Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    २. सब्बासवसुत्तवण्णना

    2. Sabbāsavasuttavaṇṇanā

    १४. एवं मे सुतं…पे॰… सावत्थियन्ति सब्बासवसुत्तं। तत्रायं अपुब्बपदवण्णना – सावत्थीति सवत्थस्स इसिनो निवासट्ठानभूता नगरी, यथा काकन्दी माकन्दी कोसम्बीति एवं ताव अक्खरचिन्तका। अट्ठकथाचरिया पन भणन्ति ‘‘यंकिञ्‍चि मनुस्सानं उपभोगपरिभोगं सब्बमेत्थ अत्थीति सावत्थी। सत्थसमायोगे च किं भण्डमत्थीति पुच्छिते सब्बमत्थी’’ति वचनमुपादाय सावत्थी।

    14.Evaṃme sutaṃ…pe… sāvatthiyanti sabbāsavasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – sāvatthīti savatthassa isino nivāsaṭṭhānabhūtā nagarī, yathā kākandī mākandī kosambīti evaṃ tāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti ‘‘yaṃkiñci manussānaṃ upabhogaparibhogaṃ sabbamettha atthīti sāvatthī. Satthasamāyoge ca kiṃ bhaṇḍamatthīti pucchite sabbamatthī’’ti vacanamupādāya sāvatthī.

    ‘‘सब्बदा सब्बूपकरणं, सावत्थियं समोहितं।

    ‘‘Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;

    तस्मा सब्बमुपादाय, सावत्थीति पवुच्‍चति॥

    Tasmā sabbamupādāya, sāvatthīti pavuccati.

    कोसलानं पुरं रम्मं, दस्सनेय्यं मनोरमं।

    Kosalānaṃ puraṃ rammaṃ, dassaneyyaṃ manoramaṃ;

    दसहि सद्देहि अविवित्तं, अन्‍नपानसमायुतं॥

    Dasahi saddehi avivittaṃ, annapānasamāyutaṃ.

    वुद्धिं वेपुल्‍लतं पत्तं, इद्धं फीतं मनोरमं।

    Vuddhiṃ vepullataṃ pattaṃ, iddhaṃ phītaṃ manoramaṃ;

    अळकमन्दाव देवानं, सावत्थिपुरमुत्तम’’न्ति॥

    Aḷakamandāva devānaṃ, sāvatthipuramuttama’’nti.

    तस्सं सावत्थियं। जेतवनेति एत्थ अत्तनो पच्‍चत्थिकजनं जिनातीति जेतो, रञ्‍ञा वा अत्तनो पच्‍चत्थिकजने जिते जातोति जेतो, मङ्गलकम्यताय वा तस्स एवंनाममेव कतन्ति जेतो, जेतस्स वनं जेतवनं। तञ्हि जेतेन राजकुमारेन रोपितं संवद्धितं परिपालितं, सो च तस्स सामी अहोसि। तस्मा जेतवनन्ति वुच्‍चति, तस्मिं जेतवने। अनाथपिण्डिकस्स आरामेति एत्थ सुदत्तो नाम सो गहपति मातापितूहि कतनामवसेन। सब्बकामसमिद्धिताय पन विगतमलमच्छेरताय करुणादिगुणसमङ्गिताय च निच्‍चकालं अनाथानं पिण्डमदासि, तेन अनाथपिण्डिकोति सङ्खं गतो। आरमन्ति एत्थ पाणिनो विसेसेन वा पब्बजिताति आरामो, तस्स पुप्फफलादिसोभाय नातिदूरनच्‍चासन्‍नतादिपञ्‍चविधसेनासनङ्गसम्पत्तिया च ततो ततो आगम्म रमन्ति अभिरमन्ति अनुक्‍कण्ठिता हुत्वा निवसन्तीति अत्थो। वुत्तप्पकाराय वा सम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरंयेव आनेत्वा रमेतीति आरामो। सो हि अनाथपिण्डिकेन गहपतिना जेतस्स राजकुमारस्स हत्थतो अट्ठारसहि हिरञ्‍ञकोटीहि कोटिसन्थरेन कीणित्वा अट्ठारसहि हिरञ्‍ञकोटीहि सेनासनानि कारापेत्वा अट्ठारसहि हिरञ्‍ञकोटीहि विहारमहं निट्ठापेत्वा एवं चतुपञ्‍ञासहिरञ्‍ञकोटिपरिच्‍चागेन बुद्धप्पमुखस्स सङ्घस्स निय्यादितो। तस्मा ‘‘अनाथपिण्डिकस्स आरामो’’ति वुच्‍चति। तस्मिं अनाथपिण्डिकस्स आरामे

    Tassaṃ sāvatthiyaṃ. Jetavaneti ettha attano paccatthikajanaṃ jinātīti jeto, raññā vā attano paccatthikajane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃnāmameva katanti jeto, jetassa vanaṃ jetavanaṃ. Tañhi jetena rājakumārena ropitaṃ saṃvaddhitaṃ paripālitaṃ, so ca tassa sāmī ahosi. Tasmā jetavananti vuccati, tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti ettha sudatto nāma so gahapati mātāpitūhi katanāmavasena. Sabbakāmasamiddhitāya pana vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍamadāsi, tena anāthapiṇḍikoti saṅkhaṃ gato. Āramanti ettha pāṇino visesena vā pabbajitāti ārāmo, tassa pupphaphalādisobhāya nātidūranaccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti anukkaṇṭhitā hutvā nivasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃyeva ānetvā rametīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisantharena kīṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena buddhappamukhassa saṅghassa niyyādito. Tasmā ‘‘anāthapiṇḍikassa ārāmo’’ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.

    एत्थ च ‘‘जेतवने’’ति वचनं पुरिमसामिपरिकित्तनं। ‘‘अनाथपिण्डिकस्स आरामे’’ति पच्छिमसामिपरिकित्तनं। किमेतेसं परिकित्तने पयोजनन्ति। पुञ्‍ञकामानं दिट्ठानुगतिआपज्‍जनं। तत्र हि द्वारकोट्ठकपासादमापने भूमिविक्‍कयलद्धा अट्ठारस हिरञ्‍ञकोटियो अनेककोटिअग्घनका रुक्खा च जेतस्स परिच्‍चागो, चतुपञ्‍ञास कोटियो अनाथपिण्डिकस्स। इति तेसं परिकित्तनेन एवं पुञ्‍ञकामा पुञ्‍ञानि करोन्तीति दस्सेन्तो आयस्मा आनन्दो अञ्‍ञेपि पुञ्‍ञकामे तेसं दिट्ठानुगतिआपज्‍जने नियोजेति।

    Ettha ca ‘‘jetavane’’ti vacanaṃ purimasāmiparikittanaṃ. ‘‘Anāthapiṇḍikassa ārāme’’ti pacchimasāmiparikittanaṃ. Kimetesaṃ parikittane payojananti. Puññakāmānaṃ diṭṭhānugatiāpajjanaṃ. Tatra hi dvārakoṭṭhakapāsādamāpane bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa koṭiyo anāthapiṇḍikassa. Iti tesaṃ parikittanena evaṃ puññakāmā puññāni karontīti dassento āyasmā ānando aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojeti.

    सब्बासवसंवरपरियायं वो, भिक्खवेति कस्मा इदं सुत्तमभासि? तेसं भिक्खूनं उपक्‍किलेसविसोधनं आदिं कत्वा आसवक्खयाय पटिपत्तिदस्सनत्थं। तत्थ सब्बासवसंवरपरियायन्ति सब्बेसं आसवानं संवरकारणं संवरभूतं कारणं, येन कारणेन ते संवरिता पिदहिता हुत्वा अनुप्पादनिरोधसङ्खातं खयं गच्छन्ति पहीयन्ति नप्पवत्तन्ति, तं कारणन्ति अत्थो। तत्थ आसवन्तीति आसवा, चक्खुतोपि…पे॰… मनतोपि सन्दन्ति पवत्तन्तीति वुत्तं होति। धम्मतो याव गोत्रभुं ओकासतो याव भवग्गं सवन्तीति वा आसवा, एते धम्मे एतञ्‍च ओकासं अन्तो करित्वा पवत्तन्तीति अत्थो। अन्तोकरणत्थो हि अयं आकारो। चिरपारिवासियट्ठेन मदिरादयो आसवा, आसवा वियातिपि आसवा। लोकस्मिञ्हि चिरपारिवासिका मदिरादयो आसवाति वुच्‍चन्ति। यदि च चिरपारिवासियट्ठेन आसवा, एतेयेव भवितुमरहन्ति। वुत्तञ्हेतं ‘‘पुरिमा, भिक्खवे, कोटि न पञ्‍ञायति अविज्‍जाय, इतो पुब्बे अविज्‍जा नाहोसी’’तिआदि (अ॰ नि॰ १०.६१)। आयतं वा संसारदुक्खं सवन्ति पसवन्तीतिपि आसवा। पुरिमानि चेत्थ निब्बचनानि यत्थ किलेसा आसवाति आगच्छन्ति, तत्थ युज्‍जन्ति, पच्छिमं कम्मेपि। न केवलञ्‍च कम्मकिलेसायेव आसवा, अपिच खो नानप्पकारका उप्पद्दवापि। सुत्तेसु हि ‘‘नाहं, चुन्द, दिट्ठधम्मिकानंयेव आसवानं संवराय धम्मं देसेमी’’ति (दी॰ नि॰ ३.१८२) एत्थ विवादमूलभूता किलेसा आसवाति आगता।

    Sabbāsavasaṃvarapariyāyaṃ vo, bhikkhaveti kasmā idaṃ suttamabhāsi? Tesaṃ bhikkhūnaṃ upakkilesavisodhanaṃ ādiṃ katvā āsavakkhayāya paṭipattidassanatthaṃ. Tattha sabbāsavasaṃvarapariyāyanti sabbesaṃ āsavānaṃ saṃvarakāraṇaṃ saṃvarabhūtaṃ kāraṇaṃ, yena kāraṇena te saṃvaritā pidahitā hutvā anuppādanirodhasaṅkhātaṃ khayaṃ gacchanti pahīyanti nappavattanti, taṃ kāraṇanti attho. Tattha āsavantīti āsavā, cakkhutopi…pe… manatopi sandanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhuṃ okāsato yāva bhavaggaṃ savantīti vā āsavā, ete dhamme etañca okāsaṃ anto karitvā pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena madirādayo āsavā, āsavā viyātipi āsavā. Lokasmiñhi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī’’tiādi (a. ni. 10.61). Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Purimāni cettha nibbacanāni yattha kilesā āsavāti āgacchanti, tattha yujjanti, pacchimaṃ kammepi. Na kevalañca kammakilesāyeva āsavā, apica kho nānappakārakā uppaddavāpi. Suttesu hi ‘‘nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī’’ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

    ‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो।

    ‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

    यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्‍च अब्बजे।

    Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

    ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति॥ (अ॰ नि॰ ४.३६)। –

    Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36); –

    एत्थ तेभूमकञ्‍च कम्मं अवसेसा च अकुसला धम्मा। ‘‘दिट्ठधम्मिकानं आसवानं संवराय सम्परायिकानं आसवानं पटिघाताया’’ति (पारा॰ ३९) एत्थ परूपवादविप्पटिसारवधबन्धादयो चेव अपायदुक्खभूता च नानप्पकारा उपद्दवा। ते पनेते आसवा यत्थ यथा आगता, तत्थ तथा वेदितब्बा।

    Ettha tebhūmakañca kammaṃ avasesā ca akusalā dhammā. ‘‘Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti (pārā. 39) ettha parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā. Te panete āsavā yattha yathā āgatā, tattha tathā veditabbā.

    एते हि विनये ताव ‘‘दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताया’’ति द्वेधा आगता। सळायतने ‘‘तयोमे आवुसो आसवा, कामासवो भवासवो अविज्‍जासवो’’ति (अ॰ नि॰ ६.६३) तिधा आगता। अञ्‍ञेसु च सुत्तन्तेसु अभिधम्मे च तेयेव दिट्ठासवेन सह चतुधा आगता। निब्बेधिकपरियाये – ‘‘अत्थि, भिक्खवे, आसवा निरयगामिनिया, अत्थि आसवा तिरच्छानयोनिगामिनिया, अत्थि आसवा पेत्तिविसयगामिनिया, अत्थि आसवा मनुस्सलोकगामिनिया, अत्थि आसवा देवलोकगामिनिया’’ति (अ॰ नि॰ ६.६३) पञ्‍चधा आगता। छक्‍कनिपाते – ‘‘अत्थि, भिक्खवे, आसवा संवरा पहातब्बा’’तिआदिना नयेन छधा आगता। इमस्मिं पन सुत्ते तेयेव दस्सनापहातब्बेहि सद्धिं सत्तधा आगताति। अयं ताव आसवपदे वचनत्थो चेव पभेदो च।

    Ete hi vinaye tāva ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti dvedhā āgatā. Saḷāyatane ‘‘tayome āvuso āsavā, kāmāsavo bhavāsavo avijjāsavo’’ti (a. ni. 6.63) tidhā āgatā. Aññesu ca suttantesu abhidhamme ca teyeva diṭṭhāsavena saha catudhā āgatā. Nibbedhikapariyāye – ‘‘atthi, bhikkhave, āsavā nirayagāminiyā, atthi āsavā tiracchānayonigāminiyā, atthi āsavā pettivisayagāminiyā, atthi āsavā manussalokagāminiyā, atthi āsavā devalokagāminiyā’’ti (a. ni. 6.63) pañcadhā āgatā. Chakkanipāte – ‘‘atthi, bhikkhave, āsavā saṃvarā pahātabbā’’tiādinā nayena chadhā āgatā. Imasmiṃ pana sutte teyeva dassanāpahātabbehi saddhiṃ sattadhā āgatāti. Ayaṃ tāva āsavapade vacanattho ceva pabhedo ca.

    संवरपदे पन संवरयतीति संवरो, पिदहति निवारेति पवत्तितुं न देतीति अत्थो। तथा हि ‘‘अनुजानामि, भिक्खवे, दिवा पटिसल्‍लीयन्तेन द्वारं संवरित्वा पटिसल्‍लीयितु’’न्ति (पारा॰ ७७), ‘‘सोतानं संवरंब्रऊमि, पञ्‍ञायेते पिधीयरे’’ति (सु॰ नि॰ १०४१) च आदीसु पिधानट्ठेन संवरमाह। स्वायं संवरो पञ्‍चविधो होति सीलसंवरो सतिञाण खन्ति वीरियसंवरोति। तत्थ ‘‘इमिना पातिमोक्खसंवरेन उपेतो’’ति (विभ॰ ५११) अयं सीलसंवरो। पातिमोक्खसीलञ्हि एत्थ संवरोति वुत्तं। ‘‘चक्खुन्द्रिये संवरमापज्‍जती’’तिआदीसु (दी॰ नि॰ १.२१३) सतिसंवरो। सति हेत्थ संवरोति वुत्ता। ‘‘सोतानं संवरं ब्रूमि, पञ्‍ञायेते पिधीयरे’’ति अयं ञाणसंवरो। ञाणञ्हेत्थ पिधीयरेति इमिना पिधानट्ठेन संवरोति वुत्तं। ‘‘खमो होति सीतस्स…पे॰…, उप्पन्‍नं कामवितक्‍कं नाधिवासेती’’तिआदिना (म॰ नि॰ १.२४-२६) पन नयेन इधेव खन्तिवीरियसंवरा आगता। तेसञ्‍च ‘‘सब्बासवसंवरपरियाय’’न्ति इमिना उद्देसेन सङ्गहितत्ता संवरभावो वेदितब्बो।

    Saṃvarapade pana saṃvarayatīti saṃvaro, pidahati nivāreti pavattituṃ na detīti attho. Tathā hi ‘‘anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti (pārā. 77), ‘‘sotānaṃ saṃvaraṃbraūmi, paññāyete pidhīyare’’ti (su. ni. 1041) ca ādīsu pidhānaṭṭhena saṃvaramāha. Svāyaṃ saṃvaro pañcavidho hoti sīlasaṃvaro satiñāṇa khanti vīriyasaṃvaroti. Tattha ‘‘iminā pātimokkhasaṃvarena upeto’’ti (vibha. 511) ayaṃ sīlasaṃvaro. Pātimokkhasīlañhi ettha saṃvaroti vuttaṃ. ‘‘Cakkhundriye saṃvaramāpajjatī’’tiādīsu (dī. ni. 1.213) satisaṃvaro. Sati hettha saṃvaroti vuttā. ‘‘Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti ayaṃ ñāṇasaṃvaro. Ñāṇañhettha pidhīyareti iminā pidhānaṭṭhena saṃvaroti vuttaṃ. ‘‘Khamo hoti sītassa…pe…, uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādinā (ma. ni. 1.24-26) pana nayena idheva khantivīriyasaṃvarā āgatā. Tesañca ‘‘sabbāsavasaṃvarapariyāya’’nti iminā uddesena saṅgahitattā saṃvarabhāvo veditabbo.

    अपिच पञ्‍चविधोपि अयं संवरो इध आगतोयेव, तत्थ खन्तिवीरियसंवरा ताव वुत्तायेव। ‘‘सो तञ्‍च अनासनं तञ्‍च अगोचर’’न्ति (म॰ नि॰ १.२५) अयं पनेत्थ सीलसंवरो। ‘‘पटिसङ्खा योनिसो चक्खुन्द्रियसंवरसंवुतो’’ति (म॰ नि॰ १.२२) अयं सतिसंवरो। सब्बत्थ पटिसङ्खा ञाणसंवरो। अग्गहितग्गहणेन पन दस्सनं पटिसेवना भावना च ञाणसंवरो। परियायन्ति एतेन धम्माति परियायो, उप्पत्तिं निरोधं वा गच्छन्तीति वुत्तं होति। एत्तावता ‘‘सब्बासवसंवरपरियाय’’न्ति एत्थ यं वत्तब्बं, तं वुत्तं होति।

    Apica pañcavidhopi ayaṃ saṃvaro idha āgatoyeva, tattha khantivīriyasaṃvarā tāva vuttāyeva. ‘‘So tañca anāsanaṃ tañca agocara’’nti (ma. ni. 1.25) ayaṃ panettha sīlasaṃvaro. ‘‘Paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto’’ti (ma. ni. 1.22) ayaṃ satisaṃvaro. Sabbattha paṭisaṅkhā ñāṇasaṃvaro. Aggahitaggahaṇena pana dassanaṃ paṭisevanā bhāvanā ca ñāṇasaṃvaro. Pariyāyanti etena dhammāti pariyāyo, uppattiṃ nirodhaṃ vā gacchantīti vuttaṃ hoti. Ettāvatā ‘‘sabbāsavasaṃvarapariyāya’’nti ettha yaṃ vattabbaṃ, taṃ vuttaṃ hoti.

    १५. इदानि जानतो अहन्तिआदीसु जानतोति जानन्तस्स। पस्सतोति पस्सन्तस्स। द्वेपि पदानि एकत्थानि, ब्यञ्‍जनमेव नानं। एवं सन्तेपि जानतोति ञाणलक्खणं उपादाय पुग्गलं निद्दिसति, जाननलक्खणञ्हि ञाणं। पस्सतोति ञाणप्पभावं उपादाय, पस्सनप्पभावञ्हि ञाणं। ञाणसमङ्गी पुग्गलो चक्खुमा विय चक्खुना रूपानि ञाणेन विवटे धम्मे पस्सति। अपिच योनिसोमनसिकारं उप्पादेतुं जानतो, अयोनिसोमनसिकारो यथा न उप्पज्‍जति, एवं पस्सतोति अयमेत्थ सारो। केचि पनाचरिया बहू पपञ्‍चे भणन्ति, ते इमस्मिं अत्थे न युज्‍जन्ति।

    15. Idāni jānato ahantiādīsu jānatoti jānantassa. Passatoti passantassa. Dvepi padāni ekatthāni, byañjanameva nānaṃ. Evaṃ santepi jānatoti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati, jānanalakkhaṇañhi ñāṇaṃ. Passatoti ñāṇappabhāvaṃ upādāya, passanappabhāvañhi ñāṇaṃ. Ñāṇasamaṅgī puggalo cakkhumā viya cakkhunā rūpāni ñāṇena vivaṭe dhamme passati. Apica yonisomanasikāraṃ uppādetuṃ jānato, ayonisomanasikāro yathā na uppajjati, evaṃ passatoti ayamettha sāro. Keci panācariyā bahū papañce bhaṇanti, te imasmiṃ atthe na yujjanti.

    आसवानं खयन्ति आसवप्पहानं आसवानं अच्‍चन्तक्खयसमुप्पादं खीणाकारं नत्थिभावन्ति अयमेव हि इमस्मिञ्‍च सुत्ते, ‘‘आसवानं खया अनासवं चेतोविमुत्ति’’न्तिआदीसु (म॰ नि॰ १.४३८) च आसवक्खयत्थो। अञ्‍ञत्थ पन मग्गफलनिब्बानानिपि आसवक्खयोति वुच्‍चन्ति। तथा हि –

    Āsavānaṃkhayanti āsavappahānaṃ āsavānaṃ accantakkhayasamuppādaṃ khīṇākāraṃ natthibhāvanti ayameva hi imasmiñca sutte, ‘‘āsavānaṃ khayā anāsavaṃ cetovimutti’’ntiādīsu (ma. ni. 1.438) ca āsavakkhayattho. Aññattha pana maggaphalanibbānānipi āsavakkhayoti vuccanti. Tathā hi –

    ‘‘सेखस्स सिक्खमानस्स, उजुमग्गानुसारिनो।

    ‘‘Sekhassa sikkhamānassa, ujumaggānusārino;

    खयस्मिं पठमं ञाणं, ततो अञ्‍ञा अनन्तरा’’ति॥ (इतिवु॰ ६२) –

    Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā’’ti. (itivu. 62) –

    आदीसु मग्गो आसवक्खयोति वुत्तो,

    Ādīsu maggo āsavakkhayoti vutto,

    ‘‘आसवानं खया समणो होती’’तिआदीसु (म॰ नि॰ १.४३८) फलं।

    ‘‘Āsavānaṃ khayā samaṇo hotī’’tiādīsu (ma. ni. 1.438) phalaṃ.

    ‘‘परवज्‍जानुपस्सिस्स, निच्‍चं उज्झानसञ्‍ञिनो।

    ‘‘Paravajjānupassissa, niccaṃ ujjhānasaññino;

    आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया’’ति॥ (ध॰ प॰ २५३) –

    Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā’’ti. (dha. pa. 253) –

    आदीसु निब्बानं ‘‘आसवक्खयो’’ति वुत्तं।

    Ādīsu nibbānaṃ ‘‘āsavakkhayo’’ti vuttaṃ.

    नो अजानतो नो अपस्सतोति यो पन न जानाति न पस्सति, तस्स नो वदामीति अत्थो। एतेन ये अजानतो अपस्सतोपि संवरादीहियेव सुद्धिं वदन्ति, ते पटिक्खित्ता होन्ति। पुरिमेन वा पदद्वयेन उपायो वुत्तो, इमिना अनुपायपटिसेधो। सङ्खेपेन चेत्थ ञाणं आसवसंवरपरियायोति दस्सितं होति।

    No ajānato no apassatoti yo pana na jānāti na passati, tassa no vadāmīti attho. Etena ye ajānato apassatopi saṃvarādīhiyeva suddhiṃ vadanti, te paṭikkhittā honti. Purimena vā padadvayena upāyo vutto, iminā anupāyapaṭisedho. Saṅkhepena cettha ñāṇaṃ āsavasaṃvarapariyāyoti dassitaṃ hoti.

    इदानि यं जानतो आसवानं खयो होति, तं दस्सेतुकामो किञ्‍च, भिक्खवे, जानतोति पुच्छं आरभि, तत्थ जानना बहुविधा। दब्बजातिको एव हि कोचि भिक्खु छत्तं कातुं जानाति, कोचि चीवरादीनं अञ्‍ञतरं, तस्स ईदिसानि कम्मानि वत्तसीसे ठत्वा करोन्तस्स सा जानना मग्गफलानं पदट्ठानं न होतीति न वत्तब्बा। यो पन सासने पब्बजित्वा वेज्‍जकम्मादीनि कातुं जानाति, तस्सेवं जानतो आसवा वड्ढन्तियेव, तस्मा यं जानतो पस्सतो च आसवानं खयो होति, तदेव दस्सेन्तो आह योनिसो च मनसिकारं अयोनिसो च मनसिकारन्ति।

    Idāni yaṃ jānato āsavānaṃ khayo hoti, taṃ dassetukāmo kiñca, bhikkhave, jānatoti pucchaṃ ārabhi, tattha jānanā bahuvidhā. Dabbajātiko eva hi koci bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni kammāni vattasīse ṭhatvā karontassa sā jānanā maggaphalānaṃ padaṭṭhānaṃ na hotīti na vattabbā. Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ jānāti, tassevaṃ jānato āsavā vaḍḍhantiyeva, tasmā yaṃ jānato passato ca āsavānaṃ khayo hoti, tadeva dassento āha yoniso ca manasikāraṃ ayoniso ca manasikāranti.

    तत्थ योनिसो मनसिकारो नाम उपायमनसिकारो पथमनसिकारो, अनिच्‍चादीसु अनिच्‍चन्ति आदिना एव नयेन सच्‍चानुलोमिकेन वा चित्तस्स आवट्टना अन्वावट्टना आभोगो समन्‍नाहारो मनसिकारो, अयं वुच्‍चति योनिसो मनसिकारोति।

    Tattha yoniso manasikāro nāma upāyamanasikāro pathamanasikāro, aniccādīsu aniccanti ādinā eva nayena saccānulomikena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro, ayaṃ vuccati yoniso manasikāroti.

    अयोनिसो मनसिकारोति अनुपायमनसिकारो उप्पथमनसिकारो। अनिच्‍चे निच्‍चन्ति दुक्खे सुखन्ति अनत्तनि अत्ताति असुभे सुभन्ति अयोनिसो मनसिकारो उप्पथमनसिकारो। सच्‍चप्पटिकुलेन वा चित्तस्स आवट्टना अन्वावट्टना आभोगो समन्‍नाहारो मनसिकारो, अयं वुच्‍चति अयोनिसो मनसिकारोति। एवं योनिसो मनसिकारं उप्पादेतुं जानतो, अयोनिसो मनसिकारो च यथा न उप्पज्‍जति, एवं पस्सतो आसवानं खयो होति।

    Ayoniso manasikāroti anupāyamanasikāro uppathamanasikāro. Anicce niccanti dukkhe sukhanti anattani attāti asubhe subhanti ayoniso manasikāro uppathamanasikāro. Saccappaṭikulena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro, ayaṃ vuccati ayoniso manasikāroti. Evaṃ yoniso manasikāraṃ uppādetuṃ jānato, ayoniso manasikāro ca yathā na uppajjati, evaṃ passato āsavānaṃ khayo hoti.

    इदानि इमस्सेवत्थस्स युत्तिं दस्सेन्तो आह अयोनिसो, भिक्खवे…पे॰… पहीयन्तीति। तेन किं वुत्तं होति, यस्मा अयोनिसो मनसिकरोतो आसवा उप्पज्‍जन्ति, योनिसो मनसिकरोतो पहीयन्ति, तस्मा जानितब्बं योनिसो मनसिकारं उप्पादेतुं जानतो, अयोनिसो मनसिकारो च यथा न उप्पज्‍जति, एवं पस्सतो आसवानं खयो होतीति, अयं तावेत्थ सङ्खेपवण्णना।

    Idāni imassevatthassa yuttiṃ dassento āha ayoniso, bhikkhave…pe… pahīyantīti. Tena kiṃ vuttaṃ hoti, yasmā ayoniso manasikaroto āsavā uppajjanti, yoniso manasikaroto pahīyanti, tasmā jānitabbaṃ yoniso manasikāraṃ uppādetuṃ jānato, ayoniso manasikāro ca yathā na uppajjati, evaṃ passato āsavānaṃ khayo hotīti, ayaṃ tāvettha saṅkhepavaṇṇanā.

    अयं पन वित्थारो – तत्थ ‘‘योनिसो अयोनिसो’’ति इमेहि ताव द्वीहि पदेहि आबद्धं होति उपरि सकलसुत्तं। वट्टविवट्टवसेन हि उपरि सकलसुत्तं वुत्तं। अयोनिसो मनसिकारमूलकञ्‍च वट्टं, योनिसो मनसिकारमूलकञ्‍च विवट्टं। कथं? अयोनिसो मनसिकारो हि वड्ढमानो द्वे धम्मे परिपूरेति अविज्‍जञ्‍च भवतण्हञ्‍च। अविज्‍जाय च सति ‘‘अविज्‍जापच्‍चया सङ्खारा…पे॰… दुक्खक्खन्धस्स समुदयो होति। तण्हाय सति तण्हापच्‍चया उपादानं…पे॰… समुदयो होती’’ति। एवं अयं अयोनिसो मनसिकारबहुलो पुग्गलो वातवेगाभिघातेन विप्पनट्ठनावा विय गङ्गावट्टे पतितगोकुलं विय चक्‍कयन्ते युत्तबलिबद्दो विय च पुनप्पुनं भवयोनिगतिविञ्‍ञाणट्ठितिसत्तावासेसु आवट्टपरिवट्टं करोति, एवं ताव अयोनिसो मनसिकारमूलकं वट्टं।

    Ayaṃ pana vitthāro – tattha ‘‘yoniso ayoniso’’ti imehi tāva dvīhi padehi ābaddhaṃ hoti upari sakalasuttaṃ. Vaṭṭavivaṭṭavasena hi upari sakalasuttaṃ vuttaṃ. Ayoniso manasikāramūlakañca vaṭṭaṃ, yoniso manasikāramūlakañca vivaṭṭaṃ. Kathaṃ? Ayoniso manasikāro hi vaḍḍhamāno dve dhamme paripūreti avijjañca bhavataṇhañca. Avijjāya ca sati ‘‘avijjāpaccayā saṅkhārā…pe… dukkhakkhandhassa samudayo hoti. Taṇhāya sati taṇhāpaccayā upādānaṃ…pe… samudayo hotī’’ti. Evaṃ ayaṃ ayoniso manasikārabahulo puggalo vātavegābhighātena vippanaṭṭhanāvā viya gaṅgāvaṭṭe patitagokulaṃ viya cakkayante yuttabalibaddo viya ca punappunaṃ bhavayonigativiññāṇaṭṭhitisattāvāsesu āvaṭṭaparivaṭṭaṃ karoti, evaṃ tāva ayoniso manasikāramūlakaṃ vaṭṭaṃ.

    योनिसो मनसिकारो पन वड्ढमानो – ‘‘योनिसो मनसिकारसम्पन्‍नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं, अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सती’’ति (सं॰ नि॰ ५.५५) वचनतो सम्मादिट्ठिपमुखं अट्ठङ्गिकं मग्गं परिपूरेति। या च सम्मादिट्ठि, सा विज्‍जाति तस्स विज्‍जुप्पादा अविज्‍जानिरोधो, ‘‘अविज्‍जानिरोधा सङ्खारनिरोधो…पे॰… एवं एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति (महाव॰ १) एवं योनिसो मनसिकारमूलकं विवट्टं वेदितब्बं। एवं इमेहि द्वीहि पदेहि आबद्धं होति उपरि सकलसुत्तं।

    Yoniso manasikāro pana vaḍḍhamāno – ‘‘yoniso manasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī’’ti (saṃ. ni. 5.55) vacanato sammādiṭṭhipamukhaṃ aṭṭhaṅgikaṃ maggaṃ paripūreti. Yā ca sammādiṭṭhi, sā vijjāti tassa vijjuppādā avijjānirodho, ‘‘avijjānirodhā saṅkhāranirodho…pe… evaṃ etassa kevalassa dukkhakkhandhassa nirodho hotī’’ti (mahāva. 1) evaṃ yoniso manasikāramūlakaṃ vivaṭṭaṃ veditabbaṃ. Evaṃ imehi dvīhi padehi ābaddhaṃ hoti upari sakalasuttaṃ.

    एवं आबद्धे चेत्थ यस्मा पुब्बे आसवप्पहानं दस्सेत्वा पच्छा उप्पत्ति वुच्‍चमाना न युज्‍जति। न हि पहीना पुन उप्पज्‍जन्ति। उप्पन्‍नानं पन पहानं युज्‍जति, तस्मा उद्देसपटिलोमतोपि ‘‘अयोनिसो, भिक्खवे, मनसिकरोतो’’तिआदिमाह।

    Evaṃ ābaddhe cettha yasmā pubbe āsavappahānaṃ dassetvā pacchā uppatti vuccamānā na yujjati. Na hi pahīnā puna uppajjanti. Uppannānaṃ pana pahānaṃ yujjati, tasmā uddesapaṭilomatopi ‘‘ayoniso, bhikkhave, manasikaroto’’tiādimāha.

    तत्थ अयोनिसो मनसिकरोतोति वुत्तप्पकारं अयोनिसो मनसिकारं उप्पादयतो। अनुप्पन्‍ना चेव आसवा उप्पज्‍जन्तीति एत्थ ये पुब्बे अप्पटिलद्धपुब्बं चीवरादिं वा पच्‍चयं उपट्ठाकसद्धिविहारिकअन्तेवासिकानं वा अञ्‍ञतरं मनुञ्‍ञं वत्थुं पटिलभित्वा, तं सुभं सुखन्ति अयोनिसो मनसिकरोतो, अञ्‍ञतरञ्‍ञतरं वा पन अननुभूतपुब्बं आरम्मणं यथा वा तथा वा अयोनिसो मनसिकरोतो आसवा उप्पज्‍जन्ति, ते अनुप्पन्‍ना उप्पज्‍जन्तीति वेदितब्बा, अञ्‍ञथा हि अनमतग्गे संसारे अनुप्पन्‍ना नाम आसवा न सन्ति। अनुभूतपुब्बेपि च वत्थुम्हि आरम्मणे वा यस्स पकतिसुद्धिया वा उद्देसपरिपुच्छापरियत्तिनवकम्मयोनिसोमनसिकारानं वा अञ्‍ञतरवसेन पुब्बे अनुप्पज्‍जित्वा पच्छा तादिसेन पच्‍चयेन सहसा उप्पज्‍जन्ति, इमेपि अनुप्पन्‍ना उप्पज्‍जन्तीति वेदितब्बा। तेसुयेव पन वत्थारम्मणेसु पुनप्पुनं उप्पज्‍जमाना उप्पन्‍ना पवड्ढन्तीति वुच्‍चन्ति। इतो अञ्‍ञथा हि पठमुप्पन्‍नानं वड्ढि नाम नत्थि।

    Tattha ayoniso manasikarototi vuttappakāraṃ ayoniso manasikāraṃ uppādayato. Anuppannā ceva āsavā uppajjantīti ettha ye pubbe appaṭiladdhapubbaṃ cīvarādiṃ vā paccayaṃ upaṭṭhākasaddhivihārikaantevāsikānaṃ vā aññataraṃ manuññaṃ vatthuṃ paṭilabhitvā, taṃ subhaṃ sukhanti ayoniso manasikaroto, aññataraññataraṃ vā pana ananubhūtapubbaṃ ārammaṇaṃ yathā vā tathā vā ayoniso manasikaroto āsavā uppajjanti, te anuppannā uppajjantīti veditabbā, aññathā hi anamatagge saṃsāre anuppannā nāma āsavā na santi. Anubhūtapubbepi ca vatthumhi ārammaṇe vā yassa pakatisuddhiyā vā uddesaparipucchāpariyattinavakammayonisomanasikārānaṃ vā aññataravasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā uppajjanti, imepi anuppannā uppajjantīti veditabbā. Tesuyeva pana vatthārammaṇesu punappunaṃ uppajjamānā uppannā pavaḍḍhantīti vuccanti. Ito aññathā hi paṭhamuppannānaṃ vaḍḍhi nāma natthi.

    योनिसो च खो, भिक्खवेति एत्थ पन यस्स पकतिसुद्धिया वा सेय्यथापि आयस्मतो महाकस्सपस्स भद्दाय च कापिलानिया, उद्देसपरिपुच्छादीहि वा कारणेहि आसवा नुप्पज्‍जन्ति, सो च जानाति ‘‘न खो मे आसवा मग्गेन समुग्घातं गता, हन्द नेसं समुग्घाताय पटिपज्‍जामी’’ति। ततो मग्गभावनाय सब्बे समुग्घातेति। तस्स ते आसवा अनुप्पन्‍ना न उप्पज्‍जन्तीति वुच्‍चन्ति। यस्स पन कारकस्सेव सतो सतिसम्मोसेन सहसा आसवा उप्पज्‍जन्ति, ततो संवेगमापज्‍जित्वा योनिसो पदहन्तो ते आसवे समुच्छिन्दति, तस्स उप्पन्‍ना पहीयन्तीति वुच्‍चन्ति मण्डलारामवासीमहातिस्सभूतत्थेरस्स विय। सो किर तस्मिंयेव विहारे उद्देसं गण्हाति, अथस्स गामे पिण्डाय चरतो विसभागारम्मणे किलेसो उप्पज्‍जि, सो तं विपस्सनाय विक्खम्भेत्वा विहारं अगमासि। तस्स सुपिनन्तेपि तं आरम्मणं न उपट्ठासि। सो ‘‘अयं किलेसो वड्ढित्वा अपायसंवत्तनिको होती’’ति संवेगं जनेत्वा आचरियं आपुच्छित्वा विहारा निक्खम्म महासङ्घरक्खितत्थेरस्स सन्तिके रागपटिपक्खं असुभकम्मट्ठानं गहेत्वा गुम्बन्तरं पविसित्वा पंसुकूलचीवरं सन्थरित्वा निसज्‍ज अनागामिमग्गेन पञ्‍चकामगुणिकरागं छिन्दित्वा उट्ठाय आचरियं वन्दित्वा पुनदिवसे उद्देसमग्गं पापुणि। ये पन वत्तमानुप्पन्‍ना, तेसं पटिपत्तिया पहानं नाम नत्थि।

    Yonisoca kho, bhikkhaveti ettha pana yassa pakatisuddhiyā vā seyyathāpi āyasmato mahākassapassa bhaddāya ca kāpilāniyā, uddesaparipucchādīhi vā kāraṇehi āsavā nuppajjanti, so ca jānāti ‘‘na kho me āsavā maggena samugghātaṃ gatā, handa nesaṃ samugghātāya paṭipajjāmī’’ti. Tato maggabhāvanāya sabbe samugghāteti. Tassa te āsavā anuppannā na uppajjantīti vuccanti. Yassa pana kārakasseva sato satisammosena sahasā āsavā uppajjanti, tato saṃvegamāpajjitvā yoniso padahanto te āsave samucchindati, tassa uppannā pahīyantīti vuccanti maṇḍalārāmavāsīmahātissabhūtattherassa viya. So kira tasmiṃyeva vihāre uddesaṃ gaṇhāti, athassa gāme piṇḍāya carato visabhāgārammaṇe kileso uppajji, so taṃ vipassanāya vikkhambhetvā vihāraṃ agamāsi. Tassa supinantepi taṃ ārammaṇaṃ na upaṭṭhāsi. So ‘‘ayaṃ kileso vaḍḍhitvā apāyasaṃvattaniko hotī’’ti saṃvegaṃ janetvā ācariyaṃ āpucchitvā vihārā nikkhamma mahāsaṅgharakkhitattherassa santike rāgapaṭipakkhaṃ asubhakammaṭṭhānaṃ gahetvā gumbantaraṃ pavisitvā paṃsukūlacīvaraṃ santharitvā nisajja anāgāmimaggena pañcakāmaguṇikarāgaṃ chinditvā uṭṭhāya ācariyaṃ vanditvā punadivase uddesamaggaṃ pāpuṇi. Ye pana vattamānuppannā, tesaṃ paṭipattiyā pahānaṃ nāma natthi.

    १६. इदानि ‘‘उप्पन्‍ना च आसवा पहीयन्ती’’ति इदमेव पदं गहेत्वा ये ते आसवा पहीयन्ति, तेसं नानप्पकारतो अञ्‍ञम्पि पहानकारणं आविकातुं देसनं वित्थारेन्तो अत्थि, भिक्खवे, आसवा दस्सना पहातब्बातिआदिमाह यथा तं देसनापभेदकुसलो धम्मराजा। तत्थ दस्सना पहातब्बाति दस्सनेन पहातब्बा। एस नयो सब्बत्थ।

    16. Idāni ‘‘uppannā ca āsavā pahīyantī’’ti idameva padaṃ gahetvā ye te āsavā pahīyanti, tesaṃ nānappakārato aññampi pahānakāraṇaṃ āvikātuṃ desanaṃ vitthārento atthi, bhikkhave, āsavā dassanā pahātabbātiādimāha yathā taṃ desanāpabhedakusalo dhammarājā. Tattha dassanā pahātabbāti dassanena pahātabbā. Esa nayo sabbattha.

    दस्सनापहातब्बआसववण्णना

    Dassanāpahātabbaāsavavaṇṇanā

    १७. इदानि तानि पदानि अनुपुब्बतो ब्याकातुकामो ‘‘कतमे च, भिक्खवे, आसवा दस्सना पहातब्बा’’ति पुच्छं कत्वा मूलपरियायवण्णनायं वुत्तनयेनेव ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्‍जनो’’ति पुग्गलाधिट्ठानं देसनं आरभि। तत्थ मनसिकरणीये धम्मे नप्पजानातीति आवज्‍जितब्बे समन्‍नाहरितब्बे धम्मे न पजानाति। अमनसिकरणीयेति तब्बिपरीते। एस नयो सेसपदेसुपि। यस्मा पन इमे धम्मा मनसिकरणीया, इमे अमनसिकरणीयाति धम्मतो नियमो नत्थि, आकारतो पन अत्थि। येना आकारेन मनसिकरियमाना अकुसलुप्पत्तिपदट्ठाना होन्ति, तेनाकारेन न मनसिकातब्बा। येन कुसलुप्पत्तिपदट्ठाना होन्ति, तेनाकारेन मनसिकातब्बा। तस्मा ‘‘य’स्स, भिक्खवे, धम्मे मनसिकरोतो अनुप्पन्‍नो वा कामासवो’’तिआदिमाह।

    17. Idāni tāni padāni anupubbato byākātukāmo ‘‘katame ca, bhikkhave, āsavā dassanā pahātabbā’’ti pucchaṃ katvā mūlapariyāyavaṇṇanāyaṃ vuttanayeneva ‘‘idha, bhikkhave, assutavā puthujjano’’ti puggalādhiṭṭhānaṃ desanaṃ ārabhi. Tattha manasikaraṇīye dhamme nappajānātīti āvajjitabbe samannāharitabbe dhamme na pajānāti. Amanasikaraṇīyeti tabbiparīte. Esa nayo sesapadesupi. Yasmā pana ime dhammā manasikaraṇīyā, ime amanasikaraṇīyāti dhammato niyamo natthi, ākārato pana atthi. Yenā ākārena manasikariyamānā akusaluppattipadaṭṭhānā honti, tenākārena na manasikātabbā. Yena kusaluppattipadaṭṭhānā honti, tenākārena manasikātabbā. Tasmā ‘‘ya’ssa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo’’tiādimāha.

    तत्थ य’स्साति ये अस्स अस्सुतवतो पुथुज्‍जनस्स। मनसिकरोतोति आवज्‍जयतो समन्‍नाहरन्तस्स। अनुप्पन्‍नो वा कामासवोति एत्थ समुच्‍चयत्थो वासद्दो, न विकप्पत्थो। तस्मा यथा ‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा…पे॰… तथागतो तेसं अग्गमक्खायती’’ति (इतिवु॰ ९०) वुत्ते अपदा च द्विपदा चाति अत्थो, यथा च ‘‘भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाया’’ति (म॰ नि॰ १.४०२) वुत्ते भूतानञ्‍च सम्भवेसीनञ्‍चाति अत्थो, यथा च ‘‘अग्गितो वा उदकतो वा मिथुभेदतो वा’’ति (उदा॰ ७६) वुत्ते अग्गितो च उदकतो च मिथुभेदतो चाति अत्थो, एवमिधापि अनुप्पन्‍नो च कामासवो उप्पज्‍जति, उप्पन्‍नो च कामासवो पवड्ढतीति अत्थो दट्ठब्बो। एवं सेसेसु।

    Tattha ya’ssāti ye assa assutavato puthujjanassa. Manasikarototi āvajjayato samannāharantassa. Anuppanno vā kāmāsavoti ettha samuccayattho vāsaddo, na vikappattho. Tasmā yathā ‘‘yāvatā, bhikkhave, sattā apadā vā dvipadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’ti (itivu. 90) vutte apadā ca dvipadā cāti attho, yathā ca ‘‘bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā’’ti (ma. ni. 1.402) vutte bhūtānañca sambhavesīnañcāti attho, yathā ca ‘‘aggito vā udakato vā mithubhedato vā’’ti (udā. 76) vutte aggito ca udakato ca mithubhedato cāti attho, evamidhāpi anuppanno ca kāmāsavo uppajjati, uppanno ca kāmāsavo pavaḍḍhatīti attho daṭṭhabbo. Evaṃ sesesu.

    एत्थ च कामासवोति पञ्‍चकामगुणिको रागो। भवासवोति रुपारूपभवे छन्दरागो, झाननिकन्ति च सस्सतुच्छेददिट्ठिसहगता। एवं दिट्ठासवोपि भवासवे एव समोधानं गच्छति। अविज्‍जासवोति चतूसु सच्‍चेसु अञ्‍ञाणं। तत्थ कामगुणे अस्सादतो मनसिकरोतो अनुप्पन्‍नो च कामासवो उप्पज्‍जति, उप्पन्‍नो च पवड्ढति। महग्गतधम्मे अस्सादतो मनसिकरोतो अनुप्पन्‍नो च भवासवो उप्पज्‍जति, उप्पन्‍नो च पवड्ढति। तीसु भूमीसु धम्मे चतुविपल्‍लासपदट्ठानभावेन मनसिकरोतो अनुप्पन्‍नो च अविज्‍जासवो उप्पज्‍जति, उप्पन्‍नो च पवड्ढतीति वेदितब्बो। वुत्तनयपच्‍चनीकतो सुक्‍कपक्खो वित्थारेतब्बो।

    Ettha ca kāmāsavoti pañcakāmaguṇiko rāgo. Bhavāsavoti rupārūpabhave chandarāgo, jhānanikanti ca sassatucchedadiṭṭhisahagatā. Evaṃ diṭṭhāsavopi bhavāsave eva samodhānaṃ gacchati. Avijjāsavoti catūsu saccesu aññāṇaṃ. Tattha kāmaguṇe assādato manasikaroto anuppanno ca kāmāsavo uppajjati, uppanno ca pavaḍḍhati. Mahaggatadhamme assādato manasikaroto anuppanno ca bhavāsavo uppajjati, uppanno ca pavaḍḍhati. Tīsu bhūmīsu dhamme catuvipallāsapadaṭṭhānabhāvena manasikaroto anuppanno ca avijjāsavo uppajjati, uppanno ca pavaḍḍhatīti veditabbo. Vuttanayapaccanīkato sukkapakkho vitthāretabbo.

    कस्मा पन तयो एव आसवा इध वुत्ताति। विमोक्खपटिपक्खतो। अप्पणिहितविमोक्खपटिपक्खो हि कामासवो,। अनिमित्तसुञ्‍ञतविमोक्खपटिपक्खा इतरे। तस्मा इमे तयो आसवे उप्पादेन्ता तिण्णं विमोक्खानं अभागिनो होन्ति, अनुप्पादेन्ता भागिनोति एतमत्थं दस्सेन्तेन तयो एव वुत्ताति वेदितब्बा। दिट्ठासवोपि वा एत्थ वुत्तो येवाति वण्णितमेतं।

    Kasmā pana tayo eva āsavā idha vuttāti. Vimokkhapaṭipakkhato. Appaṇihitavimokkhapaṭipakkho hi kāmāsavo,. Animittasuññatavimokkhapaṭipakkhā itare. Tasmā ime tayo āsave uppādentā tiṇṇaṃ vimokkhānaṃ abhāgino honti, anuppādentā bhāginoti etamatthaṃ dassentena tayo eva vuttāti veditabbā. Diṭṭhāsavopi vā ettha vutto yevāti vaṇṇitametaṃ.

    तस्स अमनसिकरणीयानं धम्मानं मनसिकाराति मनसिकारहेतु, यस्मा ते धम्मे मनसि करोति, तस्माति वुत्तं होति। एस नयो दुतियपदेपि। ‘‘अनुप्पन्‍ना चेव आसवा उप्पज्‍जन्ति, उप्पन्‍ना च आसवा पवड्ढन्ती’’ति हेट्ठा वुत्तआसवानंयेव अभेदतो निगमनमेतं।

    Tassaamanasikaraṇīyānaṃ dhammānaṃ manasikārāti manasikārahetu, yasmā te dhamme manasi karoti, tasmāti vuttaṃ hoti. Esa nayo dutiyapadepi. ‘‘Anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhantī’’ti heṭṭhā vuttaāsavānaṃyeva abhedato nigamanametaṃ.

    १८. एत्तावता यो अयं पुग्गलाधिट्ठानाय देसनाय दस्सना पहातब्बे आसवे निद्दिसितुं अस्सुतवा पुथुज्‍जनो वुत्तो, सो यस्मा ‘‘अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्‍ना चेव आसवा उप्पज्‍जन्ती’’ति एवं सामञ्‍ञतो वुत्तानं अयोनिसो मनसिकारपच्‍चयानं कामासवादीनम्पि अधिट्ठानं, तस्मा तेपि आसवे तेनेव पुग्गलेन दस्सेत्वा इदानि दस्सना पहातब्बे आसवे दस्सेन्तो सो एवं अयोनिसो मनसि करोति, अहोसिं नु खो अहन्तिआदिमाह। विचिकिच्छासीसेन चेत्थ दिट्ठासवम्पि दस्सेतुं इमं देसनं आरभि।

    18. Ettāvatā yo ayaṃ puggalādhiṭṭhānāya desanāya dassanā pahātabbe āsave niddisituṃ assutavā puthujjano vutto, so yasmā ‘‘ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjantī’’ti evaṃ sāmaññato vuttānaṃ ayoniso manasikārapaccayānaṃ kāmāsavādīnampi adhiṭṭhānaṃ, tasmā tepi āsave teneva puggalena dassetvā idāni dassanā pahātabbe āsave dassento so evaṃ ayoniso manasi karoti, ahosiṃ nu kho ahantiādimāha. Vicikicchāsīsena cettha diṭṭhāsavampi dassetuṃ imaṃ desanaṃ ārabhi.

    तस्सत्थो, यस्स ते इमिना वुत्तनयेन आसवा उप्पज्‍जन्ति, सो पुथुज्‍जनो, यो चायं ‘‘अस्सुतवा’’तिआदिना नयेन वुत्तो, सो पुथुज्‍जनो एवं अयोनिसो अनुपायेन उप्पथेन मनसि करोति। कथं? अहोसिं नु खो…पे॰…सो कुहिं गामी भविस्सतीति। किं वुत्तं होति, सो एवं अयोनिसो मनसि करोति, यथास्स ‘‘अहं अहोसिं नु खो’’तिआदिना नयेन वुत्ता सोळसविधापि विचिकिच्छा उप्पज्‍जतीति।

    Tassattho, yassa te iminā vuttanayena āsavā uppajjanti, so puthujjano, yo cāyaṃ ‘‘assutavā’’tiādinā nayena vutto, so puthujjano evaṃ ayoniso anupāyena uppathena manasi karoti. Kathaṃ? Ahosiṃ nu kho…pe…so kuhiṃ gāmī bhavissatīti. Kiṃ vuttaṃ hoti, so evaṃ ayoniso manasi karoti, yathāssa ‘‘ahaṃ ahosiṃ nu kho’’tiādinā nayena vuttā soḷasavidhāpi vicikicchā uppajjatīti.

    तत्थ अहोसिं नु खो ननु खोति सस्सताकारञ्‍च अधिच्‍चसमुप्पत्तिआकारञ्‍च निस्साय अतीते अत्तनो विज्‍जमानतं अविज्‍जमानतञ्‍च कङ्खति। किं कारणन्ति न वत्तब्बं। उम्मत्तको विय हि बालपुथुज्‍जनो यथा वा तथा वा पवत्तति। अपिच अयोनिसो मनसिकारोयेवेत्थ कारणं। एवं अयोनिसो मनसिकारस्स पन किं कारणन्ति। स्वेव पुथुज्‍जनभावो अरियानं अदस्सनादीनि वा। ननु च पुथुज्‍जनोपि योनिसो मनसि करोतीति। को वा एवमाह न मनसि करोतीति। न पन तत्थ पुथुज्‍जनभावो कारणं , सद्धम्मस्सवनकल्याणमित्तादीनि तत्थ कारणानि। न हि मच्छमंसादीनि अत्तनो अत्तनो पकतिया सुगन्धानि, अभिसङ्खारपच्‍चया पन सुगन्धानिपि होन्ति।

    Tattha ahosiṃ nu kho nanu khoti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānataṃ avijjamānatañca kaṅkhati. Kiṃ kāraṇanti na vattabbaṃ. Ummattako viya hi bālaputhujjano yathā vā tathā vā pavattati. Apica ayoniso manasikāroyevettha kāraṇaṃ. Evaṃ ayoniso manasikārassa pana kiṃ kāraṇanti. Sveva puthujjanabhāvo ariyānaṃ adassanādīni vā. Nanu ca puthujjanopi yoniso manasi karotīti. Ko vā evamāha na manasi karotīti. Na pana tattha puthujjanabhāvo kāraṇaṃ , saddhammassavanakalyāṇamittādīni tattha kāraṇāni. Na hi macchamaṃsādīni attano attano pakatiyā sugandhāni, abhisaṅkhārapaccayā pana sugandhānipi honti.

    किं नु खो अहोसिन्ति जातिलिङ्गूपपत्तियो निस्साय खत्तियो नु खो अहोसिं, ब्राह्मणवेस्ससुद्दगहट्ठपब्बजितदेवमनुस्सानं अञ्‍ञतरोति कङ्खति।

    Kiṃnu kho ahosinti jātiliṅgūpapattiyo nissāya khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataroti kaṅkhati.

    कथं नु खोति सण्ठानाकारं निस्साय दीघो नु खो अहोसिं, रस्सओदातकण्हप्पमाणिकअप्पमाणिकादीनं अञ्‍ञतरोति कङ्खति। केचि पन इस्सरनिम्मानादिं निस्साय केन नु खो कारणेन अहोसिन्ति हेतुतो कङ्खतीति वदन्ति।

    Kathaṃ nu khoti saṇṭhānākāraṃ nissāya dīgho nu kho ahosiṃ, rassaodātakaṇhappamāṇikaappamāṇikādīnaṃ aññataroti kaṅkhati. Keci pana issaranimmānādiṃ nissāya kena nu kho kāraṇena ahosinti hetuto kaṅkhatīti vadanti.

    किं हुत्वा किं अहोसिन्ति जातिआदीनि निस्साय खत्तियो हुत्वा नु खो ब्राह्मणो अहोसिं…पे॰… देवो हुत्वा मनुस्सोति अत्तनो परम्परं कङ्खति। सब्बत्थेव पन अद्धानन्ति कालाधिवचनमेतं।

    Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā manussoti attano paramparaṃ kaṅkhati. Sabbattheva pana addhānanti kālādhivacanametaṃ.

    भविस्सामि नु खो ननु खोति सस्सताकारञ्‍च उच्छेदाकारञ्‍च निस्साय अनागते अत्तनो विज्‍जमानतं अविज्‍जमानतञ्‍च कङ्खति। सेसमेत्थ वुत्तनयमेव।

    Bhavissāminu kho nanu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānataṃ avijjamānatañca kaṅkhati. Sesamettha vuttanayameva.

    एतरहि वा पच्‍चुप्पन्‍नमद्धानन्ति इदानि वा पटिसन्धिं आदिं कत्वा चुतिपरियन्तं सब्बम्पि वत्तमानकालं गहेत्वा। अज्झत्तं कथंकथी होतीति अत्तनो खन्धेसु विचिकिच्छो होति। अहं नु खोस्मीति अत्तनो अत्थिभावं कङ्खति। युत्तं पनेतन्ति? युत्तं अयुत्तन्ति का एत्थ चिन्ता। अपिचेत्थ इदं वत्थुम्पि उदाहरन्ति। चूळमाताय किर पुत्तो मुण्डो, महामाताय पुत्तो अमुण्डो, तं पुत्तं मुण्डेसुं। सो उट्ठाय अहं नु खो चूळमाताय पुत्तोति चिन्तेसि। एवं अहं नु खोस्मीति कङ्खा होति।

    Etarahi vā paccuppannamaddhānanti idāni vā paṭisandhiṃ ādiṃ katvā cutipariyantaṃ sabbampi vattamānakālaṃ gahetvā. Ajjhattaṃ kathaṃkathī hotīti attano khandhesu vicikiccho hoti. Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ panetanti? Yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi udāharanti. Cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo, taṃ puttaṃ muṇḍesuṃ. So uṭṭhāya ahaṃ nu kho cūḷamātāya puttoti cintesi. Evaṃ ahaṃ nu khosmīti kaṅkhā hoti.

    नो नु खोस्मीति अत्तनो नत्थिभावं कङ्खति। तत्रापि इदं वत्थु – एको किर मच्छे गण्हन्तो उदके चिरट्ठानेन सीतिभूतं अत्तनो ऊरुं मच्छोति चिन्तेत्वा पहरि। अपरो सुसानपस्से खेत्तं रक्खन्तो भीतो सङ्कुटितो सयि। सो पटिबुज्झित्वा अत्तनो जण्णुकानि द्वे यक्खाति चिन्तेत्वा पहरि। एवं नो नु खोस्मीति कङ्खति।

    No nu khosmīti attano natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu – eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ macchoti cintetvā pahari. Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito sayi. So paṭibujjhitvā attano jaṇṇukāni dve yakkhāti cintetvā pahari. Evaṃ no nu khosmīti kaṅkhati.

    किं नु खोस्मीति खत्तियोव समानो अत्तनो खत्तियभावं कङ्खति। एस नयो सेसेसु। देवो पन समानो देवभावं अजानन्तो नाम नत्थि। सोपि पन ‘‘अहं रूपी नु खो अरूपी नु खो’’तिआदिना नयेन कङ्खति। खत्तियादयो कस्मा न जानन्तीति चे। अपच्‍चक्खा तेसं तत्थ तत्थ कुले उप्पत्ति। गहट्ठापि च पोत्थलिकादयो पब्बजितसञ्‍ञिनो। पब्बजितापि ‘‘कुप्पं नु खो मे कम्म’’न्तिआदिना नयेन गहट्ठसञ्‍ञिनो। मनुस्सापि च राजानो विय अत्तनि देवसञ्‍ञिनो होन्ति।

    Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati. Esa nayo sesesu. Devo pana samāno devabhāvaṃ ajānanto nāma natthi. Sopi pana ‘‘ahaṃ rūpī nu kho arūpī nu kho’’tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce. Apaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca potthalikādayo pabbajitasaññino. Pabbajitāpi ‘‘kuppaṃ nu kho me kamma’’ntiādinā nayena gahaṭṭhasaññino. Manussāpi ca rājāno viya attani devasaññino honti.

    कथं नु खोस्मीति वुत्तनयमेव। केवलञ्‍चेत्थ अब्भन्तरे जीवो नाम अत्थीति गहेत्वा तस्स सण्ठानाकारं निस्साय दीघो नु खोस्मि, रस्सचतुरंसछळंसअट्ठंससोळसंसादीनं अञ्‍ञतरप्पकारोति कङ्खन्तो कथं नु खोस्मीति कङ्खतीति वेदितब्बो। सरीरसण्ठानं पन पच्‍चुप्पन्‍नं अजानन्तो नाम नत्थि।

    Kathaṃ nu khosmīti vuttanayameva. Kevalañcettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya dīgho nu khosmi, rassacaturaṃsachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāroti kaṅkhanto kathaṃ nu khosmīti kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi.

    कुतो आगतो, सो कुहिं गामी भविस्सतीति अत्तभावस्स आगतिगतिट्ठानं कङ्खति।

    Kutoāgato, so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhati.

    १९. एवं सोळसप्पभेदं विचिकिच्छं दस्सेत्वा इदानि यं इमिना विचिकिच्छासीसेन दिट्ठासवं दस्सेतुं अयं देसना आरद्धा। तं दस्सेन्तो तस्स एवं अयोनिसो मनसिकरोतो छन्‍नं दिट्ठीनन्तिआदिमाह। तत्थ तस्स पुग्गलस्स यथा अयं विचिकिच्छा उप्पज्‍जति, एवं अयोनिसो मनसिकरोतो तस्सेव सविचिकिच्छस्स अयोनिसो मनसिकारस्स थामगतत्ता छन्‍नं दिट्ठीनं अञ्‍ञतरा दिट्ठि उप्पज्‍जतीति वुत्तं होति। तत्थ सब्बपदेसु वासद्दो विकप्पत्थो, एवं वा एवं वा दिट्ठि उप्पज्‍जतीति वुत्तं होति। अत्थि मे अत्ताति चेत्थ सस्सतदिट्ठि सब्बकालेसु अत्तनो अत्थितं गण्हाति। सच्‍चतो थेततोति भूततो च थिरतो च, ‘‘इदं सच्‍च’’न्ति भूततो सुट्ठु दळ्हभावेनाति वुत्तं होति। नत्थि मे अत्ताति अयं पन उच्छेददिट्ठि, सतो सत्तस्स तत्थ तत्थ विभवग्गहणतो। अथ वा पुरिमापि तीसु कालेसु अत्थीति गहणतो सस्सतदिट्ठि, पच्‍चुप्पन्‍नमेव अत्थीति गण्हन्तो उच्छेददिट्ठि। पच्छिमापि अतीतानागतेसु नत्थीति गहणतो भस्मन्ताहुतियोति गहितदिट्ठिकानं विय, उच्छेददिट्ठि। अतीते एव नत्थीति गण्हन्तो अधिच्‍चसमुप्पत्तिकस्सेव सस्सतदिट्ठि।

    19. Evaṃ soḷasappabhedaṃ vicikicchaṃ dassetvā idāni yaṃ iminā vicikicchāsīsena diṭṭhāsavaṃ dassetuṃ ayaṃ desanā āraddhā. Taṃ dassento tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnantiādimāha. Tattha tassa puggalassa yathā ayaṃ vicikicchā uppajjati, evaṃ ayoniso manasikaroto tasseva savicikicchassa ayoniso manasikārassa thāmagatattā channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjatīti vuttaṃ hoti. Tattha sabbapadesu vāsaddo vikappattho, evaṃ vā evaṃ vā diṭṭhi uppajjatīti vuttaṃ hoti. Atthi me attāti cettha sassatadiṭṭhi sabbakālesu attano atthitaṃ gaṇhāti. Saccato thetatoti bhūtato ca thirato ca, ‘‘idaṃ sacca’’nti bhūtato suṭṭhu daḷhabhāvenāti vuttaṃ hoti. Natthi me attāti ayaṃ pana ucchedadiṭṭhi, sato sattassa tattha tattha vibhavaggahaṇato. Atha vā purimāpi tīsu kālesu atthīti gahaṇato sassatadiṭṭhi, paccuppannameva atthīti gaṇhanto ucchedadiṭṭhi. Pacchimāpi atītānāgatesu natthīti gahaṇato bhasmantāhutiyoti gahitadiṭṭhikānaṃ viya, ucchedadiṭṭhi. Atīte eva natthīti gaṇhanto adhiccasamuppattikasseva sassatadiṭṭhi.

    अत्तनाव अत्तानं सञ्‍जानामीति सञ्‍ञाक्खन्धसीसेन खन्धे अत्ताति गहेत्वा सञ्‍ञाय अवसेसक्खन्धे सञ्‍जानतो इमिना अत्तना इमं अत्तानं सञ्‍जानामीति होति। अत्तनाव अनत्तानन्ति सञ्‍ञाक्खन्धंयेव अत्ताति गहेत्वा, इतरे चत्तारोपि अनत्ताति गहेत्वा सञ्‍ञाय तेसं जानतो एवं होति । अनत्तनाव अत्तानन्ति सञ्‍ञाक्खन्धं अनत्ताति। इतरे चत्तारो अत्ताति गहेत्वा सञ्‍ञाय तेसं जानतो एवं होति, सब्बापि सस्सतुच्छेददिट्ठियोव।

    Attanāva attānaṃ sañjānāmīti saññākkhandhasīsena khandhe attāti gahetvā saññāya avasesakkhandhe sañjānato iminā attanā imaṃ attānaṃ sañjānāmīti hoti. Attanāva anattānanti saññākkhandhaṃyeva attāti gahetvā, itare cattāropi anattāti gahetvā saññāya tesaṃ jānato evaṃ hoti . Anattanāva attānanti saññākkhandhaṃ anattāti. Itare cattāro attāti gahetvā saññāya tesaṃ jānato evaṃ hoti, sabbāpi sassatucchedadiṭṭhiyova.

    वदो वेदेय्योतिआदयो पन सस्सतदिट्ठिया एव अभिनिवेसाकारा। तत्थ वदतीति वदो, वचीकम्मस्स कारकोति वुत्तं होति। वेदयतीति वेदेय्यो, जानाति अनुभवति चाति वुत्तं होति। किं वेदेतीति, तत्र तत्र कल्याणपापकानं कम्मानं विपाकं पटिसंवेदेति। तत्र तत्राति तेसु तेसु योनिगतिट्ठितिनिवासनिकायेसु आरम्मणेसु वा। निच्‍चोति उप्पादवयरहितो। धुवोति थिरो सारभूतो। सस्सतोति सब्बकालिको। अविपरिणामधम्मोति अत्तनो पकतिभावं अविजहनधम्मो, ककण्टको विय नानप्पकारतं नापज्‍जति। सस्सतिसमन्ति चन्दसूरियसमुद्दमहापथवीपब्बता लोकवोहारेन सस्सतियोति वुच्‍चन्ति। सस्सतीहि समं सस्सतिसमं। याव सस्सतियो तिट्ठन्ति, ताव तथेव ठस्सतीति गण्हतो एवंदिट्ठि होति।

    Vado vedeyyotiādayo pana sassatadiṭṭhiyā eva abhinivesākārā. Tattha vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti. Kiṃ vedetīti, tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti. Tatra tatrāti tesu tesu yonigatiṭṭhitinivāsanikāyesu ārammaṇesu vā. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo, kakaṇṭako viya nānappakārataṃ nāpajjati. Sassatisamanti candasūriyasamuddamahāpathavīpabbatā lokavohārena sassatiyoti vuccanti. Sassatīhi samaṃ sassatisamaṃ. Yāva sassatiyo tiṭṭhanti, tāva tatheva ṭhassatīti gaṇhato evaṃdiṭṭhi hoti.

    इदं वुच्‍चति, भिक्खवे, दिट्ठिगतन्तिआदीसु। इदन्ति इदानि वत्तब्बस्स पच्‍चक्खनिदस्सनं। दिट्ठिगतसम्बन्धेन च इदन्ति वुत्तं, न दिट्ठिसम्बन्धेन। एत्थ च दिट्ठियेव दिट्ठिगतं, गूथगतं विय। दिट्ठीसु वा गतमिदं दस्सनं द्वासट्ठिदिट्ठिअन्तोगधत्तातिपि दिट्ठिगतं। दिट्ठिया वा गतं दिट्ठिगतं। इदञ्हि अत्थि मे अत्तातिआदि दिट्ठिया गमनमत्तमेव, नत्थेत्थ अत्ता वा निच्‍चो वा कोचीति वुत्तं होति। सा चायं दिट्ठि दुन्‍निग्गमनट्ठेन गहनं। दुरतिक्‍कमट्ठेन सप्पटिभयट्ठेन च कन्तारो, दुब्भिक्खकन्तारवाळकन्तारादयो विय। सम्मादिट्ठिया विनिविज्झनट्ठेन विलोमनट्ठेन वा विसूकं। कदाचि सस्सतस्स, कदाचि उच्छेदस्स गहणतो विरूपं फन्दितन्ति विप्फन्दितं। बन्धनट्ठेन संयोजनं। तेनाह ‘‘दिट्ठिगहनं…पे॰… दिट्ठिसंयोजन’’न्ति। इदानिस्स तमेव बन्धनत्थं दस्सेन्तो दिट्ठिसंयोजनसंयुत्तोतिआदिमाह। तस्सायं सङ्खेपत्थो। इमिना दिट्ठिसंयोजनेन संयुत्तो पुथुज्‍जनो एतेहि जातिआदीहि न परिमुच्‍चतीति। किं वा बहुना, सकलवट्टदुक्खतोपि न मुच्‍चतीति।

    Idaṃ vuccati, bhikkhave, diṭṭhigatantiādīsu. Idanti idāni vattabbassa paccakkhanidassanaṃ. Diṭṭhigatasambandhena ca idanti vuttaṃ, na diṭṭhisambandhena. Ettha ca diṭṭhiyeva diṭṭhigataṃ, gūthagataṃ viya. Diṭṭhīsu vā gatamidaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattātipi diṭṭhigataṃ. Diṭṭhiyā vā gataṃ diṭṭhigataṃ. Idañhi atthi me attātiādi diṭṭhiyā gamanamattameva, natthettha attā vā nicco vā kocīti vuttaṃ hoti. Sā cāyaṃ diṭṭhi dunniggamanaṭṭhena gahanaṃ. Duratikkamaṭṭhena sappaṭibhayaṭṭhena ca kantāro, dubbhikkhakantāravāḷakantārādayo viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena vā visūkaṃ. Kadāci sassatassa, kadāci ucchedassa gahaṇato virūpaṃ phanditanti vipphanditaṃ. Bandhanaṭṭhena saṃyojanaṃ. Tenāha ‘‘diṭṭhigahanaṃ…pe… diṭṭhisaṃyojana’’nti. Idānissa tameva bandhanatthaṃ dassento diṭṭhisaṃyojanasaṃyuttotiādimāha. Tassāyaṃ saṅkhepattho. Iminā diṭṭhisaṃyojanena saṃyutto puthujjano etehi jātiādīhi na parimuccatīti. Kiṃ vā bahunā, sakalavaṭṭadukkhatopi na muccatīti.

    २०. एवं छप्पभेदं दिट्ठासवं दस्सेत्वा यस्मा सीलब्बतपरामासो कामासवादिवचनेनेव दस्सितो होति। कामसुखत्थञ्हि भवसुखभवविसुद्धिअत्थञ्‍च अविज्‍जाय अभिभूता इतो बहिद्धा समणब्राह्मणा सीलब्बतानि परामसन्ति, तस्मा तं अदस्सेत्वा दिट्ठिग्गहणेन वा तस्स गहितत्तापि तं अदस्सेत्वाव इदानि यो पुग्गलो दस्सना पहातब्बे आसवे पजहति, तं दस्सेत्वा तेसं आसवानं पहानं दस्सेतुं पुब्बे वा अयोनिसो मनसिकरोतो पुथुज्‍जनस्स तेसं उप्पत्तिं दस्सेत्वा इदानि तब्बिपरीतस्स पहानं दस्सेतुं सुतवा च खो, भिक्खवेतिआदिमाह।

    20. Evaṃ chappabhedaṃ diṭṭhāsavaṃ dassetvā yasmā sīlabbataparāmāso kāmāsavādivacaneneva dassito hoti. Kāmasukhatthañhi bhavasukhabhavavisuddhiatthañca avijjāya abhibhūtā ito bahiddhā samaṇabrāhmaṇā sīlabbatāni parāmasanti, tasmā taṃ adassetvā diṭṭhiggahaṇena vā tassa gahitattāpi taṃ adassetvāva idāni yo puggalo dassanā pahātabbe āsave pajahati, taṃ dassetvā tesaṃ āsavānaṃ pahānaṃ dassetuṃ pubbe vā ayoniso manasikaroto puthujjanassa tesaṃ uppattiṃ dassetvā idāni tabbiparītassa pahānaṃ dassetuṃ sutavā ca kho, bhikkhavetiādimāha.

    तस्सत्थो, याव ‘‘सो इदं दुक्ख’’न्ति आगच्छति, ताव हेट्ठा वुत्तनयेन च वुत्तपच्‍चनीकतो च वेदितब्बो। पच्‍चनीकतो च सब्बाकारेन अरियधम्मस्स अकोविदाविनीतपच्‍चनीकतो अयं ‘‘सुतवा अरियसावको अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो’’ति वेदितब्बो। अपिच खो सिखापत्तविपस्सनतो पभुति याव गोत्रभु, ताव तदनुरूपेन अत्थेन अयं अरियसावकोति वेदितब्बो।

    Tassattho, yāva ‘‘so idaṃ dukkha’’nti āgacchati, tāva heṭṭhā vuttanayena ca vuttapaccanīkato ca veditabbo. Paccanīkato ca sabbākārena ariyadhammassa akovidāvinītapaccanīkato ayaṃ ‘‘sutavā ariyasāvako ariyadhammassa kovido ariyadhamme suvinīto’’ti veditabbo. Apica kho sikhāpattavipassanato pabhuti yāva gotrabhu, tāva tadanurūpena atthena ayaṃ ariyasāvakoti veditabbo.

    २१. ‘‘सो इदं दुक्खन्ति योनिसो मनसि करोती’’तिआदीसु पन अयं अत्थविभावना, सो चतुसच्‍चकम्मट्ठानिको अरियसावको तण्हावज्‍जा तेभूमका खन्धा दुक्खं, तण्हा दुक्खसमुदयो, उभिन्‍नं अप्पवत्ति निरोधो, निरोधसम्पापको मग्गोति एवं पुब्बेव आचरियसन्तिके उग्गहितचतुसच्‍चकम्मट्ठानो अपरेन समयेन विपस्सनामग्गं समारुळ्हो समानो ते तेभूमके खन्धे इदं दुक्खन्ति योनिसो मनसि करोति, उपायेन पथेन समन्‍नाहरति चेव विपस्सति च। एत्थ हि याव सोतापत्तिमग्गो, ताव मनसिकारसीसेनेव विपस्सना वुत्ता। या पनायं तस्सेव दुक्खस्स समुट्ठापिका पभाविका तण्हा, अयं समुदयोति योनिसो मनसि करोति। यस्मा पन दुक्खञ्‍च समुदयो च इदं ठानं पत्वा निरुज्झन्ति नप्पवत्तन्ति, तस्मा यदिदं निब्बानं नाम, अयं दुक्खनिरोधोति योनिसो मनसि करोति। निरोधसम्पापकं अट्ठङ्गिकं मग्गं अयं दुक्खनिरोधगामिनी पटिपदाति योनिसो मनसि करोति, उपायेन पथेन समन्‍नाहरति चेव विपस्सति च।

    21. ‘‘So idaṃ dukkhanti yoniso manasi karotī’’tiādīsu pana ayaṃ atthavibhāvanā, so catusaccakammaṭṭhāniko ariyasāvako taṇhāvajjā tebhūmakā khandhā dukkhaṃ, taṇhā dukkhasamudayo, ubhinnaṃ appavatti nirodho, nirodhasampāpako maggoti evaṃ pubbeva ācariyasantike uggahitacatusaccakammaṭṭhāno aparena samayena vipassanāmaggaṃ samāruḷho samāno te tebhūmake khandhe idaṃ dukkhanti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca. Ettha hi yāva sotāpattimaggo, tāva manasikārasīseneva vipassanā vuttā. Yā panāyaṃ tasseva dukkhassa samuṭṭhāpikā pabhāvikā taṇhā, ayaṃ samudayoti yoniso manasi karoti. Yasmā pana dukkhañca samudayo ca idaṃ ṭhānaṃ patvā nirujjhanti nappavattanti, tasmā yadidaṃ nibbānaṃ nāma, ayaṃ dukkhanirodhoti yoniso manasi karoti. Nirodhasampāpakaṃ aṭṭhaṅgikaṃ maggaṃ ayaṃ dukkhanirodhagāminī paṭipadāti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca.

    तत्रायं उपायो, अभिनिवेसो नाम वट्टे होति, विवट्टे नत्थि। तस्मा ‘‘अयं अत्थि इमस्मिं काये पथवीधातु, आपोधातू’’तिआदिना नयेन सकसन्ततियं चत्तारि भूतानि तदनुसारेन उपादारूपानि च परिग्गहेत्वा अयं रूपक्खन्धोति ववत्थपेति। तं ववत्थापयतो उप्पन्‍ने तदारम्मणे चित्तचेतसिके धम्मे इमे चत्तारो अरूपक्खन्धाति ववत्थपेति। ततो इमे पञ्‍चक्खन्धा दुक्खन्ति ववत्थपेति। ते पन सङ्खेपतो नामञ्‍च रूपञ्‍चाति द्वे भागायेव होन्ति। इदञ्‍च नामरूपं सहेतु सप्पच्‍चयं उप्पज्‍जति। तस्स अयं हेतु अयं पच्‍चयोति अविज्‍जाभवतण्हाकम्माहारादिके हेतुपच्‍चये ववत्थपेति। ततो तेसं पच्‍चयानञ्‍च पच्‍चयुप्पन्‍नधम्मानञ्‍च याथावसरसलक्खणं ववत्थपेत्वा इमे धम्मा अहुत्वा होन्तीति अनिच्‍चलक्खणं आरोपेति, उदयब्बयपीळितत्ता दुक्खाति दुक्खलक्खणं आरोपेति। अवसवत्तनतो अनत्ताति अनत्तलक्खणं आरोपेति। एवं तीणि लक्खणानि आरोपेत्वा पटिपाटिया विपस्सनं पवत्तेन्तो सोतापत्तिमग्गं पापुणाति।

    Tatrāyaṃ upāyo, abhiniveso nāma vaṭṭe hoti, vivaṭṭe natthi. Tasmā ‘‘ayaṃ atthi imasmiṃ kāye pathavīdhātu, āpodhātū’’tiādinā nayena sakasantatiyaṃ cattāri bhūtāni tadanusārena upādārūpāni ca pariggahetvā ayaṃ rūpakkhandhoti vavatthapeti. Taṃ vavatthāpayato uppanne tadārammaṇe cittacetasike dhamme ime cattāro arūpakkhandhāti vavatthapeti. Tato ime pañcakkhandhā dukkhanti vavatthapeti. Te pana saṅkhepato nāmañca rūpañcāti dve bhāgāyeva honti. Idañca nāmarūpaṃ sahetu sappaccayaṃ uppajjati. Tassa ayaṃ hetu ayaṃ paccayoti avijjābhavataṇhākammāhārādike hetupaccaye vavatthapeti. Tato tesaṃ paccayānañca paccayuppannadhammānañca yāthāvasarasalakkhaṇaṃ vavatthapetvā ime dhammā ahutvā hontīti aniccalakkhaṇaṃ āropeti, udayabbayapīḷitattā dukkhāti dukkhalakkhaṇaṃ āropeti. Avasavattanato anattāti anattalakkhaṇaṃ āropeti. Evaṃ tīṇi lakkhaṇāni āropetvā paṭipāṭiyā vipassanaṃ pavattento sotāpattimaggaṃ pāpuṇāti.

    तस्मिं खणे चत्तारि सच्‍चानि एकपटिवेधेनेव पटिविज्झति, एकाभिसमयेन अभिसमेति। दुक्खं परिञ्‍ञापटिवेधेन पटिविज्झति, समुदयं पहानपटिवेधेन, निरोधं सच्छिकिरियापटिवेधेन, मग्गं भावनापटिवेधेन। दुक्खञ्‍च परिञ्‍ञाभिसमयेन अभिसमेति…पे॰… मग्गं भावनाभिसमयेन अभिसमेति, नो च खो अञ्‍ञमञ्‍ञेन ञाणेन। एकञाणेनेव हि एस निरोधं आरम्मणतो, सेसानि किच्‍चतो पटिविज्झति चेव अभिसमेति च। न हिस्स तस्मिं समये एवं होति – ‘‘अहं दुक्खं परिजानामी’’ति वा…पे॰… ‘‘मग्गं भावेमी’’ति वा। अपिच ख्वस्स आरम्मणं कत्वा पटिवेधवसेन निरोधं सच्छिकरोतो एवं तं ञाणं दुक्खपरिञ्‍ञाकिच्‍चम्पि समुदयपहानकिच्‍चम्पि मग्गभावनाकिच्‍चम्पि करोतियेव। तस्सेवं उपायेन योनिसो मनसिकरोतो तीणि संयोजनानि पहीयन्ति, वीसतिवत्थुका सक्‍कायदिट्ठि, अट्ठवत्थुका विचिकिच्छा, ‘‘सीलेन सुद्धि वतेन सुद्धी’’ति सीलब्बतानं परामसनतो सीलब्बतपरामासोति। तत्थ चतूसु आसवेसु सक्‍कायदिट्ठिसीलब्बतपरामासा दिट्ठासवेन सङ्गहितत्ता आसवा चेव संयोजना च। विचिकिच्छा संयोजनमेव, न आसवो । ‘‘दस्सना पहातब्बा आसवा’’ति एत्थ परियापन्‍नत्ता पन आसवाति।

    Tasmiṃ khaṇe cattāri saccāni ekapaṭivedheneva paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena, maggaṃ bhāvanāpaṭivedhena. Dukkhañca pariññābhisamayena abhisameti…pe… maggaṃ bhāvanābhisamayena abhisameti, no ca kho aññamaññena ñāṇena. Ekañāṇeneva hi esa nirodhaṃ ārammaṇato, sesāni kiccato paṭivijjhati ceva abhisameti ca. Na hissa tasmiṃ samaye evaṃ hoti – ‘‘ahaṃ dukkhaṃ parijānāmī’’ti vā…pe… ‘‘maggaṃ bhāvemī’’ti vā. Apica khvassa ārammaṇaṃ katvā paṭivedhavasena nirodhaṃ sacchikaroto evaṃ taṃ ñāṇaṃ dukkhapariññākiccampi samudayapahānakiccampi maggabhāvanākiccampi karotiyeva. Tassevaṃ upāyena yoniso manasikaroto tīṇi saṃyojanāni pahīyanti, vīsativatthukā sakkāyadiṭṭhi, aṭṭhavatthukā vicikicchā, ‘‘sīlena suddhi vatena suddhī’’ti sīlabbatānaṃ parāmasanato sīlabbataparāmāsoti. Tattha catūsu āsavesu sakkāyadiṭṭhisīlabbataparāmāsā diṭṭhāsavena saṅgahitattā āsavā ceva saṃyojanā ca. Vicikicchā saṃyojanameva, na āsavo . ‘‘Dassanā pahātabbā āsavā’’ti ettha pariyāpannattā pana āsavāti.

    ‘‘इमे वुच्‍चन्ति…पे॰… पहातब्बा’’ति इमे सक्‍कायदिट्ठिआदयो दस्सना पहातब्बा नाम आसवाति दस्सेन्तो आह। अथ वा या अयं छन्‍नं दिट्ठीनं अञ्‍ञतरा दिट्ठि उप्पज्‍जतीति एवं सरूपेनेव सक्‍कायदिट्ठि विभत्ता। तं सन्धायाह ‘‘इमे वुच्‍चन्ति, भिक्खवे’’ति। सा च यस्मा सहजातपहानेकट्ठेहि सद्धिं पहीयति। दिट्ठासवे हि पहीयमाने तंसहजातो चतूसु दिट्ठिसम्पयुत्तचित्तेसु कामासवोपि अविज्‍जासवोपि पहीयति । पहानेकट्ठो पन चतूसु दिट्ठिविप्पयुत्तेसु नागसुपण्णादिसमिद्धिपत्थनावसेन उप्पज्‍जमानो भवासवो। तेनेव सम्पयुत्तो अविज्‍जासवोपि, द्वीसु दोमनस्सचित्तेसु पाणातिपातादिनिब्बत्तको अविज्‍जासवोपि, तथा विचिकिच्छाचित्तसम्पयुत्तो अविज्‍जासवोपीति एवं सब्बथापि अवसेसा तयोपि आसवा पहीयन्ति। तस्मा बहुवचननिद्देसो कतोति एवमेत्थ अत्थो वेदितब्बो। एस पोराणानं अधिप्पायो।

    ‘‘Ime vuccanti…pe… pahātabbā’’ti ime sakkāyadiṭṭhiādayo dassanā pahātabbā nāma āsavāti dassento āha. Atha vā yā ayaṃ channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjatīti evaṃ sarūpeneva sakkāyadiṭṭhi vibhattā. Taṃ sandhāyāha ‘‘ime vuccanti, bhikkhave’’ti. Sā ca yasmā sahajātapahānekaṭṭhehi saddhiṃ pahīyati. Diṭṭhāsave hi pahīyamāne taṃsahajāto catūsu diṭṭhisampayuttacittesu kāmāsavopi avijjāsavopi pahīyati . Pahānekaṭṭho pana catūsu diṭṭhivippayuttesu nāgasupaṇṇādisamiddhipatthanāvasena uppajjamāno bhavāsavo. Teneva sampayutto avijjāsavopi, dvīsu domanassacittesu pāṇātipātādinibbattako avijjāsavopi, tathā vicikicchācittasampayutto avijjāsavopīti evaṃ sabbathāpi avasesā tayopi āsavā pahīyanti. Tasmā bahuvacananiddeso katoti evamettha attho veditabbo. Esa porāṇānaṃ adhippāyo.

    दस्सना पहातब्बाति दस्सनं नाम सोतापत्तिमग्गो, तेन पहातब्बाति अत्थो। कस्मा सोतापत्तिमग्गो दस्सनं? पठमं निब्बानदस्सनतो। ननु गोत्रभु पठमतरं पस्सतीति? नो न पस्सति। दिस्वा कत्तब्बकिच्‍चं पन न करोति संयोजनानं अप्पहानतो। तस्मा पस्सतीति न वत्तब्बो। यत्थ कत्थचि राजानं दिस्वापि पण्णाकारं दत्वा किच्‍चनिप्फत्तिया अदिट्ठत्ता ‘‘अज्‍जापि राजानं न पस्सामी’’ति वदन्तो गामवासी पुरिसो चेत्थ निदस्सनं।

    Dassanā pahātabbāti dassanaṃ nāma sotāpattimaggo, tena pahātabbāti attho. Kasmā sotāpattimaggo dassanaṃ? Paṭhamaṃ nibbānadassanato. Nanu gotrabhu paṭhamataraṃ passatīti? No na passati. Disvā kattabbakiccaṃ pana na karoti saṃyojanānaṃ appahānato. Tasmā passatīti na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā adiṭṭhattā ‘‘ajjāpi rājānaṃ na passāmī’’ti vadanto gāmavāsī puriso cettha nidassanaṃ.

    दस्सनापहातब्बआसववण्णना निट्ठिता।

    Dassanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    संवरापहातब्बआसववण्णना

    Saṃvarāpahātabbaāsavavaṇṇanā

    २२. एवं दस्सनेन पहातब्बे आसवे दस्सेत्वा इदानि तदनन्तरुद्दिट्ठे संवरा पहातब्बे दस्सेतुं, कतमे च, भिक्खवे, आसवा संवरा पहातब्बाति आह। एवं सब्बत्थ सम्बन्धो वेदितब्बो। इतो परञ्हि अत्थमत्तमेव वण्णयिस्साम।

    22. Evaṃ dassanena pahātabbe āsave dassetvā idāni tadanantaruddiṭṭhe saṃvarā pahātabbe dassetuṃ, katame ca, bhikkhave, āsavā saṃvarā pahātabbāti āha. Evaṃ sabbattha sambandho veditabbo. Ito parañhi atthamattameva vaṇṇayissāma.

    ननु च दस्सनेन भावनायाति इमेहि द्वीहि अप्पहातब्बो आसवो नाम नत्थि, अथ कस्मा विसुं संवरादीहि पहातब्बे दस्सेतीति। संवरादीहि पुब्बभागे विक्खम्भिता आसवा चतूहि मग्गेहि समुग्घातं गच्छन्ति, तस्मा तेसं मग्गानं पुब्बभागे इमेहि पञ्‍चहाकारेहि विक्खम्भनप्पहानं दस्सेन्तो एवमाह। तस्मा यो चायं वुत्तो पठमो दस्सनमग्गोयेव, इदानि भावनानामेन वुच्‍चिस्सन्ति तयो मग्गा, तेसं सब्बेसम्पि अयं पुब्बभागपटिपदाति वेदितब्बा।

    Nanu ca dassanena bhāvanāyāti imehi dvīhi appahātabbo āsavo nāma natthi, atha kasmā visuṃ saṃvarādīhi pahātabbe dassetīti. Saṃvarādīhi pubbabhāge vikkhambhitā āsavā catūhi maggehi samugghātaṃ gacchanti, tasmā tesaṃ maggānaṃ pubbabhāge imehi pañcahākārehi vikkhambhanappahānaṃ dassento evamāha. Tasmā yo cāyaṃ vutto paṭhamo dassanamaggoyeva, idāni bhāvanānāmena vuccissanti tayo maggā, tesaṃ sabbesampi ayaṃ pubbabhāgapaṭipadāti veditabbā.

    तत्थ इधाति इमस्मिं सासने। पटिसङ्खाति पटिसङ्खाय। तत्थायं सङ्खासद्दो ञाणकोट्ठासपञ्‍ञत्तिगणनासु दिस्सति। ‘‘सङ्खायेकं पटिसेवती’’तिआदीसु (म॰ नि॰ २.१६८) हि ञाणे दिस्सति। ‘‘पपञ्‍चसञ्‍ञासङ्खा समुदाचरन्ती’’तिआदीसु (म॰ नि॰ १.२०१) कोट्ठासे। ‘‘तेसं तेसं धम्मानं सङ्खा समञ्‍ञा’’तिआदीसु (ध॰ स॰ १३१३) पञ्‍ञत्तियं। ‘‘न सुकरं सङ्खातु’’न्तिआदीसु (सं॰ नि॰ २.१२८) गणनायं। इध पन ञाणे दट्ठब्बो।

    Tattha idhāti imasmiṃ sāsane. Paṭisaṅkhāti paṭisaṅkhāya. Tatthāyaṃ saṅkhāsaddo ñāṇakoṭṭhāsapaññattigaṇanāsu dissati. ‘‘Saṅkhāyekaṃ paṭisevatī’’tiādīsu (ma. ni. 2.168) hi ñāṇe dissati. ‘‘Papañcasaññāsaṅkhā samudācarantī’’tiādīsu (ma. ni. 1.201) koṭṭhāse. ‘‘Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā’’tiādīsu (dha. sa. 1313) paññattiyaṃ. ‘‘Na sukaraṃ saṅkhātu’’ntiādīsu (saṃ. ni. 2.128) gaṇanāyaṃ. Idha pana ñāṇe daṭṭhabbo.

    पटिसङ्खा योनिसोति हि उपायेन पथेन पटिसङ्खाय ञत्वा पच्‍चवेक्खित्वाति अत्थो। एत्थ च असंवरे आदीनवपटिसङ्खा योनिसो पटिसङ्खाति वेदितब्बा। सा चायं ‘‘वरं, भिक्खवे, तत्ताय अयोसलाकाय आदित्ताय सम्पज्‍जलिताय सजोतिभूताय चक्खुन्द्रियं सम्पलिमट्ठं, न त्वेव चक्खुविञ्‍ञेय्येसु रूपेसु अनुब्यञ्‍जनसो निमित्तग्गाहो’’तिआदिना (सं॰ नि॰ ४.२३५) आदित्तपरियायनयेन वेदितब्बा। चक्खुन्द्रियसंवरसंवुतो विहरतीति एत्थ चक्खुमेव इन्द्रियं चक्खुन्द्रियं, संवरणतो संवरो, पिदहनतो थकनतोति वुत्तं होति। सतिया एतं अधिवचनं। चक्खुन्द्रिये संवरो चक्खुन्द्रियसंवरो। तित्थकाको आवाटकच्छपो वनमहिंसोतिआदयो विय।

    Paṭisaṅkhā yonisoti hi upāyena pathena paṭisaṅkhāya ñatvā paccavekkhitvāti attho. Ettha ca asaṃvare ādīnavapaṭisaṅkhā yoniso paṭisaṅkhāti veditabbā. Sā cāyaṃ ‘‘varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho’’tiādinā (saṃ. ni. 4.235) ādittapariyāyanayena veditabbā. Cakkhundriyasaṃvarasaṃvuto viharatīti ettha cakkhumeva indriyaṃ cakkhundriyaṃ, saṃvaraṇato saṃvaro, pidahanato thakanatoti vuttaṃ hoti. Satiyā etaṃ adhivacanaṃ. Cakkhundriye saṃvaro cakkhundriyasaṃvaro. Titthakāko āvāṭakacchapo vanamahiṃsotiādayo viya.

    तत्थ किञ्‍चापि चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि। न हि चक्खुपसादं निस्साय सति वा मुट्ठसच्‍चं वा उप्पज्‍जति। अपिच यदा रूपारम्मणं चक्खुस्स आपाथं आगच्छति, तदा भवङ्गे द्विक्खत्तुं उप्पज्‍जित्वा निरुद्धे किरियमनोधातु आवज्‍जनकिच्‍चं साधयमाना उप्पज्‍जित्वा निरुज्झति, ततो चक्खुविञ्‍ञाणं दस्सनकिच्‍चं, ततो विपाकमनोधातु सम्पटिच्छनकिच्‍चं, ततो विपाकाहेतुकमनोविञ्‍ञाणधातु सन्तीरणकिच्‍चं, ततो किरियाहेतुकमनोविञ्‍ञाणधातु वोट्ठब्बनकिच्‍चं साधयमाना उप्पज्‍जित्वा निरुज्झति। तदनन्तरं जवनं जवति।

    Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhasaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchanakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Tadanantaraṃ javanaṃ javati.

    तत्थपि नेव भवङ्गसमये, न आवज्‍जनादीनं अञ्‍ञतरसमये संवरो वा असंवरो वा अत्थि। जवनक्खणे पन सचे दुस्सील्यं वा मुट्ठसच्‍चं वा अञ्‍ञाणं वा अक्खन्ति वा कोसज्‍जं वा उप्पज्‍जति, अयं असंवरो होति। एवं होन्तोपि सो चक्खुन्द्रिये असंवरोति वुच्‍चति। कस्मा? तस्मिञ्हि सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्‍जनादीनि वीथिचित्तानिपि। यथा किं , यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्‍चापि अन्तो घरकोट्ठकगब्भादयो सुसंवुता, तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति। नगरद्वारेन हि पविसित्वा चोरा यदिच्छन्ति, तं करेय्युं, एवमेव जवने दुस्सील्यादीसु उप्पन्‍नेसु, तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्‍जनादीनि वीथिचित्तानिपीति।

    Tatthapi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi. Javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhasaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, ayaṃ asaṃvaro hoti. Evaṃ hontopi so cakkhundriye asaṃvaroti vuccati. Kasmā? Tasmiñhi sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ , yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi anto gharakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchanti, taṃ kareyyuṃ, evameva javane dussīlyādīsu uppannesu, tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipīti.

    तस्मिं पन सीलादीसु उप्पन्‍नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि आवज्‍जनादीनि वीथिचित्तानिपि। यथा किं? यथा नगरद्वारेसु सुसंवुतेसु किञ्‍चापि अन्तो घरादयो असंवुता, तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति। नगरद्वारेसु हि पिहितेसु चोरानं पवेसो नत्थि, एवमेव जवने सीलादीसु उप्पन्‍नेसु द्वारम्पि सुगुत्तं होति, भवङ्गम्पि आवज्‍जनादीनि वीथिचित्तानिपि। तस्मा जवनक्खणे उप्पज्‍जमानोपि चक्खुन्द्रिये संवरोति वुत्तो। इध चायं सतिसंवरो अधिप्पेतोति वेदितब्बो। चक्खुन्द्रियसंवरेन संवुतो चक्खुन्द्रियसंवरसंवुतो, उपेतोति वुत्तं होति। तथा हि, पातिमोक्खसंवरसंवुतोति इमस्स विभङ्गे ‘‘इमिना पातिमोक्खसंवरेन उपेतो होति…पे॰… समन्‍नागतो’’ति (विभ॰ ५११) वुत्तं। तं एकज्झं कत्वा चक्खुन्द्रियसंवरेन संवुतोति एवमत्थो वेदितब्बो।

    Tasmiṃ pana sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagaradvāresu susaṃvutesu kiñcāpi anto gharādayo asaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu hi pihitesu corānaṃ paveso natthi, evameva javane sīlādīsu uppannesu dvārampi suguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmā javanakkhaṇe uppajjamānopi cakkhundriye saṃvaroti vutto. Idha cāyaṃ satisaṃvaro adhippetoti veditabbo. Cakkhundriyasaṃvarena saṃvuto cakkhundriyasaṃvarasaṃvuto, upetoti vuttaṃ hoti. Tathā hi, pātimokkhasaṃvarasaṃvutoti imassa vibhaṅge ‘‘iminā pātimokkhasaṃvarena upeto hoti…pe… samannāgato’’ti (vibha. 511) vuttaṃ. Taṃ ekajjhaṃ katvā cakkhundriyasaṃvarena saṃvutoti evamattho veditabbo.

    अथ वा संवरीति संवुतो, थकेसि पिदहीति वुत्तं होति। चक्खुन्द्रिये संवरसंवुतो चक्खुन्द्रियसंवरसंवुतो, चक्खुन्द्रियसंवरसञ्‍ञितं सतिकवाटं चक्खुद्वारे, घरद्वारे कवाटं विय संवरि थकेसि पिदहीति वुत्तं होति। अयमेव चेत्थ अत्थो सुन्दरतरो। तथा हि ‘‘चक्खुन्द्रियसंवरं असंवुतस्स विहरतो संवुतस्स विहरतो’’ति एतेसु पदेसु अयमेव अत्थो दिस्सति।

    Atha vā saṃvarīti saṃvuto, thakesi pidahīti vuttaṃ hoti. Cakkhundriye saṃvarasaṃvuto cakkhundriyasaṃvarasaṃvuto, cakkhundriyasaṃvarasaññitaṃ satikavāṭaṃ cakkhudvāre, gharadvāre kavāṭaṃ viya saṃvari thakesi pidahīti vuttaṃ hoti. Ayameva cettha attho sundarataro. Tathā hi ‘‘cakkhundriyasaṃvaraṃ asaṃvutassa viharato saṃvutassa viharato’’ti etesu padesu ayameva attho dissati.

    विहरतीति एवं चक्खुन्द्रियसंवरसंवुतो येन केनचि इरियापथविहारेन विहरति। यञ्हिस्सातिआदिम्हि यं चक्खुन्द्रियसंवरं अस्स भिक्खुनो असंवुतस्स अथकेत्वा अपिदहित्वा विहरन्तस्साति एवमत्थो वेदितब्बो। अथ वा, ये-कारस्स न्ति आदेसो। हिकारो च पदपूरणो, ये अस्साति अत्थो।

    Viharatīti evaṃ cakkhundriyasaṃvarasaṃvuto yena kenaci iriyāpathavihārena viharati. Yañhissātiādimhi yaṃ cakkhundriyasaṃvaraṃ assa bhikkhuno asaṃvutassa athaketvā apidahitvā viharantassāti evamattho veditabbo. Atha vā, ye-kārassa yanti ādeso. Hikāro ca padapūraṇo, ye assāti attho.

    उप्पज्‍जेय्युन्ति निब्बत्तेय्युं। आसवा विघातपरिळाहाति चत्तारो आसवा च अञ्‍ञे च विघातकरा किलेसपरिळाहा विपाकपरिळाहा च। चक्खुद्वारे हि इट्ठारम्मणं आपाथगतं कामस्सादवसेन अस्सादयतो अभिनन्दतो कामासवो उप्पज्‍जति, ईदिसं अञ्‍ञस्मिम्पि सुगतिभवे लभिस्सामीति भवपत्थनाय अस्सादयतो भवासवो उप्पज्‍जति, सत्तोति वा सत्तस्साति वा गण्हन्तस्स दिट्ठासवो उप्पज्‍जति, सब्बेहेव सहजातं अञ्‍ञाणं अविज्‍जासवोति चत्तारो आसवा उप्पज्‍जन्ति। तेहि सम्पयुत्ता अपरे किलेसा विघातपरिळाहा, आयतिं वा तेसं विपाका। तेपि हि असंवुतस्सेव विहरतो उप्पज्‍जेय्युन्ति वुच्‍चन्ति।

    Uppajjeyyunti nibbatteyyuṃ. Āsavā vighātapariḷāhāti cattāro āsavā ca aññe ca vighātakarā kilesapariḷāhā vipākapariḷāhā ca. Cakkhudvāre hi iṭṭhārammaṇaṃ āpāthagataṃ kāmassādavasena assādayato abhinandato kāmāsavo uppajjati, īdisaṃ aññasmimpi sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavo uppajjati, sattoti vā sattassāti vā gaṇhantassa diṭṭhāsavo uppajjati, sabbeheva sahajātaṃ aññāṇaṃ avijjāsavoti cattāro āsavā uppajjanti. Tehi sampayuttā apare kilesā vighātapariḷāhā, āyatiṃ vā tesaṃ vipākā. Tepi hi asaṃvutasseva viharato uppajjeyyunti vuccanti.

    एवंस तेति एवं अस्स ते। एवं एतेन उपायेन न होन्ति, नो अञ्‍ञथाति वुत्तं होति। एस नयो पटिसङ्खा योनिसो सोतिन्द्रियसंवरसंवुतोतिआदीसु।

    Evaṃsa teti evaṃ assa te. Evaṃ etena upāyena na honti, no aññathāti vuttaṃ hoti. Esa nayo paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvutotiādīsu.

    इमे वुच्‍चन्ति, भिक्खवे, आसवा संवरा पहातब्बाति इमे छसु द्वारेसु चत्तारो चत्तारो कत्वा चतुवीसति आसवा संवरेन पहातब्बाति वुच्‍चन्ति। सब्बत्थेव चेत्थ सतिसंवरो एव संवरोति वेदितब्बो।

    Ime vuccanti, bhikkhave, āsavā saṃvarā pahātabbāti ime chasu dvāresu cattāro cattāro katvā catuvīsati āsavā saṃvarena pahātabbāti vuccanti. Sabbattheva cettha satisaṃvaro eva saṃvaroti veditabbo.

    संवरापहातब्बआसववण्णना निट्ठिता।

    Saṃvarāpahātabbaāsavavaṇṇanā niṭṭhitā.

    पटिसेवनापहातब्बआसववण्णना

    Paṭisevanāpahātabbaāsavavaṇṇanā

    २३. पटिसङ्खा योनिसो चीवरन्तिआदीसु यं वत्तब्बं, तं सब्बं विसुद्धिमग्गे सीलकथायं वुत्तमेव। यञ्हिस्साति यं चीवरपिण्डपातादीसु वा अञ्‍ञतरं अस्स। अप्पटिसेवतोति एवं योनिसो अप्पटिसेवन्तस्स। सेसं वुत्तनयमेव। केवलं पनिध अलद्धं चीवरादिं पत्थयतो लद्धं वा अस्सादयतो कामासवस्स उप्पत्ति वेदितब्बा। ईदिसं अञ्‍ञस्मिम्पि सम्पत्तिभवे सुगतिभवे लभिस्सामीति भवपत्थनाय अस्सादयतो भवासवस्स, अहं लभामि न लभामीति वा मय्हं वा इदन्ति अत्तसञ्‍ञं अधिट्ठहतो दिट्ठासवस्स उप्पत्ति वेदितब्बा। सब्बेहेव पन सहजातो अविज्‍जासवोति एवं चतुन्‍नं आसवानं उप्पत्ति विपाकपरिळाहा च नववेदनुप्पादनतोपि वेदितब्बा।

    23.Paṭisaṅkhā yoniso cīvarantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge sīlakathāyaṃ vuttameva. Yañhissāti yaṃ cīvarapiṇḍapātādīsu vā aññataraṃ assa. Appaṭisevatoti evaṃ yoniso appaṭisevantassa. Sesaṃ vuttanayameva. Kevalaṃ panidha aladdhaṃ cīvarādiṃ patthayato laddhaṃ vā assādayato kāmāsavassa uppatti veditabbā. Īdisaṃ aññasmimpi sampattibhave sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavassa, ahaṃ labhāmi na labhāmīti vā mayhaṃ vā idanti attasaññaṃ adhiṭṭhahato diṭṭhāsavassa uppatti veditabbā. Sabbeheva pana sahajāto avijjāsavoti evaṃ catunnaṃ āsavānaṃ uppatti vipākapariḷāhā ca navavedanuppādanatopi veditabbā.

    इमे वुच्‍चन्ति, भिक्खवे, आसवा पटिसेवना पहातब्बाति इमे एकमेकस्मिं पच्‍चये चत्तारो चत्तारो कत्वा सोळस आसवा इमिना ञाणसंवरसङ्खातेन पच्‍चवेक्खणपटिसेवनेन पहातब्बाति वुच्‍चन्ति।

    Imevuccanti, bhikkhave, āsavā paṭisevanā pahātabbāti ime ekamekasmiṃ paccaye cattāro cattāro katvā soḷasa āsavā iminā ñāṇasaṃvarasaṅkhātena paccavekkhaṇapaṭisevanena pahātabbāti vuccanti.

    पटिसेवनापहातब्बआसववण्णना निट्ठिता।

    Paṭisevanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    अधिवासनापहातब्बआसववण्णना

    Adhivāsanāpahātabbaāsavavaṇṇanā

    २४. पटिसङ्खा योनिसो खमो होति सीतस्साति उपायेन पथेन पच्‍चवेक्खित्वा खमो होति सीतस्स सीतं खमति सहति, न अवीरपुरिसो विय अप्पमत्तकेनपि सीतेन चलति कम्पति कम्मट्ठानं विजहति। अपिच खो लोमसनागत्थेरो विय अनप्पकेनापि सीतेन फुट्ठो न चलति न कम्पति, कम्मट्ठानमेव मनसि करोति। थेरो किर चेतियपब्बते पियङ्गुगुहायं पधानघरे विहरन्तो अन्तरट्ठके हिमपातसमये लोकन्तरिकनिरये पच्‍चवेक्खित्वा कम्मट्ठानं अविजहन्तोव अब्भोकासे वीतिनामेसि। एवं उण्हादीसुपि अत्थयोजना वेदितब्बा।

    24.Paṭisaṅkhā yoniso khamo hoti sītassāti upāyena pathena paccavekkhitvā khamo hoti sītassa sītaṃ khamati sahati, na avīrapuriso viya appamattakenapi sītena calati kampati kammaṭṭhānaṃ vijahati. Apica kho lomasanāgatthero viya anappakenāpi sītena phuṭṭho na calati na kampati, kammaṭṭhānameva manasi karoti. Thero kira cetiyapabbate piyaṅguguhāyaṃ padhānaghare viharanto antaraṭṭhake himapātasamaye lokantarikaniraye paccavekkhitvā kammaṭṭhānaṃ avijahantova abbhokāse vītināmesi. Evaṃ uṇhādīsupi atthayojanā veditabbā.

    केवलञ्हि यो भिक्खु अधिमत्तम्पि उण्हं सहति स्वेव थेरो विय, अयं ‘‘खमो उण्हस्सा’’ति वेदितब्बो। थेरो किर गिम्हसमये पच्छाभत्तं बहिचङ्कमे निसीदि। कम्मट्ठानं मनसिकरोन्तो सेदापिस्स कच्छेहि मुच्‍चन्ति। अथ नं अन्तेवासिको आह ‘‘इध, भन्ते, निसीदथ, सीतलो ओकासो’’ति। थेरो ‘‘उण्हभयेनेवम्हि आवुसो इध निसिन्‍नो’’ति अवीचिमहानिरयं पच्‍चवेक्खित्वा निसीदियेव। उण्हन्ति चेत्थ अग्गिसन्तापोव वेदितब्बो। सूरियसन्तापवसेन पनेतं वत्थु वुत्तं।

    Kevalañhi yo bhikkhu adhimattampi uṇhaṃ sahati sveva thero viya, ayaṃ ‘‘khamo uṇhassā’’ti veditabbo. Thero kira gimhasamaye pacchābhattaṃ bahicaṅkame nisīdi. Kammaṭṭhānaṃ manasikaronto sedāpissa kacchehi muccanti. Atha naṃ antevāsiko āha ‘‘idha, bhante, nisīdatha, sītalo okāso’’ti. Thero ‘‘uṇhabhayenevamhi āvuso idha nisinno’’ti avīcimahānirayaṃ paccavekkhitvā nisīdiyeva. Uṇhanti cettha aggisantāpova veditabbo. Sūriyasantāpavasena panetaṃ vatthu vuttaṃ.

    यो च द्वे तयो वारे भत्तं वा पानीयं वा अलभमानोपि अनमतग्गे संसारे अत्तनो पेत्तिविसयूपपत्तिं पच्‍चवेक्खित्वा अवेधेन्तो कम्मट्ठानं न विजहतियेव। अधिमत्तेहि डंसमकसवातातपसम्फस्सेहि फुट्ठो चापि तिरच्छानूपपत्तिं पच्‍चवेक्खित्वा अवेधेन्तो कम्मट्ठानं न विजहतियेव। सरीसपसम्फस्सेन फुट्ठो चापि अनमतग्गे संसारे सीहब्यग्घादिमुखेसु अनेकवारं परिवत्तितपुब्बभावं पच्‍चवेक्खित्वा अवेधेन्तो कम्मट्ठानं न विजहतियेव पधानियत्थेरो विय। अयं ‘‘खमो जिघच्छाय…पे॰… सरीसपसम्फस्सान’’न्ति वेदितब्बो।

    Yo ca dve tayo vāre bhattaṃ vā pānīyaṃ vā alabhamānopi anamatagge saṃsāre attano pettivisayūpapattiṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva. Adhimattehi ḍaṃsamakasavātātapasamphassehi phuṭṭho cāpi tiracchānūpapattiṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva. Sarīsapasamphassena phuṭṭho cāpi anamatagge saṃsāre sīhabyagghādimukhesu anekavāraṃ parivattitapubbabhāvaṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva padhāniyatthero viya. Ayaṃ ‘‘khamo jighacchāya…pe… sarīsapasamphassāna’’nti veditabbo.

    थेरं किर खण्डचेलविहारे कणिकारपधानियघरे अरियवंसं सुणन्तं घोरविसो सप्पो डंसि। थेरो जानित्वापि पसन्‍नचित्तो निसिन्‍नो धम्मंयेव सुणाति। विसवेगो थद्धो अहोसि। थेरो उपसम्पदमण्डलं आदिं कत्वा सीलं पच्‍चवेक्खित्वा परिसुद्धसीलोहमस्मीति पीतिं उप्पादेसि। सह पीतुप्पादा विसं निवत्तित्वा पथविं पाविसि। थेरो तत्थेव चित्तेकग्गतं लभित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि।

    Theraṃ kira khaṇḍacelavihāre kaṇikārapadhāniyaghare ariyavaṃsaṃ suṇantaṃ ghoraviso sappo ḍaṃsi. Thero jānitvāpi pasannacitto nisinno dhammaṃyeva suṇāti. Visavego thaddho ahosi. Thero upasampadamaṇḍalaṃ ādiṃ katvā sīlaṃ paccavekkhitvā parisuddhasīlohamasmīti pītiṃ uppādesi. Saha pītuppādā visaṃ nivattitvā pathaviṃ pāvisi. Thero tattheva cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.

    यो पन अक्‍कोसवसेन दुरुत्ते दुरुत्तत्तायेव च दुरागते अपि अन्तिमवत्थुसञ्‍ञिते वचनपथे सुत्वा खन्तिगुणंयेव पच्‍चवेक्खित्वा न वेधति दीघभाणकअभयत्थेरो विय। अयं ‘‘खमो दुरुत्तानं दुरागतानं वचनपथान’’न्ति वेदितब्बो।

    Yo pana akkosavasena durutte duruttattāyeva ca durāgate api antimavatthusaññite vacanapathe sutvā khantiguṇaṃyeva paccavekkhitvā na vedhati dīghabhāṇakaabhayatthero viya. Ayaṃ ‘‘khamo duruttānaṃ durāgatānaṃ vacanapathāna’’nti veditabbo.

    थेरो किर पच्‍चयसन्तोसभावनारामताय महाअरियवंसप्पटिपदं कथेसि, सब्बो महागामो आगच्छति। थेरस्स महासक्‍कारो उप्पज्‍जति। तं अञ्‍ञतरो महाथेरो अधिवासेतुं असक्‍कोन्तो दीघभाणको अरियवंसं कथेमीति सब्बरत्तिं कोलाहलं करोसीतिआदीहि अक्‍कोसि। उभोपि च अत्तनो अत्तनो विहारं गच्छन्ता गावुतमत्तं एकपथेन अगमंसु। सकलगावुतम्पि सो तं अक्‍कोसियेव। ततो यत्थ द्विन्‍नं विहारानं मग्गो भिज्‍जति, तत्थ ठत्वा दीघभाणकत्थेरो तं वन्दित्वा ‘‘एस, भन्ते, तुम्हाकं मग्गो’’ति आह। सो असुणन्तो विय अगमासि। थेरोपि विहारं गन्त्वा पादे पक्खालेत्वा निसीदि। तमेनं अन्तेवासिको ‘‘किं, भन्ते, सकलगावुतं परिभासन्तं न किञ्‍चि अवोचुत्था’’ति आह। थेरो ‘‘खन्तियेव, आवुसो, मय्हं भारो, न अक्खन्ति। एकपदुद्धारेपि कम्मट्ठानवियोगं न पस्सामी’’ति आह। एत्थ च वचनमेव वचनपथोति वेदितब्बो।

    Thero kira paccayasantosabhāvanārāmatāya mahāariyavaṃsappaṭipadaṃ kathesi, sabbo mahāgāmo āgacchati. Therassa mahāsakkāro uppajjati. Taṃ aññataro mahāthero adhivāsetuṃ asakkonto dīghabhāṇako ariyavaṃsaṃ kathemīti sabbarattiṃ kolāhalaṃ karosītiādīhi akkosi. Ubhopi ca attano attano vihāraṃ gacchantā gāvutamattaṃ ekapathena agamaṃsu. Sakalagāvutampi so taṃ akkosiyeva. Tato yattha dvinnaṃ vihārānaṃ maggo bhijjati, tattha ṭhatvā dīghabhāṇakatthero taṃ vanditvā ‘‘esa, bhante, tumhākaṃ maggo’’ti āha. So asuṇanto viya agamāsi. Theropi vihāraṃ gantvā pāde pakkhāletvā nisīdi. Tamenaṃ antevāsiko ‘‘kiṃ, bhante, sakalagāvutaṃ paribhāsantaṃ na kiñci avocutthā’’ti āha. Thero ‘‘khantiyeva, āvuso, mayhaṃ bhāro, na akkhanti. Ekapaduddhārepi kammaṭṭhānaviyogaṃ na passāmī’’ti āha. Ettha ca vacanameva vacanapathoti veditabbo.

    यो पन उप्पन्‍ना सारीरिका वेदना दुक्खमनट्ठेन दुक्खा, बहलट्ठेन तिब्बा, फरुसट्ठेन खरा, तिखिणट्ठेन कटुका, अस्सादविरहतो असाता, मनं अवड्ढनतो अमनापा, पाणहरणसमत्थताय पाणहरा अधिवासेतियेव, न वेधति। एवं सभावो होति चित्तलपब्बते पधानियत्थेरो विय। अयं ‘‘उप्पन्‍नानं…पे॰… अधिवासनजातिको’’ति वेदितब्बो।

    Yo pana uppannā sārīrikā vedanā dukkhamanaṭṭhena dukkhā, bahalaṭṭhena tibbā, pharusaṭṭhena kharā, tikhiṇaṭṭhena kaṭukā, assādavirahato asātā, manaṃ avaḍḍhanato amanāpā, pāṇaharaṇasamatthatāya pāṇaharā adhivāsetiyeva, na vedhati. Evaṃ sabhāvo hoti cittalapabbate padhāniyatthero viya. Ayaṃ ‘‘uppannānaṃ…pe… adhivāsanajātiko’’ti veditabbo.

    थेरस्स किर रत्तिं पधानेन वीतिनामेत्वा ठितस्स उदरवातो उप्पज्‍जि। सो तं अधिवासेतुं असक्‍कोन्तो आवत्तति परिवत्तति। तमेनं चङ्कमपस्से ठितो पिण्डपातियत्थेरो आह ‘‘आवुसो, पब्बजितो नाम अधिवासनसीलो होती’’ति। सो ‘‘साधु, भन्ते’’ति अधिवासेत्वा निच्‍चलो सयि। वातो नाभितो याव हदयं फालेति। थेरो वेदनं विक्खम्भेत्वा विपस्सन्तो मुहुत्तेन अनागामी हुत्वा परिनिब्बायीति।

    Therassa kira rattiṃ padhānena vītināmetvā ṭhitassa udaravāto uppajji. So taṃ adhivāsetuṃ asakkonto āvattati parivattati. Tamenaṃ caṅkamapasse ṭhito piṇḍapātiyatthero āha ‘‘āvuso, pabbajito nāma adhivāsanasīlo hotī’’ti. So ‘‘sādhu, bhante’’ti adhivāsetvā niccalo sayi. Vāto nābhito yāva hadayaṃ phāleti. Thero vedanaṃ vikkhambhetvā vipassanto muhuttena anāgāmī hutvā parinibbāyīti.

    यञ्हिस्साति सीतादीसु यंकिञ्‍चि एकधम्मम्पि अस्स। अनधिवासयतोति अनधिवासेन्तस्स अक्खमन्तस्स। सेसं वुत्तनयमेव। आसवुप्पत्ति पनेत्थ एवं वेदितब्बा। सीतेन फुट्ठस्स उण्हं पत्थयन्तस्स कामासवो उप्पज्‍जति, एवं सब्बत्थ। नत्थि नो सम्पत्तिभवे सुगतिभवे सीतं वा उण्हं वाति भवं पत्थयन्तस्स भवासवो। मय्हं सीतं उण्हन्ति गाहो दिट्ठासवो। सब्बेहेव सम्पयुत्तो अविज्‍जासवोति।

    Yañhissāti sītādīsu yaṃkiñci ekadhammampi assa. Anadhivāsayatoti anadhivāsentassa akkhamantassa. Sesaṃ vuttanayameva. Āsavuppatti panettha evaṃ veditabbā. Sītena phuṭṭhassa uṇhaṃ patthayantassa kāmāsavo uppajjati, evaṃ sabbattha. Natthi no sampattibhave sugatibhave sītaṃ vā uṇhaṃ vāti bhavaṃ patthayantassa bhavāsavo. Mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo. Sabbeheva sampayutto avijjāsavoti.

    ‘‘इमे वुच्‍चन्ति…पे॰… अधिवासना पहातब्बा’’ति इमे सीतादीसु एकमेकस्स वसेन चत्तारो चत्तारो कत्वा अनेके आसवा इमाय खन्तिसंवरसङ्खाताय अधिवासनाय पहातब्बाति वुच्‍चन्तीति अत्थो। एत्थ च यस्मा अयं खन्ति सीतादिधम्मे अधिवासेति, अत्तनो उपरि आरोपेत्वा वासेतियेव। न असहमाना हुत्वा निरस्सति, तस्मा ‘‘अधिवासना’’ति वुच्‍चतीति वेदितब्बा।

    ‘‘Ime vuccanti…pe… adhivāsanā pahātabbā’’ti ime sītādīsu ekamekassa vasena cattāro cattāro katvā aneke āsavā imāya khantisaṃvarasaṅkhātāya adhivāsanāya pahātabbāti vuccantīti attho. Ettha ca yasmā ayaṃ khanti sītādidhamme adhivāseti, attano upari āropetvā vāsetiyeva. Na asahamānā hutvā nirassati, tasmā ‘‘adhivāsanā’’ti vuccatīti veditabbā.

    अधिवासनापहातब्बआसववण्णना निट्ठिता।

    Adhivāsanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    परिवज्‍जनापहातब्बआसववण्णना

    Parivajjanāpahātabbaāsavavaṇṇanā

    २५. पटिसङ्खा योनिसो चण्डं हत्थिं परिवज्‍जेतीति अहं समणोति चण्डस्स हत्थिस्स आसन्‍ने न ठातब्बं। ततोनिदानञ्हि मरणम्पि सिया मरणमत्तम्पि दुक्खन्ति एवं उपायेन पथेन पच्‍चयेन पच्‍चवेक्खित्वा चण्डं हत्थिं परिवज्‍जेति पटिक्‍कमति। एस नयो सब्बत्थ। चण्डन्ति च दुट्ठं, वाळन्ति वुत्तं होति। खाणुन्ति खदिरखाणुआदिं। कण्टकट्ठानन्ति कण्टकानं ठानं, यत्थ कण्टका विज्‍जन्ति, तं ओकासन्ति वुत्तं होति। सोब्भन्ति सब्बतो परिच्छिन्‍नतटं। पपातन्ति एकतो छिन्‍नतटं। चन्दनिकन्ति उच्छिट्ठोदकगब्भमलादीनं छड्डनट्ठानं। ओळिगल्‍लन्ति तेसंयेव सकद्दमादीनं सन्दनोकासं। तं जण्णुमत्तम्पि असुचिभरितं होति, द्वेपि चेतानि ठानानि अमनुस्सदुट्ठानि होन्ति। तस्मा तानि वज्‍जेतब्बानि। अनासनेति एत्थ पन अयुत्तं आसनं अनासनं, तं अत्थतो अनियतवत्थुकं रहोपटिच्छन्‍नासनन्ति वेदितब्बं। अगोचरेति एत्थपि च अयुत्तो गोचरो अगोचरो, सो वेसियादिभेदतो पञ्‍चविधो। पापके मित्तेति लामके दुस्सीले मित्तपतिरूपके, अमित्ते वा। भजन्तन्ति सेवमानं। विञ्‍ञू सब्रह्मचारीति पण्डिता बुद्धिसम्पन्‍ना सब्रह्मचारयो, भिक्खूनमेतं अधिवचनं। ते हि एककम्मं एकुद्देसो समसिक्खताति इमं ब्रह्मं समानं चरन्ति, तस्मा सब्रह्मचारीति वुच्‍चन्ति। पापकेसु ठानेसूति लामकेसु ठानेसु। ओकप्पेय्युन्ति सद्दहेय्युं, अधिमुच्‍चेय्युं ‘‘अद्धा अयमायस्मा अकासि वा करिस्सति वा’’ति।

    25.Paṭisaṅkhāyoniso caṇḍaṃ hatthiṃ parivajjetīti ahaṃ samaṇoti caṇḍassa hatthissa āsanne na ṭhātabbaṃ. Tatonidānañhi maraṇampi siyā maraṇamattampi dukkhanti evaṃ upāyena pathena paccayena paccavekkhitvā caṇḍaṃ hatthiṃ parivajjeti paṭikkamati. Esa nayo sabbattha. Caṇḍanti ca duṭṭhaṃ, vāḷanti vuttaṃ hoti. Khāṇunti khadirakhāṇuādiṃ. Kaṇṭakaṭṭhānanti kaṇṭakānaṃ ṭhānaṃ, yattha kaṇṭakā vijjanti, taṃ okāsanti vuttaṃ hoti. Sobbhanti sabbato paricchinnataṭaṃ. Papātanti ekato chinnataṭaṃ. Candanikanti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ. Oḷigallanti tesaṃyeva sakaddamādīnaṃ sandanokāsaṃ. Taṃ jaṇṇumattampi asucibharitaṃ hoti, dvepi cetāni ṭhānāni amanussaduṭṭhāni honti. Tasmā tāni vajjetabbāni. Anāsaneti ettha pana ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthukaṃ rahopaṭicchannāsananti veditabbaṃ. Agocareti etthapi ca ayutto gocaro agocaro, so vesiyādibhedato pañcavidho. Pāpake mitteti lāmake dussīle mittapatirūpake, amitte vā. Bhajantanti sevamānaṃ. Viññū sabrahmacārīti paṇḍitā buddhisampannā sabrahmacārayo, bhikkhūnametaṃ adhivacanaṃ. Te hi ekakammaṃ ekuddeso samasikkhatāti imaṃ brahmaṃ samānaṃ caranti, tasmā sabrahmacārīti vuccanti. Pāpakesu ṭhānesūti lāmakesu ṭhānesu. Okappeyyunti saddaheyyuṃ, adhimucceyyuṃ ‘‘addhā ayamāyasmā akāsi vā karissati vā’’ti.

    यञ्हिस्साति हत्थिआदीसु यंकिञ्‍चि एकम्पि अस्स। सेसं वुत्तनयमेव। आसवुप्पत्ति पनेत्थ एवं वेदितब्बा। हत्थिआदिनिदानेन दुक्खेन फुट्ठस्स सुखं पत्थयतो कामासवो उप्पज्‍जति। नत्थि नो सम्पत्तिभवे सुगतिभवे ईदिसं दुक्खन्ति भवं पत्थेन्तस्स भवासवो। मं हत्थी मद्दति, मं अस्सोति गाहो दिट्ठासवो। सब्बेहेव सम्पयुत्तो अविज्‍जासवोति।

    Yañhissāti hatthiādīsu yaṃkiñci ekampi assa. Sesaṃ vuttanayameva. Āsavuppatti panettha evaṃ veditabbā. Hatthiādinidānena dukkhena phuṭṭhassa sukhaṃ patthayato kāmāsavo uppajjati. Natthi no sampattibhave sugatibhave īdisaṃ dukkhanti bhavaṃ patthentassa bhavāsavo. Maṃ hatthī maddati, maṃ assoti gāho diṭṭhāsavo. Sabbeheva sampayutto avijjāsavoti.

    इमे वुच्‍चन्ति…पे॰… परिवज्‍जना पहातब्बाति इमे हत्थिआदीसु एकेकस्स वसेन चत्तारो चत्तारो कत्वा अनेके आसवा इमिना सीलसंवरसङ्खातेन परिवज्‍जनेन पहातब्बाति वुच्‍चन्तीति वेदितब्बा।

    Ime vuccanti…pe… parivajjanā pahātabbāti ime hatthiādīsu ekekassa vasena cattāro cattāro katvā aneke āsavā iminā sīlasaṃvarasaṅkhātena parivajjanena pahātabbāti vuccantīti veditabbā.

    परिवज्‍जनापहातब्बआसववण्णना निट्ठिता।

    Parivajjanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    विनोदनापहातब्बआसववण्णना

    Vinodanāpahātabbaāsavavaṇṇanā

    २६. पटिसङ्खा योनिसो उप्पन्‍नं कामवितक्‍कं नाधिवासेतीति ‘‘इति पायं वितक्‍को अकुसलो, इतिपि सावज्‍जो, इतिपि दुक्खविपाको, सो च खो अत्तब्याबाधाय संवत्तती’’तिआदिना नयेन योनिसो कामवितक्‍के आदीनवं पच्‍चवेक्खित्वा तस्मिं तस्मिं आरम्मणे उप्पन्‍नं जातमभिनिब्बत्तं कामवितक्‍कं नाधिवासेति, चित्तं आरोपेत्वा न वासेति, अब्भन्तरे वा न वासेतीतिपि अत्थो।

    26.Paṭisaṅkhāyoniso uppannaṃ kāmavitakkaṃ nādhivāsetīti ‘‘iti pāyaṃ vitakko akusalo, itipi sāvajjo, itipi dukkhavipāko, so ca kho attabyābādhāya saṃvattatī’’tiādinā nayena yoniso kāmavitakke ādīnavaṃ paccavekkhitvā tasmiṃ tasmiṃ ārammaṇe uppannaṃ jātamabhinibbattaṃ kāmavitakkaṃ nādhivāseti, cittaṃ āropetvā na vāseti, abbhantare vā na vāsetītipi attho.

    अनधिवासेन्तो किं करोतीति? पजहति छड्डेति।

    Anadhivāsento kiṃ karotīti? Pajahati chaḍḍeti.

    किं कचवरं विय पिटकेनाति? न हि, अपिच खो नं विनोदेति तुदति विज्झति नीहरति।

    Kiṃ kacavaraṃ viya piṭakenāti? Na hi, apica kho naṃ vinodeti tudati vijjhati nīharati.

    किं बलिबद्दं विय पतोदेनाति? न हि, अथ खो नं ब्यन्तीकरोति विगतन्तं करोति। यथास्स अन्तोपि नावसिस्सति अन्तमसो भङ्गमत्तम्पि, तथा नं करोति।

    Kiṃ balibaddaṃ viya patodenāti? Na hi, atha kho naṃ byantīkaroti vigatantaṃ karoti. Yathāssa antopi nāvasissati antamaso bhaṅgamattampi, tathā naṃ karoti.

    कथं पन नं तथा करोतीति? अनभावं गमेतीति अनु अनु अभावं गमेति, विक्खम्भनप्पहानेन यथा सुविक्खम्भितो होति, तथा करोतीति वुत्तं होति। एस नयो ब्यापादविहिंसावितक्‍केसु

    Kathaṃ pana naṃ tathā karotīti? Anabhāvaṃ gametīti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhito hoti, tathā karotīti vuttaṃ hoti. Esa nayo byāpādavihiṃsāvitakkesu.

    एत्थ च कामवितक्‍कोति ‘‘यो कामपटिसंयुत्तो तक्‍को वितक्‍को मिच्छासङ्कप्पो’’ति विभङ्गे (विभ॰ ९१०) वुत्तो। एस नयो इतरेसु। उप्पन्‍नुप्पन्‍नेति उप्पन्‍ने उप्पन्‍ने, उप्पन्‍नमत्तेयेवाति वुत्तं होति। सकिं वा उप्पन्‍ने विनोदेत्वा दुतियवारे अज्झुपेक्खिता न होति, सतक्खत्तुम्पि उप्पन्‍ने उप्पन्‍ने विनोदेतियेव। पापके अकुसलेति लामकट्ठेन पापके, अकोसल्‍लताय अकुसले। धम्मेति तेयेव कामवितक्‍कादयो सब्बेपि वा नव महावितक्‍के। तत्थ तयो वुत्ता एव। अवसेसा ‘‘ञातिवितक्‍को जनपदवितक्‍को अमरवितक्‍को परानुद्दयतापटिसंयुत्तो वितक्‍को लाभसक्‍कारसिलोकपटिसंयुत्तो वितक्‍को अनवञ्‍ञत्तिपटिसंयुत्तो वितक्‍को’’ति (महानि॰ २०७) इमे छ।

    Ettha ca kāmavitakkoti ‘‘yo kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo’’ti vibhaṅge (vibha. 910) vutto. Esa nayo itaresu. Uppannuppanneti uppanne uppanne, uppannamatteyevāti vuttaṃ hoti. Sakiṃ vā uppanne vinodetvā dutiyavāre ajjhupekkhitā na hoti, satakkhattumpi uppanne uppanne vinodetiyeva. Pāpake akusaleti lāmakaṭṭhena pāpake, akosallatāya akusale. Dhammeti teyeva kāmavitakkādayo sabbepi vā nava mahāvitakke. Tattha tayo vuttā eva. Avasesā ‘‘ñātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko’’ti (mahāni. 207) ime cha.

    यञ्हिस्साति एतेसु वितक्‍केसु यंकिञ्‍चि अस्स, सेसं वुत्तनयमेव। कामवितक्‍को पनेत्थ कामासवो एव। तब्बिसेसो भवासवो। तंसम्पयुत्तो दिट्ठासवो। सब्बवितक्‍केसु अविज्‍जासवोति एवं आसवुप्पत्तिपि वेदितब्बा।

    Yañhissāti etesu vitakkesu yaṃkiñci assa, sesaṃ vuttanayameva. Kāmavitakko panettha kāmāsavo eva. Tabbiseso bhavāsavo. Taṃsampayutto diṭṭhāsavo. Sabbavitakkesu avijjāsavoti evaṃ āsavuppattipi veditabbā.

    इमे वुच्‍चन्ति…पे॰… विनोदना पहातब्बाति इमे कामवितक्‍कादिवसेन वुत्तप्पकारा आसवा इमिना तस्मिं तस्मिं वितक्‍के आदीनवपच्‍चवेक्खणसहितेन वीरियसंवरसङ्खातेन विनोदनेन पहातब्बाति वुच्‍चन्तीति वेदितब्बा।

    Ime vuccanti…pe… vinodanā pahātabbāti ime kāmavitakkādivasena vuttappakārā āsavā iminā tasmiṃ tasmiṃ vitakke ādīnavapaccavekkhaṇasahitena vīriyasaṃvarasaṅkhātena vinodanena pahātabbāti vuccantīti veditabbā.

    विनोदनापहातब्बआसववण्णना निट्ठिता।

    Vinodanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    भावनापहातब्बआसववण्णना

    Bhāvanāpahātabbaāsavavaṇṇanā

    २७. पटिसङ्खा योनिसो सतिसम्बोज्झङ्गं भावेतीति अभावनाय आदीनवं, भावनाय च आनिसंसं उपायेन पथेन पच्‍चवेक्खित्वा सतिसम्बोज्झङ्गं भावेति, एस नयो सब्बत्थ। एत्थ च किञ्‍चापि इमे उपरिमग्गत्तयसमयसम्भूता लोकुत्तरबोज्झङ्गा एव अधिप्पेता, तथापि आदिकम्मिकानं बोज्झङ्गेसु असम्मोहत्थं लोकियलोकुत्तरमिस्सकेन नेसं नयेन अत्थवण्णनं करिस्सामि। इध पन लोकियनयं पहाय लोकुत्तरनयो एव गहेतब्बो। तत्थ सतिसम्बोज्झङ्गन्तिआदिना नयेन वुत्तानं सत्तन्‍नं आदिपदानंयेव ताव –

    27.Paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāvetīti abhāvanāya ādīnavaṃ, bhāvanāya ca ānisaṃsaṃ upāyena pathena paccavekkhitvā satisambojjhaṅgaṃ bhāveti, esa nayo sabbattha. Ettha ca kiñcāpi ime uparimaggattayasamayasambhūtā lokuttarabojjhaṅgā eva adhippetā, tathāpi ādikammikānaṃ bojjhaṅgesu asammohatthaṃ lokiyalokuttaramissakena nesaṃ nayena atthavaṇṇanaṃ karissāmi. Idha pana lokiyanayaṃ pahāya lokuttaranayo eva gahetabbo. Tattha satisambojjhaṅgantiādinā nayena vuttānaṃ sattannaṃ ādipadānaṃyeva tāva –

    अत्थतो लक्खणादीहि, कमतो च विनिच्छयो।

    Atthato lakkhaṇādīhi, kamato ca vinicchayo;

    अनूनाधिकतो चेव, विञ्‍ञातब्बो विभाविना॥

    Anūnādhikato ceva, viññātabbo vibhāvinā.

    तत्थ सतिसम्बोज्झङ्गे ताव सरणट्ठेन सति। सा पनेसा उपट्ठानलक्खणा, अपिलापनलक्खणा वा। वुत्तम्पि हेतं ‘‘यथा, महाराज, रञ्‍ञो भण्डागारिको रञ्‍ञो सापतेय्यं अपिलापेति, एत्तकं, महाराज, हिरञ्‍ञं, एत्तकं सुवण्णं, एत्तकं सापतेय्यन्ति, एवमेव खो, महाराज , सति उप्पज्‍जमाना कुसलाकुसलसावज्‍जानवज्‍जहीनपणीतकण्हसुक्‍कसप्पटिभागे धम्मे अपिलापेति। इमे चत्तारो सतिपट्ठाना’’ति (मि॰ प॰ २.१.१३) वित्थारो। अपिलापनरसा। किच्‍चवसेनेव हिस्स एतं लक्खणं थेरेन वुत्तं। असम्मोसरसा वा। गोचराभिमुखभावपच्‍चुपट्ठाना। सति एव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो। तत्थ बोधिया बोधिस्स वा अङ्गोति बोज्झङ्गो।

    Tattha satisambojjhaṅge tāva saraṇaṭṭhena sati. Sā panesā upaṭṭhānalakkhaṇā, apilāpanalakkhaṇā vā. Vuttampi hetaṃ ‘‘yathā, mahārāja, rañño bhaṇḍāgāriko rañño sāpateyyaṃ apilāpeti, ettakaṃ, mahārāja, hiraññaṃ, ettakaṃ suvaṇṇaṃ, ettakaṃ sāpateyyanti, evameva kho, mahārāja , sati uppajjamānā kusalākusalasāvajjānavajjahīnapaṇītakaṇhasukkasappaṭibhāge dhamme apilāpeti. Ime cattāro satipaṭṭhānā’’ti (mi. pa. 2.1.13) vitthāro. Apilāpanarasā. Kiccavaseneva hissa etaṃ lakkhaṇaṃ therena vuttaṃ. Asammosarasā vā. Gocarābhimukhabhāvapaccupaṭṭhānā. Sati eva sambojjhaṅgo satisambojjhaṅgo. Tattha bodhiyā bodhissa vā aṅgoti bojjhaṅgo.

    किं वुत्तं होति? या हि अयं धम्मसामग्गी, याय लोकियलोकुत्तरमग्गक्खणे उप्पज्‍जमानाय लीनुद्धच्‍चपतिट्ठानायूहन-कामसुखत्तकिलमथानुयोग-उच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा ‘‘बोधी’’ति वुच्‍चति। बुज्झतीति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्‍चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति वुत्तं होति। यथाह ‘‘सत्त बोज्झङ्गे भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’’ति। तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गोतिपि बोज्झङ्गो, झानङ्गमग्गङ्गादयो विय।

    Kiṃ vuttaṃ hoti? Yā hi ayaṃ dhammasāmaggī, yāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhana-kāmasukhattakilamathānuyoga-ucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā ‘‘bodhī’’ti vuccati. Bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha ‘‘satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho’’ti. Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgotipi bojjhaṅgo, jhānaṅgamaggaṅgādayo viya.

    योपेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको ‘‘बोधी’’ति वुच्‍चति, तस्स बोधिस्स अङ्गोतिपि बोज्झङ्गो, सेनङ्गरथङ्गादयो विय। तेनाहु अट्ठकथाचरिया ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति वा बोज्झङ्गा’’ति। अपिच ‘‘बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति बोज्झङ्गा, बुज्झन्तीति बोज्झङ्गा, अनुबुज्झन्तीति बोज्झङ्गा, पटिबुज्झन्तीति बोज्झङ्गा, सम्बुज्झन्तीति बोज्झङ्गा’’तिआदिना (पटि॰ म॰ ३.१७) पटिसम्भिदानयेनापि अत्थो वेदितब्बो। पसत्थो सुन्दरो वा बोज्झङ्गोति सम्बोज्झङ्गो। एवं सति एव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो। तं सतिसम्बोज्झङ्गं। एवं ताव एकस्स आदिपदस्स अत्थतो लक्खणादीहि च विनिच्छयो विञ्‍ञातब्बो।

    Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati, tassa bodhissa aṅgotipi bojjhaṅgo, senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā ‘‘bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā’’ti. Apica ‘‘bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā’’tiādinā (paṭi. ma. 3.17) paṭisambhidānayenāpi attho veditabbo. Pasattho sundaro vā bojjhaṅgoti sambojjhaṅgo. Evaṃ sati eva sambojjhaṅgo satisambojjhaṅgo. Taṃ satisambojjhaṅgaṃ. Evaṃ tāva ekassa ādipadassa atthato lakkhaṇādīhi ca vinicchayo viññātabbo.

    दुतियादीसु पन चतुसच्‍चधम्मे विचिनातीति धम्मविचयो। सो पन विचयलक्खणो, ओभासनरसो, असम्मोहपच्‍चुपट्ठानो। वीरभावतो विधिना ईरयितब्बतो च वीरियं। तं पग्गहलक्खणं , उपत्थम्भनरसं, अनोसीदनपच्‍चुपट्ठानं । पीणयतीति पीति। सा फरणलक्खणा, तुट्ठिलक्खणा वा, कायचित्तानं पीणनरसा, तेसंयेव ओदग्यपच्‍चुपट्ठाना। कायचित्तदरथपस्सम्भनतो पस्सद्धि। सा उपसमलक्खणा, कायचित्तदरथनिम्मद्दनरसा, आयचित्तानं अपरिप्फन्दनभूतसीतिभावपच्‍चुपट्ठाना। समाधानतो समाधि। सो अविक्खेपलक्खणो, अविसारलक्खणो वा, चित्तचेतसिकानं सम्पिण्डनरसो, चित्तट्ठितिपच्‍चुपट्ठानो। अज्झुपेक्खनतो उपेक्खा। सा पटिसङ्खानलक्खणा, समवाहितलक्खणा वा, ऊनाधिकतानिवारणरसा, पक्खपातुपच्छेदरसा वा, मज्झत्तभावपच्‍चुपट्ठाना। सेसं वुत्तनयमेव। एवं सेसपदानम्पि अत्थतो लक्खणादीहि च विनिच्छयो विञ्‍ञातब्बो।

    Dutiyādīsu pana catusaccadhamme vicinātīti dhammavicayo. So pana vicayalakkhaṇo, obhāsanaraso, asammohapaccupaṭṭhāno. Vīrabhāvato vidhinā īrayitabbato ca vīriyaṃ. Taṃ paggahalakkhaṇaṃ , upatthambhanarasaṃ, anosīdanapaccupaṭṭhānaṃ . Pīṇayatīti pīti. Sā pharaṇalakkhaṇā, tuṭṭhilakkhaṇā vā, kāyacittānaṃ pīṇanarasā, tesaṃyeva odagyapaccupaṭṭhānā. Kāyacittadarathapassambhanato passaddhi. Sā upasamalakkhaṇā, kāyacittadarathanimmaddanarasā, āyacittānaṃ aparipphandanabhūtasītibhāvapaccupaṭṭhānā. Samādhānato samādhi. So avikkhepalakkhaṇo, avisāralakkhaṇo vā, cittacetasikānaṃ sampiṇḍanaraso, cittaṭṭhitipaccupaṭṭhāno. Ajjhupekkhanato upekkhā. Sā paṭisaṅkhānalakkhaṇā, samavāhitalakkhaṇā vā, ūnādhikatānivāraṇarasā, pakkhapātupacchedarasā vā, majjhattabhāvapaccupaṭṭhānā. Sesaṃ vuttanayameva. Evaṃ sesapadānampi atthato lakkhaṇādīhi ca vinicchayo viññātabbo.

    कमतोति एत्थ च ‘‘सतिञ्‍च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं॰ नि॰ ५.२३४) वचनतो सब्बेसं सेसबोज्झङ्गानं उपकारकत्ता सतिसम्बोज्झङ्गोव पठमं वुत्तो। ततो परं ‘‘सो तथा सतो विहरन्तो तं धम्मं पञ्‍ञाय पविचिनती’’तिआदिना (विभ॰ ४६९) नयेन सेसबोज्झङ्गानं पुब्बापरियवचने पयोजनं सुत्तेयेव वुत्तं। एवमेत्थ कमतोपि विनिच्छयो विञ्‍ञातब्बो।

    Kamatoti ettha ca ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234) vacanato sabbesaṃ sesabojjhaṅgānaṃ upakārakattā satisambojjhaṅgova paṭhamaṃ vutto. Tato paraṃ ‘‘so tathā sato viharanto taṃ dhammaṃ paññāya pavicinatī’’tiādinā (vibha. 469) nayena sesabojjhaṅgānaṃ pubbāpariyavacane payojanaṃ sutteyeva vuttaṃ. Evamettha kamatopi vinicchayo viññātabbo.

    अनूनाधिकतोति कस्मा पन भगवता सत्तेव बोज्झङ्गा वुत्ता अनूना अनधिकाति। लीनुद्धच्‍चपटिपक्खतो सब्बत्थिकतो च। एत्थ हि तयो बोज्झङ्गा लीनस्स पटिपक्खा। यथाह – ‘‘यस्मिञ्‍च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाया’’ति (सं॰ नि॰ ५.२३४)। तयो उद्धच्‍चस्स पटिपक्खा। यथाह – ‘‘यस्मिञ्‍च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाया’’ति (सं॰ नि॰ ५.२३४)। एको पनेत्थ सब्बत्थिको। यथाह – ‘‘सतिञ्‍च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति। ‘‘सब्बत्थक’’न्तिपि पाठो, द्विन्‍नम्पि सब्बत्थ इच्छितब्बन्ति अत्थो। एवं लीनुद्धच्‍चपटिपक्खतो सब्बत्थिकतो च सत्तेव बोज्झङ्गा वुत्ता अनूना अनधिकाति, एवमेत्थ अनूनाधिकतोपि विनिच्छयो विञ्‍ञातब्बो।

    Anūnādhikatoti kasmā pana bhagavatā satteva bojjhaṅgā vuttā anūnā anadhikāti. Līnuddhaccapaṭipakkhato sabbatthikato ca. Ettha hi tayo bojjhaṅgā līnassa paṭipakkhā. Yathāha – ‘‘yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234). Tayo uddhaccassa paṭipakkhā. Yathāha – ‘‘yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāyā’’ti (saṃ. ni. 5.234). Eko panettha sabbatthiko. Yathāha – ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti. ‘‘Sabbatthaka’’ntipi pāṭho, dvinnampi sabbattha icchitabbanti attho. Evaṃ līnuddhaccapaṭipakkhato sabbatthikato ca satteva bojjhaṅgā vuttā anūnā anadhikāti, evamettha anūnādhikatopi vinicchayo viññātabbo.

    एवं ताव ‘‘सतिसम्बोज्झङ्ग’’न्तिआदिना नयेन वुत्तानं सत्तन्‍नं आदिपदानंयेव अत्थवण्णनं ञत्वा इदानि भावेति विवेकनिस्सितन्तिआदीसु एवं ञातब्बा। भावेतीति वड्ढेति, अत्तनो चित्तसन्ताने पुनप्पुनं जनेति अभिनिब्बत्तेतीति अत्थो। विवेकनिस्सितन्ति विवेके निस्सितं। विवेकोति विवित्तता। स्वायं तदङ्गविवेको विक्खम्भनसमुच्छेदपटिप्पस्सद्धि निस्सरणविवेकोति पञ्‍चविधो। तस्स नानत्तं ‘‘अरियधम्मे अविनीतो’’ति एत्थ वुत्तनयेनेव वेदितब्बं। अयमेव हि तत्थ विनयोति वुत्तो। एवं एतस्मिं पञ्‍चविधे विवेके।

    Evaṃ tāva ‘‘satisambojjhaṅga’’ntiādinā nayena vuttānaṃ sattannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbā. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti abhinibbattetīti attho. Vivekanissitanti viveke nissitaṃ. Vivekoti vivittatā. Svāyaṃ tadaṅgaviveko vikkhambhanasamucchedapaṭippassaddhi nissaraṇavivekoti pañcavidho. Tassa nānattaṃ ‘‘ariyadhamme avinīto’’ti ettha vuttanayeneva veditabbaṃ. Ayameva hi tattha vinayoti vutto. Evaṃ etasmiṃ pañcavidhe viveke.

    विवेकनिस्सितन्ति तदङ्गविवेकनिस्सितं समुच्छेदविवेकनिस्सितं निस्सरणविवेकनिस्सितञ्‍च सतिसम्बोज्झङ्गं भावेतीति अयमत्थो वेदितब्बो। तथा हि अयं बोज्झङ्गभावनानुयुत्तो योगी विपस्सनाक्खणे किच्‍चतो तदङ्गविवेकनिस्सितं, अज्झासयतो निस्सरणविवेकनिस्सितं, मग्गकाले पन किच्‍चतो समुच्छेदविवेकनिस्सितं, आरम्मणतो निस्सरणविवेकनिस्सितं सतिसम्बोज्झङ्गं भावेति। पञ्‍चविधविवेकनिस्सितन्तिपि एके, ते हि न केवलं बलवविपस्सनामग्गफलक्खणेसु एव बोज्झङ्गे उद्धरन्ति, विपस्सनापादककसिणज्झानआनापानासुभब्रह्मविहारज्झानेसुपि उद्धरन्ति। न च पटिसिद्धा अट्ठकथाचरियेहि। तस्मा तेसं मतेन एतेसं झानानं पवत्तिक्खणे किच्‍चतो एव विक्खम्भनविवेकनिस्सितं। यथा च ‘‘विपस्सनाक्खणे अज्झासयतो निस्सरणविवेकनिस्सित’’न्ति वुत्तं, एवं पटिप्पस्सद्धिविवेकनिस्सितम्पि भावेतीति वत्तुं वट्टति। एस नयो विरागनिस्सितादीसु। विवेकट्ठा एव हि विरागादयो।

    Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca satisambojjhaṅgaṃ bhāvetīti ayamattho veditabbo. Tathā hi ayaṃ bojjhaṅgabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ satisambojjhaṅgaṃ bhāveti. Pañcavidhavivekanissitantipi eke, te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu eva bojjhaṅge uddharanti, vipassanāpādakakasiṇajjhānaānāpānāsubhabrahmavihārajjhānesupi uddharanti. Na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca ‘‘vipassanākkhaṇe ajjhāsayato nissaraṇavivekanissita’’nti vuttaṃ, evaṃ paṭippassaddhivivekanissitampi bhāvetīti vattuṃ vaṭṭati. Esa nayo virāganissitādīsu. Vivekaṭṭhā eva hi virāgādayo.

    केवलञ्हेत्थ वोस्सग्गो दुविधो परिच्‍चागवोस्सग्गो च पक्खन्दनवोस्सग्गो चाति। तत्थ परिच्‍चागवोस्सग्गोति विपस्सनाक्खणे च तदङ्गवसेन, मग्गक्खणे च समुच्छेदवसेन किलेसप्पहानं। पक्खन्दनवोस्सग्गोति विपस्सनाक्खणे तन्‍निन्‍नभावेन, मग्गक्खणे पन आरम्मणकरणेन निब्बानपक्खन्दनं। तदुभयम्पि इमस्मिं लोकियलोकुत्तरमिस्सके अत्थवण्णनानये वट्टति। तथा हि अयं सतिसम्बोज्झङ्गो यथावुत्तेन पकारेन किलेसे परिच्‍चजति, निब्बानञ्‍च पक्खन्दति। वोस्सग्गपरिणामिन्ति इमिना पन सकलेन वचनेन वोस्सग्गत्तं परिणमन्तं परिणतञ्‍च परिपच्‍चन्तं परिपक्‍कञ्‍चाति। इदं वुत्तं होति ‘‘अयञ्हि बोज्झङ्गभावनानुयुत्तो भिक्खु यथा सतिसम्बोज्झङ्गो किलेसपरिच्‍चागवोस्सग्गत्तं निब्बानपक्खन्दनवोस्सग्गत्तञ्‍च परिपच्‍चति, यथा च परिपक्‍को होति, तथा नं भावेती’’ति। एस नयो सेसबोज्झङ्गेसु।

    Kevalañhettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena, maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ satisambojjhaṅgo yathāvuttena pakārena kilese pariccajati, nibbānañca pakkhandati. Vossaggapariṇāminti iminā pana sakalena vacanena vossaggattaṃ pariṇamantaṃ pariṇatañca paripaccantaṃ paripakkañcāti. Idaṃ vuttaṃ hoti ‘‘ayañhi bojjhaṅgabhāvanānuyutto bhikkhu yathā satisambojjhaṅgo kilesapariccāgavossaggattaṃ nibbānapakkhandanavossaggattañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetī’’ti. Esa nayo sesabojjhaṅgesu.

    इध पन निब्बानंयेव सब्बसङ्खतेहि विवित्तत्ता विवेको, सब्बेसं विरागभावतो विरागो, निरोधभावतो निरोधोति वुत्तं। मग्गो एव च वोस्सग्गपरिणामी, तस्मा सतिसम्बोज्झङ्गं भावेति विवेकं आरम्मणं कत्वा पवत्तिया विवेकनिस्सितं। तथा विरागनिस्सितं निरोधनिस्सितं। तञ्‍च खो अरियमग्गक्खणुप्पत्तिया किलेसानं समुच्छेदतो परिच्‍चागभावेन च निब्बानपक्खन्दनभावेन च परिणतं परिपक्‍कन्ति अयमेव अत्थो दट्ठब्बो। एस नयो सेसबोज्झङ्गेसु।

    Idha pana nibbānaṃyeva sabbasaṅkhatehi vivittattā viveko, sabbesaṃ virāgabhāvato virāgo, nirodhabhāvato nirodhoti vuttaṃ. Maggo eva ca vossaggapariṇāmī, tasmā satisambojjhaṅgaṃ bhāveti vivekaṃ ārammaṇaṃ katvā pavattiyā vivekanissitaṃ. Tathā virāganissitaṃ nirodhanissitaṃ. Tañca kho ariyamaggakkhaṇuppattiyā kilesānaṃ samucchedato pariccāgabhāvena ca nibbānapakkhandanabhāvena ca pariṇataṃ paripakkanti ayameva attho daṭṭhabbo. Esa nayo sesabojjhaṅgesu.

    यञ्हिस्साति एतेसु बोज्झङ्गेसु यंकिञ्‍चि अस्स। सेसं वुत्तनयमेव। आसवुप्पत्तियं पनेत्थ इमेसं उपरिमग्गत्तयसम्पयुत्तानं बोज्झङ्गानं अभावितत्ता ये उप्पज्‍जेय्युं कामासवो भवासवो अविज्‍जासवोति तयो आसवा, भावयतो एवंस ते आसवा न होन्तीति अयं नयो वेदितब्बो।

    Yañhissāti etesu bojjhaṅgesu yaṃkiñci assa. Sesaṃ vuttanayameva. Āsavuppattiyaṃ panettha imesaṃ uparimaggattayasampayuttānaṃ bojjhaṅgānaṃ abhāvitattā ye uppajjeyyuṃ kāmāsavo bhavāsavo avijjāsavoti tayo āsavā, bhāvayato evaṃsa te āsavā na hontīti ayaṃ nayo veditabbo.

    इमे वुच्‍चन्ति…पे॰… भावना पहातब्बाति इमे तयो आसवा इमाय मग्गत्तयसम्पयुत्ताय बोज्झङ्गभावनाय पहातब्बाति वुच्‍चन्तीति वेदितब्बा।

    Ime vuccanti…pe… bhāvanā pahātabbāti ime tayo āsavā imāya maggattayasampayuttāya bojjhaṅgabhāvanāya pahātabbāti vuccantīti veditabbā.

    २८. इदानि इमेहि सत्तहाकारेहि पहीनासवं भिक्खुं थोमेन्तो आसवप्पहाने चस्स आनिसंसं दस्सेन्तो एतेहेव च कारणेहि आसवप्पहाने सत्तानं उस्सुक्‍कं जनेन्तो यतो खो, भिक्खवे…पे॰… अन्तमकासि दुक्खस्साति आह। तत्थ यतो खोति सामिवचने तोकारो, यस्स खोति वुत्तं होति। पोराणा पन यस्मिं कालेति वण्णयन्ति। ये आसवा दस्सना पहातब्बाति ये आसवा दस्सनेन पहातब्बा, ते दस्सनेनेव पहीना होन्ति, न अप्पहीनेसुयेव पहीनसञ्‍ञी होति। एवं सब्बत्थ वित्थारो।

    28. Idāni imehi sattahākārehi pahīnāsavaṃ bhikkhuṃ thomento āsavappahāne cassa ānisaṃsaṃ dassento eteheva ca kāraṇehi āsavappahāne sattānaṃ ussukkaṃ janento yato kho, bhikkhave…pe… antamakāsi dukkhassāti āha. Tattha yato khoti sāmivacane tokāro, yassa khoti vuttaṃ hoti. Porāṇā pana yasmiṃ kāleti vaṇṇayanti. Ye āsavā dassanā pahātabbāti ye āsavā dassanena pahātabbā, te dassaneneva pahīnā honti, na appahīnesuyeva pahīnasaññī hoti. Evaṃ sabbattha vitthāro.

    सब्बासवसंवरसंवुतोति सब्बेहि आसवपिधानेहि पिहितो, सब्बेसं वा आसवानं पिधानेहि पिहितो। अच्छेच्छि तण्हन्ति सब्बम्पि तण्हं छिन्दि, संछिन्दि समुच्छिन्दि। विवत्तयि संयोजनन्ति दसविधम्पि संयोजनं परिवत्तयि निम्मलमकासि। सम्माति हेतुना कारणेन। मानाभिसमयाति मानस्स दस्सनाभिसमया पहानाभिसमया च। अरहत्तमग्गो हि किच्‍चवसेन मानं पस्सति, अयमस्स दस्सनाभिसमयो। तेन दिट्ठो पन सो तावदेव पहीयति दिट्ठविसेन दिट्ठसत्तानं जीवितं विय। अयमस्स पहानाभिसमयो।

    Sabbāsavasaṃvarasaṃvutoti sabbehi āsavapidhānehi pihito, sabbesaṃ vā āsavānaṃ pidhānehi pihito. Acchecchitaṇhanti sabbampi taṇhaṃ chindi, saṃchindi samucchindi. Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ parivattayi nimmalamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā pahānābhisamayā ca. Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya. Ayamassa pahānābhisamayo.

    अन्तमकासि दुक्खस्साति एवं अरहत्तमग्गेन सम्मा मानस्स दिट्ठत्ता पहीनत्ता च ये इमे ‘‘कायबन्धनस्स अन्तो जीरति (चूळव॰ २७८)। हरितन्तं वा’’ति (म॰ नि॰ १.३०४) एवं वुत्तअन्तिममरियादन्तो च, ‘‘अन्तमिदं, भिक्खवे, जीविकान’’न्ति (इतिवु॰ ९१; सं॰ नि॰ ३.८०) एवं वुत्तलामकन्तो च, ‘‘सक्‍कायो एको अन्तो’’ति (अ॰ नि॰ ६.६१) एवं वुत्तकोट्ठासन्तो च, ‘‘एसेवन्तो दुक्खस्स सब्बपच्‍चयसङ्खया’’ति (सं॰ नि॰ २.५१) एवं वुत्तकोटन्तो चाति एवं चत्तारो अन्ता, तेसु सब्बस्सेव वट्टदुक्खस्स अन्तं चतुत्थकोटिसङ्खातं अन्तिमकोटिसङ्खातं अन्तमकासि परिच्छेदं परिवटुमं अकासि। अन्तिमसमुस्सयमत्तावसेसं दुक्खं अकासीति वुत्तं होति।

    Antamakāsi dukkhassāti evaṃ arahattamaggena sammā mānassa diṭṭhattā pahīnattā ca ye ime ‘‘kāyabandhanassa anto jīrati (cūḷava. 278). Haritantaṃ vā’’ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca, ‘‘antamidaṃ, bhikkhave, jīvikāna’’nti (itivu. 91; saṃ. ni. 3.80) evaṃ vuttalāmakanto ca, ‘‘sakkāyo eko anto’’ti (a. ni. 6.61) evaṃ vuttakoṭṭhāsanto ca, ‘‘esevanto dukkhassa sabbapaccayasaṅkhayā’’ti (saṃ. ni. 2.51) evaṃ vuttakoṭanto cāti evaṃ cattāro antā, tesu sabbasseva vaṭṭadukkhassa antaṃ catutthakoṭisaṅkhātaṃ antimakoṭisaṅkhātaṃ antamakāsi paricchedaṃ parivaṭumaṃ akāsi. Antimasamussayamattāvasesaṃ dukkhaṃ akāsīti vuttaṃ hoti.

    अत्तमना ते भिक्खूति सकमना तुट्ठमना, पीतिसोमनस्सेहि वा सम्पयुत्तमना हुत्वा। भगवतो भासितं अभिनन्दुन्ति इदं दुक्खस्स अन्तकिरियापरियोसानं भगवतो भासितं सुकथितं सुलपितं, एवमेतं भगवा एवमेतं सुगताति मत्थकेन सम्पटिच्छन्ता अब्भनुमोदिंसूति।

    Attamanā te bhikkhūti sakamanā tuṭṭhamanā, pītisomanassehi vā sampayuttamanā hutvā. Bhagavato bhāsitaṃ abhinandunti idaṃ dukkhassa antakiriyāpariyosānaṃ bhagavato bhāsitaṃ sukathitaṃ sulapitaṃ, evametaṃ bhagavā evametaṃ sugatāti matthakena sampaṭicchantā abbhanumodiṃsūti.

    सेसमेत्थ यं न वुत्तं, तं पुब्बे वुत्तत्ता च सुविञ्‍ञेय्यत्ता च न वुत्तं। तस्मा सब्बं वुत्तानुसारेन अनुपदसो पच्‍चवेक्खितब्बं।

    Sesamettha yaṃ na vuttaṃ, taṃ pubbe vuttattā ca suviññeyyattā ca na vuttaṃ. Tasmā sabbaṃ vuttānusārena anupadaso paccavekkhitabbaṃ.

    भावनापहातब्बआसववण्णना निट्ठिता।

    Bhāvanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    सब्बासवसुत्तवण्णना निट्ठिता।

    Sabbāsavasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / २. सब्बासवसुत्तं • 2. Sabbāsavasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / २. सब्बासवसुत्तवण्णना • 2. Sabbāsavasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact