे, अपरिवज्‍जयतो उप्पज्‍जेय्युं आसवा विघातपरिळाहा, परिवज्‍जयतो एवंस ते आसवा विघातपरिळाहा न होन्ति। इमे वुच्‍चन्ति, भिक्खवे, आसवा परिवज्‍जना पहातब्बा।

    ‘‘Yañhissa, bhikkhave, aparivajjayato uppajjeyyuṃ āsavā vighātapariḷāhā, parivajjayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā parivajjanā pahātabbā.

    विनोदना पहातब्बासवा

    Vinodanā pahātabbāsavā

    २६. ‘‘कतमे च, भिक्खवे, आसवा विनोदना पहातब्बा? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो उप्पन्‍नं कामवितक्‍कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति, उप्पन्‍नं ब्यापादवितक्‍कं…पे॰… उप्पन्‍नं विहिंसावितक्‍कं…पे॰… उप्पन्‍नुप्पन्‍ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति।

    26. ‘‘Katame ca, bhikkhave, āsavā vinodanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti.

    ‘‘यञ्हिस्स, भिक्खवे, अविनोदयतो उप्पज्‍जेय्युं आसवा विघातपरिळाहा, विनोदयतो एवंस ते आसवा विघातपरिळाहा न होन्ति। इमे वुच्‍चन्ति, भिक्खवे, आसवा विनोदना पहातब्बा।

    ‘‘Yañhissa, bhikkhave, avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā, vinodayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā vinodanā pahātabbā.

    भावना पहातब्बासवा

    Bhāvanā pahātabbāsavā

    २७. ‘‘कतमे च, भिक्खवे, आसवा भावना पहातब्बा? इध, भिक्खवे, भिक्खु पटिसङ्खा योनिसो सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं; पटिसङ्खा योनिसो धम्मविचयसम्बोज्झङ्गं भावेति…पे॰… वीरियसम्बोज्झङ्गं भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं।

    27. ‘‘Katame ca, bhikkhave, āsavā bhāvanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ; paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ bhāveti…pe… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

    ‘‘यञ्हिस्स, भिक्खवे , अभावयतो उप्पज्‍जेय्युं आसवा विघातपरिळाहा, भावयतो एवंस ते आसवा विघातपरिळाहा न होन्ति। इमे वुच्‍चन्ति, भिक्खवे, आसवा भावना पहातब्बा।

    ‘‘Yañhissa, bhikkhave , abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā, bhāvayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā bhāvanā pahātabbā.

    २८. ‘‘यतो खो, भिक्खवे, भिक्खुनो ये आसवा दस्सना पहातब्बा ते दस्सना पहीना होन्ति, ये आसवा संवरा पहातब्बा ते संवरा पहीना होन्ति, ये आसवा पटिसेवना पहातब्बा ते पटिसेवना पहीना होन्ति, ये आसवा अधिवासना पहातब्बा ते अधिवासना पहीना होन्ति, ये आसवा परिवज्‍जना पहातब्बा ते परिवज्‍जना पहीना होन्ति, ये आसवा विनोदना पहातब्बा ते विनोदना पहीना होन्ति, ये आसवा भावना पहातब्बा ते भावना पहीना होन्ति; अयं वुच्‍चति, भिक्खवे – ‘भिक्खु सब्बासवसंवरसंवुतो विहरति, अच्छेच्छि 13 तण्हं, विवत्तयि 14 संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’’ति।

    28. ‘‘Yato kho, bhikkhave, bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti, ye āsavā saṃvarā pahātabbā te saṃvarā pahīnā honti, ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti, ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti, ye āsavā parivajjanā pahātabbā te parivajjanā pahīnā honti, ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti, ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti; ayaṃ vuccati, bhikkhave – ‘bhikkhu sabbāsavasaṃvarasaṃvuto viharati, acchecchi 15 taṇhaṃ, vivattayi 16 saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    सब्बासवसुत्तं निट्ठितं दुतियं।

    Sabbāsavasuttaṃ niṭṭhitaṃ dutiyaṃ.







    Footnotes:
    1. पच्‍चुप्पन्‍नमद्धानं आरब्भ (स्या॰)
    2. paccuppannamaddhānaṃ ārabbha (syā.)
    3. वास्स (सी॰ स्या॰ पी॰)
    4. vāssa (sī. syā. pī.)
    5. सिरिंसप (सी॰ स्या॰ पी॰)
    6. siriṃsapa (sī. syā. pī.)
    7. चाति (सी॰)
    8. cāti (sī.)
    9. अब्यापज्झपरमताय (सी॰ स्या॰ पी॰), अब्यापज्‍जपरमताय (क॰)
    10. abyāpajjhaparamatāya (sī. syā. pī.), abyāpajjaparamatāya (ka.)
    11. तिप्पानं (सी॰ स्या॰ पी॰)
    12. tippānaṃ (sī. syā. pī.)
    13. अच्छेज्‍जि (क॰)
    14. वावत्तयि (सी॰ पी॰)
    15. acchejji (ka.)
    16. vāvattayi (sī. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. सब्बासवसुत्तवण्णना • 2. Sabbāsavasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / २. सब्बासवसुत्तवण्णना • 2. Sabbāsavasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact