Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    २. सब्बासवसुत्तवण्णना

    2. Sabbāsavasuttavaṇṇanā

    १४. अपुब्बपदवण्णनाति अत्थसंवण्णनावसेन हेट्ठा अग्गहितताय अपुब्बस्स अभिनवस्स पदस्स वण्णना अत्थविभजना। ‘‘हित्वा पुनप्पुनागतमत्थ’’न्ति हि वुत्तं। निवासट्ठानभूता भूतपुब्बनिवासट्ठानभूता, निवासट्ठाने वा भूता निब्बत्ता निवासट्ठानभूता, तत्थ मापिताति अत्थो। यथा काकन्दी माकन्दी कोसम्बीति यथा काकन्दस्स इसिनो निवासट्ठाने मापिता नगरी काकन्दी, माकन्दस्स निवासट्ठाने मापिता माकन्दी, कुसम्बस्सनिवासट्ठाने मापिता कोसम्बीति वुच्‍चति, एवं सावत्थीति दस्सेति। उपनेत्वा समीपे कत्वा भुञ्‍जितब्बतो उपभोगो, सविञ्‍ञाणकवत्थु। परितो सब्बदा भुञ्‍जितब्बतो परिभोगो, निवासनपारुपनादि अविञ्‍ञाणकवत्थु। सब्बमेत्थ अत्थीति निरुत्तिनयेन सावत्थी-सद्दसिद्धिमाह। सत्थसमायोगेति सत्थस्स नगरिया समागमे, सत्थे तं नगरं उपगतेति अत्थो। पुच्छिते सत्थिकजनेहि।

    14.Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa abhinavassa padassa vaṇṇanā atthavibhajanā. ‘‘Hitvā punappunāgatamattha’’nti hi vuttaṃ. Nivāsaṭṭhānabhūtā bhūtapubbanivāsaṭṭhānabhūtā, nivāsaṭṭhāne vā bhūtā nibbattā nivāsaṭṭhānabhūtā, tattha māpitāti attho. Yathā kākandī mākandī kosambīti yathā kākandassa isino nivāsaṭṭhāne māpitā nagarī kākandī, mākandassa nivāsaṭṭhāne māpitā mākandī, kusambassanivāsaṭṭhāne māpitā kosambīti vuccati, evaṃ sāvatthīti dasseti. Upanetvā samīpe katvā bhuñjitabbato upabhogo, saviññāṇakavatthu. Parito sabbadā bhuñjitabbato paribhogo, nivāsanapārupanādi aviññāṇakavatthu. Sabbamettha atthīti niruttinayena sāvatthī-saddasiddhimāha. Satthasamāyogeti satthassa nagariyā samāgame, satthe taṃ nagaraṃ upagateti attho. Pucchite satthikajanehi.

    समोहितन्ति सन्‍निचितं। रम्मन्ति अन्तो बहि च भूमिभागसम्पत्तिया चेव आरामुय्यानसम्पत्तिया च रमणीयं। दस्सनेय्यन्ति विसिखासन्‍निवेससम्पत्तिया चेव पासादकूटागारादिसम्पत्तिया च दस्सनीयं पस्सितब्बयुत्तं। उपभोगपरिभोगवत्थुसम्पत्तिया चेव निवाससुखताय च निबद्धवासं वसन्तानं इतरेसञ्‍च सत्तानं मनं रमेतीति मनोरमंदसहि सद्देहीति हत्थिसद्दो, अस्स-रथ-भेरि-सङ्ख-मुदिङ्ग-वीणा-गीत सम्मताळसद्दो, अस्नाथ-पिवथ-खादथाति-सद्दोति इमेहि दसहि सद्देहि। अविवित्तन्ति न विवित्तं, सब्बकालं घोसितन्ति अत्थो।

    Samohitanti sannicitaṃ. Rammanti anto bahi ca bhūmibhāgasampattiyā ceva ārāmuyyānasampattiyā ca ramaṇīyaṃ. Dassaneyyanti visikhāsannivesasampattiyā ceva pāsādakūṭāgārādisampattiyā ca dassanīyaṃ passitabbayuttaṃ. Upabhogaparibhogavatthusampattiyā ceva nivāsasukhatāya ca nibaddhavāsaṃ vasantānaṃ itaresañca sattānaṃ manaṃ rametīti manoramaṃ. Dasahi saddehīti hatthisaddo, assa-ratha-bheri-saṅkha-mudiṅga-vīṇā-gīta sammatāḷasaddo, asnātha-pivatha-khādathāti-saddoti imehi dasahi saddehi. Avivittanti na vivittaṃ, sabbakālaṃ ghositanti attho.

    वुद्धिं वेपुल्‍लतं पत्तन्ति तन्‍निवासी सत्तवुद्धिया वुद्धिं, ताय परिवुद्धितायेव विपुलभावं पत्तं, बहुजनं आकिण्णमनुस्सन्ति अत्थो। वित्तूपकरणसमिद्धिया इद्धं। सब्बकालं सुभिक्खभावेन फीतं। अन्तमसो विघासादे उपादाय सब्बेसं कपणद्धिकवनिब्बकयाचकानम्पि इच्छि तत्थनिप्फत्तिया मनुञ्‍ञं जातं, पगेव इस्सरिये ठितानन्ति दस्सनत्थं पुन ‘‘मनोरम’’न्ति वुत्तं। अळकमन्दावाति आटानाटादीसु दससु वेस्सवणमहाराजस्स नगरीसु अळकमन्दा नाम एका नगरी, या लोके अळाका एव वुच्‍चति । सा यथा पुञ्‍ञकम्मीनं आवासभूता आरामरामणेय्यकादिना सोभग्गप्पत्ता, एवं सावत्थीपीति वुत्तं ‘‘अळकमन्दावा’’ति। देवानन्ति वेस्सवणपक्खियानं चातुमहाराजिकदेवानं।

    Vuddhiṃ vepullataṃ pattanti tannivāsī sattavuddhiyā vuddhiṃ, tāya parivuddhitāyeva vipulabhāvaṃ pattaṃ, bahujanaṃ ākiṇṇamanussanti attho. Vittūpakaraṇasamiddhiyā iddhaṃ. Sabbakālaṃ subhikkhabhāvena phītaṃ. Antamaso vighāsāde upādāya sabbesaṃ kapaṇaddhikavanibbakayācakānampi icchi tatthanipphattiyā manuññaṃ jātaṃ, pageva issariye ṭhitānanti dassanatthaṃ puna ‘‘manorama’’nti vuttaṃ. Aḷakamandāvāti āṭānāṭādīsu dasasu vessavaṇamahārājassa nagarīsu aḷakamandā nāma ekā nagarī, yā loke aḷākā eva vuccati . Sā yathā puññakammīnaṃ āvāsabhūtā ārāmarāmaṇeyyakādinā sobhaggappattā, evaṃ sāvatthīpīti vuttaṃ ‘‘aḷakamandāvā’’ti. Devānanti vessavaṇapakkhiyānaṃ cātumahārājikadevānaṃ.

    जिनातीति इमिना सोत-सद्दो विय कत्तुसाधनो जेत-सद्दोति दस्सेति। रञ्‍ञाति पसेनदिकोसलराजेन। राजगतं जयं आरोपेत्वा कुमारो जितवाति जेतोति वुत्तो। मङ्गलकब्यतायातिआदिना ‘‘जेय्यो’’ति एतस्मिं अत्थे ‘‘जेतो’’ति वुत्तन्ति दस्सेति। सब्बकामसमिद्धितायाति सब्बेहि उपभोगपरिभोगवत्थूहि फीतभावेन विभवसम्पन्‍नतायाति अत्थो। समिद्धापि मच्छरिनो किञ्‍चि न देन्तीति आह ‘‘विगतमलमच्छेरताया’’ति, रागदोसादिमलानञ्‍चेव मच्छरियस्स च अभावेनाति अत्थो। समिद्धा अमच्छरिनोपि च करुणासद्धादिगुणविरहिता अत्तनो सन्तकं परेसं न ददेय्युन्ति आह ‘‘करुणादिगुणसमङ्गिताय चा’’ति। तेनाति अनाथानं पिण्डदानेन। सद्दत्थतो पन दातब्बभावेन सब्बकालं उपट्ठपितो अनाथानं पिण्डो एतस्स अत्थीति अनाथपिण्डिकोपञ्‍चविधसेनासनङ्गसम्पत्तियाति ‘‘नातिदूरं नच्‍चासन्‍नं गमनागमनसम्पन्‍न’’न्ति एकं अङ्गं, ‘‘दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोस’’न्ति एकं, ‘‘अप्पडंसमकसवातातपसरीसपसम्फस्स’’न्ति एकं, ‘‘तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेन उप्पज्‍जन्ति चीवर…पे॰… परिक्खारा’’ति एकं, ‘‘तस्मिं खो पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुता’’ति एकं, एवमेतेहि पञ्‍चविधसेनासनङ्गेहि सम्पन्‍नताय। यदि जेतवनं तथं अनाथपिण्डिकस्स आरामोति आह ‘‘सो ही’’तिआदि।

    Jinātīti iminā sota-saddo viya kattusādhano jeta-saddoti dasseti. Raññāti pasenadikosalarājena. Rājagataṃ jayaṃ āropetvā kumāro jitavāti jetoti vutto. Maṅgalakabyatāyātiādinā ‘‘jeyyo’’ti etasmiṃ atthe ‘‘jeto’’ti vuttanti dasseti. Sabbakāmasamiddhitāyāti sabbehi upabhogaparibhogavatthūhi phītabhāvena vibhavasampannatāyāti attho. Samiddhāpi maccharino kiñci na dentīti āha ‘‘vigatamalamaccheratāyā’’ti, rāgadosādimalānañceva macchariyassa ca abhāvenāti attho. Samiddhā amaccharinopi ca karuṇāsaddhādiguṇavirahitā attano santakaṃ paresaṃ na dadeyyunti āha ‘‘karuṇādiguṇasamaṅgitāya cā’’ti. Tenāti anāthānaṃ piṇḍadānena. Saddatthato pana dātabbabhāvena sabbakālaṃ upaṭṭhapito anāthānaṃ piṇḍo etassa atthīti anāthapiṇḍiko. Pañcavidhasenāsanaṅgasampattiyāti ‘‘nātidūraṃ naccāsannaṃ gamanāgamanasampanna’’nti ekaṃ aṅgaṃ, ‘‘divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosa’’nti ekaṃ, ‘‘appaḍaṃsamakasavātātapasarīsapasamphassa’’nti ekaṃ, ‘‘tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvara…pe… parikkhārā’’ti ekaṃ, ‘‘tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā’’ti ekaṃ, evametehi pañcavidhasenāsanaṅgehi sampannatāya. Yadi jetavanaṃ tathaṃ anāthapiṇḍikassa ārāmoti āha ‘‘so hī’’tiādi.

    कीतकालतो पट्ठाय अनाथपिण्डिकस्सेव तं वनं, अथ कस्मा उभिन्‍नं परिकित्तनन्ति आह ‘‘जेतवने’’तिआदि। ‘‘यदिपि सो भूमिभागो कोटिसन्थरेन महासेट्ठिना कीतो, रुक्खा पन जेतेन न विक्‍कीताति जेतवनन्ति वत्तब्बतं लभी’’ति वदन्ति।

    Kītakālato paṭṭhāya anāthapiṇḍikasseva taṃ vanaṃ, atha kasmā ubhinnaṃ parikittananti āha ‘‘jetavane’’tiādi. ‘‘Yadipi so bhūmibhāgo koṭisantharena mahāseṭṭhinā kīto, rukkhā pana jetena na vikkītāti jetavananti vattabbataṃ labhī’’ti vadanti.

    कस्मा इदं सुत्तमभासीति कथेतुकम्यताय सुत्तनिक्खेपं पुच्छति। सामञ्‍ञतो हि भगवतो देसनाकारणं पाकटमेवाति। को पनायं सुत्तनिक्खेपोति? अत्तज्झासयो। परेहि अनज्झिट्ठो एव हि भगवा अत्तनो अज्झासयेन इमं सुत्तं देसेतीति आचरिया। यस्मा पनेस भिक्खूनं उपक्‍किलिट्ठचित्ततं विदित्वा ‘‘इमे भिक्खू इमाय देसनाय उपक्‍किलेसविसोधनं कत्वा आसवक्खयाय पटिपज्‍जिस्सन्ती’’ति अयं देसना आरद्धा, तस्मा परज्झासयोति अपरे। उभयम्पि पन युत्तं। अत्तज्झासयादीनञ्हि संसग्गभेदस्स सम्भवो हेट्ठा दस्सितोवाति। तेसं भिक्खूनन्ति तदा धम्मपटिग्गाहतभिक्खूनं। उपक्‍किलेसविसोधनन्ति समथविपस्सनुपक्‍किलेसतो चित्तस्स विसोधनं। पठमञ्हि भगवा अनुपुब्बिकथादिना पटिपत्तिया संकिलेसं नीहरित्वा पच्छा सामुक्‍कंसिकं देसनं देसेति खेत्ते खाणुकण्टकगुम्बादिके अवहरित्वा कसनं विय, तस्मा कम्मट्ठानमेव अवत्वा इमाय अनुपुब्बिया देसना पवत्ताति अधिप्पायो।

    Kasmā idaṃ suttamabhāsīti kathetukamyatāya suttanikkhepaṃ pucchati. Sāmaññato hi bhagavato desanākāraṇaṃ pākaṭamevāti. Ko panāyaṃ suttanikkhepoti? Attajjhāsayo. Parehi anajjhiṭṭho eva hi bhagavā attano ajjhāsayena imaṃ suttaṃ desetīti ācariyā. Yasmā panesa bhikkhūnaṃ upakkiliṭṭhacittataṃ viditvā ‘‘ime bhikkhū imāya desanāya upakkilesavisodhanaṃ katvā āsavakkhayāya paṭipajjissantī’’ti ayaṃ desanā āraddhā, tasmā parajjhāsayoti apare. Ubhayampi pana yuttaṃ. Attajjhāsayādīnañhi saṃsaggabhedassa sambhavo heṭṭhā dassitovāti. Tesaṃ bhikkhūnanti tadā dhammapaṭiggāhatabhikkhūnaṃ. Upakkilesavisodhananti samathavipassanupakkilesato cittassa visodhanaṃ. Paṭhamañhi bhagavā anupubbikathādinā paṭipattiyā saṃkilesaṃ nīharitvā pacchā sāmukkaṃsikaṃ desanaṃ deseti khette khāṇukaṇṭakagumbādike avaharitvā kasanaṃ viya, tasmā kammaṭṭhānameva avatvā imāya anupubbiyā desanā pavattāti adhippāyo.

    संवरभूतन्ति सीलसंवरादिसंवरभूतं संवरणसभावं कारणं, तं पन अत्थतो दस्सनादि एवाति वेदितब्बं। संवरिताति पवत्तितुं अप्पदानवसेन सम्मा, सब्बथा वा वारिता। एवंभूता च यस्मा पवत्तिद्वारपिधानेन पिहिता नाम होन्ति, तस्मा वुत्तं ‘‘विदहिता हुत्वा’’ति। एवं अच्‍चन्तिकस्स संवरस्स कारणभूतं अनच्‍चन्तिकं संवरं दस्सेत्वा इदानि अच्‍चन्तिकमेव संवरं दस्सेन्तो यस्मिं दस्सनादिम्हि सति उप्पज्‍जनारहा आसवा न उप्पज्‍जन्ति, सो तेसं अनुप्पादो निरोधो खयो पहानन्ति च वुच्‍चमानो अत्थतो अप्पवत्तिमत्तन्ति तस्स च दस्सनादि कारणन्ति आह ‘‘येन कारणेन अनुप्पादनिरोधसङ्खातं खयं गच्छन्ति पहीयन्ति नप्पवत्तन्ति, तं कारणन्ति अत्थो’’ति।

    Saṃvarabhūtanti sīlasaṃvarādisaṃvarabhūtaṃ saṃvaraṇasabhāvaṃ kāraṇaṃ, taṃ pana atthato dassanādi evāti veditabbaṃ. Saṃvaritāti pavattituṃ appadānavasena sammā, sabbathā vā vāritā. Evaṃbhūtā ca yasmā pavattidvārapidhānena pihitā nāma honti, tasmā vuttaṃ ‘‘vidahitā hutvā’’ti. Evaṃ accantikassa saṃvarassa kāraṇabhūtaṃ anaccantikaṃ saṃvaraṃ dassetvā idāni accantikameva saṃvaraṃ dassento yasmiṃ dassanādimhi sati uppajjanārahā āsavā na uppajjanti, so tesaṃ anuppādo nirodho khayo pahānanti ca vuccamāno atthato appavattimattanti tassa ca dassanādi kāraṇanti āha ‘‘yena kāraṇena anuppādanirodhasaṅkhātaṃ khayaṃ gacchanti pahīyanti nappavattanti, taṃ kāraṇanti attho’’ti.

    चक्खुतोपि…पे॰… मनतोपीति (ध॰ स॰ मूलटी॰ १४-१९) चक्खुविञ्‍ञाणादिवीथीसु तदनुगतमनोविञ्‍ञाणवीथीसु च किञ्‍चापि कुसलादीनम्पि पवत्ति अत्थि, कामासवादयो एव पन वणतो यूसं विय पग्घरणकअसुचिभावेन सन्दन्ति, तस्मा ते एव ‘‘आसवा’’ति वुच्‍चन्ति। तत्थ हि पग्घरणअसुचिम्हि निरुळ्हो आसव-सद्दोति। धम्मतो याव गोत्रभुन्ति ततो परं मग्गफलेसु अप्पवत्तनतो वुत्तं। एते हि आरम्मणवसेन धम्मे गच्छन्ता ततो परं न गच्छन्ति। ननु ततो परं भवङ्गादीनिपि गच्छन्तीति चे? न, तेसम्पि पुब्बे आलम्बितेसु लोकियधम्मेसु सासवभावेन अन्तोगधत्ता ततो परताभावतो। एत्थ च गोत्रभुवचनेन गोत्रभुवोदानफलसमापत्तिपुरेचारिकपरिकम्मानि वुत्तानीति वेदितब्बानि। पठममग्गपुरेचारिकमेव वा गोत्रभु अवधिनिदस्सनभावेन गहितं, ततो परं पन मग्गफलसमानताय अञ्‍ञेसु मग्गेसु मग्गवीथियं समापत्तिवीथियं निरोधानन्तरञ्‍च पवत्तमानेसु फलेसु निब्बाने च आसवानं पवत्ति निवारिताति वेदितब्बं। सवन्तीति गच्छन्ति, आरम्मणकरणवसेन पवत्तन्तीति अत्थो। अवधिअत्थो आ-कारो, अवधि च मरियादाभिविधिभेदतो दुविधो। तत्थ मरियादं किरियं बहि कत्वा पवत्तति यथा ‘‘आपाटलिपुत्ता वुट्ठो देवो’’ति। अभिविधि पन किरियं ब्यापेत्वा पवत्तति यथा ‘‘आभवग्गा भगवतो यसो पवत्तती’’ति। अभिविधिअत्थो चायं आ-कारो इध गहितोति वुत्तं ‘‘अन्तोकरणत्थो’’ति।

    Cakkhutopi…pe… manatopīti (dha. sa. mūlaṭī. 14-19) cakkhuviññāṇādivīthīsu tadanugatamanoviññāṇavīthīsu ca kiñcāpi kusalādīnampi pavatti atthi, kāmāsavādayo eva pana vaṇato yūsaṃ viya paggharaṇakaasucibhāvena sandanti, tasmā te eva ‘‘āsavā’’ti vuccanti. Tattha hi paggharaṇaasucimhi niruḷho āsava-saddoti. Dhammato yāva gotrabhunti tato paraṃ maggaphalesu appavattanato vuttaṃ. Ete hi ārammaṇavasena dhamme gacchantā tato paraṃ na gacchanti. Nanu tato paraṃ bhavaṅgādīnipi gacchantīti ce? Na, tesampi pubbe ālambitesu lokiyadhammesu sāsavabhāvena antogadhattā tato paratābhāvato. Ettha ca gotrabhuvacanena gotrabhuvodānaphalasamāpattipurecārikaparikammāni vuttānīti veditabbāni. Paṭhamamaggapurecārikameva vā gotrabhu avadhinidassanabhāvena gahitaṃ, tato paraṃ pana maggaphalasamānatāya aññesu maggesu maggavīthiyaṃ samāpattivīthiyaṃ nirodhānantarañca pavattamānesu phalesu nibbāne ca āsavānaṃ pavatti nivāritāti veditabbaṃ. Savantīti gacchanti, ārammaṇakaraṇavasena pavattantīti attho. Avadhiattho ā-kāro, avadhi ca mariyādābhividhibhedato duvidho. Tattha mariyādaṃ kiriyaṃ bahi katvā pavattati yathā ‘‘āpāṭaliputtā vuṭṭho devo’’ti. Abhividhi pana kiriyaṃ byāpetvā pavattati yathā ‘‘ābhavaggā bhagavato yaso pavattatī’’ti. Abhividhiattho cāyaṃ ā-kāro idha gahitoti vuttaṃ ‘‘antokaraṇattho’’ti.

    मदिरादयोति आदि-सद्देन सिन्धवकादम्बरिकापोतिकादीनं सङ्गहो दट्ठब्बो। चिरपारिवासियट्ठो विरपरिवुत्थता पुराणभावो। अविज्‍जा नाहोसीतिआदीति एत्थ आदि-सद्देन ‘‘पुरिमा, भिक्खवे, कोटि न पञ्‍ञायति भवतण्हाया’’ति (अ॰ नि॰ १०.६२) इदं सुत्तं सङ्गहितं। अविज्‍जासवभवासवानं चिरपरिवुत्थताय दस्सिताय तब्भावभाविनो कामासवस्स चिरपरिवुत्थता दस्सिताव होति। अञ्‍ञेसु च यथावुत्ते धम्मे ओकासञ्‍च आरम्मणं कत्वा पवत्तमानेसु मानादीसु विज्‍जमानेसु अत्तत्तनियादिग्गाहवसेन अभिब्यापनं मदकरणवसेन आसवसदिसता च एतेसंयेव, न अञ्‍ञेसन्ति एतेस्वेव आसव-सद्दो निरुळ्होति दट्ठब्बो। न चेत्थ दिट्ठासवो नागतोति गहेतब्बं भवतण्हाय विय भवदिट्ठियापि भवासवग्गहणेनेव गहितत्ता। आयतं अनादिकालिकत्ता। पसवन्तीति फलन्ति। न हि तं किञ्‍चि संसारदुक्खं अत्थि, यं आसवेहि विना उप्पज्‍जेय्य। पुरिमानि चेत्थाति एत्थ एतेसु चतूसु अत्थवितप्पेसु पुरिमानि तीणि। यत्थाति येसु सुत्ताभिधम्मपदेसेसु। तत्थ युज्‍जन्ति किलेसेसुयेव यथावुत्तस्स अत्थत्तयस्स सम्भवतो। पच्छिमं ‘‘आयतं वा संसारदुक्खं सवन्ती’’ति वुत्तनिब्बचनं। कम्मेपि युज्‍जति दुक्खप्पसवनस्स किलेसकम्मसाधारणत्ता।

    Madirādayoti ādi-saddena sindhavakādambarikāpotikādīnaṃ saṅgaho daṭṭhabbo. Cirapārivāsiyaṭṭho viraparivutthatā purāṇabhāvo. Avijjā nāhosītiādīti ettha ādi-saddena ‘‘purimā, bhikkhave, koṭi na paññāyati bhavataṇhāyā’’ti (a. ni. 10.62) idaṃ suttaṃ saṅgahitaṃ. Avijjāsavabhavāsavānaṃ ciraparivutthatāya dassitāya tabbhāvabhāvino kāmāsavassa ciraparivutthatā dassitāva hoti. Aññesu ca yathāvutte dhamme okāsañca ārammaṇaṃ katvā pavattamānesu mānādīsu vijjamānesu attattaniyādiggāhavasena abhibyāpanaṃ madakaraṇavasena āsavasadisatā ca etesaṃyeva, na aññesanti etesveva āsava-saddo niruḷhoti daṭṭhabbo. Na cettha diṭṭhāsavo nāgatoti gahetabbaṃ bhavataṇhāya viya bhavadiṭṭhiyāpi bhavāsavaggahaṇeneva gahitattā. Āyataṃ anādikālikattā. Pasavantīti phalanti. Na hi taṃ kiñci saṃsāradukkhaṃ atthi, yaṃ āsavehi vinā uppajjeyya. Purimāni cetthāti ettha etesu catūsu atthavitappesu purimāni tīṇi. Yatthāti yesu suttābhidhammapadesesu. Tattha yujjanti kilesesuyeva yathāvuttassa atthattayassa sambhavato. Pacchimaṃ ‘‘āyataṃ vā saṃsāradukkhaṃ savantī’’ti vuttanibbacanaṃ. Kammepi yujjati dukkhappasavanassa kilesakammasādhāraṇattā.

    दिट्ठधम्मा वुच्‍चन्ति पच्‍चक्खभूता खन्धा, दिट्ठधम्मे भवा दिट्ठधम्मिकाविवादमूलभूताति विवादस्स मूलकारणभूता कोधूपनाह-मक्ख-पळास-इस्सा-मच्छरिय-माया-साठेय्य-थम्भ-सारम्भ-मानातिमाना।

    Diṭṭhadhammā vuccanti paccakkhabhūtā khandhā, diṭṭhadhamme bhavā diṭṭhadhammikā. Vivādamūlabhūtāti vivādassa mūlakāraṇabhūtā kodhūpanāha-makkha-paḷāsa-issā-macchariya-māyā-sāṭheyya-thambha-sārambha-mānātimānā.

    येन देवूपपत्यस्साति येन कम्मकिलेसप्पकारेन आसवेन देवेसु उपपत्ति निब्बत्ति अस्स मय्हन्ति सम्बन्धो। गन्धब्बो वा विहङ्गमो आकासचारी अस्सन्ति विभत्तिं परिणामेत्वा योजेतब्बं। एत्थ च यक्खगन्धब्बताय विनिमुत्ता सब्बा देवगति देवग्गहणेन गहिता। अवसेसा च अकुसला धम्माति अकुसलकम्मतो अवसेसा अकुसला धम्मा आसवाति आगताति सम्बन्धो।

    Yena devūpapatyassāti yena kammakilesappakārena āsavena devesu upapatti nibbatti assa mayhanti sambandho. Gandhabbo vā vihaṅgamo ākāsacārī assanti vibhattiṃ pariṇāmetvā yojetabbaṃ. Ettha ca yakkhagandhabbatāya vinimuttā sabbā devagati devaggahaṇena gahitā. Avasesā ca akusalā dhammāti akusalakammato avasesā akusalā dhammā āsavāti āgatāti sambandho.

    पटिघातायाति पटिसेधनाय। परूपवा…पे॰… उपद्दवाति इदं यदि भगवा सिक्खापदं न पञ्‍ञपेय्य, ततो असद्धम्मप्पटिसेवनअदिन्‍नादानपाणातिपातादिहेतु ये उप्पज्‍जेय्युं परूपवादादयो दिट्ठधम्मिका नानप्पकारा अनत्था, ये च तन्‍निमित्ता एव निरयादीसु निब्बत्तस्स पञ्‍चविधबन्धनकम्मकारणादिवसेन महादुक्खानुभवादिप्पकारा अनत्था, ते सन्धाय वुत्तं। ते पनेतेति एते कामरागादिकिलेस-तेभूमककम्मपरूपवादादिउपद्दवप्पकारा आसवा। यत्थाति यस्मिं विनयादिपाळिपदेसे। यथाति येन दुविधादिप्पकारेन अञ्‍ञेसु च सुत्तन्तेसु आगताति सम्बन्धो।

    Paṭighātāyāti paṭisedhanāya. Parūpavā…pe… upaddavāti idaṃ yadi bhagavā sikkhāpadaṃ na paññapeyya, tato asaddhammappaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca tannimittā eva nirayādīsu nibbattassa pañcavidhabandhanakammakāraṇādivasena mahādukkhānubhavādippakārā anatthā, te sandhāya vuttaṃ. Te paneteti ete kāmarāgādikilesa-tebhūmakakammaparūpavādādiupaddavappakārā āsavā. Yatthāti yasmiṃ vinayādipāḷipadese. Yathāti yena duvidhādippakārena aññesu ca suttantesu āgatāti sambandho.

    निरयं गमेन्तीति निरयगामिनिया। छक्‍कनिपाते आहुनेय्यसुत्ते। तत्थ हि आसवा छधा आगता आसव-सद्दाभिधेय्यस्स अत्थस्स पभेदोपचारेन आसव-पदे पभेदोति वुत्तो, कोट्ठासत्थो वा पद-सद्दोति आसवपदेति आसवप्पकारे सद्दकोट्ठासे अत्थकोट्ठासे वाति अत्थो।

    Nirayaṃ gamentīti nirayagāminiyā. Chakkanipāte āhuneyyasutte. Tattha hi āsavā chadhā āgatā āsava-saddābhidheyyassa atthassa pabhedopacārena āsava-pade pabhedoti vutto, koṭṭhāsattho vā pada-saddoti āsavapadeti āsavappakāre saddakoṭṭhāse atthakoṭṭhāse vāti attho.

    तथा हीति तस्मा संवरणं पिदहनं पवत्तितुं अप्पदानं, तेनेव कारणेनाति अत्थो। सीलादिसंवरे अधिप्पेते पवत्तितुं अप्पदानवसेन थकनभावसामञ्‍ञतो द्वारं संवरित्वाति गेहद्वारसंवरणम्पि उदाहटं। सीलसंवरोतिआदि हेट्ठा मूलपरियायवण्णनाय वुत्तम्पि इमस्स सुत्तस्स अत्थवण्णनं परिपुण्णं कत्वा वत्तुकामो पुन वदति। युत्तं ताव सीलसतिञाणानं संवरत्थो पाळियं तथा आगतत्ता, खन्तिवीरियानं पन कथन्ति आह ‘‘तेसञ्‍चा’’तिआदि। तस्सत्थो – यदिपि ‘‘खमो होति…पे॰… सीतस्स उप्पन्‍नं कामवितक्‍कं नाधिवासेती’’तिआदिनिद्देसे खन्तिवीरियानं संवरपरियायो नागतो, उद्देसे पन सब्बासवसंवरपरियायन्ति संवरपरियायेन गहितत्ता अत्थेव तेसं संवरभावोति।

    Tathāti tasmā saṃvaraṇaṃ pidahanaṃ pavattituṃ appadānaṃ, teneva kāraṇenāti attho. Sīlādisaṃvare adhippete pavattituṃ appadānavasena thakanabhāvasāmaññato dvāraṃ saṃvaritvāti gehadvārasaṃvaraṇampi udāhaṭaṃ. Sīlasaṃvarotiādi heṭṭhā mūlapariyāyavaṇṇanāya vuttampi imassa suttassa atthavaṇṇanaṃ paripuṇṇaṃ katvā vattukāmo puna vadati. Yuttaṃ tāva sīlasatiñāṇānaṃ saṃvarattho pāḷiyaṃ tathā āgatattā, khantivīriyānaṃ pana kathanti āha ‘‘tesañcā’’tiādi. Tassattho – yadipi ‘‘khamo hoti…pe… sītassa uppannaṃ kāmavitakkaṃ nādhivāsetī’’tiādiniddese khantivīriyānaṃ saṃvarapariyāyo nāgato, uddese pana sabbāsavasaṃvarapariyāyanti saṃvarapariyāyena gahitattā attheva tesaṃ saṃvarabhāvoti.

    पुब्बे सीलसतिञाणानं पाठन्तरेन संवरभावो दस्सितोति इदानि तं इमिनापि सुत्तेन गहितभावं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। खन्तिवीरियसंवरा वुत्तायेव ‘‘खमो होति सीतस्सा’’तिआदिना (म॰ नि॰ १.१४) पाळिया दस्सनवसेन। ‘‘तञ्‍च अनासनं, तञ्‍च अगोचर’’न्ति अयं पनेत्थ सीलसंवरोति तञ्‍च ‘‘यथारूपे’’तिआदिना वुत्तं अयुत्तं अनियतवत्थुकं रहो पटिच्छन्‍नासनं, तञ्‍च यथावुत्तं अयुत्तं वेसियादिगोचरं, ‘‘पटिसङ्खायोनिसो परिवज्‍जेती’’ति आगतं यं परिवज्‍जनं, अयं पन एत्थ एतस्मिं सुत्ते आगतो सीलसंवरोति अत्थो। अनासनपरिवज्‍जनेन हि अनाचारपरिवज्‍जनं वुत्तं, अनाचारागोचरपरिवज्‍जनं चारित्तसीलतायसीलसंवरो। तथा हि भगवता ‘‘पातिमोक्खसंवरसंवुतो विहरती’’ति (विभ॰ ५०८) सीलसंवरविभजने आचारगोचरसम्पत्तिं दस्सेन्तेन ‘‘अत्थि अनाचारो, अत्थि अगोचरो’’तिआदिना (विभ॰ ५१३, ५१४) अनाचारागोचरा विभजित्वा दस्सिता। इदञ्‍च एकदेसेन समुदायनिदस्सनं दट्ठब्बं समुद्दपब्बतनिदस्सनं विय।

    Pubbe sīlasatiñāṇānaṃ pāṭhantarena saṃvarabhāvo dassitoti idāni taṃ imināpi suttena gahitabhāvaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Khantivīriyasaṃvarā vuttāyeva ‘‘khamo hoti sītassā’’tiādinā (ma. ni. 1.14) pāḷiyā dassanavasena. ‘‘Tañca anāsanaṃ, tañca agocara’’nti ayaṃ panettha sīlasaṃvaroti tañca ‘‘yathārūpe’’tiādinā vuttaṃ ayuttaṃ aniyatavatthukaṃ raho paṭicchannāsanaṃ, tañca yathāvuttaṃ ayuttaṃ vesiyādigocaraṃ, ‘‘paṭisaṅkhāyoniso parivajjetī’’ti āgataṃ yaṃ parivajjanaṃ, ayaṃ pana ettha etasmiṃ sutte āgato sīlasaṃvaroti attho. Anāsanaparivajjanena hi anācāraparivajjanaṃ vuttaṃ, anācārāgocaraparivajjanaṃ cārittasīlatāyasīlasaṃvaro. Tathā hi bhagavatā ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (vibha. 508) sīlasaṃvaravibhajane ācāragocarasampattiṃ dassentena ‘‘atthi anācāro, atthi agocaro’’tiādinā (vibha. 513, 514) anācārāgocarā vibhajitvā dassitā. Idañca ekadesena samudāyanidassanaṃ daṭṭhabbaṃ samuddapabbatanidassanaṃ viya.

    सब्बत्थ पटिसङ्खा ञाणसंवरोति एत्थ ‘‘योनिसोमनसिकारो, पटिसङ्खा ञाणसंवरो’’ति वत्तब्बं । न हि दस्सनपहातब्बनिद्देसे पटिसङ्खागहणं अत्थि, ‘‘योनिसो मनसि करोती’’ति पन वुत्तं। योनिसोमनसिकरणम्पि अत्थतो पटिसङ्खा ञाणसंवरमेवाति एवं पन अत्थे गय्हमाने युत्तमेतं सिया। केचि पन ‘‘यत्थ यत्थ ‘इध पटिसङ्खा योनिसो’ति आगतं , तं सब्बं सन्धाय ‘सब्बत्थ पटिसङ्खा ञाणसंवरो’ति वुत्त’’न्ति वदन्ति। तेसं मतेन ‘‘इदं दुक्खन्ति योनिसो मनसि करोती’’तिआदिकस्स ञाणसंवरेन च असङ्गहो सिया, ‘‘दस्सनं पटिसेवना भावना च ञाणसंवरो’’ति च वचनं विरुज्झेय्य, तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बो। ‘‘सब्बत्थ पटिसङ्खा ञाणसंवरो’’ति इमिना सत्तसुपि ठानेसु यं ञाणं, सो ञाणसंवरोति परिवज्‍जनादिवसेन वुत्ता सीलादयो सीलसंवरादयोति अयमत्थो दस्सितो। एवं सति संवरानं सङ्करो विय होतीति ते असङ्करतो दस्सेतुं ‘‘अग्गहितग्गहणेना’’ति वुत्तं परिवज्‍जनविसेससंवराधिवासनविनोदनानं सीलसंवरादिभावेन गहितत्ता, तथा अग्गहितानं गहणेनाति अत्थो। ते पन अग्गहिते सरूपतो दस्सेन्तो ‘‘दस्सनं पटिसेवना भावना’’ति आह।

    Sabbattha paṭisaṅkhā ñāṇasaṃvaroti ettha ‘‘yonisomanasikāro, paṭisaṅkhā ñāṇasaṃvaro’’ti vattabbaṃ . Na hi dassanapahātabbaniddese paṭisaṅkhāgahaṇaṃ atthi, ‘‘yoniso manasi karotī’’ti pana vuttaṃ. Yonisomanasikaraṇampi atthato paṭisaṅkhā ñāṇasaṃvaramevāti evaṃ pana atthe gayhamāne yuttametaṃ siyā. Keci pana ‘‘yattha yattha ‘idha paṭisaṅkhā yoniso’ti āgataṃ , taṃ sabbaṃ sandhāya ‘sabbattha paṭisaṅkhā ñāṇasaṃvaro’ti vutta’’nti vadanti. Tesaṃ matena ‘‘idaṃ dukkhanti yoniso manasi karotī’’tiādikassa ñāṇasaṃvarena ca asaṅgaho siyā, ‘‘dassanaṃ paṭisevanā bhāvanā ca ñāṇasaṃvaro’’ti ca vacanaṃ virujjheyya, tasmā vuttanayenevettha attho veditabbo. ‘‘Sabbattha paṭisaṅkhā ñāṇasaṃvaro’’ti iminā sattasupi ṭhānesu yaṃ ñāṇaṃ, so ñāṇasaṃvaroti parivajjanādivasena vuttā sīlādayo sīlasaṃvarādayoti ayamattho dassito. Evaṃ sati saṃvarānaṃ saṅkaro viya hotīti te asaṅkarato dassetuṃ ‘‘aggahitaggahaṇenā’’ti vuttaṃ parivajjanavisesasaṃvarādhivāsanavinodanānaṃ sīlasaṃvarādibhāvena gahitattā, tathā aggahitānaṃ gahaṇenāti attho. Te pana aggahite sarūpato dassento ‘‘dassanaṃ paṭisevanā bhāvanā’’ti āha.

    एतेन सीलसंवरादिना करणभूतेन, कारणभूतेन वा। धम्माति कुसलाकुसलधम्मा। सीलसंवरादिना हि सहजातकोटिया, उपनिस्सयकोटिया वा पच्‍चयभूतेन अनुप्पन्‍ना कुसला धम्मा उप्पत्तिं गच्छन्ति उप्पज्‍जन्ति, तथा अनिरुद्धा अकुसला धम्मा निरोधं गच्छन्ति निरुज्झन्तीति अत्थो। पाळियं पन ‘‘अनुप्पन्‍ना चेव आसवा न उप्पज्‍जन्ति, उप्पन्‍ना च आसवा पहीयन्ती’’ति अकुसलधम्मानं अनुप्पादपहानानि एव वुत्तानि, न कुसलधम्मानं उप्पादादयोति? नयिदमेवं दट्ठब्बं, ‘‘योनिसो च खो, भिक्खवे, मनसिकरोतो’’तिआदिना कुसलधम्मानम्पि उप्पत्ति पकासिताव आसवसंवरणस्स पधानभावेन गहितत्ता। तथा हि परियोसानेपि ‘‘ये आसवा दस्सना पहातब्बा, ते दस्सना पहीना होन्ती’’तिआदिना (म॰ नि॰ १.२८) आसवप्पहानमेव पधानं कत्वा निगमितं।

    Etena sīlasaṃvarādinā karaṇabhūtena, kāraṇabhūtena vā. Dhammāti kusalākusaladhammā. Sīlasaṃvarādinā hi sahajātakoṭiyā, upanissayakoṭiyā vā paccayabhūtena anuppannā kusalā dhammā uppattiṃ gacchanti uppajjanti, tathā aniruddhā akusalā dhammā nirodhaṃ gacchanti nirujjhantīti attho. Pāḷiyaṃ pana ‘‘anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyantī’’ti akusaladhammānaṃ anuppādapahānāni eva vuttāni, na kusaladhammānaṃ uppādādayoti? Nayidamevaṃ daṭṭhabbaṃ, ‘‘yoniso ca kho, bhikkhave, manasikaroto’’tiādinā kusaladhammānampi uppatti pakāsitāva āsavasaṃvaraṇassa padhānabhāvena gahitattā. Tathā hi pariyosānepi ‘‘ye āsavā dassanā pahātabbā, te dassanā pahīnā hontī’’tiādinā (ma. ni. 1.28) āsavappahānameva padhānaṃ katvā nigamitaṃ.

    १५. जानतो पस्सतोति एत्थ दस्सनम्पि पञ्‍ञाचक्खुनाव दस्सनं अधिप्पेतं, न मंसचक्खुना दिब्बचक्खुना वाति आह ‘‘द्वेपि पदानि एकत्थानी’’ति। एवं सन्तेपीति पदद्वयस्स एकत्थत्थेपि। ञाणलक्खणन्ति ञाणस्स सभावं, विसयस्स यथासभावावबोधनन्ति अत्थो। तेनाह ‘‘जाननलक्खणञ्हि ञाण’’न्ति। ञाणप्पभावन्ति ञाणानुभावं, ञाणकिच्‍चं विसयोभासनन्ति अत्थो। तेनेवाह ‘‘ञाणेन विवटे धम्मे’’ति। ‘‘जानतो पस्सतो’’ति च जाननदस्सनमुखेन पुग्गलाधिट्ठाना देसना पवत्ताति आह ‘‘ञाणलक्खणं ञाणप्पभावं उपादाय पुग्गलं निद्दिसती’’ति। जानतो पस्सतोति ‘‘योनिसो च मनसिकारं अयोनिसो च मनसिकार’’न्ति वक्खमानत्ता योनिसोमनसिकारविसयजाननं, अयोनिसोमनसिकारविसयदस्सनं। तञ्‍च खो पन नेसं आसवानं खयूपायसभावस्स अधिप्पेतत्ता उप्पादनानुप्पादनवसेन न आरम्मणमत्तेनाति अयमत्थो युत्तोति आह ‘‘योनिसोमनसिकारं…पे॰… अयमेत्थ सारो’’ति।

    15.Jānato passatoti ettha dassanampi paññācakkhunāva dassanaṃ adhippetaṃ, na maṃsacakkhunā dibbacakkhunā vāti āha ‘‘dvepi padāni ekatthānī’’ti. Evaṃ santepīti padadvayassa ekatthatthepi. Ñāṇalakkhaṇanti ñāṇassa sabhāvaṃ, visayassa yathāsabhāvāvabodhananti attho. Tenāha ‘‘jānanalakkhaṇañhi ñāṇa’’nti. Ñāṇappabhāvanti ñāṇānubhāvaṃ, ñāṇakiccaṃ visayobhāsananti attho. Tenevāha ‘‘ñāṇena vivaṭe dhamme’’ti. ‘‘Jānato passato’’ti ca jānanadassanamukhena puggalādhiṭṭhānā desanā pavattāti āha ‘‘ñāṇalakkhaṇaṃ ñāṇappabhāvaṃ upādāya puggalaṃ niddisatī’’ti. Jānato passatoti ‘‘yoniso ca manasikāraṃ ayoniso ca manasikāra’’nti vakkhamānattā yonisomanasikāravisayajānanaṃ, ayonisomanasikāravisayadassanaṃ. Tañca kho pana nesaṃ āsavānaṃ khayūpāyasabhāvassa adhippetattā uppādanānuppādanavasena na ārammaṇamattenāti ayamattho yuttoti āha ‘‘yonisomanasikāraṃ…pe… ayamettha sāro’’ti.

    ‘‘जानतो’’ति वत्वा जाननञ्‍च अनुस्सवाकारपटिवितक्‍कमत्तवसेन न इधाधिप्पेतं, अथ खो रूपादि विय चक्खुविञ्‍ञाणेन योनिसोमनसिकारायोनिसोमनसिकारे पच्‍चक्खे कत्वा तेसं उप्पादवसेन दस्सनन्ति इममत्थं विभावेतुं ‘‘पस्सतो’’ति वुत्तन्ति एवं वा एत्थ अत्थो दट्ठब्बो। अञ्‍ञत्थापि हि ‘‘एवं जानतो एवं पस्सतो (इतिवु॰ १०२), जानं जानाति पस्सं पस्सति (म॰ नि॰ १.२०३), एवं जानन्ता एवं पस्सन्ता (म॰ नि॰ १.४०७), अजानतं अपस्सत’’न्ति च आदीसु ञाणकिच्‍चस्स सामञ्‍ञविसेसदीपनवसेनेतं पदद्वयं आगतन्ति। केचीति अभयगिरिवासिसारसमासाचरिया। ते हि ‘‘समाधिना जानतो विपस्सनाय पस्सतो जानं जानाति पस्सं पस्सति, एवं जानना समथो, पस्सना विपस्सना’’ति च आदिना पपञ्‍चेन्ति। तेति पपञ्‍चा। इमस्मिं अत्थेति ‘‘जानतो’’तिआदिनयप्पवत्ते इमस्मिं सुत्तपदअत्थे निद्धारियमाने। न युज्‍जन्ति जाननदस्सनानं योनिसोमनसिकारायोनिसोमनसिकारविसयभावस्स पाळियं वुत्तत्ता।

    ‘‘Jānato’’ti vatvā jānanañca anussavākārapaṭivitakkamattavasena na idhādhippetaṃ, atha kho rūpādi viya cakkhuviññāṇena yonisomanasikārāyonisomanasikāre paccakkhe katvā tesaṃ uppādavasena dassananti imamatthaṃ vibhāvetuṃ ‘‘passato’’ti vuttanti evaṃ vā ettha attho daṭṭhabbo. Aññatthāpi hi ‘‘evaṃ jānato evaṃ passato (itivu. 102), jānaṃ jānāti passaṃ passati (ma. ni. 1.203), evaṃ jānantā evaṃ passantā (ma. ni. 1.407), ajānataṃ apassata’’nti ca ādīsu ñāṇakiccassa sāmaññavisesadīpanavasenetaṃ padadvayaṃ āgatanti. Kecīti abhayagirivāsisārasamāsācariyā. Te hi ‘‘samādhinā jānato vipassanāya passato jānaṃ jānāti passaṃ passati, evaṃ jānanā samatho, passanā vipassanā’’ti ca ādinā papañcenti. Teti papañcā. Imasmiṃ attheti ‘‘jānato’’tiādinayappavatte imasmiṃ suttapadaatthe niddhāriyamāne. Na yujjanti jānanadassanānaṃ yonisomanasikārāyonisomanasikāravisayabhāvassa pāḷiyaṃ vuttattā.

    आसवप्पहानं आसवानं अच्‍चन्तप्पहानं। सो पन नेसं अनुप्पादो सब्बेन सब्बं खीणता अभावो एवाति आह ‘‘आसवानं अच्‍चन्तखयमसमुप्पादं खीणाकारं नत्थिभाव’’न्ति। उजुमग्गानुसारिनोति किलेसवङ्कस्स कायवङ्कादीनञ्‍च पहानेन उजुभूते सविपस्सने हेट्ठिममग्गे अनुस्सरन्तस्स। तदेव हिस्स सिक्खनं। खयस्मिं पठमं ञाणंततो अञ्‍ञा अनन्तराति खयसङ्खाते अग्गमग्गे तप्परियापन्‍नमेव ञाणं पठमं उप्पज्‍जति , तदनन्तरं पन अञ्‍ञं अरहत्तन्ति। यदिपि गाथायं ‘‘खयस्मिं’’इच्‍चेव वुत्तं, समुच्छेदवसेन पन आसवेहि खीणोतीति मग्गो खयोति वुच्‍चतीति आह ‘‘मग्गो आसवक्खयोति वुत्तो’’ति। समणोति समितपापो अधिप्पेतो। सो पन खीणासवो होतीति ‘‘आसवानं खया’’ति इमस्स फलपरियायता वुत्ता, निप्परियायेन पन आसवक्खयो मग्गो, तेन पत्तब्बतो फलं। एतेनेव निब्बानस्सपि आसवक्खयभावो वुत्तोति वेदितब्बो।

    Āsavappahānaṃ āsavānaṃ accantappahānaṃ. So pana nesaṃ anuppādo sabbena sabbaṃ khīṇatā abhāvo evāti āha ‘‘āsavānaṃ accantakhayamasamuppādaṃkhīṇākāraṃ natthibhāva’’nti. Ujumaggānusārinoti kilesavaṅkassa kāyavaṅkādīnañca pahānena ujubhūte savipassane heṭṭhimamagge anussarantassa. Tadeva hissa sikkhanaṃ. Khayasmiṃ paṭhamaṃ ñāṇaṃ. Tato aññā anantarāti khayasaṅkhāte aggamagge tappariyāpannameva ñāṇaṃ paṭhamaṃ uppajjati , tadanantaraṃ pana aññaṃ arahattanti. Yadipi gāthāyaṃ ‘‘khayasmiṃ’’icceva vuttaṃ, samucchedavasena pana āsavehi khīṇotīti maggo khayoti vuccatīti āha ‘‘maggo āsavakkhayoti vutto’’ti. Samaṇoti samitapāpo adhippeto. So pana khīṇāsavo hotīti ‘‘āsavānaṃ khayā’’ti imassa phalapariyāyatā vuttā, nippariyāyena pana āsavakkhayo maggo, tena pattabbato phalaṃ. Eteneva nibbānassapi āsavakkhayabhāvo vuttoti veditabbo.

    ‘‘जानतो पस्सतो’’ति जानतो एव पस्सतो एवाति एवमेत्थ नियमो इच्छितो, न अञ्‍ञथा विसेसाभावतो अनिट्ठसाधनतो चाति तस्स नियमस्स फलं दस्सेतुं ‘‘नो अजानतो नो अपस्सतो’’ति वुत्तन्ति आह ‘‘यो पन न जानाति न पस्सति, तस्स नेव वदामीति अत्थो’’ति। इमिना दूरीकतायोनिसोमनसिकारो इधाधिप्पेतो, योनिसोमनसिकारो च आसवक्खयस्स एकन्तिककारणन्ति दस्सेति। एतेनाति ‘‘नो अजानतो नो अपस्सतो’’ति वचनेन। ते पटिक्खित्ताति के पन तेति? ‘‘बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति (दी॰ नि॰ १.१६८; म॰ नि॰ २.२२८), अहेतू अपच्‍चया सत्ता विसुज्झन्ती’’ति (दी॰ नि॰ १.१६८; म॰ नि॰ २.२२७) एवमादिवादा। तेसु हि केचि अभिजातिसङ्कन्तिमत्तेन भवसङ्कन्तिमत्तेन च संसारसुद्धिं पटिजानन्ति, अञ्‍ञे इस्सरपजापतिकालादिवसेन, तयिदं सब्बं ‘‘संसारादीही’’ति एत्थेव सङ्गहितन्ति दट्ठब्बं।

    ‘‘Jānato passato’’ti jānato eva passato evāti evamettha niyamo icchito, na aññathā visesābhāvato aniṭṭhasādhanato cāti tassa niyamassa phalaṃ dassetuṃ ‘‘no ajānato noapassato’’ti vuttanti āha ‘‘yo pana na jānāti na passati, tassa neva vadāmīti attho’’ti. Iminā dūrīkatāyonisomanasikāro idhādhippeto, yonisomanasikāro ca āsavakkhayassa ekantikakāraṇanti dasseti. Etenāti ‘‘no ajānato no apassato’’ti vacanena. Te paṭikkhittāti ke pana teti? ‘‘Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti (dī. ni. 1.168; ma. ni. 2.228), ahetū apaccayā sattā visujjhantī’’ti (dī. ni. 1.168; ma. ni. 2.227) evamādivādā. Tesu hi keci abhijātisaṅkantimattena bhavasaṅkantimattena ca saṃsārasuddhiṃ paṭijānanti, aññe issarapajāpatikālādivasena, tayidaṃ sabbaṃ ‘‘saṃsārādīhī’’ti ettheva saṅgahitanti daṭṭhabbaṃ.

    पुरिमेन वा पदद्वयेनाति ‘‘जानतो, पस्सतो’’ति इमिना पदद्वयेन। उपायो वुत्तो ‘‘आसवक्खयस्सा’’ति अधिकारतो विञ्‍ञायति। इमिनाति ‘‘नो अजानतो, नो अपस्सतो’’ति इमिना पदद्वयेन। अनुपायो एव हि आसवानं खयस्स यदिदं योनिसो च अयोनिसो च मनसिकारस्स अजाननं अदस्सनञ्‍च, तेन तथत्ताय अप्पटिपत्तितो मिच्छापटिपत्तितो च। ननु ‘‘पस्सतो’’ति इमिना अयोनिसोमनसिकारो यथा न उप्पज्‍जति, एवं दस्सने अधिप्पेते पुरिमेनेव अनुपायपटिसेधो वुत्तो होतीति? न होति, अयोनिसोमनसिकारानुप्पादनस्सपि उपायभावतो सतिबलेन संवुतचक्खुन्द्रियादिता विय सम्पजञ्‍ञबलेनेव निच्‍चादिवसेन अभूतजाननाभावो होतीति। तेनाह ‘‘सङ्खेपेन…पे॰… होती’’ति। तत्थ सङ्खेपेनाति समासेन, अन्वयतो ब्यतिरेकतो च वित्थारं अकत्वाति अत्थो। ञाणं…पे॰… दस्सितं होति ‘‘जानतो’’तिआदिना ञाणस्सेव गहितत्ता। यदि एवं ‘‘स्वायं संवरो’’तिआदि कथं नीयतीति? ञाणस्स पधानभावदस्सनत्थं एवमयं देसना कताति नायं दोसो, तथा अञ्‍ञत्थापि ‘‘अरियं वो भिक्खवे सम्मासमाधिं देसेस्सामि सउपनिसं सपरिक्खार’’न्ति (म॰ नि॰ ३.१३६) वित्थारो।

    Purimena vā padadvayenāti ‘‘jānato, passato’’ti iminā padadvayena. Upāyo vutto ‘‘āsavakkhayassā’’ti adhikārato viññāyati. Imināti ‘‘no ajānato, no apassato’’ti iminā padadvayena. Anupāyo eva hi āsavānaṃ khayassa yadidaṃ yoniso ca ayoniso ca manasikārassa ajānanaṃ adassanañca, tena tathattāya appaṭipattito micchāpaṭipattito ca. Nanu ‘‘passato’’ti iminā ayonisomanasikāro yathā na uppajjati, evaṃ dassane adhippete purimeneva anupāyapaṭisedho vutto hotīti? Na hoti, ayonisomanasikārānuppādanassapi upāyabhāvato satibalena saṃvutacakkhundriyāditā viya sampajaññabaleneva niccādivasena abhūtajānanābhāvo hotīti. Tenāha ‘‘saṅkhepena…pe… hotī’’ti. Tattha saṅkhepenāti samāsena, anvayato byatirekato ca vitthāraṃ akatvāti attho. Ñāṇaṃ…pe… dassitaṃ hoti ‘‘jānato’’tiādinā ñāṇasseva gahitattā. Yadi evaṃ ‘‘svāyaṃ saṃvaro’’tiādi kathaṃ nīyatīti? Ñāṇassa padhānabhāvadassanatthaṃ evamayaṃ desanā katāti nāyaṃ doso, tathā aññatthāpi ‘‘ariyaṃ vo bhikkhave sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra’’nti (ma. ni. 3.136) vitthāro.

    दब्बजातिकोति दब्बरूपो। सो हि द्रब्योति वुच्‍चति ‘‘द्रब्यं विनस्सति नाद्रब्य’’न्तिआदीसु। दब्बजातिको वा सारसभावो, सारुप्पसीलाचारोति अत्थो। यथाह ‘‘न खो दब्ब दब्बा एवं निब्बेठेन्ती’’ति (पारा॰ ३८४, ३९१; चूळव॰ १९३)। वत्तसीसे ठत्वाति वत्तं उत्तमङ्गं, धुरं वा कत्वा। यो हि परिसुद्धाजीवो कातुं अजानन्तानं सब्रह्मचारीनं, अत्तनो वा वातातपादिपटिबाहनत्थं छत्तादीनि करोति, सो वत्तसीसे ठत्वा करोति नाम। पदट्ठानं न होतीति न वत्तब्बा नाथकरणधम्मभावेन उपनिस्सयभावतो। वुत्तञ्हि ‘‘यानि तानि सब्रह्मचारीनं उच्‍चावचानि किच्‍चकरणीयानि, तत्थ दक्खो होती’’तिआदि (म॰ नि॰ १.४९७)।

    Dabbajātikoti dabbarūpo. So hi drabyoti vuccati ‘‘drabyaṃ vinassati nādrabya’’ntiādīsu. Dabbajātiko vā sārasabhāvo, sāruppasīlācāroti attho. Yathāha ‘‘na kho dabba dabbā evaṃ nibbeṭhentī’’ti (pārā. 384, 391; cūḷava. 193). Vattasīse ṭhatvāti vattaṃ uttamaṅgaṃ, dhuraṃ vā katvā. Yo hi parisuddhājīvo kātuṃ ajānantānaṃ sabrahmacārīnaṃ, attano vā vātātapādipaṭibāhanatthaṃ chattādīni karoti, so vattasīse ṭhatvā karoti nāma. Padaṭṭhānaṃ na hotīti na vattabbā nāthakaraṇadhammabhāvena upanissayabhāvato. Vuttañhi ‘‘yāni tāni sabrahmacārīnaṃ uccāvacāni kiccakaraṇīyāni, tattha dakkho hotī’’tiādi (ma. ni. 1.497).

    उपायमनसिकारोति कुसलधम्मप्पवत्तिया कारणभूतो मनसिकारो। पथमनसिकारोति तस्सा एव मग्गभूतो मनसिकारो। अनिच्‍चादीसु अनिच्‍चन्तिआदिनाति अनिच्‍चदुक्खअसुभअनत्तसभावेसु धम्मेसु ‘‘अनिच्‍चं दुक्खं असुभं अनत्ता’’तिआदिना एव नयेन, अविपरीतसभावेनाति अत्थो। सच्‍चानुलोमिकेन वाति सच्‍चाभिसमयस्स अनुलोमवसेन। चित्तस्स आवट्टनातिआदिना आवट्टनाय पच्‍चयभूता ततो पुरिमुप्पन्‍ना मनोद्वारिका कुसलजवनप्पवत्ति फलवोहारेन तथा वुत्ता। तस्सा हि वसेन सा कुसलुप्पत्तिया उपनिस्सयो होति। आवज्‍जना हि भवङ्गचित्तं आवट्टयतीति आवट्टना। अनु अनु आवट्टेतीति अन्वावट्टना। भवङ्गारम्मणतो अञ्‍ञं आभुजतीति आभोगो। समन्‍नाहरतीति समन्‍नाहारो। तदेवारम्मणं अत्तानं अनुबन्धित्वा उप्पज्‍जमानं मनसि करोति ठपेतीति मनसिकारोअयं वुच्‍चतीति अयं उपायपथमनसिकारलक्खणो योनिसोमनसिकारो नाम वुच्‍चति, यस्स वसेन पुग्गलो दुक्खादीनि सच्‍चानि आवज्‍जितुं सक्‍कोति । अयोनिसोमनसिकारे सच्‍चपटिकूलेनाति सच्‍चाभिसमयस्स अननुलोमवसेन। सेसं योनिसोमनसिकारे वुत्तविपरियायेन वेदितब्बं।

    Upāyamanasikāroti kusaladhammappavattiyā kāraṇabhūto manasikāro. Pathamanasikāroti tassā eva maggabhūto manasikāro. Aniccādīsu aniccantiādināti aniccadukkhaasubhaanattasabhāvesu dhammesu ‘‘aniccaṃ dukkhaṃ asubhaṃ anattā’’tiādinā eva nayena, aviparītasabhāvenāti attho. Saccānulomikena vāti saccābhisamayassa anulomavasena. Cittassa āvaṭṭanātiādinā āvaṭṭanāya paccayabhūtā tato purimuppannā manodvārikā kusalajavanappavatti phalavohārena tathā vuttā. Tassā hi vasena sā kusaluppattiyā upanissayo hoti. Āvajjanā hi bhavaṅgacittaṃ āvaṭṭayatīti āvaṭṭanā. Anu anu āvaṭṭetīti anvāvaṭṭanā. Bhavaṅgārammaṇato aññaṃ ābhujatīti ābhogo. Samannāharatīti samannāhāro. Tadevārammaṇaṃ attānaṃ anubandhitvā uppajjamānaṃ manasi karoti ṭhapetīti manasikāro. Ayaṃ vuccatīti ayaṃ upāyapathamanasikāralakkhaṇo yonisomanasikāro nāma vuccati, yassa vasena puggalo dukkhādīni saccāni āvajjituṃ sakkoti . Ayonisomanasikāre saccapaṭikūlenāti saccābhisamayassa ananulomavasena. Sesaṃ yonisomanasikāre vuttavipariyāyena veditabbaṃ.

    युत्तिन्ति उपपत्तिसाधनयुत्तिं, हेतुन्ति अत्थो। तेनेवाह ‘‘यस्मा’’तिआदि। एत्थाति ‘‘अयोनिसो भिक्खवे…पे॰… पहीयन्ती’’ति एतस्मिं पाठे। तत्थाति वाक्योपञ्‍ञासनं। कस्मा पनेत्थ अयमुद्देसनिद्देसो परिवत्तोति चोदनं सन्धायाह ‘‘योनिसो’’तिआदि। तत्थ मनसिकारपदं द्विन्‍नं साधारणन्ति अधिप्पायेन ‘‘योनिसो अयोनिसोति इमेहि ताव द्वीहि पदेही’’ति वुत्तं। योनिसोति हि योनिसोमनसिकारो, अयोनिसोति च अयोनिसोमनसिकारो तत्थ अनुवत्तनतो वक्खमानत्ता च। सतिपि अनत्थुप्पत्तिसामञ्‍ञे भवादीसु पुग्गलस्स बहुलिसामञ्‍ञं दस्सेत्वा तं परिवत्तित्वा विसेसदस्सनत्तं नावादि उपमात्तयग्गहणं दट्ठब्बं। चक्‍कयन्तं आहटघटीयन्तन्ति वदन्ति।

    Yuttinti upapattisādhanayuttiṃ, hetunti attho. Tenevāha ‘‘yasmā’’tiādi. Etthāti ‘‘ayoniso bhikkhave…pe… pahīyantī’’ti etasmiṃ pāṭhe. Tatthāti vākyopaññāsanaṃ. Kasmā panettha ayamuddesaniddeso parivattoti codanaṃ sandhāyāha ‘‘yoniso’’tiādi. Tattha manasikārapadaṃ dvinnaṃ sādhāraṇanti adhippāyena ‘‘yoniso ayonisoti imehi tāva dvīhi padehī’’ti vuttaṃ. Yonisoti hi yonisomanasikāro, ayonisoti ca ayonisomanasikāro tattha anuvattanato vakkhamānattā ca. Satipi anatthuppattisāmaññe bhavādīsu puggalassa bahulisāmaññaṃ dassetvā taṃ parivattitvā visesadassanattaṃ nāvādi upamāttayaggahaṇaṃ daṭṭhabbaṃ. Cakkayantaṃ āhaṭaghaṭīyantanti vadanti.

    अनुप्पन्‍नाति अनिब्बत्ता। आरम्मणविसेसवसेन तस्स अनुप्पत्ति वेदितब्बा, न रूपारम्मणादिआरम्मणसामञ्‍ञेन, नापि आसववसेन। तेनाह ‘‘अननुभूतपुब्बं आरम्मणं…पे॰… अञ्‍ञथा हि अनमतग्गे संसारे अनुप्पन्‍ना नाम आसवा न सन्ती’’ति। वत्थुन्ति सविञ्‍ञाणकाविञ्‍ञाणकप्पभेदं आसवुप्पत्तिकारणं। आरम्मणं आरम्मणपच्‍चयभूतरूपादीनि । इदानि आसववसेनपि अनुप्पन्‍नपरियायो लब्भतीति दस्सेतुं ‘‘अनुभूतपुब्बेपी’’तिआदि वुत्तं। पकतिसुद्धियाति पुब्बचरियतो किलेसदूरीभावसिद्धाय सुद्धिपकतिताय। पाळिया उद्दिसनं उद्देसो, अत्थकथनं परिपुच्छा। अज्झयनं परियत्ति, चीवरसिब्बादि नवकम्मं, समथविपस्सनानुयोगो योनिसोमनसिकारोतादिसेनाति यादिसेन ‘‘मनुञ्‍ञवत्थू’’तिमनसिकारादिना कामासवादयो सम्भवेय्युं, तादिसेन। आसवानं वड्ढि नाम परियुट्ठानतिब्बताय वेदितब्बा, सा च अभिण्हुप्पत्तिया बहुलीकारतोति ते लद्धासेवना बहुलभावं पत्ता मद्दन्ता फरन्ता छादेन्ता अन्धाकारं करोन्ता अपरापरं उप्पज्‍जमाना एकसन्ताननयेन ‘‘उप्पन्‍ना पवड्ढन्ती’’ति वुच्‍चन्ति। तेन वुत्तं ‘‘पुनप्पुनं उप्पज्‍जमाना उप्पन्‍ना पवड्ढन्तीति वुच्‍चन्ती’’ति। इतो अञ्‍ञथाति इतो अपरापरुप्पन्‍नानं एकत्तग्गहणतो अञ्‍ञथा वड्ढि नाम नत्थि खणिकभावतो।

    Anuppannāti anibbattā. Ārammaṇavisesavasena tassa anuppatti veditabbā, na rūpārammaṇādiārammaṇasāmaññena, nāpi āsavavasena. Tenāha ‘‘ananubhūtapubbaṃ ārammaṇaṃ…pe… aññathā hi anamatagge saṃsāre anuppannā nāma āsavā na santī’’ti. Vatthunti saviññāṇakāviññāṇakappabhedaṃ āsavuppattikāraṇaṃ. Ārammaṇaṃ ārammaṇapaccayabhūtarūpādīni . Idāni āsavavasenapi anuppannapariyāyo labbhatīti dassetuṃ ‘‘anubhūtapubbepī’’tiādi vuttaṃ. Pakatisuddhiyāti pubbacariyato kilesadūrībhāvasiddhāya suddhipakatitāya. Pāḷiyā uddisanaṃ uddeso, atthakathanaṃ paripucchā. Ajjhayanaṃ pariyatti, cīvarasibbādi navakammaṃ, samathavipassanānuyogo yonisomanasikāro. Tādisenāti yādisena ‘‘manuññavatthū’’timanasikārādinā kāmāsavādayo sambhaveyyuṃ, tādisena. Āsavānaṃ vaḍḍhi nāma pariyuṭṭhānatibbatāya veditabbā, sā ca abhiṇhuppattiyā bahulīkāratoti te laddhāsevanā bahulabhāvaṃ pattā maddantā pharantā chādentā andhākāraṃ karontā aparāparaṃ uppajjamānā ekasantānanayena ‘‘uppannā pavaḍḍhantī’’ti vuccanti. Tena vuttaṃ ‘‘punappunaṃ uppajjamānā uppannā pavaḍḍhantīti vuccantī’’ti. Ito aññathāti ito aparāparuppannānaṃ ekattaggahaṇato aññathā vaḍḍhi nāma natthi khaṇikabhāvato.

    सो च जानातीति धम्मुद्धच्‍चविग्गहाभावमाह। कारकस्सेवाति युत्तयोगस्सेव। यस्स पनातिआदिना अनुद्देसिकं कत्वा वुत्तमत्थं पुरातनस्स पुरिसातिसयस्स पटिपत्तिदस्सनेन पाकटतरं कातुं ‘‘मण्डलारामवासीमहातिस्सभूतत्थेरस्स विया’’तिआदि वुत्तं। तञ्हि सब्रह्मचारीनं आयतिं तथापटिपत्तिकारणं होति, यतो एदिसं वत्थु वुच्‍चति। तस्मिं येवाति मण्डलारामेयेव। आचरियं आपुच्छित्वाति अत्तनो उद्देसाचरियं कम्मट्ठानग्गहणत्थं गन्तुं आपुच्छित्वा। आचरियं वन्दित्वाति कम्मट्ठानदायकं महारक्खितत्थेरं वन्दित्वा। उद्देसमग्गन्ति यथाआरद्धं उद्देसपबन्धं। तदा किर मुखपाठेनेव बहू एकज्झं उद्दिसापेत्वा मनोसज्झायवसेन धम्मं सज्झायन्ति। तत्थायं थेरो पञ्‍ञवन्तताय उद्देसं गण्हन्तानं भिक्खूनं धोरय्हो, सो ‘‘इदानाहं अनागामी, किं मय्हं उद्देसेना’’ति सङ्कोचं अनापज्‍जित्वा दुतियदिवसे उद्देसकाले आचरियं उपसङ्कमि। ‘‘उप्पन्‍ना पहीयन्ती’’ति एत्थ उप्पन्‍नसदिसा ‘‘उप्पन्‍ना’’ति वुत्ता, न पच्‍चुप्पन्‍ना। न हि पच्‍चुप्पन्‍नेसु आसवेसु मग्गेन पहानं सम्भवतीति आह ‘‘ये पन…पे॰… नत्थी’’ति। वत्तमानुप्पन्‍ना खणत्तयसमङ्गिनो। तेसं पटिपत्तिया पहानं नत्थि उप्पज्‍जनारहानं पच्‍चयघातेन अनुप्पादनमेव ताय पहानन्ति।

    So ca jānātīti dhammuddhaccaviggahābhāvamāha. Kārakassevāti yuttayogasseva. Yassa panātiādinā anuddesikaṃ katvā vuttamatthaṃ purātanassa purisātisayassa paṭipattidassanena pākaṭataraṃ kātuṃ ‘‘maṇḍalārāmavāsīmahātissabhūtattherassa viyā’’tiādi vuttaṃ. Tañhi sabrahmacārīnaṃ āyatiṃ tathāpaṭipattikāraṇaṃ hoti, yato edisaṃ vatthu vuccati. Tasmiṃ yevāti maṇḍalārāmeyeva. Ācariyaṃ āpucchitvāti attano uddesācariyaṃ kammaṭṭhānaggahaṇatthaṃ gantuṃ āpucchitvā. Ācariyaṃ vanditvāti kammaṭṭhānadāyakaṃ mahārakkhitattheraṃ vanditvā. Uddesamagganti yathāāraddhaṃ uddesapabandhaṃ. Tadā kira mukhapāṭheneva bahū ekajjhaṃ uddisāpetvā manosajjhāyavasena dhammaṃ sajjhāyanti. Tatthāyaṃ thero paññavantatāya uddesaṃ gaṇhantānaṃ bhikkhūnaṃ dhorayho, so ‘‘idānāhaṃ anāgāmī, kiṃ mayhaṃ uddesenā’’ti saṅkocaṃ anāpajjitvā dutiyadivase uddesakāle ācariyaṃ upasaṅkami. ‘‘Uppannā pahīyantī’’ti ettha uppannasadisā ‘‘uppannā’’ti vuttā, na paccuppannā. Na hi paccuppannesu āsavesu maggena pahānaṃ sambhavatīti āha ‘‘ye pana…pe… natthī’’ti. Vattamānuppannā khaṇattayasamaṅgino. Tesaṃ paṭipattiyā pahānaṃ natthi uppajjanārahānaṃ paccayaghātena anuppādanameva tāya pahānanti.

    १६. यदि एवं दुतियपदं किमत्थियन्ति? पदद्वयग्गहणं आसवानं उप्पन्‍नानुप्पन्‍नभावसम्भवदस्सनत्थञ्‍चेव पहायकविभागेन पहातब्बविभागदस्सनत्थञ्‍च। तेनाह ‘‘इदमेव पदं गहेत्वा’’ति। अञ्‍ञम्पीति ञाणतो अञ्‍ञम्पि सतिसंवरादिं। दस्सनाति इदं हेतुम्हि निस्सक्‍कवचनन्ति दस्सनेनाति हेतुम्हि करणवचनेन तदत्थं विवरति। एस नयोति तमेवत्थं अतिदिसति। दस्सनेनाति सोतापत्तिमग्गेन। सो हि पठमं निब्बानदस्सनतो ‘‘दस्सन’’न्ति वुच्‍चति। यदिपि तं गोत्रभु पठमतरं पस्सति, दिस्वा पन कत्तब्बकिच्‍चस्स किलेसप्पहानस्स अकरणतो न तं दस्सनन्ति वुच्‍चति। आवज्‍जनट्ठानियञ्हि तं ञाणं मग्गस्स, निब्बानारम्मणत्तसामञ्‍ञेन चेतं वुत्तं, न निब्बानपटिविज्झनेन, तस्मा धम्मचक्खु पुनप्पुनं निब्बत्तनेन भावनं अप्पत्तं दस्सनं नाम, धम्मचक्खुञ्‍च परिञ्‍ञादिकिच्‍चकरणवसेन चतुसच्‍चधम्मदस्सनं तदभिसमयोति नुत्थेत्थ गोत्रभुस्स दस्सनभावप्पत्ति । अयञ्‍च विचारो परतो अट्ठकथायमेव (म॰ नि॰ अट्ठ॰ १.२२) आगमिस्सति। सब्बत्थाति ‘‘संवरा पहातब्बा’’तिआदीसु। संवराति संवरेन, ‘‘संवरो’’ति चेत्थ सतिसंवरो वेदितब्बो। पटिसेवति एतेनाति पटिसेवनं, पच्‍चयेसु इदमत्थिकताञाणं। अधिवासेति खमति एतायाति अधिवासना, सीतादीनं खमनाकारेन पवत्तो अदोसो, तप्पधाना वा चत्तारो कुसलक्खन्धा। परिवज्‍जेति एतेनाति परिवज्‍जनं, वाळमिगादीनं परिहरणवसेन पवत्ता चेतना, तथापवत्ता वा चत्तारो कुसलक्खन्धा। कामवितक्‍कादिके विनोदेति वितुदति एतेनाति विनोदनं, कुसलवीरियं। पठममग्गेन दिट्ठे चतुसच्‍चधम्मे भावनावसेन उप्पज्‍जनतो भावना, सेसमग्गत्तयं। न हि तं अदिट्ठपुब्बं किञ्‍चि पस्सति, एवं दस्सनादीनं वचनत्थो वेदितब्बो।

    16. Yadi evaṃ dutiyapadaṃ kimatthiyanti? Padadvayaggahaṇaṃ āsavānaṃ uppannānuppannabhāvasambhavadassanatthañceva pahāyakavibhāgena pahātabbavibhāgadassanatthañca. Tenāha ‘‘idameva padaṃ gahetvā’’ti. Aññampīti ñāṇato aññampi satisaṃvarādiṃ. Dassanāti idaṃ hetumhi nissakkavacananti dassanenāti hetumhi karaṇavacanena tadatthaṃ vivarati. Esa nayoti tamevatthaṃ atidisati. Dassanenāti sotāpattimaggena. So hi paṭhamaṃ nibbānadassanato ‘‘dassana’’nti vuccati. Yadipi taṃ gotrabhu paṭhamataraṃ passati, disvā pana kattabbakiccassa kilesappahānassa akaraṇato na taṃ dassananti vuccati. Āvajjanaṭṭhāniyañhi taṃ ñāṇaṃ maggassa, nibbānārammaṇattasāmaññena cetaṃ vuttaṃ, na nibbānapaṭivijjhanena, tasmā dhammacakkhu punappunaṃ nibbattanena bhāvanaṃ appattaṃ dassanaṃ nāma, dhammacakkhuñca pariññādikiccakaraṇavasena catusaccadhammadassanaṃ tadabhisamayoti nutthettha gotrabhussa dassanabhāvappatti . Ayañca vicāro parato aṭṭhakathāyameva (ma. ni. aṭṭha. 1.22) āgamissati. Sabbatthāti ‘‘saṃvarā pahātabbā’’tiādīsu. Saṃvarāti saṃvarena, ‘‘saṃvaro’’ti cettha satisaṃvaro veditabbo. Paṭisevati etenāti paṭisevanaṃ, paccayesu idamatthikatāñāṇaṃ. Adhivāseti khamati etāyāti adhivāsanā, sītādīnaṃ khamanākārena pavatto adoso, tappadhānā vā cattāro kusalakkhandhā. Parivajjeti etenāti parivajjanaṃ, vāḷamigādīnaṃ pariharaṇavasena pavattā cetanā, tathāpavattā vā cattāro kusalakkhandhā. Kāmavitakkādike vinodeti vitudati etenāti vinodanaṃ, kusalavīriyaṃ. Paṭhamamaggena diṭṭhe catusaccadhamme bhāvanāvasena uppajjanato bhāvanā, sesamaggattayaṃ. Na hi taṃ adiṭṭhapubbaṃ kiñci passati, evaṃ dassanādīnaṃ vacanattho veditabbo.

    दस्सनापहातब्बआसववण्णना

    Dassanāpahātabbaāsavavaṇṇanā

    १७. कुसलाकुसलधम्मेहि आलम्बियमानापि आरम्मणधम्मा आवज्‍जनमुखेनेव तब्भावं गच्छन्तीति दस्सेन्तो ‘‘मनसिकरणीये’’ति पदस्स ‘‘आवज्‍जितब्बे’’ति अत्थमाह। हितसुखावहभावेन मनसिकरणं अरहन्तीति मनसिकरणीया, तप्पटिपक्खतो अमनसिकरणीयाति आह ‘‘अमनसिकरणीयेति तब्बिपरीते’’ति। सेसपदेसूति ‘‘मनसिकरणीये धम्मे अप्पजानन्तो’’तिआदीसु। यस्मा कुसलधम्मेसुपि सुभसुखनिच्‍चादिवसेन मनसिकारो अस्सादनादिहेतुताय सावज्‍जो अहितदुक्खावहो अकुसलधम्मेसुपि अनिच्‍चादिवसेन मनसिकारो निब्बिदादिहेतुताय अनवज्‍जो हितसुखावहो, तस्मा ‘‘धम्मतो नियमो नत्थी’’ति वत्वा ‘‘आकारतो पन अत्थी’’ति आह।

    17. Kusalākusaladhammehi ālambiyamānāpi ārammaṇadhammā āvajjanamukheneva tabbhāvaṃ gacchantīti dassento ‘‘manasikaraṇīye’’ti padassa ‘‘āvajjitabbe’’ti atthamāha. Hitasukhāvahabhāvena manasikaraṇaṃ arahantīti manasikaraṇīyā, tappaṭipakkhato amanasikaraṇīyāti āha ‘‘amanasikaraṇīyeti tabbiparīte’’ti. Sesapadesūti ‘‘manasikaraṇīye dhamme appajānanto’’tiādīsu. Yasmā kusaladhammesupi subhasukhaniccādivasena manasikāro assādanādihetutāya sāvajjo ahitadukkhāvaho akusaladhammesupi aniccādivasena manasikāro nibbidādihetutāya anavajjo hitasukhāvaho, tasmā ‘‘dhammato niyamo natthī’’ti vatvā ‘‘ākārato pana atthī’’ti āha.

    वा-सद्दो येभुय्येन ‘‘ममं वा हि भिक्खवे (दी॰ नि॰ १.५, ६), देवो वा भविस्सामि देवञ्‍ञतरो वा’’तिआदीसु (म॰ नि॰ १.१८६; म॰ नि॰ २.७९, ८०) विकप्पत्थो दिट्ठो, न समुच्‍चयत्थोति तत्थ समुच्‍चयत्थे पयोगं दस्सेतुं ‘‘यथा’’तिआदि वुत्तं। एवञ्‍च कत्वा समुच्‍चयत्थदीपकं पनेतं सुत्तपदं समुदाहटं।

    Vā-saddo yebhuyyena ‘‘mamaṃ vā hi bhikkhave (dī. ni. 1.5, 6), devo vā bhavissāmi devaññataro vā’’tiādīsu (ma. ni. 1.186; ma. ni. 2.79, 80) vikappattho diṭṭho, na samuccayatthoti tattha samuccayatthe payogaṃ dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Evañca katvā samuccayatthadīpakaṃ panetaṃ suttapadaṃ samudāhaṭaṃ.

    कामासवोति पञ्‍चकामगुणसङ्खाते कामे आसवो कामासवो। तेनाह ‘‘पञ्‍चकामगुणिको रागो’’ति। भवासवं पन ठपेत्वा सब्बो लोभो कामासवोति युत्तं सिया। रूपारूपभवेति कम्मुपपत्तिभेदतो दुविधेपि रूपारूपभवे छन्दरागो। झाननिकन्तीति झानस्सादो। ‘‘सुन्दरमिदं ठानं निच्‍चं धुव’’न्तिआदिना अस्सादेन्तस्स उप्पज्‍जमानो सस्सतुच्छेददिट्ठिसहगतो रागो भवे आसवोति भवासवो। एवन्ति सब्बदिट्ठीनं सस्सतुच्छेददिट्ठिसङ्गहतो भवासवेनेव दिट्ठासवो गहितो तंसहगतरागतायाति अधिप्पायो। अपरे पन ‘‘दिट्ठासवो अविज्‍जासवेन च सङ्गहितो’’ति वदन्ति। एत्थ च ‘‘भवासवो चतूसु दिट्ठिगतविप्पयुत्तलोभसहगतचित्तुप्पादेसु उप्पज्‍जती’’ति (ध॰ स॰ १४६५) वचनतो दिट्ठिसम्पयुत्तरागस्स भवासवभावो विचारेतब्बो, अथ ‘‘कामसहगता सञ्‍ञामनसिकारा’’तिआदीसु (सं॰ नि॰ ४.३३२) विय आरम्मणकरणत्थो सहगतत्थो, एवं सति भवासवे दिट्ठासवस्स समोधानगमनं कतं न सिया। न हि तम्पयोगतब्भावादिके असति तंसङ्गहो युत्तो, तस्मा यथावुत्तपाळिं अनुसारेन दिट्ठिगतसम्पयुत्तलोभोपि कामासवोति युत्तं सिया। दिट्ठधम्मिकसम्परायिकदुक्खानञ्हि कारणभूता कामासवादयोपि द्विधा वुत्ता।

    Kāmāsavoti pañcakāmaguṇasaṅkhāte kāme āsavo kāmāsavo. Tenāha ‘‘pañcakāmaguṇiko rāgo’’ti. Bhavāsavaṃ pana ṭhapetvā sabbo lobho kāmāsavoti yuttaṃ siyā. Rūpārūpabhaveti kammupapattibhedato duvidhepi rūpārūpabhave chandarāgo. Jhānanikantīti jhānassādo. ‘‘Sundaramidaṃ ṭhānaṃ niccaṃ dhuva’’ntiādinā assādentassa uppajjamāno sassatucchedadiṭṭhisahagato rāgo bhave āsavoti bhavāsavo. Evanti sabbadiṭṭhīnaṃ sassatucchedadiṭṭhisaṅgahato bhavāsaveneva diṭṭhāsavo gahito taṃsahagatarāgatāyāti adhippāyo. Apare pana ‘‘diṭṭhāsavo avijjāsavena ca saṅgahito’’ti vadanti. Ettha ca ‘‘bhavāsavo catūsu diṭṭhigatavippayuttalobhasahagatacittuppādesu uppajjatī’’ti (dha. sa. 1465) vacanato diṭṭhisampayuttarāgassa bhavāsavabhāvo vicāretabbo, atha ‘‘kāmasahagatā saññāmanasikārā’’tiādīsu (saṃ. ni. 4.332) viya ārammaṇakaraṇattho sahagatattho, evaṃ sati bhavāsave diṭṭhāsavassa samodhānagamanaṃ kataṃ na siyā. Na hi tampayogatabbhāvādike asati taṃsaṅgaho yutto, tasmā yathāvuttapāḷiṃ anusārena diṭṭhigatasampayuttalobhopi kāmāsavoti yuttaṃ siyā. Diṭṭhadhammikasamparāyikadukkhānañhi kāraṇabhūtā kāmāsavādayopi dvidhā vuttā.

    अभिधम्मे (ध॰ स॰ ११०३) च कामासवनिद्देसे ‘‘कामेसूति कामरागदिट्ठिरागादीनं आरम्मणभूतेसु तेभूमकेसु वत्थुकामेसू’’ति अत्थो सम्भवति। तत्थ हि उप्पज्‍जमाना सा तण्हा सब्बापि न कामच्छन्दादिनामं न लभतीति। यदि पन लोभो कामासवभवासवविनिमुत्तोपि सिया, सो यदा दिट्ठिगतविप्पयुत्तेसु चित्तेसु उप्पज्‍जति, तदा तेन सम्पयुत्तो अविज्‍जासवो आसवविप्पयुत्तोति दोमनस्सविचिकिच्छुद्धच्‍चसम्पयुत्तस्स विय तस्सपि आसवविप्पयुत्तता वत्तब्बा सिया ‘‘चतूसु दिट्ठिगतविप्पयुत्तलोभसहगतचित्तुप्पादेसु उप्पन्‍नो मोहो सिया आसवसम्पयुत्तो, सिया आसवविप्पयुत्तो’’ति। ‘‘कामासवो अट्ठसु लोभसहगतचित्तुप्पादेसु उप्पज्‍जती’ति (ध॰ स॰ १४६५), ‘‘कामासवं पटिच्‍च दिट्ठासवो अविज्‍जासवो’’ति (पट्ठा॰ ३.३.१०९) च वचनतो दिट्ठिसहगतरागो कामासवो न होतीति न सक्‍का वत्तुं। किञ्‍च अभिज्झाकामरागानं विसेसो आसवद्वयएकासवभावो सिया, न अभिज्झाय च नोआसवभावोति नोआसवलोभस्स सब्भावो विचारेतब्बो। न हि अत्थि अभिधम्मे ‘‘आसवो च नोआसवो च धम्मा आसवस्स धम्मस्स आसवस्स च नोआसवस्स च धम्मस्स हेतुपच्‍चयो’’ति (पट्ठा॰ ३.३.१६-१७) सत्तमो नवमो च पञ्हो। गणनायञ्‍च ‘‘हेतुया सत्ता’’ति (पट्ठा॰ ३.३.४०) वुत्तं, नो ‘‘नवा’’ति। दिट्ठिसम्पयुत्ते पन लोभे नोआसवे विज्‍जमाने सत्तमनवमापि पञ्हा विस्सज्‍जनं लभेय्युं, गणनाय च ‘‘हेतुया नवा’’ति वत्तब्बं सिया, न पन वुत्तं। दिट्ठिविप्पयुत्ते च लोभे नोआसवे विज्‍जमाने वत्तब्बं वुत्तमेव। यस्मा पन सुत्तन्तदेसना नाम परियायकथा, न अभिधम्मदेसना विय निप्परियायकथा, तस्मा बलवकामरागस्सेव कामासवं दस्सेतुं ‘‘कामासवोति पञ्‍चकामगुणिको रागो’’ति वुत्तं, तथा भवाभिनन्दनन्ति।

    Abhidhamme (dha. sa. 1103) ca kāmāsavaniddese ‘‘kāmesūti kāmarāgadiṭṭhirāgādīnaṃ ārammaṇabhūtesu tebhūmakesu vatthukāmesū’’ti attho sambhavati. Tattha hi uppajjamānā sā taṇhā sabbāpi na kāmacchandādināmaṃ na labhatīti. Yadi pana lobho kāmāsavabhavāsavavinimuttopi siyā, so yadā diṭṭhigatavippayuttesu cittesu uppajjati, tadā tena sampayutto avijjāsavo āsavavippayuttoti domanassavicikicchuddhaccasampayuttassa viya tassapi āsavavippayuttatā vattabbā siyā ‘‘catūsu diṭṭhigatavippayuttalobhasahagatacittuppādesu uppanno moho siyā āsavasampayutto, siyā āsavavippayutto’’ti. ‘‘Kāmāsavo aṭṭhasu lobhasahagatacittuppādesu uppajjatī’ti (dha. sa. 1465), ‘‘kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo’’ti (paṭṭhā. 3.3.109) ca vacanato diṭṭhisahagatarāgo kāmāsavo na hotīti na sakkā vattuṃ. Kiñca abhijjhākāmarāgānaṃ viseso āsavadvayaekāsavabhāvo siyā, na abhijjhāya ca noāsavabhāvoti noāsavalobhassa sabbhāvo vicāretabbo. Na hi atthi abhidhamme ‘‘āsavo ca noāsavo ca dhammā āsavassa dhammassa āsavassa ca noāsavassa ca dhammassa hetupaccayo’’ti (paṭṭhā. 3.3.16-17) sattamo navamo ca pañho. Gaṇanāyañca ‘‘hetuyā sattā’’ti (paṭṭhā. 3.3.40) vuttaṃ, no ‘‘navā’’ti. Diṭṭhisampayutte pana lobhe noāsave vijjamāne sattamanavamāpi pañhā vissajjanaṃ labheyyuṃ, gaṇanāya ca ‘‘hetuyā navā’’ti vattabbaṃ siyā, na pana vuttaṃ. Diṭṭhivippayutte ca lobhe noāsave vijjamāne vattabbaṃ vuttameva. Yasmā pana suttantadesanā nāma pariyāyakathā, na abhidhammadesanā viya nippariyāyakathā, tasmā balavakāmarāgasseva kāmāsavaṃ dassetuṃ ‘‘kāmāsavoti pañcakāmaguṇiko rāgo’’ti vuttaṃ, tathā bhavābhinandananti.

    सामञ्‍ञेन भवासवो दिट्ठासवं अन्तोगधं कत्वा इध तयो एव आसवा वुत्ताति तस्स तदन्तोगधतं दस्सेतुं ‘‘एवं दिट्ठासवो’’तिआदि वुत्तं। तथा हि वक्खति भवासवस्स अनिमित्तविमोक्खपटिपक्खतं। चतूसु सच्‍चेसु अञ्‍ञाणन्ति इदं सुत्तन्तनयं निस्साय वुत्तं। सुत्तन्तसंवण्णना हेसाति, तदन्तोगधत्ता वा पुब्बन्तादीनं। यथा अत्थतो कामासवादयो ववत्थापिता, तथा नेसं उप्पादवड्ढियो दस्सेन्तो ‘‘कामगुणे’’तिआदिमाह। अस्सादतो मनसिकरोतोति ‘‘सुभसुखा’’तिआदिना अस्सादनवसेन मनसि करोन्तस्स। चतुविपल्‍लासपदट्ठानभावेनाति सुभसञ्‍ञादीनं वत्थुभावेन। वुत्तनयपच्‍चनीकतोति ‘‘कामा नामेते अनिच्‍चा दुक्खा विपरिणामधम्मा’’तिआदिना कामगुणेसु आदीनवदस्सनपुब्बकनेक्खम्मपटिपत्तिया छन्दरागं विक्खम्भयतो समुच्छिन्दन्तस्स च अनुप्पन्‍नो च कामासवो न उप्पज्‍जति, उप्पन्‍नो च पहीयति। तथा महग्गतधम्मेसु चेव सकलतेभूमकधम्मेसु च आदीनवदस्सनपुब्बकअनिच्‍चादिमनसिकारवसेन निस्सरणपटिपत्तिया अनुप्पन्‍ना च भवासवअविज्‍जासवा न उप्पज्‍जन्ति, उप्पन्‍ना च पहीयन्तीति एवं तण्हापक्खे वुत्तस्स नयस्स पटिपक्खतो सुक्‍कपक्खे वित्थारो वेदितब्बो।

    Sāmaññena bhavāsavo diṭṭhāsavaṃ antogadhaṃ katvā idha tayo eva āsavā vuttāti tassa tadantogadhataṃ dassetuṃ ‘‘evaṃ diṭṭhāsavo’’tiādi vuttaṃ. Tathā hi vakkhati bhavāsavassa animittavimokkhapaṭipakkhataṃ. Catūsu saccesu aññāṇanti idaṃ suttantanayaṃ nissāya vuttaṃ. Suttantasaṃvaṇṇanā hesāti, tadantogadhattā vā pubbantādīnaṃ. Yathā atthato kāmāsavādayo vavatthāpitā, tathā nesaṃ uppādavaḍḍhiyo dassento ‘‘kāmaguṇe’’tiādimāha. Assādato manasikarototi ‘‘subhasukhā’’tiādinā assādanavasena manasi karontassa. Catuvipallāsapadaṭṭhānabhāvenāti subhasaññādīnaṃ vatthubhāvena. Vuttanayapaccanīkatoti ‘‘kāmā nāmete aniccā dukkhā vipariṇāmadhammā’’tiādinā kāmaguṇesu ādīnavadassanapubbakanekkhammapaṭipattiyā chandarāgaṃ vikkhambhayato samucchindantassa ca anuppanno ca kāmāsavo na uppajjati, uppanno ca pahīyati. Tathā mahaggatadhammesu ceva sakalatebhūmakadhammesu ca ādīnavadassanapubbakaaniccādimanasikāravasena nissaraṇapaṭipattiyā anuppannā ca bhavāsavaavijjāsavā na uppajjanti, uppannā ca pahīyantīti evaṃ taṇhāpakkhe vuttassa nayassa paṭipakkhato sukkapakkhe vitthāro veditabbo.

    तयो एवाति अभिधम्मे विय ‘‘चत्तारो’’ति अवत्वा कस्मा तयो एव आसवा इध इमिस्सं दस्सनापहातब्बकथायं वुत्ता? तत्थ कामासवस्स तण्हापणिधिभावतो अप्पणिहितविमोक्खपटिपक्खता वेदितब्बा। भवेसु निच्‍चग्गाहानुसारतो येभुय्यतो भवरागसम्पत्तितो भवासवस्स अनिमित्तविमोक्खपटिपक्खता, भवदिट्ठिया पन भवासवभावे वत्तब्बमेव नत्थि, अनत्तसञ्‍ञाय ञाणानुभावसिद्धितो अविज्‍जासवस्स सुञ्‍ञतविमोक्खपटिपक्खताएत्थाति एतिस्सं आसवकथायं। वण्णितन्ति कथितं। अभेदतोति सामञ्‍ञतो।

    Tayo evāti abhidhamme viya ‘‘cattāro’’ti avatvā kasmā tayo eva āsavā idha imissaṃ dassanāpahātabbakathāyaṃ vuttā? Tattha kāmāsavassa taṇhāpaṇidhibhāvato appaṇihitavimokkhapaṭipakkhatā veditabbā. Bhavesu niccaggāhānusārato yebhuyyato bhavarāgasampattito bhavāsavassa animittavimokkhapaṭipakkhatā, bhavadiṭṭhiyā pana bhavāsavabhāve vattabbameva natthi, anattasaññāya ñāṇānubhāvasiddhito avijjāsavassa suññatavimokkhapaṭipakkhatā. Etthāti etissaṃ āsavakathāyaṃ. Vaṇṇitanti kathitaṃ. Abhedatoti sāmaññato.

    १८. कामासवादीनन्ति मनुस्सलोकदेवलोकगमनीयानं कामासवादीनं। निरयादिगमनीया पन कामासवादयो ‘‘दस्सना पहातब्बे आसवे’’ति एत्थेव समारुळ्हा। अथ वा यदग्गेन सो पुग्गलोदस्सनापहातब्बानं आसवानं अधिट्ठानं, तदग्गेन कामासवादीनम्पि अधिट्ठानं। न हि समञ्‍ञाभेदेन वत्थुभेदो अत्थीति दस्सेतुं ‘‘एत्तावता’’तिआदि वुत्तं। तेनेवाह ‘‘सामञ्‍ञतो वुत्तान’’न्ति। कस्मा पनेत्थ दस्सनापहातब्बेसु आसवेसु दस्सेतब्बेसु ‘‘अहोसिं नु खो अह’’न्तिआदिना विचिकिच्छा दस्सिताति आह ‘‘विचिकिच्छासीसेन चेत्था’’तिआदि। एवन्ति यथा सोळसवत्थुका विचिकिच्छा उप्पज्‍जति, एवं अयोनिसोमनसिकारोति।

    18.Kāmāsavādīnanti manussalokadevalokagamanīyānaṃ kāmāsavādīnaṃ. Nirayādigamanīyā pana kāmāsavādayo ‘‘dassanā pahātabbe āsave’’ti ettheva samāruḷhā. Atha vā yadaggena so puggalodassanāpahātabbānaṃ āsavānaṃ adhiṭṭhānaṃ, tadaggena kāmāsavādīnampi adhiṭṭhānaṃ. Na hi samaññābhedena vatthubhedo atthīti dassetuṃ ‘‘ettāvatā’’tiādi vuttaṃ. Tenevāha ‘‘sāmaññato vuttāna’’nti. Kasmā panettha dassanāpahātabbesu āsavesu dassetabbesu ‘‘ahosiṃ nu kho aha’’ntiādinā vicikicchā dassitāti āha ‘‘vicikicchāsīsena cetthā’’tiādi. Evanti yathā soḷasavatthukā vicikicchā uppajjati, evaṃ ayonisomanasikāroti.

    विज्‍जमानतं अविज्‍जमानतञ्‍चाति (सं॰ नि॰ टी॰ २.२.२०) सस्सतासङ्कं निस्साय ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्ति अतीते अत्तनो विज्‍जमानतं, अधिच्‍चसमुप्पत्तिआसङ्कं निस्साय ‘‘यतो पभुति अहं, ततो पुब्बे न नु खो अहोसि’’न्ति अतीते अत्तनो अविज्‍जमानतञ्‍च कङ्खति। कस्मा? विचिकिच्छाय आकारद्वयावलम्बनतो। तस्सा पन अतीतवत्थुताय गहितत्ता सस्सताधिच्‍चसमुप्पत्तिआकारनिस्सयता दस्सिता। एवं आसप्पनपरिसप्पनापवत्तिकं कत्थचिपि अप्पटिवत्तिहेतुभूतं विचिकिच्छं कस्मा उप्पादेतीति न चोदेतब्बमेतन्ति दस्सेन्तो आह ‘‘किं कारणन्ति न वत्तब्ब’’न्ति। स्वेव पुथुज्‍जनभावो एव। यदि एवं तस्स अयोनिसोमनसिकारेनेव भवितब्बन्ति आपन्‍नन्ति आह ‘‘ननु च पुथुज्‍जनोपि योनिसो मनसि करोती’’ति। तत्थाति योनिसोमनसिकरणे।

    Vijjamānataṃ avijjamānatañcāti (saṃ. ni. ṭī. 2.2.20) sassatāsaṅkaṃ nissāya ‘‘ahosiṃ nu kho ahamatītamaddhāna’’nti atīte attano vijjamānataṃ, adhiccasamuppattiāsaṅkaṃ nissāya ‘‘yato pabhuti ahaṃ, tato pubbe na nu kho ahosi’’nti atīte attano avijjamānatañca kaṅkhati. Kasmā? Vicikicchāya ākāradvayāvalambanato. Tassā pana atītavatthutāya gahitattā sassatādhiccasamuppattiākāranissayatā dassitā. Evaṃ āsappanaparisappanāpavattikaṃ katthacipi appaṭivattihetubhūtaṃ vicikicchaṃ kasmā uppādetīti na codetabbametanti dassento āha ‘‘kiṃ kāraṇanti na vattabba’’nti. Sveva puthujjanabhāvo eva. Yadi evaṃ tassa ayonisomanasikāreneva bhavitabbanti āpannanti āha ‘‘nanu ca puthujjanopi yoniso manasi karotī’’ti. Tatthāti yonisomanasikaraṇe.

    जातिलिङ्गूपपत्तियोति खत्तियब्राह्मणादिजातिं गहट्ठपब्बजितादिलिङ्गं देवमनुस्सादिउपपत्तिञ्‍च। निस्सायाति उपादाय।

    Jātiliṅgūpapattiyoti khattiyabrāhmaṇādijātiṃ gahaṭṭhapabbajitādiliṅgaṃ devamanussādiupapattiñca. Nissāyāti upādāya.

    तस्मिं काले सत्तानं मज्झिमप्पमाणं, तेन युत्तो पमाणिको, तदभावतो, ततो अतीतभावतो वा अप्पमाणिको वेदितब्बो। केचीति सारसमासाचरिया। ते हि ‘‘कथं नु खोति इस्सरेन वा ब्रह्मुना वा पुब्बकतेन वा अहेतुतो वा निब्बत्तोति चिन्तेती’’ति आहु। तेन वुत्तं ‘‘हेतुतो कङ्खतीति वदन्ती’’ति। अहेतुतो निब्बत्तिकङ्खापि हि हेतुपरामसनमेवाति।

    Tasmiṃ kāle sattānaṃ majjhimappamāṇaṃ, tena yutto pamāṇiko, tadabhāvato, tato atītabhāvato vā appamāṇiko veditabbo. Kecīti sārasamāsācariyā. Te hi ‘‘kathaṃ nu khoti issarena vā brahmunā vā pubbakatena vā ahetuto vā nibbattoti cintetī’’ti āhu. Tena vuttaṃ ‘‘hetuto kaṅkhatīti vadantī’’ti. Ahetuto nibbattikaṅkhāpi hi hetuparāmasanamevāti.

    परम्परन्ति पुब्बापरप्पवत्तिं। अद्धानन्ति कालाधिवचनं, तञ्‍च भुम्मत्थे उपयोगवचनं दट्ठब्बं।

    Paramparanti pubbāparappavattiṃ. Addhānanti kālādhivacanaṃ, tañca bhummatthe upayogavacanaṃ daṭṭhabbaṃ.

    विज्‍जमानतं अविज्‍जमानतञ्‍चाति सस्सतासङ्कं निस्साय ‘‘भविस्सामि नु खो अहमनागतमद्धान’’न्ति अनागते अत्तनो विज्‍जमानतं, उच्छेदासङ्कं निस्साय ‘‘यस्मिञ्‍च अत्तभावे अहं, ततो परं न नु खो भविस्सामी’’ति अनागते अत्तनो अविज्‍जमानतञ्‍च कङ्खतीति हेट्ठा वुत्तनयेन योजेतब्बं।

    Vijjamānataṃ avijjamānatañcāti sassatāsaṅkaṃ nissāya ‘‘bhavissāmi nu kho ahamanāgatamaddhāna’’nti anāgate attano vijjamānataṃ, ucchedāsaṅkaṃ nissāya ‘‘yasmiñca attabhāve ahaṃ, tato paraṃ na nu kho bhavissāmī’’ti anāgate attano avijjamānatañca kaṅkhatīti heṭṭhā vuttanayena yojetabbaṃ.

    पच्‍चुप्पन्‍नमद्धानन्ति अद्धापच्‍चुप्पन्‍नस्स इधाधिप्पेतत्ता ‘‘पटिसन्धिं आदिं कत्वा’’तिआदि वुत्तं। ‘‘इदं कथं इदं कथ’’न्ति पवत्तनतो कथंकथा, विचिकिच्छा, सा अस्स अत्थीति कथंकथीति आह ‘‘विचिकिच्छो होती’’ति। का एत्थ चिन्ता, उम्मत्तको विय हि बालपुथुज्‍जनोति पटिकच्‍चेव वुत्तन्ति अधिप्पायो। तं महामाताय पुत्तं। मुण्डेसुन्ति मुण्डेन अनिच्छन्तं जागरणकाले न सक्‍काति सुत्तं मुण्डेसुं कुलधम्मताय यथा तं एकच्‍चे कुलतापसा, राजभयेनाति च वदन्ति।

    Paccuppannamaddhānanti addhāpaccuppannassa idhādhippetattā ‘‘paṭisandhiṃ ādiṃ katvā’’tiādi vuttaṃ. ‘‘Idaṃ kathaṃ idaṃ katha’’nti pavattanato kathaṃkathā, vicikicchā, sā assa atthīti kathaṃkathīti āha ‘‘vicikiccho hotī’’ti. Kā ettha cintā, ummattako viya hi bālaputhujjanoti paṭikacceva vuttanti adhippāyo. Taṃ mahāmātāya puttaṃ. Muṇḍesunti muṇḍena anicchantaṃ jāgaraṇakāle na sakkāti suttaṃ muṇḍesuṃ kuladhammatāya yathā taṃ ekacce kulatāpasā, rājabhayenāti ca vadanti.

    सीतिभूतन्ति इदं मधुरकभावप्पत्तिया कारणवचनं। ‘‘सेतिभूत’’न्तिपि पाठो, उदके चिरट्ठानेन सेतभावं पत्तन्ति अत्थो।

    Sītibhūtanti idaṃ madhurakabhāvappattiyā kāraṇavacanaṃ. ‘‘Setibhūta’’ntipi pāṭho, udake ciraṭṭhānena setabhāvaṃ pattanti attho.

    अत्तनो खत्तियभावं कङ्खति कण्णो विय सूतपुत्तसञ्‍ञी। जातिया विभावियमानाय ‘‘अह’’न्ति तस्स अत्तनो परामसनं सन्धायाह ‘‘एवञ्हि सिया कङ्खा’’ति। मनुस्सापि च राजानो वियाति मनुस्सापि केचि एकच्‍चे राजानो वियाति अधिप्पायो।

    Attano khattiyabhāvaṃ kaṅkhati kaṇṇo viya sūtaputtasaññī. Jātiyā vibhāviyamānāya ‘‘aha’’nti tassa attano parāmasanaṃ sandhāyāha ‘‘evañhi siyā kaṅkhā’’ti. Manussāpi ca rājāno viyāti manussāpi keci ekacce rājāno viyāti adhippāyo.

    वुत्तनयमेव ‘‘सण्ठानाकारं निस्साया’’तिआदिना। एत्थाति ‘‘कथं नु खोस्मी’’ति पदे। अब्भन्तरे जीवोति परपरिकप्पितं अन्तरत्तानं वदति। सोळसंसादीनन्ति आदि-सद्देन सरीर-परिमाण-परिमण्डल-अङ्गुट्ठयवपरमाणु-परिमाणतादिके सङ्गण्हाति।

    Vuttanayameva ‘‘saṇṭhānākāraṃ nissāyā’’tiādinā. Etthāti ‘‘kathaṃ nu khosmī’’ti pade. Abbhantare jīvoti paraparikappitaṃ antarattānaṃ vadati. Soḷasaṃsādīnanti ādi-saddena sarīra-parimāṇa-parimaṇḍala-aṅguṭṭhayavaparamāṇu-parimāṇatādike saṅgaṇhāti.

    ‘‘सत्तपञ्‍ञत्ति जीवविसया’’ति दिट्ठिगतिकानं मतिमत्तं, परमत्थतो पन सा अत्तभावविसयावाति आह ‘‘अत्तभावस्स आगतिगतिट्ठान’’न्ति, यतायं आगतो, यत्थ च गमिस्सति, तं ठानन्ति अत्थो।

    ‘‘Sattapaññatti jīvavisayā’’ti diṭṭhigatikānaṃ matimattaṃ, paramatthato pana sā attabhāvavisayāvāti āha ‘‘attabhāvassa āgatigatiṭṭhāna’’nti, yatāyaṃ āgato, yattha ca gamissati, taṃ ṭhānanti attho.

    १९. यथा अयं विचिकिच्छा उप्पज्‍जतीति अयं वुत्तप्पभेदा विचिकिच्छा यथा उप्पज्‍जति, एवं अयोनिसो मनसिकरोतो। एतेन विचिकिच्छाय अत्ताभिनिवेससन्‍निस्सयतमाह। यथा हि विचिकिच्छा अत्ताभिनिवेसं निस्साय पवत्तति, यतो सा सस्सताधिच्‍चसमुप्पत्तिसस्सतुच्छेदाकारावलम्बिनी वुत्ता, एवं अत्ताभिनिवेसोपि तं निस्साय पवत्तति ‘‘अहोसिं नु खो अह’’न्तिआदिना अन्तोगधाहंकारस्स कथंकथिभावस्स अत्तग्गाहसन्‍निस्सयभावतो। तेनेवाह ‘‘सविचिकिच्छस्स अयोनिसोमनसिकारस्स थामगतत्ता’’ति। विकप्पत्थोति अनियमत्थो। ‘‘अञ्‍ञतरा दिट्ठि उप्पज्‍जती’’ति हि वुत्तं। सुट्ठु दळ्हभावेनाति अभिनिवेसस्स अतिविय थामगतभावेन। तत्थ तत्थाति तस्मिं भवे। पच्‍चुप्पन्‍नमेवाति अवधारणेन अनागते अत्थिभावं निवत्तेति, न अतीते तत्थपि सति अत्थिताय उच्छेदग्गाहस्स सब्भावतो। अतीते एव नत्थि, न अनागतेपीति अधिप्पायो।

    19.Yathā ayaṃ vicikicchā uppajjatīti ayaṃ vuttappabhedā vicikicchā yathā uppajjati, evaṃ ayoniso manasikaroto. Etena vicikicchāya attābhinivesasannissayatamāha. Yathā hi vicikicchā attābhinivesaṃ nissāya pavattati, yato sā sassatādhiccasamuppattisassatucchedākārāvalambinī vuttā, evaṃ attābhinivesopi taṃ nissāya pavattati ‘‘ahosiṃ nu kho aha’’ntiādinā antogadhāhaṃkārassa kathaṃkathibhāvassa attaggāhasannissayabhāvato. Tenevāha ‘‘savicikicchassa ayonisomanasikārassa thāmagatattā’’ti. Vikappatthoti aniyamattho. ‘‘Aññatarā diṭṭhi uppajjatī’’ti hi vuttaṃ. Suṭṭhu daḷhabhāvenāti abhinivesassa ativiya thāmagatabhāvena. Tattha tatthāti tasmiṃ bhave. Paccuppannamevāti avadhāraṇena anāgate atthibhāvaṃ nivatteti, na atīte tatthapi sati atthitāya ucchedaggāhassa sabbhāvato. Atīte eva natthi, na anāgatepīti adhippāyo.

    सञ्‍ञाक्खन्धसीसेनाति सञ्‍ञाक्खन्धपमुखेन, सञ्‍ञाक्खन्धं पमुखं कत्वाति अत्थो। खन्धेति पञ्‍चपि खन्धे। अत्ताति गहेत्वाति ‘‘सञ्‍जाननसभावो मे अत्ता’’ति अभिनिविस्स। पकासेतब्बं वत्थुं विय, अत्तानम्पि पकासेन्तो पदीपो विय, सञ्‍जानितब्बं नीलादिआरम्मणं विय अत्तानम्पि सञ्‍जानातीति एवंदिट्ठितोपि दिट्ठिगतितो होतीति वुत्तं ‘‘अत्तनाव अत्तानं सञ्‍जानामी’’ति। स्वायमत्थो सञ्‍ञं तदञ्‍ञतरधम्मे च ‘‘अत्ता अनत्ता’’ति च गहणवसेन होतीति वुत्तं ‘‘सञ्‍ञाक्खन्धसीसेना’’तिआदि। एत्थ च खन्धविनिमुत्तो अत्ताति गण्हतो सस्सतदिट्ठि, खन्धं पन ‘‘अत्ता’’ति गण्हतो उच्छेददिट्ठीति आह ‘‘सब्बापि सस्सतुच्छेददिट्ठियोवा’’ति।

    Saññākkhandhasīsenāti saññākkhandhapamukhena, saññākkhandhaṃ pamukhaṃ katvāti attho. Khandheti pañcapi khandhe. Attāti gahetvāti ‘‘sañjānanasabhāvo me attā’’ti abhinivissa. Pakāsetabbaṃ vatthuṃ viya, attānampi pakāsento padīpo viya, sañjānitabbaṃ nīlādiārammaṇaṃ viya attānampi sañjānātīti evaṃdiṭṭhitopi diṭṭhigatito hotīti vuttaṃ ‘‘attanāva attānaṃ sañjānāmī’’ti. Svāyamattho saññaṃ tadaññataradhamme ca ‘‘attā anattā’’ti ca gahaṇavasena hotīti vuttaṃ ‘‘saññākkhandhasīsenā’’tiādi. Ettha ca khandhavinimutto attāti gaṇhato sassatadiṭṭhi, khandhaṃ pana ‘‘attā’’ti gaṇhato ucchedadiṭṭhīti āha ‘‘sabbāpi sassatucchedadiṭṭhiyovā’’ti.

    अभिनिवेसाकाराति विपरियेसाकारा। वदतीति इमिना कारकवेदकसत्तानं हितसुखावबोधनसमत्थतं अत्तनो दीपेति। तेनाह ‘‘वचीकम्मस्स कारको’’ति। वेदेतीति वेदियो, वेदियोव वेदेय्यो। ईदिसानञ्हि पदानं बहुला कत्तुसाधनतं सद्दसत्थविदू मञ्‍ञन्ति। उप्पादवतो एकन्तेनेव वयो इच्छितब्बो, सति च उदयब्बयत्ते नेव निच्‍चताति ‘‘निच्‍चो’’ति वदन्तस्स अधिप्पायं विवरन्तो आह ‘‘उप्पादवयरहितो’’ति। सारभूतोति निच्‍चताय एव सारभावो। सब्बकालिकोति सब्बस्मिं काले विज्‍जमानो। पकतिभावन्ति सभावभूतं पकतिं, ‘‘वदो’’तिआदिना वा वुत्तं पकतिसङ्खातं सभावं। सस्सतिसमन्ति सस्सतिया समं सस्सतिसमं, थावरं निच्‍चकालन्ति अत्थो। तथेव ठस्सतीति येनाकारेन पुब्बे अट्ठासि, एतरहि तिट्ठति, तथेव तेनाकारेन अनागतेपि ठस्सतीति अत्थो।

    Abhinivesākārāti vipariyesākārā. Vadatīti iminā kārakavedakasattānaṃ hitasukhāvabodhanasamatthataṃ attano dīpeti. Tenāha ‘‘vacīkammassa kārako’’ti. Vedetīti vediyo, vediyova vedeyyo. Īdisānañhi padānaṃ bahulā kattusādhanataṃ saddasatthavidū maññanti. Uppādavato ekanteneva vayo icchitabbo, sati ca udayabbayatte neva niccatāti ‘‘nicco’’ti vadantassa adhippāyaṃ vivaranto āha ‘‘uppādavayarahito’’ti. Sārabhūtoti niccatāya eva sārabhāvo. Sabbakālikoti sabbasmiṃ kāle vijjamāno. Pakatibhāvanti sabhāvabhūtaṃ pakatiṃ, ‘‘vado’’tiādinā vā vuttaṃ pakatisaṅkhātaṃ sabhāvaṃ. Sassatisamanti sassatiyā samaṃ sassatisamaṃ, thāvaraṃ niccakālanti attho. Tatheva ṭhassatīti yenākārena pubbe aṭṭhāsi, etarahi tiṭṭhati, tatheva tenākārena anāgatepi ṭhassatīti attho.

    पच्‍चक्खनिदस्सनं इदं-सद्दस्स आसन्‍नपच्‍चक्खभावं कत्वा। दिट्ठियेव दिट्ठिगतन्ति गत-सद्दस्स पदवड्ढनमत्ततं आह। दिट्ठीसुगतन्ति मिच्छादिट्ठीसु परियापन्‍नन्ति अत्थो। तेनेवाह ‘‘द्वासट्ठिदिट्ठिअन्तोगधत्ता’’ति। दिट्ठिया गमनमत्तन्ति दिट्ठिया गहणमत्तं। यथा पन पब्बतजलविदुग्गानि दुन्‍निग्गमनानि, एवं दिट्ठिग्गाहोपीति आह ‘‘दुन्‍निग्गमनट्ठेन गहन’’न्ति। तं नाम उदकं, तं गहेत्वा तं अतिक्‍कमितब्बतो कन्तारो, निरुदकवनं, तं पवनन्तिपि वुच्‍चति। अञ्‍ञो पन अरञ्‍ञपदेसो दुरतिक्‍कमनट्ठेन कन्तारो वियाति, एवं दिट्ठिपीति आह ‘‘दुरतिक्‍कमनट्ठेना’’तिआदि। विनिविज्झनं वितुदनं। विलोमनं विपरिणामभावो। अनवट्ठितसभावताय विचलितं विप्फन्दितन्ति आह ‘‘कदाची’’तिआदि। अन्दुबन्धनादि विय निस्सरितुं अप्पदानवसेन असेरिभावकरणं बन्धनट्ठो, किलेसकम्मविपाकवट्टानं पच्‍चयभावेन दूरगतम्पि आकड्ढित्वा संयोजनं संयोजनट्ठो, दिट्ठिपि तथारूपाति वुत्तं ‘‘दिट्ठिसंयोजन’’न्ति। बन्धनत्थं दस्सेन्तो किच्‍चसिद्धियाति अधिप्पायो। तेनेवाह ‘‘दिट्ठिसंयोजनेन…पे॰… मुच्‍चती’’ति। तत्थ एतेहीति इमिना जातिआदिदुक्खस्स पच्‍चयभावमाह। जातिआदिके दुक्खधम्मे सरूपतो दस्सेत्वापि ‘‘न परिमुच्‍चति दुक्खस्मा’’ति वदन्तेन भगवता दिट्ठिसंयोजनं नाम सब्बानत्थकरं महासावज्‍जं सब्बस्सपि दुक्खस्स मूलभूतन्ति अयमत्थो विभावितोति दस्सेतुं ‘‘किं वा बहुना, सकलवट्टदुक्खतोपि न मुच्‍चती’’ति वुत्तं।

    Paccakkhanidassanaṃ idaṃ-saddassa āsannapaccakkhabhāvaṃ katvā. Diṭṭhiyeva diṭṭhigatanti gata-saddassa padavaḍḍhanamattataṃ āha. Diṭṭhīsugatanti micchādiṭṭhīsu pariyāpannanti attho. Tenevāha ‘‘dvāsaṭṭhidiṭṭhiantogadhattā’’ti. Diṭṭhiyā gamanamattanti diṭṭhiyā gahaṇamattaṃ. Yathā pana pabbatajalaviduggāni dunniggamanāni, evaṃ diṭṭhiggāhopīti āha ‘‘dunniggamanaṭṭhena gahana’’nti. Taṃ nāma udakaṃ, taṃ gahetvā taṃ atikkamitabbato kantāro, nirudakavanaṃ, taṃ pavanantipi vuccati. Añño pana araññapadeso duratikkamanaṭṭhena kantāro viyāti, evaṃ diṭṭhipīti āha ‘‘duratikkamanaṭṭhenā’’tiādi. Vinivijjhanaṃ vitudanaṃ. Vilomanaṃ vipariṇāmabhāvo. Anavaṭṭhitasabhāvatāya vicalitaṃ vipphanditanti āha ‘‘kadācī’’tiādi. Andubandhanādi viya nissarituṃ appadānavasena aseribhāvakaraṇaṃ bandhanaṭṭho, kilesakammavipākavaṭṭānaṃ paccayabhāvena dūragatampi ākaḍḍhitvā saṃyojanaṃ saṃyojanaṭṭho, diṭṭhipi tathārūpāti vuttaṃ ‘‘diṭṭhisaṃyojana’’nti. Bandhanatthaṃ dassento kiccasiddhiyāti adhippāyo. Tenevāha ‘‘diṭṭhisaṃyojanena…pe… muccatī’’ti. Tattha etehīti iminā jātiādidukkhassa paccayabhāvamāha. Jātiādike dukkhadhamme sarūpato dassetvāpi ‘‘na parimuccati dukkhasmā’’ti vadantena bhagavatā diṭṭhisaṃyojanaṃ nāma sabbānatthakaraṃ mahāsāvajjaṃ sabbassapi dukkhassa mūlabhūtanti ayamattho vibhāvitoti dassetuṃ ‘‘kiṃ vā bahunā, sakalavaṭṭadukkhatopi na muccatī’’ti vuttaṃ.

    २०. ननु चेत्थ दिट्ठिसंयोजनदस्सनेन सीलब्बतपरामासोपि दस्सेतब्बो, एवञ्हि दस्सनेन पहातब्बा आसवा अनवसेसतो दस्सिता होन्तीति चोदनं सन्धायाह ‘‘यस्मा’’तिआदि। सीलब्बतपरामासो कामासवादिग्गहणेनेव गहितो होति कामासवादिहेतुकत्ता तस्स। अप्पहीनकामरागादिको हि कामसुखत्थं वा भवसुद्धत्थं वा एवं भवविसुद्धि होतीति सीलब्बतानि परामसन्ति, ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्‍ञतरो वा’’ति (म॰ नि॰ १.१८६; म॰ नि॰ २.७९), ‘‘तत्थ निच्‍चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सामी’’ति (म॰ नि॰ १.१९), ‘‘सीलेन सुद्धि वतेन सुद्धि सीलब्बतेन सुद्धी’’ति (ध॰ स॰ १२२२) च सुत्तेवुत्तं सीलब्बतं परामसन्ति। तत्थ भवसुखभवविसुद्धिअत्थन्ति भवसुखत्थञ्‍च भवविसुद्धिअत्थञ्‍च। तस्स गहितत्ताति सीलब्बतपरामासस्स दिट्ठिग्गहणेन गहितत्ता यथा ‘‘दिट्ठिगतानं पहानाया’’तिआदीसु (ध॰ स॰ २७७)। तेसन्ति दस्सनपहातब्बानं। दस्सेतुं पुग्गलाधिट्ठानाय देसनाय। तब्बिपरीतस्साति योनिसोमनसिकरोतो कल्याणपुथुज्‍जनस्स।

    20. Nanu cettha diṭṭhisaṃyojanadassanena sīlabbataparāmāsopi dassetabbo, evañhi dassanena pahātabbā āsavā anavasesato dassitā hontīti codanaṃ sandhāyāha ‘‘yasmā’’tiādi. Sīlabbataparāmāso kāmāsavādiggahaṇeneva gahito hoti kāmāsavādihetukattā tassa. Appahīnakāmarāgādiko hi kāmasukhatthaṃ vā bhavasuddhatthaṃ vā evaṃ bhavavisuddhi hotīti sīlabbatāni parāmasanti, ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’’ti (ma. ni. 1.186; ma. ni. 2.79), ‘‘tattha nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassāmī’’ti (ma. ni. 1.19), ‘‘sīlena suddhi vatena suddhi sīlabbatena suddhī’’ti (dha. sa. 1222) ca suttevuttaṃ sīlabbataṃ parāmasanti. Tattha bhavasukhabhavavisuddhiatthanti bhavasukhatthañca bhavavisuddhiatthañca. Tassa gahitattāti sīlabbataparāmāsassa diṭṭhiggahaṇena gahitattā yathā ‘‘diṭṭhigatānaṃ pahānāyā’’tiādīsu (dha. sa. 277). Tesanti dassanapahātabbānaṃ. Dassetuṃ puggalādhiṭṭhānāya desanāya. Tabbiparītassāti yonisomanasikaroto kalyāṇaputhujjanassa.

    तस्साति ‘‘सुतवा’’तिआदिपाठस्स। तावाति ‘‘सुतवा’’ति इतो पट्ठाय याव ‘‘सो इदं दुक्ख’’न्ति पदं, ताव इमं पदं अवधिं कत्वाति अत्थो। हेट्ठा वुत्तनयेनाति अरियसप्पुरिस-अरियधम्म-सप्पुरिसधम्म-मनसिकरणीय-अमनसिकरणीयपदानं यथाक्‍कमं मूलपरियाये इध गहेत्वा वुत्तनयेन अत्थो वेदितब्बोति सम्बन्धो। वुत्तपच्‍चनीकतोति ‘‘सुतवा अरियसावको, अरियानं दस्सावी, सप्पुरिसानं दस्सावी’’ति एतेसं पदानं सब्बाकारेन वुत्तविपरीततो अत्थो वेदितब्बो, कोविदविनीतपदानं पन न सब्बप्पकारेन वुत्तविपरीततो। अरहा हि निप्परियायेन अरियधम्मे कोविदो अरियधम्मे सुविनीतो च नाम। तेनाह ‘‘पच्‍चनीकतो च सब्बाकारेन…पे॰… अरियसावकोति वेदितब्बो’’ति। सङ्खारुपेक्खाञाणं सिखाप्पत्तविपस्सना। केचि पन ‘‘भङ्गञाणतो पट्ठाय सिखापत्तविपस्सना’’ति वदन्ति, तदयुत्तं । तदनुरूपेन अत्थेनाति तस्स पुग्गलस्स अनुरूपेन अरियट्ठेन, न पटिवेधवसेनाति अधिप्पायो। कल्याणपुथुज्‍जनो हि अयं। यथा चस्स ‘‘योपि कल्याणपुथुज्‍जनो’’ति आरभित्वा ‘‘सोपि वुच्‍चति सिक्खतीति सेक्खो’’ति परियायेन सेक्खसुत्ते (सं॰ नि॰ ५.१३) सेक्खभावो वुत्तो, एवं इध अरियसावकभावो वुत्तो। वुट्ठानगामिनीविपस्सनालक्खणेहि ये अरियसप्पुरिसधम्मविनयसङ्खाता बोधिपक्खियधम्मा तिस्सो सिक्खा एव वा सम्भवन्ति, तेसं वसेन इमस्स अरियसावकादिभावो वुत्तो । तेनाह ‘‘तदनुरूपेन अत्थेना’’ति। अरियस्स सावकोति वा अरियसावकत्थेन एव वुत्तो यथा ‘‘अगमा राजगहं बुद्धो’’ति (सु॰ नि॰ ४१०)। सिखाप्पत्तविपस्सनाग्गहणञ्‍चेत्थ विपस्सनं उस्सुक्‍कापेत्वा अनिवत्तिपटिपदायं ठितस्स गहणत्थन्ति यथावुत्ता अत्थसंवण्णना सुट्ठुतरं युज्‍जतेव।

    Tassāti ‘‘sutavā’’tiādipāṭhassa. Tāvāti ‘‘sutavā’’ti ito paṭṭhāya yāva ‘‘so idaṃ dukkha’’nti padaṃ, tāva imaṃ padaṃ avadhiṃ katvāti attho. Heṭṭhā vuttanayenāti ariyasappurisa-ariyadhamma-sappurisadhamma-manasikaraṇīya-amanasikaraṇīyapadānaṃ yathākkamaṃ mūlapariyāye idha gahetvā vuttanayena attho veditabboti sambandho. Vuttapaccanīkatoti ‘‘sutavā ariyasāvako, ariyānaṃ dassāvī, sappurisānaṃ dassāvī’’ti etesaṃ padānaṃ sabbākārena vuttaviparītato attho veditabbo, kovidavinītapadānaṃ pana na sabbappakārena vuttaviparītato. Arahā hi nippariyāyena ariyadhamme kovido ariyadhamme suvinīto ca nāma. Tenāha ‘‘paccanīkato ca sabbākārena…pe… ariyasāvakoti veditabbo’’ti. Saṅkhārupekkhāñāṇaṃ sikhāppattavipassanā. Keci pana ‘‘bhaṅgañāṇato paṭṭhāya sikhāpattavipassanā’’ti vadanti, tadayuttaṃ . Tadanurūpena atthenāti tassa puggalassa anurūpena ariyaṭṭhena, na paṭivedhavasenāti adhippāyo. Kalyāṇaputhujjano hi ayaṃ. Yathā cassa ‘‘yopi kalyāṇaputhujjano’’ti ārabhitvā ‘‘sopi vuccati sikkhatīti sekkho’’ti pariyāyena sekkhasutte (saṃ. ni. 5.13) sekkhabhāvo vutto, evaṃ idha ariyasāvakabhāvo vutto. Vuṭṭhānagāminīvipassanālakkhaṇehi ye ariyasappurisadhammavinayasaṅkhātā bodhipakkhiyadhammā tisso sikkhā eva vā sambhavanti, tesaṃ vasena imassa ariyasāvakādibhāvo vutto . Tenāha ‘‘tadanurūpena atthenā’’ti. Ariyassa sāvakoti vā ariyasāvakatthena eva vutto yathā ‘‘agamā rājagahaṃ buddho’’ti (su. ni. 410). Sikhāppattavipassanāggahaṇañcettha vipassanaṃ ussukkāpetvā anivattipaṭipadāyaṃ ṭhitassa gahaṇatthanti yathāvuttā atthasaṃvaṇṇanā suṭṭhutaraṃ yujjateva.

    २१. यथा धातुमुखेन विपस्सनं अभिनिविट्ठो धातुकम्मट्ठानिको आयतनादिमुखेन अभिनिविट्ठो आयतनादिकम्मट्ठानिको, एवं सच्‍चमुखेन अभिनिविट्ठोति वुत्तं ‘‘चतुसच्‍चकम्मट्ठानिको’’ति। चतुरोघनित्थरणत्थिकेहि कातब्बतो कम्मं, भावना। कम्ममेव विसेसाधिगमस्स ठानं कारणन्ति, कम्मे वा यथावुत्तनट्ठेन ठानं अवट्ठानं भावनारम्भोकम्मट्ठानं, तदेव चतुसच्‍चमुखेन पवत्तं एतस्स अत्थीति चतुसच्‍चकम्मट्ठानिको। उभयं नप्पवत्तति एत्थाति अप्पवत्तिउग्गहितचतुसच्‍चकम्मट्ठानोति च चतुसच्‍चकम्मट्ठानं पाळितो अत्थतो च उग्गहेत्वा मनसिकारयोग्गं कत्वा ठितो। विपस्सनामग्गं समारुळ्होति सप्पच्‍चयनामरूपदस्सने पतिट्ठाय तदेव नामरूपं अनिच्‍चादितो सम्मसन्तो। समन्‍नाहरतीति विपस्सनावज्‍जनं सन्धायाह, तस्मा यथा ‘‘इदं दुक्ख’’न्ति विपस्सनाञाणं पवत्तति, एवं समन्‍नाहरति आवज्‍जतीति अत्थो। कथं पनेत्थ ‘‘मनसि करोती’’ति इमिना ‘‘विपस्सती’’ति अयमत्थो वुत्तो होतीति आह ‘‘एत्थ…पे॰… वुत्ता’’ति। एत्थाति च इमस्मिं सुत्तेति अत्थो। विपस्सतीति च यथा उपरि विसेसाधिगमो होति, एवं ञाणचक्खुना विपस्सति, ओलोकेतीति अत्थो। मग्गोपि वत्तब्बो। पुरिमञ्हि सच्‍चद्वयं गम्भीरत्ता दुद्दसं, इतरं दुद्दसत्ता गम्भीरं।

    21. Yathā dhātumukhena vipassanaṃ abhiniviṭṭho dhātukammaṭṭhāniko āyatanādimukhena abhiniviṭṭho āyatanādikammaṭṭhāniko, evaṃ saccamukhena abhiniviṭṭhoti vuttaṃ ‘‘catusaccakammaṭṭhāniko’’ti. Caturoghanittharaṇatthikehi kātabbato kammaṃ, bhāvanā. Kammameva visesādhigamassa ṭhānaṃ kāraṇanti, kamme vā yathāvuttanaṭṭhena ṭhānaṃ avaṭṭhānaṃ bhāvanārambhokammaṭṭhānaṃ, tadeva catusaccamukhena pavattaṃ etassa atthīti catusaccakammaṭṭhāniko. Ubhayaṃ nappavattati etthāti appavatti. Uggahitacatusaccakammaṭṭhānoti ca catusaccakammaṭṭhānaṃ pāḷito atthato ca uggahetvā manasikārayoggaṃ katvā ṭhito. Vipassanāmaggaṃ samāruḷhoti sappaccayanāmarūpadassane patiṭṭhāya tadeva nāmarūpaṃ aniccādito sammasanto. Samannāharatīti vipassanāvajjanaṃ sandhāyāha, tasmā yathā ‘‘idaṃ dukkha’’nti vipassanāñāṇaṃ pavattati, evaṃ samannāharati āvajjatīti attho. Kathaṃ panettha ‘‘manasi karotī’’ti iminā ‘‘vipassatī’’ti ayamattho vutto hotīti āha ‘‘ettha…pe… vuttā’’ti. Etthāti ca imasmiṃ sutteti attho. Vipassatīti ca yathā upari visesādhigamo hoti, evaṃ ñāṇacakkhunā vipassati, oloketīti attho. Maggopi vattabbo. Purimañhi saccadvayaṃ gambhīrattā duddasaṃ, itaraṃ duddasattā gambhīraṃ.

    अभिनिवेसोति विपस्सनाभिनिवेसो विपस्सनापटिपत्ति। तदारम्मणेति तं रूपक्खन्धं आरम्मणं कत्वा पवत्ते। याथावसरसलक्खणं ववत्थपेत्वाति अविपरीतं अत्तनो आरम्मणं सभावच्छेदनादिकिच्‍चञ्‍चेव अञ्‍ञाणादिलक्खणञ्‍च असङ्करतो हदये ठपेत्वा। इमिना पुब्बे नामरूपपरिच्छेदे कतेपि धम्मानं सलक्खणववत्थापनं पच्‍चयपरिग्गहेन सुववत्थापितं नाम होतीति दस्सेति यथा ‘‘द्विक्खत्तुं बद्धं सुबद्ध’’न्ति। एवञ्हि ञातपरिञ्‍ञाय किच्‍चं सिद्धं नाम होति। पच्‍चयतो पच्‍चयुप्पन्‍नतो च ववत्थापितत्ता पाकटभावेन सिद्धेनपि सिद्धभावो पाकटो होतीति वुत्तं ‘‘अहुत्वा होन्ती’’ति। अनिच्‍चलक्खणं आरोपेतीति असतो हि उप्पादेन भवितब्बं, न सतो, उप्पादवन्ततो च नेसं एकन्तेन इच्छितब्बा पच्‍चयायत्तवुत्तिभावतो, सति उप्पादे अवस्संभावी निरोधोति नत्थेव निच्‍चतावकासोति। सूपट्ठितानिच्‍चताय च उदयब्बयधम्मेहि अभिण्हपटिपीळनतो दुक्खमनट्ठेन दुक्खं। तेनाह ‘‘उदयब्बयपटिपीळितत्ता दुक्खाति दुक्खलक्खणं आरोपेती’’ति। कत्थचिपि सङ्खारगते ‘‘मा जीरि मा ब्याधियी’’ति अलब्भनतो नत्थि वसवत्तनन्ति आह ‘‘अवसवत्तनतो अनत्ताति अनत्तलक्खणं आरोपेती’’ति। पटिपाटियाति उदयब्बयञाणादिपरम्पराय।

    Abhinivesoti vipassanābhiniveso vipassanāpaṭipatti. Tadārammaṇeti taṃ rūpakkhandhaṃ ārammaṇaṃ katvā pavatte. Yāthāvasarasalakkhaṇaṃ vavatthapetvāti aviparītaṃ attano ārammaṇaṃ sabhāvacchedanādikiccañceva aññāṇādilakkhaṇañca asaṅkarato hadaye ṭhapetvā. Iminā pubbe nāmarūpaparicchede katepi dhammānaṃ salakkhaṇavavatthāpanaṃ paccayapariggahena suvavatthāpitaṃ nāma hotīti dasseti yathā ‘‘dvikkhattuṃ baddhaṃ subaddha’’nti. Evañhi ñātapariññāya kiccaṃ siddhaṃ nāma hoti. Paccayato paccayuppannato ca vavatthāpitattā pākaṭabhāvena siddhenapi siddhabhāvo pākaṭo hotīti vuttaṃ ‘‘ahutvā hontī’’ti. Aniccalakkhaṇaṃ āropetīti asato hi uppādena bhavitabbaṃ, na sato, uppādavantato ca nesaṃ ekantena icchitabbā paccayāyattavuttibhāvato, sati uppāde avassaṃbhāvī nirodhoti nattheva niccatāvakāsoti. Sūpaṭṭhitāniccatāya ca udayabbayadhammehi abhiṇhapaṭipīḷanato dukkhamanaṭṭhena dukkhaṃ. Tenāha ‘‘udayabbayapaṭipīḷitattā dukkhāti dukkhalakkhaṇaṃ āropetī’’ti. Katthacipi saṅkhāragate ‘‘mā jīri mā byādhiyī’’ti alabbhanato natthi vasavattananti āha ‘‘avasavattanato anattāti anattalakkhaṇaṃ āropetī’’ti. Paṭipāṭiyāti udayabbayañāṇādiparamparāya.

    तस्मिं खणेति सोतापत्तिमग्गक्खणे। एकपटिवेधेनेवाति एकञाणेनेव पटिविज्झनेन। पटिवेधो पटिघाताभावेन विसये निस्सङ्गचारसङ्खातं निब्बिज्झनं। अभिसमयो अविरज्झित्वा विसयस्स अधिगमसङ्खातो अवबोधो। ‘‘इदं दुक्खं, एत्तकं दुक्खं, न इतो भिय्यो’’ति परिच्छिन्दित्वा जाननमेव वुत्तनयेन पटिवेधोति परिञ्‍ञापटिवेधो। अयं यथा ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्तिं गहेत्वा वुत्तो, न पन मग्गञाणस्स ‘‘इदं दुक्ख’’न्तिआदिनापि वत्तनतो। तेनाह ‘‘न हिस्स तस्मिं समये’’तिआदि। पहीनस्स पुन अप्पहातब्बताय पकट्ठं हानं चजनं समुच्छिन्दनं पहानं, पहानमेव वुत्तनयेन पटिवेधोति पहानपटिवेधो। अयम्पि येन किलेसेन अप्पहीयमानेन मग्गभावनाय न भवितब्बं, असति च मग्गभावनाय यो उप्पज्‍जेय्य, तस्स किलेसस्स पदघातं करोन्तस्स अनुप्पत्तिधम्मतं आपादेन्तस्स ञाणस्स तथापवत्तिया पटिघाताभावेन निस्सङ्गचारं उपादाय एवं वुत्तो। सच्छिकिरिया पच्‍चक्खकरणं, अनुस्सवाकारपरिवितक्‍कादिके मुञ्‍चित्वा सरूपतो आरम्मणकरणं इदं तन्ति यथासभावतो गहणं, सा एव वुत्तनयेन पटिवेधोति सच्छिकिरियापटिवेधो। अयं पन यस्स आवरणस्स असमुच्छिन्दनतो ञाणं निरोधं आलम्बितुं न सक्‍कोति, तस्स समुच्छिन्दनतो तं सरूपतो विभावितमेव पवत्ततीति एवं वुत्तो।

    Tasmiṃ khaṇeti sotāpattimaggakkhaṇe. Ekapaṭivedhenevāti ekañāṇeneva paṭivijjhanena. Paṭivedho paṭighātābhāvena visaye nissaṅgacārasaṅkhātaṃ nibbijjhanaṃ. Abhisamayo avirajjhitvā visayassa adhigamasaṅkhāto avabodho. ‘‘Idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo’’ti paricchinditvā jānanameva vuttanayena paṭivedhoti pariññāpaṭivedho. Ayaṃ yathā ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavattiṃ gahetvā vutto, na pana maggañāṇassa ‘‘idaṃ dukkha’’ntiādināpi vattanato. Tenāha ‘‘na hissa tasmiṃ samaye’’tiādi. Pahīnassa puna appahātabbatāya pakaṭṭhaṃ hānaṃ cajanaṃ samucchindanaṃ pahānaṃ, pahānameva vuttanayena paṭivedhoti pahānapaṭivedho. Ayampi yena kilesena appahīyamānena maggabhāvanāya na bhavitabbaṃ, asati ca maggabhāvanāya yo uppajjeyya, tassa kilesassa padaghātaṃ karontassa anuppattidhammataṃ āpādentassa ñāṇassa tathāpavattiyā paṭighātābhāvena nissaṅgacāraṃ upādāya evaṃ vutto. Sacchikiriyā paccakkhakaraṇaṃ, anussavākāraparivitakkādike muñcitvā sarūpato ārammaṇakaraṇaṃ idaṃ tanti yathāsabhāvato gahaṇaṃ, sā eva vuttanayena paṭivedhoti sacchikiriyāpaṭivedho. Ayaṃ pana yassa āvaraṇassa asamucchindanato ñāṇaṃ nirodhaṃ ālambituṃ na sakkoti, tassa samucchindanato taṃ sarūpato vibhāvitameva pavattatīti evaṃ vutto.

    भावना उप्पादना वड्ढना च, तत्थ पठममग्गे उप्पादनट्ठेन, दुतियादीसु वड्ढनट्ठेन, उभयत्थापि वा उभयथापि वेदितब्बं। पठममग्गोपि हि यथारहं वुट्ठानगामिनियं पवत्तं परिजाननादिं वड्ढेन्तो पवत्तोति तत्थापि वड्ढनट्ठेन भावना सक्‍का विञ्‍ञातुं। दुतियादीसुपि अप्पहीनकिलेसप्पहानतो पुग्गलन्तरसाधनतो उप्पादनट्ठेन भावना, सा एव वुत्तनयेन पटिवेधोति भावना पटिवेधो। अयम्पि हि यथा ञाणे पवत्ते पच्छा मग्गधम्मानं सरूपपरिच्छेदे सम्मोहो न होति, तथा पवत्तिमेव गहेत्वा वुत्तो, तिट्ठतु ताव यथाधिगतमग्गधम्मं यथापवत्तेसु फलधम्मेसुपि अयं यथाधिगतसच्‍चधम्मेसु विय विगतसम्मोहोव होति। तेन वुत्तं ‘‘दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो’’ति (दी॰ नि॰ १.२९९, ३५६; महाव॰ २७, ५७)। यतो चस्स धम्मतासञ्‍चोदिता यथाधिगतसच्‍चधम्मावलम्बिनियो मग्गवीथितो परतो मग्गफलपहीनावसिट्ठकिलेसनिब्बानानं पच्‍चवेक्खणा पवत्तन्ति। दुक्खसच्‍चधम्मा हि सक्‍कायदिट्ठिआदयो। अयञ्‍च अत्थवण्णना ‘‘परिञ्‍ञाभिसमयेना’’तिआदीसुपि विभावेतब्बा। एकाभिसमयेन अभिसमेतीति वुत्तमेवत्थं विभूततरं कत्वा दस्सेतुं ‘‘नो च खो अञ्‍ञमञ्‍ञेन ञाणेना’’तिआदि वुत्तं।

    Bhāvanā uppādanā vaḍḍhanā ca, tattha paṭhamamagge uppādanaṭṭhena, dutiyādīsu vaḍḍhanaṭṭhena, ubhayatthāpi vā ubhayathāpi veditabbaṃ. Paṭhamamaggopi hi yathārahaṃ vuṭṭhānagāminiyaṃ pavattaṃ parijānanādiṃ vaḍḍhento pavattoti tatthāpi vaḍḍhanaṭṭhena bhāvanā sakkā viññātuṃ. Dutiyādīsupi appahīnakilesappahānato puggalantarasādhanato uppādanaṭṭhena bhāvanā, sā eva vuttanayena paṭivedhoti bhāvanā paṭivedho. Ayampi hi yathā ñāṇe pavatte pacchā maggadhammānaṃ sarūpaparicchede sammoho na hoti, tathā pavattimeva gahetvā vutto, tiṭṭhatu tāva yathādhigatamaggadhammaṃ yathāpavattesu phaladhammesupi ayaṃ yathādhigatasaccadhammesu viya vigatasammohova hoti. Tena vuttaṃ ‘‘diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo’’ti (dī. ni. 1.299, 356; mahāva. 27, 57). Yato cassa dhammatāsañcoditā yathādhigatasaccadhammāvalambiniyo maggavīthito parato maggaphalapahīnāvasiṭṭhakilesanibbānānaṃ paccavekkhaṇā pavattanti. Dukkhasaccadhammā hi sakkāyadiṭṭhiādayo. Ayañca atthavaṇṇanā ‘‘pariññābhisamayenā’’tiādīsupi vibhāvetabbā. Ekābhisamayena abhisametīti vuttamevatthaṃ vibhūtataraṃ katvā dassetuṃ ‘‘no ca kho aññamaññena ñāṇenā’’tiādi vuttaṃ.

    वितण्डवादी पनाह ‘‘अरियमग्गञाणं चतूसु सच्‍चेसु नानाभिसमयवसेन किच्‍चकरणं, न एकाभिसमयवसेन। तञ्हि कालेन दुक्खं पजानाति, कालेन समुदयं पजहति, कालेन निरोधं सच्छिकरोति, कालेन मग्गं भावेति, अञ्‍ञथा एकस्स ञाणस्स एकस्मिं खणे चतुकिच्‍चकरणं न युज्‍जति। न हिदं कत्थचि दिट्ठम्पि सुत्तं अत्थी’’ति। सो वत्तब्बो – यदि अरियमग्गञाणं नानाभिसमयवसेन सच्‍चानि अभिसमेति, न एकाभिसमयवसेन, एवं सन्ते पच्‍चेकम्पि सच्‍चेसु नानक्खणेनेव पवत्तेय्य, न एकक्खणेन, तथा सति दुक्खादीनं एकदेसेकदेसमेव परिजानाति पजहतीति आपज्‍जतीति नानाभिसमये पठममग्गादीहि पहातब्बानं सञ्‍ञोजनत्तयादीनं एकदेसेकदेसप्पहानं सियाति एकदेससोतापत्तिमग्गट्ठादिता, ततो एव एकदेससोतापन्‍नादिता च आपज्‍जति अनन्तरफलत्ता लोकुत्तरकुसलानं, न च तं युत्तं। न हि कालभेदेन विना सो एव सोतापन्‍नो च असोतापन्‍नो चाति सक्‍का विञ्‍ञातुं।

    Vitaṇḍavādī panāha ‘‘ariyamaggañāṇaṃ catūsu saccesu nānābhisamayavasena kiccakaraṇaṃ, na ekābhisamayavasena. Tañhi kālena dukkhaṃ pajānāti, kālena samudayaṃ pajahati, kālena nirodhaṃ sacchikaroti, kālena maggaṃ bhāveti, aññathā ekassa ñāṇassa ekasmiṃ khaṇe catukiccakaraṇaṃ na yujjati. Na hidaṃ katthaci diṭṭhampi suttaṃ atthī’’ti. So vattabbo – yadi ariyamaggañāṇaṃ nānābhisamayavasena saccāni abhisameti, na ekābhisamayavasena, evaṃ sante paccekampi saccesu nānakkhaṇeneva pavatteyya, na ekakkhaṇena, tathā sati dukkhādīnaṃ ekadesekadesameva parijānāti pajahatīti āpajjatīti nānābhisamaye paṭhamamaggādīhi pahātabbānaṃ saññojanattayādīnaṃ ekadesekadesappahānaṃ siyāti ekadesasotāpattimaggaṭṭhāditā, tato eva ekadesasotāpannāditā ca āpajjati anantaraphalattā lokuttarakusalānaṃ, na ca taṃ yuttaṃ. Na hi kālabhedena vinā so eva sotāpanno ca asotāpanno cāti sakkā viññātuṃ.

    अपिचायं नानाभिसमयवादी एवं पुच्छितब्बो ‘‘मग्गञाणं सच्‍चानि पटिविज्झन्तं किं आरम्मणतो पटिविज्झति, उदाहु किच्‍चतो’’ति? जानमानो ‘‘किच्‍चतो’’ति वदेय्य, ‘‘किच्‍चतो पटिविज्झन्तस्स किं नानाभिसमयेना’’ति वत्वा पटिपाटियानिदस्सनेन सञ्‍ञापेतब्बो। अथ ‘‘आरम्मणतो’’ति वदेय्य, एवं सन्ते तस्स ञाणस्स विपस्सनाञाणस्स विय दुक्खसमुदयानं अच्‍चन्तपरिञ्‍ञासमुच्छेदा न युत्ता अनिस्सटत्ता। तथा मग्गदस्सनं। न हि मग्गो सयमेव अत्तानं आरब्भ पवत्ततीति युत्तं, मग्गन्तरपरिकप्पनाय पन अनवट्ठानं आपज्‍जति, तस्मा तीणि सच्‍चानि किच्‍चतो, निरोधं किच्‍चतो च आरम्मणतो च पटिविज्झतीति एवं असम्मोहतो पटिविज्झन्तस्स मग्गञाणस्स नत्थेव नानाभिसमयो। वुत्तञ्हेतं ‘‘यो भिक्खवे दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सती’’तिआदि। न चेतं कालन्तरदस्सनं सन्धाय वुत्तं ‘‘यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि …पे॰… दुक्खनिरोधगामिनिपटिपदम्पि सो पस्सती’’ति (सं॰ नि॰ ५.११००) एकच्‍चदस्सनसमङ्गिनो अञ्‍ञसच्‍चदस्सनसमङ्गिभावविचारणायं तदत्थसाधनत्थं आयस्मता गवम्पतित्थेरेन आभतत्ता, पच्‍चेकञ्‍च सच्‍चत्तयदस्सनस्स योजितत्ता, अञ्‍ञथा पुरिमदिट्ठस्स पुन अदस्सनतो समुदयादिदस्सनमयोजनियं सिया। न हि लोकुत्तरमग्गो लोकियमग्गो विय कतकारीभावेन पवत्तति समुच्छेदकत्ता, तथा योजनेन च सब्बदस्सनं दस्सनन्तरपरमन्ति दस्सनानुपरमो सियाति एवं आगमतो युत्तितो च नानाभिसमयो न युज्‍जतीति सञ्‍ञापेतब्बो। एवं चे सञ्‍ञत्तिं गच्छति, इच्‍चेतं कुसलं। नो चे गच्छति, अभिधम्मे (कथा॰ २७४) ओधिसोकथाय सञ्‍ञापेतब्बोति।

    Apicāyaṃ nānābhisamayavādī evaṃ pucchitabbo ‘‘maggañāṇaṃ saccāni paṭivijjhantaṃ kiṃ ārammaṇato paṭivijjhati, udāhu kiccato’’ti? Jānamāno ‘‘kiccato’’ti vadeyya, ‘‘kiccato paṭivijjhantassa kiṃ nānābhisamayenā’’ti vatvā paṭipāṭiyānidassanena saññāpetabbo. Atha ‘‘ārammaṇato’’ti vadeyya, evaṃ sante tassa ñāṇassa vipassanāñāṇassa viya dukkhasamudayānaṃ accantapariññāsamucchedā na yuttā anissaṭattā. Tathā maggadassanaṃ. Na hi maggo sayameva attānaṃ ārabbha pavattatīti yuttaṃ, maggantaraparikappanāya pana anavaṭṭhānaṃ āpajjati, tasmā tīṇi saccāni kiccato, nirodhaṃ kiccato ca ārammaṇato ca paṭivijjhatīti evaṃ asammohato paṭivijjhantassa maggañāṇassa nattheva nānābhisamayo. Vuttañhetaṃ ‘‘yo bhikkhave dukkhaṃ passati, dukkhasamudayampi so passatī’’tiādi. Na cetaṃ kālantaradassanaṃ sandhāya vuttaṃ ‘‘yo nu kho, āvuso, dukkhaṃ passati, dukkhasamudayampi …pe… dukkhanirodhagāminipaṭipadampi so passatī’’ti (saṃ. ni. 5.1100) ekaccadassanasamaṅgino aññasaccadassanasamaṅgibhāvavicāraṇāyaṃ tadatthasādhanatthaṃ āyasmatā gavampatittherena ābhatattā, paccekañca saccattayadassanassa yojitattā, aññathā purimadiṭṭhassa puna adassanato samudayādidassanamayojaniyaṃ siyā. Na hi lokuttaramaggo lokiyamaggo viya katakārībhāvena pavattati samucchedakattā, tathā yojanena ca sabbadassanaṃ dassanantaraparamanti dassanānuparamo siyāti evaṃ āgamato yuttito ca nānābhisamayo na yujjatīti saññāpetabbo. Evaṃ ce saññattiṃ gacchati, iccetaṃ kusalaṃ. No ce gacchati, abhidhamme (kathā. 274) odhisokathāya saññāpetabboti.

    निरोधं आरम्मणतोति निरोधमेव आरम्मणतोति नियमो गहेतब्बो, न आरम्मणतोवाति। तेन निरोधे किच्‍चतोपि पटिवेधो सिद्धो होति। तस्मिं समयेति सच्‍चानं अभिसमये। वीसतिवत्थुकातिआदि ‘‘तीणि सञ्‍ञोजनानी’’ति वुत्तानं सरूपदस्सनं। चतूसु आसवेसूति इदं अभिधम्मनयेन वुत्तं, न सुत्तन्तनयेन। न हि सुत्ते कत्थचि चत्तारो आसवा आगता अत्थि। यदि विचिकिच्छा न आसवो, अथ कस्मा ‘‘सक्‍कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो, इमे वुच्‍चन्ति, भिक्खवे, आसवा दस्सना पहातब्बा’’ति वुत्तन्ति आह ‘‘दस्सना पहातब्बा’’तिआदि। एत्थ परियापन्‍नत्ताति एतेन सम्मासङ्कप्पस्स विय पञ्‍ञाक्खन्धे किच्‍चसभागताय इध विचिकिच्छाय आसवसङ्गहो कतोति दस्सेति।

    Nirodhaṃ ārammaṇatoti nirodhameva ārammaṇatoti niyamo gahetabbo, na ārammaṇatovāti. Tena nirodhe kiccatopi paṭivedho siddho hoti. Tasmiṃ samayeti saccānaṃ abhisamaye. Vīsativatthukātiādi ‘‘tīṇi saññojanānī’’ti vuttānaṃ sarūpadassanaṃ. Catūsu āsavesūti idaṃ abhidhammanayena vuttaṃ, na suttantanayena. Na hi sutte katthaci cattāro āsavā āgatā atthi. Yadi vicikicchā na āsavo, atha kasmā ‘‘sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso, ime vuccanti, bhikkhave, āsavā dassanā pahātabbā’’ti vuttanti āha ‘‘dassanā pahātabbā’’tiādi. Ettha pariyāpannattāti etena sammāsaṅkappassa viya paññākkhandhe kiccasabhāgatāya idha vicikicchāya āsavasaṅgaho katoti dasseti.

    सब्बो अत्तग्गाहो सक्‍कायदिट्ठिविनिमुत्तो नत्थीति वुत्तं ‘‘छन्‍नं दिट्ठीनं…पे॰… विभत्ता’’ति। सा हि दिट्ठि एकस्मिं चित्तुप्पादे सन्ताने च ठितं एकट्ठं, तत्थ पठमं सहजातेकट्ठं, इतरं पहानेकट्ठं, तदुभयम्पि निद्धारेत्वा दस्सेतुं ‘‘दिट्ठासवेही’’तिआदि वुत्तं। सब्बथापीति सब्बप्पकारेन, सहजातेकट्ठपहानेकट्ठप्पकारेहीति अत्थो। अवसेसाति दिट्ठासवतो अवसिट्ठा। तयोपि आसवाति कामासवभवासवअविज्‍जासवा। तथा हि पुब्बे ‘‘चतूसु आसवेसू’’ति वुत्तं। तस्माति यस्मा बहू एवेत्थ आसवा पहातब्बा, तस्मा बहुवचननिद्देसो कतो ‘‘इमे वुच्‍चन्ति, भिक्खवे, आसवा दस्सना पहातब्बा’’ति। पोराणानन्ति अट्ठकथाचरियानं, ‘‘पुरातनानं मज्झिमभाणकान’’न्ति च वदन्ति।

    Sabbo attaggāho sakkāyadiṭṭhivinimutto natthīti vuttaṃ ‘‘channaṃ diṭṭhīnaṃ…pe… vibhattā’’ti. Sā hi diṭṭhi ekasmiṃ cittuppāde santāne ca ṭhitaṃ ekaṭṭhaṃ, tattha paṭhamaṃ sahajātekaṭṭhaṃ, itaraṃ pahānekaṭṭhaṃ, tadubhayampi niddhāretvā dassetuṃ ‘‘diṭṭhāsavehī’’tiādi vuttaṃ. Sabbathāpīti sabbappakārena, sahajātekaṭṭhapahānekaṭṭhappakārehīti attho. Avasesāti diṭṭhāsavato avasiṭṭhā. Tayopi āsavāti kāmāsavabhavāsavaavijjāsavā. Tathā hi pubbe ‘‘catūsu āsavesū’’ti vuttaṃ. Tasmāti yasmā bahū evettha āsavā pahātabbā, tasmā bahuvacananiddeso kato ‘‘ime vuccanti, bhikkhave, āsavā dassanā pahātabbā’’ti. Porāṇānanti aṭṭhakathācariyānaṃ, ‘‘purātanānaṃ majjhimabhāṇakāna’’nti ca vadanti.

    दस्सना पहातब्बातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव।

    Dassanā pahātabbātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

    दस्सनापहातब्बआसववण्णना निट्ठिता।

    Dassanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    संवरापहातब्बआसववण्णना

    Saṃvarāpahātabbaāsavavaṇṇanā

    २२. संवरादीहीति संवरपटिसेवनअधिवासनपरिवज्‍जनविनोदनेहि। सब्बेसम्पीति चतुन्‍नम्पि अरियमग्गानं। अयन्ति संवरापहातब्बादिकथा पुब्बभागपटिपदाति वेदितब्बा। तथा हि हेट्ठा ‘‘उपक्‍किलेसविसोधनं आदिं कत्वा आसवक्खयपटिपत्तिदस्सनत्थ’’न्ति सुत्तन्तदेसनाय पयोजनं वुत्तं। न हि सक्‍का आदितो एव अरियमग्गं भावेतुं, अथ खो समादिन्‍नसीलो इन्द्रियेसु गुत्तद्वारो ‘‘सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्‍जेति, सङ्खायेकं विनोदेती’’ति (दी॰ नि॰ ३.३४८; म॰ नि॰ २.१६८) एवं वुत्तं चतुरापस्सेनपटिपत्तिं पटिपज्‍जमानो सम्मसनविधिं ओतरित्वा अनुक्‍कमेन विपस्सनं उस्सुक्‍कापेत्वा मग्गपटिपाटिया आसवे खेपेति। तेनाह भगवा ‘‘सेय्यथापि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्‍नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो, एवं खो, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्‍ञापटिवेधो’’ति (अ॰ नि॰ ८.२०; उदा॰ ४५; चूळव॰ ३८५)।

    22.Saṃvarādīhīti saṃvarapaṭisevanaadhivāsanaparivajjanavinodanehi. Sabbesampīti catunnampi ariyamaggānaṃ. Ayanti saṃvarāpahātabbādikathā pubbabhāgapaṭipadāti veditabbā. Tathā hi heṭṭhā ‘‘upakkilesavisodhanaṃ ādiṃ katvā āsavakkhayapaṭipattidassanattha’’nti suttantadesanāya payojanaṃ vuttaṃ. Na hi sakkā ādito eva ariyamaggaṃ bhāvetuṃ, atha kho samādinnasīlo indriyesu guttadvāro ‘‘saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī’’ti (dī. ni. 3.348; ma. ni. 2.168) evaṃ vuttaṃ caturāpassenapaṭipattiṃ paṭipajjamāno sammasanavidhiṃ otaritvā anukkamena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā āsave khepeti. Tenāha bhagavā ‘‘seyyathāpi, bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, na āyatakeneva papāto, evaṃ kho, bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, na āyatakeneva aññāpaṭivedho’’ti (a. ni. 8.20; udā. 45; cūḷava. 385).

    इधाति अयं इध-सद्दो सब्बाकारतो इन्द्रियसंवरसंवुतस्स पुग्गलस्स सन्‍निस्सयभूतसासनपरिदीपनो, अञ्‍ञसासनस्स तथाभावपटिसेधनो चाति वुत्तं ‘‘इमस्मिं सासने’’ति। आदीनवपटिसङ्खाति आदीनवपच्‍चवेक्खणा। सम्पलिमट्ठन्ति (अ॰ नि॰ टी॰ ३.६.५८) घंसितं। अनुब्यञ्‍जनसोति हत्थपादहसितकथितविलोकितादिप्पकारभागसो। तञ्हि अयोनिसो मनसिकरोतो किलेसानं अनु अनु ब्यञ्‍जनतो ‘‘अनुब्यञ्‍जन’’न्ति वुच्‍चति। निमित्तग्गाहोति इत्थिपुरिसनिमित्तादिकस्स वा किलेसवत्थुभूतस्स वा निमित्तस्स गाहो। आदित्तपरियायनयेनाति आदित्तपरियाये (सं॰ नि॰ ४.२८; महाव॰ ५४) आगतनयेन वेदितब्बा आदीनवपटिसङ्खाति योजना। यथा इत्थिया इन्द्रियन्ति इत्थिन्द्रियं, न एवमिदं, इदं पन चक्खुमेव इन्द्रियन्ति चक्खुन्द्रियन्तितित्थकाको वियाति तित्थे काको तित्थकाको, नदिया समतिक्‍कमनतित्थे नियतट्ठितिको। आवाटकच्छपोतिआदीसुपि एसेव नयो।

    Idhāti ayaṃ idha-saddo sabbākārato indriyasaṃvarasaṃvutassa puggalassa sannissayabhūtasāsanaparidīpano, aññasāsanassa tathābhāvapaṭisedhano cāti vuttaṃ ‘‘imasmiṃ sāsane’’ti. Ādīnavapaṭisaṅkhāti ādīnavapaccavekkhaṇā. Sampalimaṭṭhanti (a. ni. ṭī. 3.6.58) ghaṃsitaṃ. Anubyañjanasoti hatthapādahasitakathitavilokitādippakārabhāgaso. Tañhi ayoniso manasikaroto kilesānaṃ anu anu byañjanato ‘‘anubyañjana’’nti vuccati. Nimittaggāhoti itthipurisanimittādikassa vā kilesavatthubhūtassa vā nimittassa gāho. Ādittapariyāyanayenāti ādittapariyāye (saṃ. ni. 4.28; mahāva. 54) āgatanayena veditabbā ādīnavapaṭisaṅkhāti yojanā. Yathā itthiyā indriyanti itthindriyaṃ, na evamidaṃ, idaṃ pana cakkhumeva indriyanti cakkhundriyanti. Titthakāko viyāti titthe kāko titthakāko, nadiyā samatikkamanatitthe niyataṭṭhitiko. Āvāṭakacchapotiādīsupi eseva nayo.

    एवं तप्पटिबद्धवुत्तिताय चक्खुन्द्रिये नियतट्ठानो संवरो चक्खुन्द्रियसंवरो। मुट्ठस्सच्‍चं सतिपटिपक्खा अकुसलधम्मा। यदिपि अञ्‍ञत्थ असङ्खेय्यम्पि भवङ्गचित्तं निरन्तरं उप्पज्‍जति, पसादघट्टनावज्‍जनुप्पादानं पन अन्तरे द्वे एव भवङ्गचित्तानि उप्पज्‍जन्तीति अयं चित्तनियामोति आह भवङ्गे ‘‘द्विक्खत्तुं उप्पज्‍जित्वा निरुद्धे’’ति।

    Evaṃ tappaṭibaddhavuttitāya cakkhundriye niyataṭṭhāno saṃvaro cakkhundriyasaṃvaro. Muṭṭhassaccaṃ satipaṭipakkhā akusaladhammā. Yadipi aññattha asaṅkheyyampi bhavaṅgacittaṃ nirantaraṃ uppajjati, pasādaghaṭṭanāvajjanuppādānaṃ pana antare dve eva bhavaṅgacittāni uppajjantīti ayaṃ cittaniyāmoti āha bhavaṅge ‘‘dvikkhattuṃ uppajjitvā niruddhe’’ti.

    जवनक्खणे पन सचे दुस्सील्यं वातिआदि (विसुद्धि॰ टी॰ १.१५; ध॰ स॰ मूलटी॰ १३५२) पुन अवचनत्थं इधेव सब्बं वुत्तन्ति छसु द्वारेसु यथासम्भवं योजेतब्बं। न हि पञ्‍चद्वारे कायवचीदुच्‍चरितसङ्खातो दुस्सील्यसंवरो अत्थीति सो मनोद्वारवसेन, इतरो छन्‍नम्पि द्वारानं वसेन योजेतब्बो। मुट्ठस्सच्‍चादीनञ्हि सतिपटिपक्खादिलक्खणानं अकुसलधम्मानं सिया पञ्‍चद्वारे उप्पत्ति, न त्वेव कायिकवाचसिकवीतिक्‍कमभूतस्स दुस्सील्यस्स तत्थ उप्पत्ति पञ्‍चद्वारिकजवनानं अविञ्‍ञत्तिजनकत्ताति।

    Javanakkhaṇepana sace dussīlyaṃ vātiādi (visuddhi. ṭī. 1.15; dha. sa. mūlaṭī. 1352) puna avacanatthaṃ idheva sabbaṃ vuttanti chasu dvāresu yathāsambhavaṃ yojetabbaṃ. Na hi pañcadvāre kāyavacīduccaritasaṅkhāto dussīlyasaṃvaro atthīti so manodvāravasena, itaro channampi dvārānaṃ vasena yojetabbo. Muṭṭhassaccādīnañhi satipaṭipakkhādilakkhaṇānaṃ akusaladhammānaṃ siyā pañcadvāre uppatti, na tveva kāyikavācasikavītikkamabhūtassa dussīlyassa tattha uppatti pañcadvārikajavanānaṃ aviññattijanakattāti.

    यथा किन्ति येन पकारेन जवने उप्पज्‍जमानो असंवरो ‘‘चक्खुद्वारे असंवरो’’ति वुच्‍चति, तं निदस्सनं किन्ति अत्थो। यथातिआदिना नगरद्वारे असंवरे सति तंसम्बन्धानं घरादीनं असंवुतता विय जवने असंवरे सति तंसम्बन्धानं द्वारादीनं असंवुतताति अञ्‍ञासंवरे अञ्‍ञासंवुततासामञ्‍ञमेव निदस्सेति, न पुब्बापरसामञ्‍ञं, अन्तोबहिसामञ्‍ञं वा। सम्बन्धो च जवनेन द्वारादीनं एकसन्ततिपरियापन्‍नताय एव दट्ठब्बो। पच्‍चयभावेन पुरिमनिप्फन्‍नं जवनकाले असन्तम्पि भवङ्गादि फलनिप्फत्तिया चक्खादि विय सन्तंयेव नाम। न हि धरमानंयेव ‘‘सन्त’’न्ति वुच्‍चति, तस्मा सति द्वारभवङ्गादिके पच्छा उप्पज्‍जमानं जवनं बाहिरं विय कत्वा नगरद्वारसमानं वुत्तं। इतरञ्‍च अन्तोनगरघरादिसमानं। जवनस्स हि परमत्थतो असतिपि बाहिरभावे इतरस्स च अब्भन्तरभावे ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्‍च खो आगन्तुकेहि उपक्‍किलेसेहि उपक्‍किलिट्ठ’’न्ति (अ॰ नि॰ १.४९) आदिवचनतो आगन्तुकभूतस्स कदाचि कदाचि उप्पज्‍जमानस्स जवनस्स बाहिरभावो, तब्बिधुरसभावस्स इतरस्स अब्भन्तरभावो च परियायतो वेदितब्बो। जवने वा असंवरे उप्पन्‍ने ततो परं द्वारभवङ्गादीनं असंवरहेतुभावापत्तितो नगरद्वारसदिसेन जवनेन पविसित्वा दुस्सील्यादिचोरानं द्वारभवङ्गादीसु मुसनं कुसलभण्डविनासनं दट्ठब्बं। उप्पन्‍ने हि असंवरे द्वारादीनं तस्स हेतुभावो पञ्‍ञायति, सो च उप्पज्‍जमानोयेव द्वारादीनं संवरूपनिस्सयभावं पटिबाहेन्तोयेव पवत्ततीति अयञ्हेत्थ असंवरादीनं पवत्तिनयो। पञ्‍चद्वारे रूपादिआरम्मणे आपाथगते यथापच्‍चयं अकुसलजवने उप्पज्‍जित्वा भवङ्गं ओतिण्णे मनोद्वारिकजवनं तंयेव आरम्मणं कत्वा भवङ्गं ओतरति, पुन तस्मिंयेव द्वारे ‘‘इत्थी पुरिसो’’तिआदिना विसयं ववत्थपेत्वा जवनं भवङ्गं ओतरति, पुन वारे रज्‍जनादिवसेन जवनं जवति, पुनपि यदि तादिसं आरम्मणं आपाथमागच्छति, तंसदिसमेव पञ्‍चद्वारे रूपादीसु जवनं उप्पज्‍जति। तं सन्धाय वुत्तं ‘‘एवमेव जवने दुस्सील्यादीसु उप्पन्‍नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्त’’न्तिआदि। अयं ताव असंवरपक्खे अत्थवण्णना।

    Yathā kinti yena pakārena javane uppajjamāno asaṃvaro ‘‘cakkhudvāre asaṃvaro’’ti vuccati, taṃ nidassanaṃ kinti attho. Yathātiādinā nagaradvāre asaṃvare sati taṃsambandhānaṃ gharādīnaṃ asaṃvutatā viya javane asaṃvare sati taṃsambandhānaṃ dvārādīnaṃ asaṃvutatāti aññāsaṃvare aññāsaṃvutatāsāmaññameva nidasseti, na pubbāparasāmaññaṃ, antobahisāmaññaṃ vā. Sambandho ca javanena dvārādīnaṃ ekasantatipariyāpannatāya eva daṭṭhabbo. Paccayabhāvena purimanipphannaṃ javanakāle asantampi bhavaṅgādi phalanipphattiyā cakkhādi viya santaṃyeva nāma. Na hi dharamānaṃyeva ‘‘santa’’nti vuccati, tasmā sati dvārabhavaṅgādike pacchā uppajjamānaṃ javanaṃ bāhiraṃ viya katvā nagaradvārasamānaṃ vuttaṃ. Itarañca antonagaragharādisamānaṃ. Javanassa hi paramatthato asatipi bāhirabhāve itarassa ca abbhantarabhāve ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.49) ādivacanato āgantukabhūtassa kadāci kadāci uppajjamānassa javanassa bāhirabhāvo, tabbidhurasabhāvassa itarassa abbhantarabhāvo ca pariyāyato veditabbo. Javane vā asaṃvare uppanne tato paraṃ dvārabhavaṅgādīnaṃ asaṃvarahetubhāvāpattito nagaradvārasadisena javanena pavisitvā dussīlyādicorānaṃ dvārabhavaṅgādīsu musanaṃ kusalabhaṇḍavināsanaṃ daṭṭhabbaṃ. Uppanne hi asaṃvare dvārādīnaṃ tassa hetubhāvo paññāyati, so ca uppajjamānoyeva dvārādīnaṃ saṃvarūpanissayabhāvaṃ paṭibāhentoyeva pavattatīti ayañhettha asaṃvarādīnaṃ pavattinayo. Pañcadvāre rūpādiārammaṇe āpāthagate yathāpaccayaṃ akusalajavane uppajjitvā bhavaṅgaṃ otiṇṇe manodvārikajavanaṃ taṃyeva ārammaṇaṃ katvā bhavaṅgaṃ otarati, puna tasmiṃyeva dvāre ‘‘itthī puriso’’tiādinā visayaṃ vavatthapetvā javanaṃ bhavaṅgaṃ otarati, puna vāre rajjanādivasena javanaṃ javati, punapi yadi tādisaṃ ārammaṇaṃ āpāthamāgacchati, taṃsadisameva pañcadvāre rūpādīsu javanaṃ uppajjati. Taṃ sandhāya vuttaṃ ‘‘evameva javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi agutta’’ntiādi. Ayaṃ tāva asaṃvarapakkhe atthavaṇṇanā.

    संवरपक्खेपि इमिनाव नयेन अत्थो वेदितब्बो। संवरेन समन्‍नागतो पुग्गलो संवुतोति वुत्तोति आह ‘‘उपेतोति वुत्तं होती’’ति। एकज्झं कत्वाति ‘‘पातिमोक्खसंवरसंवुतो’’ति पदञ्‍च अत्थतो अभिन्‍नं समानं कत्वा। अयमेव चेत्थ अत्थो सुन्दरतरो उपरिपाळिया संसन्दनतो। तेनाह ‘‘तथाही’’तिआदि। यन्ति आदेसोति इमिना लिङ्गविपल्‍लासेन सद्धिं वचनविपल्‍लासो कतोति दस्सेति, निपातपदं वा एतं पच्‍चत्तपुथुवचनत्थं। विघातकराति चित्तविघातकरणा चित्तदुक्खनिब्बत्तका च। यथावुत्तकिलेसहेतुका दाहानुबन्धा विपाका एव विपाकपरिळाहा। यथा पनेत्थ आसवा अञ्‍ञे च विघातकरा किलेसविपाकपरिळाहा सम्भवन्ति, तं दस्सेतुं ‘‘चक्खुद्वारेही’’तिआदि वुत्तं, तं सुविञ्‍ञेय्यमेव। एत्थ च संवरणूपायो, संवरितब्बं, संवरो, यतो सो संवरो, यत्थ संवरो, यञ्‍च संवरफलन्ति अयं विभागो वेदितब्बो। कथं? पटिसङ्खा योनिसोति हि संवरणूपायो। चक्खुन्द्रियं संवरितब्बं। संवरग्गहणेन गहिता सति संवरो। असंवुतस्साति संवरणावधि। असंवरतो हि संवरणं। संवरितब्बग्गहणेन सिद्धो इध संवरविसयो। चक्खुन्द्रियञ्हि संवरञाणं रूपारम्मणे संवरीयतीति अवुत्तसिद्धोयमत्थो। आसवतन्‍निमित्तकिलेसादिपरिळाहाभावो फलं। एवं सोतद्वारादीसुपि योजेतब्बं। सब्बत्थेवाति मनोद्वारे पञ्‍चद्वारे चाति सब्बस्मिं द्वारे।

    Saṃvarapakkhepi imināva nayena attho veditabbo. Saṃvarena samannāgato puggalo saṃvutoti vuttoti āha ‘‘upetoti vuttaṃ hotī’’ti. Ekajjhaṃ katvāti ‘‘pātimokkhasaṃvarasaṃvuto’’ti padañca atthato abhinnaṃ samānaṃ katvā. Ayameva cettha atthosundarataro uparipāḷiyā saṃsandanato. Tenāha ‘‘tathāhī’’tiādi. Yanti ādesoti iminā liṅgavipallāsena saddhiṃ vacanavipallāso katoti dasseti, nipātapadaṃ vā etaṃ paccattaputhuvacanatthaṃ. Vighātakarāti cittavighātakaraṇā cittadukkhanibbattakā ca. Yathāvuttakilesahetukā dāhānubandhā vipākā eva vipākapariḷāhā. Yathā panettha āsavā aññe ca vighātakarā kilesavipākapariḷāhā sambhavanti, taṃ dassetuṃ ‘‘cakkhudvārehī’’tiādi vuttaṃ, taṃ suviññeyyameva. Ettha ca saṃvaraṇūpāyo, saṃvaritabbaṃ, saṃvaro, yato so saṃvaro, yattha saṃvaro, yañca saṃvaraphalanti ayaṃ vibhāgo veditabbo. Kathaṃ? Paṭisaṅkhā yonisoti hi saṃvaraṇūpāyo. Cakkhundriyaṃ saṃvaritabbaṃ. Saṃvaraggahaṇena gahitā sati saṃvaro. Asaṃvutassāti saṃvaraṇāvadhi. Asaṃvarato hi saṃvaraṇaṃ. Saṃvaritabbaggahaṇena siddho idha saṃvaravisayo. Cakkhundriyañhi saṃvarañāṇaṃ rūpārammaṇe saṃvarīyatīti avuttasiddhoyamattho. Āsavatannimittakilesādipariḷāhābhāvo phalaṃ. Evaṃ sotadvārādīsupi yojetabbaṃ. Sabbatthevāti manodvāre pañcadvāre cāti sabbasmiṃ dvāre.

    संवरापहातब्बआसववण्णना निट्ठिता।

    Saṃvarāpahātabbaāsavavaṇṇanā niṭṭhitā.

    पटिसेवनापहातब्बआसववण्णना

    Paṭisevanāpahātabbaāsavavaṇṇanā

    २३. पटिसङ्खा योनिसो चीवरन्तिआदीसु ‘‘सीतस्स पटिघाताया’’तिआदिना वुत्तं पच्‍चवेक्खणमेव योनिसो पटिसङ्खा। ईदिसन्ति एवरूपं इट्ठारम्मणं। भवपत्थनाय अस्सादयतोति भवपत्थनामुखेन भावितं आरम्मणं अस्सादेन्तस्स। चीवरन्ति निवासनादि यं किञ्‍चि चीवरं। पटिसेवतीति निवासनादिवसेन परिभुञ्‍जति। यावदेवाति पयोजनपरिमाणनियमनं। सीतपटिघातादियेव हि योगिनो चीवरपटिसेवने पयोजनं। सीतस्साति धातुक्खोभतो वा उतुपरिणामतो वा उप्पन्‍नसीतस्स। पटिघातायाति पटिबाहनत्थं तप्पच्‍चयस्स विकारस्स विनोदनत्थं। उण्हस्साति अग्गिसन्तापतो उप्पन्‍नस्स उण्हस्स। डंसादयो पाकटायेव। पुन यावदेवाति नियतपयोजनपरिमाणनियमनं। नियतञ्हि पयोजनं चीवरपटिसेवनस्स हिरिकोपीनपटिच्छादनं, इतरं कदाचि कदाचि । हिरिकोपीनन्ति सम्बाधट्ठानं । यस्मिञ्हि अङ्गे विवटे हिरीकुप्पति विनस्सति, तं हिरिया कोपनतो हिरिकोपीनं, तस्स पटिच्छादनत्थं चीवरं पटिसेवति।

    23.Paṭisaṅkhā yoniso cīvarantiādīsu ‘‘sītassa paṭighātāyā’’tiādinā vuttaṃ paccavekkhaṇameva yoniso paṭisaṅkhā. Īdisanti evarūpaṃ iṭṭhārammaṇaṃ. Bhavapatthanāya assādayatoti bhavapatthanāmukhena bhāvitaṃ ārammaṇaṃ assādentassa. Cīvaranti nivāsanādi yaṃ kiñci cīvaraṃ. Paṭisevatīti nivāsanādivasena paribhuñjati. Yāvadevāti payojanaparimāṇaniyamanaṃ. Sītapaṭighātādiyeva hi yogino cīvarapaṭisevane payojanaṃ. Sītassāti dhātukkhobhato vā utupariṇāmato vā uppannasītassa. Paṭighātāyāti paṭibāhanatthaṃ tappaccayassa vikārassa vinodanatthaṃ. Uṇhassāti aggisantāpato uppannassa uṇhassa. Ḍaṃsādayo pākaṭāyeva. Puna yāvadevāti niyatapayojanaparimāṇaniyamanaṃ. Niyatañhi payojanaṃ cīvarapaṭisevanassa hirikopīnapaṭicchādanaṃ, itaraṃ kadāci kadāci . Hirikopīnanti sambādhaṭṭhānaṃ . Yasmiñhi aṅge vivaṭe hirīkuppati vinassati, taṃ hiriyā kopanato hirikopīnaṃ, tassa paṭicchādanatthaṃ cīvaraṃ paṭisevati.

    पिण्डपातन्ति यं किञ्‍चि आहारं। सो हि पिण्डोल्येन भिक्खनाय पत्ते पतनतो तत्थ तत्थ लद्धभिक्खापिण्डानं पातो सन्‍निपातोति ‘‘पिण्डपातो’’ति वुच्‍चति। नेव दवायाति न कीळनाय। न मदायाति न बलमदमानमदपुरिसमदत्थं। न मण्डनायाति न अङ्गपच्‍चङ्गानं पीणनभावत्थं। न विभूसनायाति न तेसंयेव सोभनत्थं, छविसम्पतिअत्थन्ति अत्थो। इमानि च पदानि यथाक्‍कमं मोह-दोस-सण्ठान-वण्ण-रागूपनिस्सय-पहानत्थानि वेदितब्बानि। पुरिमं वा द्वयं अत्तनो अत्तनो संकिलेसुप्पत्तिनिसेधनत्थं, इतरं परस्सपि। चत्तारिपि कामसुखल्‍लिकानुयोगस्स पहानत्थं वुत्तानीति वेदितब्बानि। कायस्साति रूपकायस्स। ठितिया यापनायाति पबन्धट्ठितत्थञ्‍चेव पवत्तिया अविच्छेदनत्थञ्‍च चिरकालट्ठितत्थं जीवितिन्द्रियस्स पवत्तापनत्थं। विहिंसूपरतियाति जिघच्छादुक्खस्स उपरमणत्थं। ब्रह्मचरियानुग्गहायाति सासनमग्गब्रह्मचरियानं अनुग्गहत्थं। इतीति एवं इमिना उपायेन। पुराणञ्‍च वेदनं पटिहङ्खामीति पुराणं अभुत्तपच्‍चया उप्पज्‍जनकवेदनं पटिहनिस्सामि। नवञ्‍च वेदनं न उप्पादेस्सामीति नवं भुत्तपच्‍चया उप्पज्‍जनकवेदनं न उप्पादेस्सामीति। तस्सा हि अनुप्पन्‍नाय अनुप्पज्‍जनत्थमेव आहारं परिभुञ्‍जति। एत्थ च अभुत्तपच्‍चया उप्पज्‍जनकवेदना नाम यथापवत्ता जिघच्छानिमित्ता वेदना। सा हि अभुञ्‍जन्तस्स भिय्यो भिय्यो पवड्ढनवसेन उप्पज्‍जति, भुत्तपच्‍चया उप्पज्‍जनकवेदनापि खुदानिमित्ताव अङ्गदाहसूलादिवेदना अप्पवत्ता। सा हि भुत्तपच्‍चया अनुप्पन्‍नाव न उप्पज्‍जिस्सतीति। विहिंसानिमित्तता चेतासं विहिंसाय विसेसो।

    Piṇḍapātanti yaṃ kiñci āhāraṃ. So hi piṇḍolyena bhikkhanāya patte patanato tattha tattha laddhabhikkhāpiṇḍānaṃ pāto sannipātoti ‘‘piṇḍapāto’’ti vuccati. Neva davāyāti na kīḷanāya. Na madāyāti na balamadamānamadapurisamadatthaṃ. Na maṇḍanāyāti na aṅgapaccaṅgānaṃ pīṇanabhāvatthaṃ. Na vibhūsanāyāti na tesaṃyeva sobhanatthaṃ, chavisampatiatthanti attho. Imāni ca padāni yathākkamaṃ moha-dosa-saṇṭhāna-vaṇṇa-rāgūpanissaya-pahānatthāni veditabbāni. Purimaṃ vā dvayaṃ attano attano saṃkilesuppattinisedhanatthaṃ, itaraṃ parassapi. Cattāripi kāmasukhallikānuyogassa pahānatthaṃ vuttānīti veditabbāni. Kāyassāti rūpakāyassa. Ṭhitiyā yāpanāyāti pabandhaṭṭhitatthañceva pavattiyā avicchedanatthañca cirakālaṭṭhitatthaṃ jīvitindriyassa pavattāpanatthaṃ. Vihiṃsūparatiyāti jighacchādukkhassa uparamaṇatthaṃ. Brahmacariyānuggahāyāti sāsanamaggabrahmacariyānaṃ anuggahatthaṃ. Itīti evaṃ iminā upāyena. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇaṃ abhuttapaccayā uppajjanakavedanaṃ paṭihanissāmi. Navañca vedanaṃ na uppādessāmīti navaṃ bhuttapaccayā uppajjanakavedanaṃ na uppādessāmīti. Tassā hi anuppannāya anuppajjanatthameva āhāraṃ paribhuñjati. Ettha ca abhuttapaccayā uppajjanakavedanā nāma yathāpavattā jighacchānimittā vedanā. Sā hi abhuñjantassa bhiyyo bhiyyo pavaḍḍhanavasena uppajjati, bhuttapaccayā uppajjanakavedanāpi khudānimittāva aṅgadāhasūlādivedanā appavattā. Sā hi bhuttapaccayā anuppannāva na uppajjissatīti. Vihiṃsānimittatā cetāsaṃ vihiṃsāya viseso.

    यात्रा च मे भविस्सतीति यापना च मे चतुन्‍नं इरियापथानं भविस्सति। यापनायाति इमिना जीवितिन्द्रिययापना वुत्ता, इध चतुन्‍नं इरियापथानं अविच्छेदसङ्खाता यापनाति अयमेतासं विसेसो। अनवज्‍जता च फासुविहारो चाति अयुत्तपरियेसनपटिग्गहणपरिभोगपरिवज्‍जनेन अनवज्‍जता, परिमितपरिभोगेन फासुविहारो। असप्पायापरिमितभोजनपच्‍चया अरतितन्दीविजम्भिताविञ्‍ञुगरहादिदोसाभावेन वा अनवज्‍जता, सप्पायपरिमितभोजनपच्‍चया कायबलसम्भवेन फासुविहारो। यावदत्थउदरावदेहकभोजनपरिवज्‍जनेन सेय्यसुखपस्ससुखमिद्धसुखादीनं अभावतो अनवज्‍जता, चतुपञ्‍चालोपमत्तञ्‍ञीनभोजनेन चतुइरियापथयोग्यतापादनतो फासुविहारो। वुत्तञ्हेतं –

    Yātrā ca me bhavissatīti yāpanā ca me catunnaṃ iriyāpathānaṃ bhavissati. Yāpanāyāti iminā jīvitindriyayāpanā vuttā, idha catunnaṃ iriyāpathānaṃ avicchedasaṅkhātā yāpanāti ayametāsaṃ viseso. Anavajjatā ca phāsuvihāro cāti ayuttapariyesanapaṭiggahaṇaparibhogaparivajjanena anavajjatā, parimitaparibhogena phāsuvihāro. Asappāyāparimitabhojanapaccayā aratitandīvijambhitāviññugarahādidosābhāvena vā anavajjatā, sappāyaparimitabhojanapaccayā kāyabalasambhavena phāsuvihāro. Yāvadatthaudarāvadehakabhojanaparivajjanena seyyasukhapassasukhamiddhasukhādīnaṃ abhāvato anavajjatā, catupañcālopamattaññīnabhojanena catuiriyāpathayogyatāpādanato phāsuvihāro. Vuttañhetaṃ –

    ‘‘चत्तारो पञ्‍च आलोपे, अभुत्वा उदकं पिवे।

    ‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

    अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति॥ (थेरगा॰ ९८३)।

    Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

    एत्तावता पयोजनपरिग्गहो, मज्झिमा च पटिपदा दीपिता होति।

    Ettāvatā payojanapariggaho, majjhimā ca paṭipadā dīpitā hoti.

    सेनासनन्ति सयनञ्‍च आसनञ्‍च। यत्थ हि विहारादिके सेति निपज्‍जति, आसति निसीदति, तं सेनासनं। उतुपरिस्सयविनोदनपटिसल्‍लानारामत्थन्ति उतुयेव परिसहनट्ठेन परिस्सयो, सरीराबाधचित्तविक्खेपकरो, अथ वा यथावुत्तो उतु च सीहब्यग्घादिपाकटपरिस्सयो च रागदोसादिपटिच्छन्‍नपरिस्सयो च उतुपरिस्सयो, तस्स विनोदनत्थञ्‍चेव एकीभावसुखत्थञ्‍च। इदञ्‍च चीवरपटिसेवने हिरिकोपीनपटिच्छादनं विय तस्स नियतपयोजनन्ति पुन ‘‘यावदेवा’’ति वुत्तं।

    Senāsananti sayanañca āsanañca. Yattha hi vihārādike seti nipajjati, āsati nisīdati, taṃ senāsanaṃ. Utuparissayavinodanapaṭisallānārāmatthanti utuyeva parisahanaṭṭhena parissayo, sarīrābādhacittavikkhepakaro, atha vā yathāvutto utu ca sīhabyagghādipākaṭaparissayo ca rāgadosādipaṭicchannaparissayo ca utuparissayo, tassa vinodanatthañceva ekībhāvasukhatthañca. Idañca cīvarapaṭisevane hirikopīnapaṭicchādanaṃ viya tassa niyatapayojananti puna ‘‘yāvadevā’’ti vuttaṃ.

    गिलानपच्‍चयभेसज्‍जपरिक्खारन्ति रोगस्स पच्‍चनीकप्पवत्तिया गिलानपच्‍चयो, ततो एव भिसक्‍कस्स अनुञ्‍ञातवत्थुताय भेसज्‍जं, जीवितस्स परिवारसम्भारभावेहि परिक्खारो चाति गिलानपच्‍चयभेसज्‍जपरिक्खारो, तं। उप्पन्‍नानन्ति जातानं निब्बत्तानं। वेय्याबाधिकानन्ति ब्याबाधतो धातुक्खोभतो च तन्‍निब्बत्तरोगतो च जातानं। वेदनानन्ति दुक्खवेदनानं। अब्याबज्झपरमतायाति निद्दुक्खपरमभावाय पटिसेवामीति योजना। एवमेत्थ सङ्खेपेनेव पाळिवण्णना वेदितब्बा। नववेदनुप्पादनतोपीति न केवलं आयतिं एव विपाकपरिळाहा, अथ खो अतिभोजनपच्‍चया अलंसाटकादीनं विय नववेदनुप्पादनतोपि वेदितब्बाति अत्थो।

    Gilānapaccayabhesajjaparikkhāranti rogassa paccanīkappavattiyā gilānapaccayo, tato eva bhisakkassa anuññātavatthutāya bhesajjaṃ, jīvitassa parivārasambhārabhāvehi parikkhāro cāti gilānapaccayabhesajjaparikkhāro, taṃ. Uppannānanti jātānaṃ nibbattānaṃ. Veyyābādhikānanti byābādhato dhātukkhobhato ca tannibbattarogato ca jātānaṃ. Vedanānanti dukkhavedanānaṃ. Abyābajjhaparamatāyāti niddukkhaparamabhāvāya paṭisevāmīti yojanā. Evamettha saṅkhepeneva pāḷivaṇṇanā veditabbā. Navavedanuppādanatopīti na kevalaṃ āyatiṃ eva vipākapariḷāhā, atha kho atibhojanapaccayā alaṃsāṭakādīnaṃ viya navavedanuppādanatopi veditabbāti attho.

    पटिसेवनापहातब्बआसववण्णना निट्ठिता।

    Paṭisevanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    अधिवासनापहातब्बआसववण्णना

    Adhivāsanāpahātabbaāsavavaṇṇanā

    २४. खमोति खमनको। कम्मट्ठानिकस्स चलनं नाम कम्मट्ठानपरिच्‍चागोति आह ‘‘चलति कम्पति कम्मट्ठानं विजहती’’ति। अधिमत्तम्पि उण्हं सहति, सहन्तो च न नग्गसमणादयो विय सहति, अथ खो कम्मट्ठानाविजहनेनाति आह ‘‘स्वेव थेरो विया’’ति। बहिचङ्कमेति लेणतो बहि चङ्कमे। उण्हभयेनेवाति नरकग्गिउण्हभयेनेव। तेनाह ‘‘अवीचिमहानिरयं पच्‍चवेक्खित्वा’’ति, तम्पि ‘‘मया अनेकक्खत्तुं अनुभूतं, इदं पन ततो मुदुतर’’न्ति एवं पच्‍चवेक्खित्वा। एत्थाति एतस्मिं ठाने। अग्गिसन्तापोव वेदितब्बो सूरियसन्तापस्स परतो वुच्‍चमानत्ता।

    24.Khamoti khamanako. Kammaṭṭhānikassa calanaṃ nāma kammaṭṭhānapariccāgoti āha ‘‘calati kampati kammaṭṭhānaṃ vijahatī’’ti. Adhimattampi uṇhaṃ sahati, sahanto ca na naggasamaṇādayo viya sahati, atha kho kammaṭṭhānāvijahanenāti āha ‘‘sveva thero viyā’’ti. Bahicaṅkameti leṇato bahi caṅkame. Uṇhabhayenevāti narakaggiuṇhabhayeneva. Tenāha ‘‘avīcimahānirayaṃ paccavekkhitvā’’ti, tampi ‘‘mayā anekakkhattuṃ anubhūtaṃ, idaṃ pana tato mudutara’’nti evaṃ paccavekkhitvā. Etthāti etasmiṃ ṭhāne. Aggisantāpova veditabbo sūriyasantāpassa parato vuccamānattā.

    परिसुद्धसीलोहमस्मीति सब्बथापि ‘‘विसुद्धसीलोहमस्मी’’ति मरणं अग्गहेत्वा अविप्पटिसारमूलिकं पीतिं उप्पादेसि। सह पीतुप्पादाति फरणपीतिया उप्पादेन सहेव। विसं निवत्तित्वाति पीतिवेगेन अज्झोत्थतं दट्ठमुखेनेव भस्सित्वा। तत्थेवाति सप्पेन दट्ठट्ठानेयेव। चित्तेकग्गतं लभित्वाति ‘‘पीतिमनस्स कायो पस्सम्भती’’तिआदिना (दी॰ नि॰ १.४६६; ३.३५९; सं॰ नि॰ ५.३७६; अ॰ नि॰ ३.९६; ११.१२) नयेन समाधानं पापुणित्वा।

    Parisuddhasīlohamasmīti sabbathāpi ‘‘visuddhasīlohamasmī’’ti maraṇaṃ aggahetvā avippaṭisāramūlikaṃ pītiṃ uppādesi. Saha pītuppādāti pharaṇapītiyā uppādena saheva. Visaṃ nivattitvāti pītivegena ajjhotthataṃ daṭṭhamukheneva bhassitvā. Tatthevāti sappena daṭṭhaṭṭhāneyeva. Cittekaggataṃ labhitvāti ‘‘pītimanassa kāyo passambhatī’’tiādinā (dī. ni. 1.466; 3.359; saṃ. ni. 5.376; a. ni. 3.96; 11.12) nayena samādhānaṃ pāpuṇitvā.

    पच्‍चयेसु सन्तोसो भावनाय च आरमितब्बट्ठानताय आरामो अस्साति पच्‍चयसन्तोसभावनारामो, तस्स भावो पच्‍चय…पे॰… रामता, ताय। महाथेरोति वुड्ढतरो थेरो। वचनमेव तदत्थं ञापेतुकामानं पथोति वचनपथो

    Paccayesu santoso bhāvanāya ca āramitabbaṭṭhānatāya ārāmo assāti paccayasantosabhāvanārāmo, tassa bhāvo paccaya…pe… rāmatā, tāya. Mahātheroti vuḍḍhataro thero. Vacanameva tadatthaṃ ñāpetukāmānaṃ pathoti vacanapatho.

    असुखट्ठेन वा तिब्बा। यञ्हि न सुखं, तं अनिट्ठं ‘‘तिब्ब’’न्ति वुच्‍चति। एवंसभावोति ‘‘अधिवासनजातियो’’ति पदस्स अत्थमाह। मुहुत्तेन खणेव वाते हदयं फालेतुं आरद्धेयेव। अनागामी हुत्वा परिनिब्बायीति अरहत्तं पत्वा परिनिब्बायि।

    Asukhaṭṭhena vā tibbā. Yañhi na sukhaṃ, taṃ aniṭṭhaṃ ‘‘tibba’’nti vuccati. Evaṃsabhāvoti ‘‘adhivāsanajātiyo’’ti padassa atthamāha. Muhuttena khaṇeva vāte hadayaṃ phāletuṃ āraddheyeva. Anāgāmī hutvā parinibbāyīti arahattaṃ patvā parinibbāyi.

    एवं सब्बत्थाति ‘‘उण्हेन फुट्ठस्स सीतं पत्थयतो’’तिआदिना सब्बत्थ उण्हादिनिमित्तं कामासवुप्पत्ति वेदितब्बा, सीतं वा उण्हं वा अनिट्ठन्ति अधिप्पायो। अत्तग्गाहे सति अत्तनियग्गाहोति आह ‘‘मय्हं सीतं उण्हन्ति गाहो दिट्ठासवो’’ति। सीतादिके उपगते सहन्ती खमन्ती ते अत्तनो उपरि वासेन्ती विय होतीति वुत्तं ‘‘आरोपेत्वा वासेतियेवा’’ति । न निरस्सतीति न विधुनति। यो हि सीतादिके न सहति, सो ते निरस्सन्तो विधुनन्तो विय होतीति।

    Evaṃ sabbatthāti ‘‘uṇhena phuṭṭhassa sītaṃ patthayato’’tiādinā sabbattha uṇhādinimittaṃ kāmāsavuppatti veditabbā, sītaṃ vā uṇhaṃ vā aniṭṭhanti adhippāyo. Attaggāhe sati attaniyaggāhoti āha ‘‘mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo’’ti. Sītādike upagate sahantī khamantī te attano upari vāsentī viya hotīti vuttaṃ ‘‘āropetvā vāsetiyevā’’ti . Na nirassatīti na vidhunati. Yo hi sītādike na sahati, so te nirassanto vidhunanto viya hotīti.

    अधिवासनापहातब्बआसववण्णना निट्ठिता।

    Adhivāsanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    परिवज्‍जनापहातब्बआसववण्णना

    Parivajjanāpahātabbaāsavavaṇṇanā

    २५. अहं समणोति (अ॰ नि॰ टी॰ ३.६.५८) ‘‘अहं समणो, किं मम जीवितेन वा मरणेन वा’’ति एवं अचिन्तेत्वाति अधिप्पायो। पच्‍चवेक्खित्वाति गामप्पदेसं पयोजनादिञ्‍च पच्‍चवेक्खित्वा। पटिक्‍कमतीति हत्थिआदीनं समीपगमनतो अपक्‍कमति। कण्टका यत्थ तिट्ठन्ति, तं कण्टकट्ठानंअमनुस्सदुट्ठानीति अमनुस्ससञ्‍चारेन दूसितानि, सपरिस्सयानीति अत्थो। समानन्ति समं, अविसमन्ति अत्थो। अकासि वा तादिसं अनाचारं।

    25.Ahaṃsamaṇoti (a. ni. ṭī. 3.6.58) ‘‘ahaṃ samaṇo, kiṃ mama jīvitena vā maraṇena vā’’ti evaṃ acintetvāti adhippāyo. Paccavekkhitvāti gāmappadesaṃ payojanādiñca paccavekkhitvā. Paṭikkamatīti hatthiādīnaṃ samīpagamanato apakkamati. Kaṇṭakā yattha tiṭṭhanti, taṃ kaṇṭakaṭṭhānaṃ. Amanussaduṭṭhānīti amanussasañcārena dūsitāni, saparissayānīti attho. Samānanti samaṃ, avisamanti attho. Akāsi vā tādisaṃ anācāraṃ.

    सीलसंवरसङ्खातेनाति ‘‘कथं परिवज्‍जनं सील’’न्ति यदेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव। अपिच ‘‘चण्डं हत्थिं परिवज्‍जेती’’ति वचनतो हत्थिआदिपरिवज्‍जनम्पि भगवतो वचनानुट्ठानन्ति कत्वा आचारसीलमेवाति वेदितब्बं।

    Sīlasaṃvarasaṅkhātenāti ‘‘kathaṃ parivajjanaṃ sīla’’nti yadettha vattabbaṃ, taṃ heṭṭhā vuttameva. Apica ‘‘caṇḍaṃ hatthiṃ parivajjetī’’ti vacanato hatthiādiparivajjanampi bhagavato vacanānuṭṭhānanti katvā ācārasīlamevāti veditabbaṃ.

    परिवज्‍जनापहातब्बआसववण्णना निट्ठिता।

    Parivajjanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    विनोदनापहातब्बआसववण्णना

    Vinodanāpahātabbaāsavavaṇṇanā

    २६. इतिपीति इमिना कारणेन, अयोनिसोमनसिकारसमुट्ठितत्तापि लोभादिसहगतत्तापि कुसलपटिपक्खतोपीतिआदीहि कारणेहि अयं वितक्‍को अकुसलोति अत्थो। इमिना नयेन सावज्‍जोतिआदीसुपि अत्थो वेदितब्बो। एत्थ च अकुसलोतिआदिना दिट्ठधम्मिकं कामवितक्‍कस्स आदीनवं दस्सेति, दुक्खविपाकोति इमिना सम्परायिकं। अत्तब्याबाधाय संवत्ततीतिआदीसुपि इमिनाव नयेन आदीनवविभावना वेदितब्बा। उप्पन्‍नस्स कामवितक्‍कस्स अनधिवासनं नाम पुन तादिसस्स अनुप्पादनं, तं पनस्स पहानं विनोदनं ब्यन्तिकरणं अनभावगमनन्ति च वत्तुं वट्टतीति पाळियं ‘‘उप्पन्‍नं कामवितक्‍कं नाधिवासेती’’ति वत्वा ‘‘पजहती’’तिआदि वुत्तन्ति तमत्थं दस्सेन्तो ‘‘अनधिवासेन्तो किं करोतीति पजहती’’तिआदिमाह। पहानञ्‍चेत्थ विक्खम्भनमेव, न समुच्छेदोति दस्सेतुं ‘‘विनोदेती’’तिआदि वुत्तन्ति विक्खम्भनवसेनेव अत्थो दस्सितो।

    26.Itipīti iminā kāraṇena, ayonisomanasikārasamuṭṭhitattāpi lobhādisahagatattāpi kusalapaṭipakkhatopītiādīhi kāraṇehi ayaṃ vitakko akusaloti attho. Iminā nayena sāvajjotiādīsupi attho veditabbo. Ettha ca akusalotiādinā diṭṭhadhammikaṃ kāmavitakkassa ādīnavaṃ dasseti, dukkhavipākoti iminā samparāyikaṃ. Attabyābādhāya saṃvattatītiādīsupi imināva nayena ādīnavavibhāvanā veditabbā. Uppannassa kāmavitakkassa anadhivāsanaṃ nāma puna tādisassa anuppādanaṃ, taṃ panassa pahānaṃ vinodanaṃ byantikaraṇaṃ anabhāvagamananti ca vattuṃ vaṭṭatīti pāḷiyaṃ ‘‘uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti vatvā ‘‘pajahatī’’tiādi vuttanti tamatthaṃ dassento ‘‘anadhivāsento kiṃ karotīti pajahatī’’tiādimāha. Pahānañcettha vikkhambhanameva, na samucchedoti dassetuṃ ‘‘vinodetī’’tiādi vuttanti vikkhambhanavaseneva attho dassito.

    कामवितक्‍कोति सम्पयोगतो आरम्मणतो च कामसहगतो वितक्‍को। तेनाह ‘‘कामपटिसंयुत्तो तक्‍को’’तिआदि। कामपटिसंयुत्तोति हि कामरागसङ्खातेन कामेन सम्पयुत्तो वत्थुकामसङ्खातेन पटिबद्धो च। उप्पन्‍नुप्पन्‍नेति तेसं पापवितक्‍कानं उप्पादावत्थागहणं वा कतं सिया अनवसेसग्गहणं वा। तेसु पठमं सन्धायाह ‘‘उपन्‍नमत्ते’’ति, सम्पतिजातेति अत्थो। अनवसेसग्गहणं ब्यापनिच्छाय होतीति दस्सेतुं ‘‘सतक्खत्तुम्पि उप्पन्‍ने’’ति वुत्तं। ञातिवितक्‍कोति ‘‘अम्हाकं ञातयो सुखजीविनो सम्पत्तियुत्ता’’तिआदिना गेहस्सितपेमवसेन ञातके आरब्भ उप्पन्‍नवितक्‍को। जनपदवितक्‍कोति ‘‘अम्हाकं जनपदो सुभिक्खो सम्पन्‍नसस्सो रमणीयो’’तिआदिना गेहस्सितपेमवसेनेव जनपदं आरब्भ उप्पन्‍नवितक्‍को। उक्‍कुटिकप्पधानादीहि दुक्खे निज्‍जिण्णे सम्पराये अत्ता सुखी होति अमरोति दुक्‍करकारिकाय पटिसंयुत्तो अमरत्थाय वितक्‍को, तं वा आरब्भ अमराविक्खेपदिट्ठिसहगतो अमरो च सो वितक्‍को चाति अमरवितक्‍को। परानुद्दयतापटिसंयुत्तोति परेसु उपट्ठाकादीसु सहनन्दिकादिवसेन पवत्तो अनुद्दयतापतिरूपको गेहस्सितपेमेन पटिसंयुत्तो वितक्‍को। लाभसक्‍कारसिलोकपटिसंयुत्तोति चीवरादिलाभेन चेव सक्‍कारेन च कित्तिसद्देन च आरम्मणकरणवसेन पटिसंयुत्तो। अनवञ्‍ञत्तिपटिसंयुत्तोति ‘‘अहो वत मं परे न अवजानेय्युं, न हेट्ठा कत्वा मञ्‍ञेय्युं, पासाणच्छत्तं विय गरुं करेय्यु’’न्ति उप्पन्‍नवितक्‍को।

    Kāmavitakkoti sampayogato ārammaṇato ca kāmasahagato vitakko. Tenāha ‘‘kāmapaṭisaṃyuttotakko’’tiādi. Kāmapaṭisaṃyuttoti hi kāmarāgasaṅkhātena kāmena sampayutto vatthukāmasaṅkhātena paṭibaddho ca. Uppannuppanneti tesaṃ pāpavitakkānaṃ uppādāvatthāgahaṇaṃ vā kataṃ siyā anavasesaggahaṇaṃ vā. Tesu paṭhamaṃ sandhāyāha ‘‘upannamatte’’ti, sampatijāteti attho. Anavasesaggahaṇaṃ byāpanicchāya hotīti dassetuṃ ‘‘satakkhattumpi uppanne’’ti vuttaṃ. Ñātivitakkoti ‘‘amhākaṃ ñātayo sukhajīvino sampattiyuttā’’tiādinā gehassitapemavasena ñātake ārabbha uppannavitakko. Janapadavitakkoti ‘‘amhākaṃ janapado subhikkho sampannasasso ramaṇīyo’’tiādinā gehassitapemavaseneva janapadaṃ ārabbha uppannavitakko. Ukkuṭikappadhānādīhi dukkhe nijjiṇṇe samparāye attā sukhī hoti amaroti dukkarakārikāya paṭisaṃyutto amaratthāya vitakko, taṃ vā ārabbha amarāvikkhepadiṭṭhisahagato amaro ca so vitakko cāti amaravitakko. Parānuddayatāpaṭisaṃyuttoti paresu upaṭṭhākādīsu sahanandikādivasena pavatto anuddayatāpatirūpako gehassitapemena paṭisaṃyutto vitakko. Lābhasakkārasilokapaṭisaṃyuttoti cīvarādilābhena ceva sakkārena ca kittisaddena ca ārammaṇakaraṇavasena paṭisaṃyutto. Anavaññattipaṭisaṃyuttoti ‘‘aho vata maṃ pare na avajāneyyuṃ, na heṭṭhā katvā maññeyyuṃ, pāsāṇacchattaṃ viya garuṃ kareyyu’’nti uppannavitakko.

    कामवितक्‍को कामसङ्कप्पनसभावत्ता कामसङ्कप्पपवत्तिया सातिसयत्ता च कामनाकारोति आह ‘‘कामवितक्‍को पनेत्थ कामासवो’’ति। तब्बिसेसोति कामासवविसेसो, रागसहवुत्तीति अधिप्पायो। कामवितक्‍कादिके विनोदेति अत्तनो सन्तानतो नीहरति एतेनाति विनोदनं, वीरियन्ति आह ‘‘वीरियसंवरसङ्खातेन विनोदनेना’’ति।

    Kāmavitakko kāmasaṅkappanasabhāvattā kāmasaṅkappapavattiyā sātisayattā ca kāmanākāroti āha ‘‘kāmavitakko panettha kāmāsavo’’ti. Tabbisesoti kāmāsavaviseso, rāgasahavuttīti adhippāyo. Kāmavitakkādike vinodeti attano santānato nīharati etenāti vinodanaṃ, vīriyanti āha ‘‘vīriyasaṃvarasaṅkhātena vinodanenā’’ti.

    विनोदनापहातब्बआसववण्णना निट्ठिता।

    Vinodanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    भावनापहातब्बआसववण्णना

    Bhāvanāpahātabbaāsavavaṇṇanā

    २७. ‘‘सत्त बोज्झङ्गा भाविता बहुलीकता विज्‍जाविमुत्तियो परिपूरेन्ती’’ति (सं॰ नि॰ ५.१८७) वचनतो विज्‍जाविमुत्तीनं अनधिगमो ततो च सकलवट्टदुक्खानतिवत्ति अभावनाय आदीनवो, वुत्तविपरियायेन भगवतो ओरसपुत्तभावादिवसेन च भावनाय आनिसंसो वेदितब्बो। उपरिमग्गत्तयसमयसम्भूताति दुतियादिमग्गक्खणे जाता, भावनाधिकारतो दुतियमग्गादिपरियापन्‍नाति अत्थो। ननु च ते लोकुत्तरा एव, कस्मा विसेसनं कतन्ति? नयिदं विसेसनं, विसेसितब्बं पनेतं, लोकुत्तरबोज्झङ्गा एव अधिप्पेता, ते च खो उपरिमग्गत्तयसमयसम्भूताति। बोज्झङ्गेसु असम्मोहत्थन्ति विपस्सनाझानमग्गफलबोज्झङ्गेसु सम्मोहाभावत्थं। मिस्सकनयेन हि बोज्झङ्गेसु वुच्‍चमानेसु तदङ्गादिविवेकदस्सनवसेन विपस्सनाबोज्झङ्गादयो विभजित्वा वुच्‍चन्ति, न निब्बत्तितलोकुत्तरबोज्झङ्गा एवाति बोज्झङ्गेसु सम्मोहो न होति बोज्झङ्गभावनापटिपत्तिया च सम्मदेव पकासितत्ता। इध पनाति इमस्मिं सुत्ते, इमस्मिं वा अधिकारे। लोकुत्तरनयो एव गहेतब्बो भावनामग्गस्स अधिकतत्ता।

    27. ‘‘Satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiyo paripūrentī’’ti (saṃ. ni. 5.187) vacanato vijjāvimuttīnaṃ anadhigamo tato ca sakalavaṭṭadukkhānativatti abhāvanāya ādīnavo, vuttavipariyāyena bhagavato orasaputtabhāvādivasena ca bhāvanāya ānisaṃso veditabbo. Uparimaggattayasamayasambhūtāti dutiyādimaggakkhaṇe jātā, bhāvanādhikārato dutiyamaggādipariyāpannāti attho. Nanu ca te lokuttarā eva, kasmā visesanaṃ katanti? Nayidaṃ visesanaṃ, visesitabbaṃ panetaṃ, lokuttarabojjhaṅgā eva adhippetā, te ca kho uparimaggattayasamayasambhūtāti. Bojjhaṅgesu asammohatthanti vipassanājhānamaggaphalabojjhaṅgesu sammohābhāvatthaṃ. Missakanayena hi bojjhaṅgesu vuccamānesu tadaṅgādivivekadassanavasena vipassanābojjhaṅgādayo vibhajitvā vuccanti, na nibbattitalokuttarabojjhaṅgā evāti bojjhaṅgesu sammoho na hoti bojjhaṅgabhāvanāpaṭipattiyā ca sammadeva pakāsitattā. Idha panāti imasmiṃ sutte, imasmiṃ vā adhikāre. Lokuttaranayo eva gahetabbo bhāvanāmaggassa adhikatattā.

    आदिपदानन्ति (अ॰ नि॰ टी॰ १.१.४१८) ‘‘सतिसम्बोज्झङ्ग’’न्ति एवमादीनं तस्मिं तस्मिं वाक्ये आदिभूतानं पदानं। अत्थतोति विसेसवसेन सामञ्‍ञवसेन च पदत्थतो। लक्खणादीहीति लक्खणरसपच्‍चुपट्ठानतो। कमतोति अनुपुब्बितो। अनूनाधिकतोति तावत्तकतो। विभाविनाति विञ्‍ञुना।

    Ādipadānanti (a. ni. ṭī. 1.1.418) ‘‘satisambojjhaṅga’’nti evamādīnaṃ tasmiṃ tasmiṃ vākye ādibhūtānaṃ padānaṃ. Atthatoti visesavasena sāmaññavasena ca padatthato. Lakkhaṇādīhīti lakkhaṇarasapaccupaṭṭhānato. Kamatoti anupubbito. Anūnādhikatoti tāvattakato. Vibhāvināti viññunā.

    सतिसम्बोज्झङ्गेति सतिसम्बोज्झङ्गपदे। सरणट्ठेनाति अनुस्सरणट्ठेन। चिरकतादिभेदं आरम्मणं उपगन्त्वा ठानं, अनिस्सज्‍जनं वा उपट्ठानं। उदके अलाबु विय पिलवित्वा गन्तुं अदत्वा पासाणस्स विय निच्‍चलस्स आरम्मणस्स ठपनं सारणं असम्मुट्ठताकरणं अपिलापनं। वुत्तम्पि हेतं मिलिन्दपञ्हे। भण्डागारिकोति भण्डगोपको। अपिलापे करोति अपिलापेति। थेरेनाति नागसेनत्थेरेन। सम्मोसपच्‍चनीकं किच्‍चं असम्मोसो, न सम्मोसाभावमत्तं। गोचराभिमुखभावपच्‍चुपट्ठानाति कायादिआरम्मणाभिमुखभावपच्‍चुपट्ठाना।

    Satisambojjhaṅgeti satisambojjhaṅgapade. Saraṇaṭṭhenāti anussaraṇaṭṭhena. Cirakatādibhedaṃ ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Udake alābu viya pilavitvā gantuṃ adatvā pāsāṇassa viya niccalassa ārammaṇassa ṭhapanaṃ sāraṇaṃ asammuṭṭhatākaraṇaṃ apilāpanaṃ. Vuttampi hetaṃ milindapañhe. Bhaṇḍāgārikoti bhaṇḍagopako. Apilāpe karoti apilāpeti. Therenāti nāgasenattherena. Sammosapaccanīkaṃ kiccaṃ asammoso, na sammosābhāvamattaṃ. Gocarābhimukhabhāvapaccupaṭṭhānāti kāyādiārammaṇābhimukhabhāvapaccupaṭṭhānā.

    बोधिया धम्मसामग्गिया, अङ्गो अवयवो, बोधिस्स वा अरियसावकस्स अङ्गो कारणं। पतिट्ठानायूहना ओघतरणसुत्तवण्णनायं (सं॰ नि॰ अट्ठ॰ १.१.१) –

    Bodhiyā dhammasāmaggiyā, aṅgo avayavo, bodhissa vā ariyasāvakassa aṅgo kāraṇaṃ. Patiṭṭhānāyūhanā oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.1) –

    ‘‘किलेसवसेन पतिट्ठानं, अभिसङ्खारवसेन आयूहना। तण्हादिट्ठीहि पतिट्ठानं, अवसेसकिलेसाभिसङ्खारेहि आयूहना। तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना। सस्सतदिट्ठिया पतिट्ठानं, उच्छेददिट्ठिया आयूहना। लीनवसेन पतिट्ठानं, उद्धच्‍चवसेन आयूहना। कामसुखानुयोगवसेन पतिट्ठानं, अत्तकिलमथानुयोगवसेन आयूहना। सब्बाकुसलाभिसङ्खारवसेन पतिट्ठानं, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहना’’ति –

    ‘‘Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi āyūhanā. Taṇhāvasena patiṭṭhānaṃ, diṭṭhivasena āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ, ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ, uddhaccavasena āyūhanā. Kāmasukhānuyogavasena patiṭṭhānaṃ, attakilamathānuyogavasena āyūhanā. Sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ, sabbalokiyakusalābhisaṅkhāravasena āyūhanā’’ti –

    वुत्तेसु पकारेसु इध अवुत्तानं वसेन वेदितब्बा। या हि अयं बोधीति वुच्‍चतीति योजेतब्बं । ‘‘बुज्झती’’ति पदस्स पटिबुज्झतीति अत्थोति आह ‘‘किलेससन्ताननिद्दाय उट्ठहती’’ति। तं पन पटिबुज्झनं अत्थतो चतुन्‍नं सच्‍चानं पटिवेधो, निब्बानस्सेव वा सच्छिकिरियाति आह ‘‘चत्तारी’’तिआदि। झानङ्गमग्गङ्गादयो वियाति यथा अङ्गानि एव झानमग्गा, न अङ्गविनिमुत्ता, एवमिधापीति अत्थो। सेनङ्गरथङ्गादयो वियाति एतेन पुग्गलपञ्‍ञत्तिया अविज्‍जमानपञ्‍ञत्तिभावं दस्सेति।

    Vuttesu pakāresu idha avuttānaṃ vasena veditabbā. Yā hi ayaṃ bodhīti vuccatīti yojetabbaṃ . ‘‘Bujjhatī’’ti padassa paṭibujjhatīti atthoti āha ‘‘kilesasantānaniddāya uṭṭhahatī’’ti. Taṃ pana paṭibujjhanaṃ atthato catunnaṃ saccānaṃ paṭivedho, nibbānasseva vā sacchikiriyāti āha ‘‘cattārī’’tiādi. Jhānaṅgamaggaṅgādayo viyāti yathā aṅgāni eva jhānamaggā, na aṅgavinimuttā, evamidhāpīti attho. Senaṅgarathaṅgādayo viyāti etena puggalapaññattiyā avijjamānapaññattibhāvaṃ dasseti.

    बोधाय संवत्तन्तीति बोज्झङ्गाति इदं कारणत्थो अङ्ग-सद्दोति कत्वा वुत्तं। बुज्झन्तीति बोधियो, बोधियो एव अङ्गाति बोज्झङ्गाति वुत्तं ‘‘बुज्झन्तीति बोज्झङ्गा’’ति। अनुबुज्झन्तीति विपस्सनादीनं कारणानं बुज्झितब्बानञ्‍च सच्‍चानं अनुरूपं बुज्झन्ति। पटिबुज्झन्तीति किलेसनिद्दाय उट्ठहनतो पच्‍चक्खभावेन वा पटिमुखं बुज्झन्ति। सम्बुज्झन्तीति अविपरीतभावेन सम्मा च बुज्झन्ति। एवं उपसग्गानं अत्थविसेसदीपनता दट्ठब्बा। बोधि-सद्दो हि सब्बविसेसयुत्तं बुज्झनं सामञ्‍ञेन गहेत्वा ठितो।

    Bodhāya saṃvattantīti bojjhaṅgāti idaṃ kāraṇattho aṅga-saddoti katvā vuttaṃ. Bujjhantīti bodhiyo, bodhiyo eva aṅgāti bojjhaṅgāti vuttaṃ ‘‘bujjhantīti bojjhaṅgā’’ti. Anubujjhantīti vipassanādīnaṃ kāraṇānaṃ bujjhitabbānañca saccānaṃ anurūpaṃ bujjhanti. Paṭibujjhantīti kilesaniddāya uṭṭhahanato paccakkhabhāvena vā paṭimukhaṃ bujjhanti. Sambujjhantīti aviparītabhāvena sammā ca bujjhanti. Evaṃ upasaggānaṃ atthavisesadīpanatā daṭṭhabbā. Bodhi-saddo hi sabbavisesayuttaṃ bujjhanaṃ sāmaññena gahetvā ṭhito.

    विचिनातीति ‘‘तयिदं दुक्ख’’न्तिआदिना वीमंसति। ओभासनं धम्मानं यथाभूतसभावपटिच्छादकस्स सम्मोहस्स विद्धंसनं यथा आलोको अन्धकारस्स। यस्मिं धम्मे सति वीरो नाम होति, सो धम्मो वीरभावो। ईरयितब्बतोति पवत्तेतब्बतो। कोसज्‍जपक्खतो पतितुं अप्पदानवसेन सम्पयुत्तानं पग्गण्हनं पग्गहोउपत्थम्भनं अनुबलप्पदानं। ओसीदनं लयापत्ति, तप्पटिपक्खतो अनोसीदनं दट्ठब्बं। पीणयतीति तप्पेति वड्ढेति वा। फरणं पणीतरूपेहि कायस्स ब्यापनं। तुट्ठि नाम पीति। उदग्गभावो ओदग्यं, कायचित्तानं उक्खिपनन्ति अत्थो। कायचित्तदरथपस्सम्भनतोति कायदरथस्स चित्तदरथस्स च पस्सम्भनतो वूपसमनतो। कायोति चेत्थ वेदनादयो तयो खन्धा। दरथो सारम्भो, दुक्खदोमनस्सपच्‍चयानं उद्धच्‍चादिकिलेसानं, तप्पधानानं वा चतुन्‍नं खन्धानं अधिवचनं। उद्धच्‍चादिकिलेसपटिपक्खभावो दट्ठब्बो, एवञ्‍चेत्थ पस्सद्धिया अपरिप्फन्दनसीतिभावो दट्ठब्बो असारद्धभावतो। तेनाह भगवा ‘‘पस्सद्धो कायो असारद्धो’’ति (म॰ नि॰ १.५२)।

    Vicinātīti ‘‘tayidaṃ dukkha’’ntiādinā vīmaṃsati. Obhāsanaṃ dhammānaṃ yathābhūtasabhāvapaṭicchādakassa sammohassa viddhaṃsanaṃ yathā āloko andhakārassa. Yasmiṃ dhamme sati vīro nāma hoti, so dhammo vīrabhāvo. Īrayitabbatoti pavattetabbato. Kosajjapakkhato patituṃ appadānavasena sampayuttānaṃ paggaṇhanaṃ paggaho. Upatthambhanaṃ anubalappadānaṃ. Osīdanaṃ layāpatti, tappaṭipakkhato anosīdanaṃ daṭṭhabbaṃ. Pīṇayatīti tappeti vaḍḍheti vā. Pharaṇaṃ paṇītarūpehi kāyassa byāpanaṃ. Tuṭṭhi nāma pīti. Udaggabhāvo odagyaṃ, kāyacittānaṃ ukkhipananti attho. Kāyacittadarathapassambhanatoti kāyadarathassa cittadarathassa ca passambhanato vūpasamanato. Kāyoti cettha vedanādayo tayo khandhā. Daratho sārambho, dukkhadomanassapaccayānaṃ uddhaccādikilesānaṃ, tappadhānānaṃ vā catunnaṃ khandhānaṃ adhivacanaṃ. Uddhaccādikilesapaṭipakkhabhāvo daṭṭhabbo, evañcettha passaddhiyā aparipphandanasītibhāvo daṭṭhabbo asāraddhabhāvato. Tenāha bhagavā ‘‘passaddho kāyo asāraddho’’ti (ma. ni. 1.52).

    समाधानतोति सम्मा चित्तस्स आधानतो ठपनतो। अविक्खेपो सम्पयुत्तानं अविक्खित्तता, येन ससम्पयुत्ता धम्मा अविक्खित्ता होन्ति, सो धम्मो अविक्खेपोति। अविसारो अत्तनो एव अविसरणसभावो। सम्पिण्डनं सम्पयुत्तानं अविप्पकिण्णभावापादनं न्हानीयचुण्णानं उदकं विय। चित्तट्ठितिपच्‍चुपट्ठानोति ‘‘चित्तस्स ठिती’’ति (ध॰ स॰ ११) वचनतो चित्तस्स पबन्धठितिपच्‍चुपट्ठानो। अज्झुपेक्खनतोति उदासीनभावतो। साति बोज्झङ्गउपेक्खा । समप्पवत्ते धम्मे पटिसञ्‍चिक्खति उपपत्तितो इक्खति तदाकारा हुत्वा पवत्ततीति पटिसङ्खानलक्खणा, एवञ्‍च कत्वा ‘‘पटिसङ्खा सन्तिट्ठना गहणे मज्झत्तता’’ति उपेक्खाकिच्‍चाधिमत्तताय सङ्खारुपेक्खा वुत्ता। सम्पयुत्तधम्मानं यथासककिच्‍चकरणवसेन समं पवत्तनपच्‍चयता समवाहिता। अलीनानुद्धतप्पवत्तिपच्‍चयता ऊनाधिकतानिवारणं। सम्पयुत्तानं असमप्पवत्तिहेतुकपक्खपातं उपच्छिन्दन्ती विय होतीति वुत्तं ‘‘पक्खपातुपच्छेदरसा’’ति। अज्झुपेक्खनमेव मज्झत्तभावो

    Samādhānatoti sammā cittassa ādhānato ṭhapanato. Avikkhepo sampayuttānaṃ avikkhittatā, yena sasampayuttā dhammā avikkhittā honti, so dhammo avikkhepoti. Avisāro attano eva avisaraṇasabhāvo. Sampiṇḍanaṃ sampayuttānaṃ avippakiṇṇabhāvāpādanaṃ nhānīyacuṇṇānaṃ udakaṃ viya. Cittaṭṭhitipaccupaṭṭhānoti ‘‘cittassa ṭhitī’’ti (dha. sa. 11) vacanato cittassa pabandhaṭhitipaccupaṭṭhāno. Ajjhupekkhanatoti udāsīnabhāvato. ti bojjhaṅgaupekkhā . Samappavatte dhamme paṭisañcikkhati upapattito ikkhati tadākārā hutvā pavattatīti paṭisaṅkhānalakkhaṇā, evañca katvā ‘‘paṭisaṅkhā santiṭṭhanā gahaṇe majjhattatā’’ti upekkhākiccādhimattatāya saṅkhārupekkhā vuttā. Sampayuttadhammānaṃ yathāsakakiccakaraṇavasena samaṃ pavattanapaccayatā samavāhitā. Alīnānuddhatappavattipaccayatā ūnādhikatānivāraṇaṃ. Sampayuttānaṃ asamappavattihetukapakkhapātaṃ upacchindantī viya hotīti vuttaṃ ‘‘pakkhapātupacchedarasā’’ti. Ajjhupekkhanameva majjhattabhāvo.

    सब्बस्मिं लीनपक्खे उद्धच्‍चपक्खे च अत्थिका पत्थनीया इच्छितब्बाति सब्बत्थिका, तं सब्बत्थिकं। समानक्खणपवत्तीसु सत्तसुपि सम्बोज्झङ्गेसु वाचाय कमप्पवत्तितो पटिपाटिया वत्तब्बेसु यं किञ्‍चि पठमं अवत्वा सतिसम्बोज्झङ्गस्सेव पठमं वचनस्स कारणं सब्बेसं उपकारकत्तन्ति वुत्तं ‘‘सब्बेस’’न्तिआदि। सब्बेसन्ति च लीनुद्धच्‍चपक्खिकानं, अञ्‍ञथा सब्बेपि सब्बेसं पच्‍चयाति।

    Sabbasmiṃ līnapakkhe uddhaccapakkhe ca atthikā patthanīyā icchitabbāti sabbatthikā, taṃ sabbatthikaṃ. Samānakkhaṇapavattīsu sattasupi sambojjhaṅgesu vācāya kamappavattito paṭipāṭiyā vattabbesu yaṃ kiñci paṭhamaṃ avatvā satisambojjhaṅgasseva paṭhamaṃ vacanassa kāraṇaṃ sabbesaṃ upakārakattanti vuttaṃ ‘‘sabbesa’’ntiādi. Sabbesanti ca līnuddhaccapakkhikānaṃ, aññathā sabbepi sabbesaṃ paccayāti.

    ‘‘कस्मा सत्तेव बोज्झङ्गा वुत्ता’’ति चोदको सद्धालोभादीनम्पि बोज्झङ्गभावं आसङ्कति, इतरो सतिआदीनंयेव भावनाय उपकारतं दस्सेन्तो ‘‘लीनुद्धच्‍चपटिपक्खतो सब्बत्थिकतो चा’’तिआदिमाह। तत्थ लीनस्साति अतिसिथिलवीरियतादीहि भावनावीथिं अनोतरित्वा संकुटितस्स चित्तस्स। तदा हि पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गा न भावेतब्बा। तञ्हि एतेहि अल्‍लतिणादीहि विय परित्तो अग्गि दुस्समुट्ठापियं होतीति। तेनाह भगवा ‘‘सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्‍जालेतुकामो अस्स, सो तत्थ अल्‍लानि चेव तिणानि पक्खिपेय्या’’तिआदि (सं॰ नि॰ ५.२३४)। धम्मविचयवीरियपीतिसम्बोज्झङ्गा पन भावेतब्बा, सुक्खतिणादीहि विय परित्तो अग्गि लीनं चित्तं एतेहि सुसमुट्ठापियं होतीति। तेन वुत्तं ‘‘यस्मिञ्‍च खो’’तिआदि। तत्थ यथासकं आहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावना वेदितब्बा। वुत्तञ्हेतं ‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा…पे॰… पीतिसम्बोज्झङ्गस्स भिय्योभावाय…पे॰… संवत्तती’’ति (सं॰ नि॰ ५.२३२)। तत्थ सभावसामञ्‍ञलक्खणपटिवेधवसेन पवत्तमनसिकारो…पे॰… धम्मविचयसम्बोज्झङ्गादयो भावेति नाम।

    ‘‘Kasmā satteva bojjhaṅgā vuttā’’ti codako saddhālobhādīnampi bojjhaṅgabhāvaṃ āsaṅkati, itaro satiādīnaṃyeva bhāvanāya upakārataṃ dassento ‘‘līnuddhaccapaṭipakkhato sabbatthikato cā’’tiādimāha. Tattha līnassāti atisithilavīriyatādīhi bhāvanāvīthiṃ anotaritvā saṃkuṭitassa cittassa. Tadā hi passaddhisamādhiupekkhāsambojjhaṅgā na bhāvetabbā. Tañhi etehi allatiṇādīhi viya paritto aggi dussamuṭṭhāpiyaṃ hotīti. Tenāha bhagavā ‘‘seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyyā’’tiādi (saṃ. ni. 5.234). Dhammavicayavīriyapītisambojjhaṅgā pana bhāvetabbā, sukkhatiṇādīhi viya paritto aggi līnaṃ cittaṃ etehi susamuṭṭhāpiyaṃ hotīti. Tena vuttaṃ ‘‘yasmiñca kho’’tiādi. Tattha yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ ‘‘atthi, bhikkhave, kusalākusalā dhammā…pe… pītisambojjhaṅgassa bhiyyobhāvāya…pe… saṃvattatī’’ti (saṃ. ni. 5.232). Tattha sabhāvasāmaññalakkhaṇapaṭivedhavasena pavattamanasikāro…pe… dhammavicayasambojjhaṅgādayo bhāveti nāma.

    उद्धच्‍चस्साति चित्तस्स अच्‍चारद्धवीरियतादीहि सीतिभावपतिट्ठितभावं अनोतिण्णताय, तदा धम्मविचयवीरियपीतिसम्बोज्झङ्गा न भावेतब्बा। तञ्हि एतेहि सुक्खतिणादीहि विय अग्गिक्खन्धो दुवूपसमयं होति। तेनाह भगवा ‘‘सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्या’’तिआदि (सं॰ नि॰ ५.२३४)। पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गा पन भावेतब्बा, अल्‍लतिणादीहि विय अग्गिक्खन्धो उद्धतं चित्तं एतेहि सुवूपसमयं होति। तेन वुत्तं ‘‘यस्मिञ्‍च खो’’तिआदि। एत्थापि यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावना वेदितब्बा। वुत्तञ्हेतं ‘‘अत्थि, भिक्खवे, कायपस्सद्धि चित्तपस्सद्धि…पे॰… उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय संवत्तती’’ति (सं॰ नि॰ ५.२३२)। तत्थ यथास्स पस्सद्धिआदयो उप्पन्‍नपुब्बा, तं आकारं सल्‍लक्खेत्वा तेसं उप्पादनवसेन तथा मनसिकरोन्तोव पस्सद्धिसम्बोज्झङ्गादयो भावेति नाम। सतिसम्बोज्झङ्गो पन सब्बत्थ बहूपकारो। सो हि चित्तं लीनपक्खिकानं पस्सद्धिआदीनं वसेन लयापत्तितो, उद्धच्‍चपक्खिकानञ्‍च धम्मविचयादीनं वसेन उद्धच्‍चपाततो रक्खति, तस्मा सो लोणधूपनं विय सब्बब्यञ्‍जनेसु सब्बकम्मिकअमच्‍चो विय च राजकिच्‍चेसु सब्बत्थ इच्छितब्बो। तेनाह ‘‘सतिञ्‍च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं॰ नि॰ ५.२३४)।

    Uddhaccassāti cittassa accāraddhavīriyatādīhi sītibhāvapatiṭṭhitabhāvaṃ anotiṇṇatāya, tadā dhammavicayavīriyapītisambojjhaṅgā na bhāvetabbā. Tañhi etehi sukkhatiṇādīhi viya aggikkhandho duvūpasamayaṃ hoti. Tenāha bhagavā ‘‘seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyyā’’tiādi (saṃ. ni. 5.234). Passaddhisamādhiupekkhāsambojjhaṅgā pana bhāvetabbā, allatiṇādīhi viya aggikkhandho uddhataṃ cittaṃ etehi suvūpasamayaṃ hoti. Tena vuttaṃ ‘‘yasmiñca kho’’tiādi. Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā veditabbā. Vuttañhetaṃ ‘‘atthi, bhikkhave, kāyapassaddhi cittapassaddhi…pe… upekkhāsambojjhaṅgassa bhiyyobhāvāya saṃvattatī’’ti (saṃ. ni. 5.232). Tattha yathāssa passaddhiādayo uppannapubbā, taṃ ākāraṃ sallakkhetvā tesaṃ uppādanavasena tathā manasikarontova passaddhisambojjhaṅgādayo bhāveti nāma. Satisambojjhaṅgo pana sabbattha bahūpakāro. So hi cittaṃ līnapakkhikānaṃ passaddhiādīnaṃ vasena layāpattito, uddhaccapakkhikānañca dhammavicayādīnaṃ vasena uddhaccapātato rakkhati, tasmā so loṇadhūpanaṃ viya sabbabyañjanesu sabbakammikaamacco viya ca rājakiccesu sabbattha icchitabbo. Tenāha ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234).

    ञत्वा ञातब्बाति (सं॰ नि॰ टी॰ १.१.१२९) सम्बन्धो। वड्ढि नाम वेपुल्‍लं भिय्योभावो पुनप्पुनं उप्पादो एवाति आह ‘‘पुनप्पुनं जनेती’’ति। अभिवुद्धिं पापेन्तो निब्बत्तेति। विवित्तताति विवित्तभावो। यो हि विवेचनीयतो विविच्‍चति, यं विविच्‍चित्वा ठितं, तदुभयं इध विवित्तभावसामञ्‍ञेन ‘‘विवित्तता’’ति वुत्तं। तेसु पुरिमो विवेचनीयतो विविच्‍चमानताय विवेकसङ्खाताय विविच्‍चनकिरियाय समङ्गी धम्मसमूहो ताय एव विविच्‍चनकिरियाय वसेन विवेकोति गहितो। इतरो सब्बसो ततो ततो विवित्तसभावताय। तत्थ यस्मिं धम्मपुञ्‍जे सतिसम्बोज्झङ्गो विविच्‍चनकिरियाय पवत्तति, तं यथावुत्ताय विविच्‍चमानताय विवेकसङ्खातं निस्सायेव पवत्तति, इतरं पन तन्‍निन्‍नतातदारम्मणताहीति वुत्तं ‘‘विवेके निस्सित’’न्ति। यथा वा विवेकवसेन पवत्तं झानं ‘‘विवेकज’’न्ति वुत्तं, एवं विवेकवसेन पवत्तो बोज्झङ्गो ‘‘विवेकनिस्सितो’’ति दट्ठब्बो। निस्सयट्ठो च विपस्सनामग्गानं वसेन मग्गफलानं वेदितब्बो। असतिपि पुब्बापरभावे ‘‘पटिच्‍चसमुप्पादा’’ति एत्थ पच्‍चयानं समुप्पादनं विय अभिन्‍नधम्माधारा निस्सयनभावना सम्भवन्तीति। अयमेवाति विवेको एव। विवेको हि पहानविनयविरागनिरोधा च समानत्था।

    Ñatvā ñātabbāti (saṃ. ni. ṭī. 1.1.129) sambandho. Vaḍḍhi nāma vepullaṃ bhiyyobhāvo punappunaṃ uppādo evāti āha ‘‘punappunaṃ janetī’’ti. Abhivuddhiṃ pāpento nibbatteti. Vivittatāti vivittabhāvo. Yo hi vivecanīyato viviccati, yaṃ viviccitvā ṭhitaṃ, tadubhayaṃ idha vivittabhāvasāmaññena ‘‘vivittatā’’ti vuttaṃ. Tesu purimo vivecanīyato viviccamānatāya vivekasaṅkhātāya viviccanakiriyāya samaṅgī dhammasamūho tāya eva viviccanakiriyāya vasena vivekoti gahito. Itaro sabbaso tato tato vivittasabhāvatāya. Tattha yasmiṃ dhammapuñje satisambojjhaṅgo viviccanakiriyāya pavattati, taṃ yathāvuttāya viviccamānatāya vivekasaṅkhātaṃ nissāyeva pavattati, itaraṃ pana tanninnatātadārammaṇatāhīti vuttaṃ ‘‘viveke nissita’’nti. Yathā vā vivekavasena pavattaṃ jhānaṃ ‘‘vivekaja’’nti vuttaṃ, evaṃ vivekavasena pavatto bojjhaṅgo ‘‘vivekanissito’’ti daṭṭhabbo. Nissayaṭṭho ca vipassanāmaggānaṃ vasena maggaphalānaṃ veditabbo. Asatipi pubbāparabhāve ‘‘paṭiccasamuppādā’’ti ettha paccayānaṃ samuppādanaṃ viya abhinnadhammādhārā nissayanabhāvanā sambhavantīti. Ayamevāti viveko eva. Viveko hi pahānavinayavirāganirodhā ca samānatthā.

    तदङ्गसमुच्छेदनिस्सरणविवेकनिस्सिततं वत्वा पटिपस्सद्धिविवेकनिस्सितताय अवचनं ‘‘सतिसम्बोज्झङ्गं भावेती’’तिआदिना भावेतब्बानं बोज्झङ्गानं इध वुत्तत्ता। भावितब्बोज्झङ्गस्स हि ये सच्छिकातब्बा फलबोज्झङ्गा, तेसं किच्‍चं पटिपस्सद्धिविवेको। अज्झासयतोति ‘‘निब्बानं सच्छिकरिस्सामी’’ति महन्तअज्झासयतो। यदिपि विपस्सनाक्खणे सङ्खारारम्मणं चित्तं, सङ्खारेसु पन आदीनवं सुट्ठु दिस्वा तप्पटिपक्खे निब्बाने अधिमुत्तताय अज्झासयतो निस्सरणविवेकनिस्सितता दाहाभिभूतस्स पुग्गलस्स सीतनिन्‍नचितत्ता विय। न पटिसिद्धा विपस्सनापादकेसु कसिणारम्मणादिझानेसु सतिआदीनं निब्बेधभागियत्ता। अनुद्धरन्ता पन विपस्सना विय बोधिया मग्गस्स आसन्‍नकारणं झानं न होति, नापि तथा एकन्तिकं कारणं, न च विपस्सनाकिच्‍चस्स विय झानकिच्‍चस्स निट्ठानं मग्गोति कत्वा न उद्धरन्ति। एत्थ च कसिणग्गहणेन तदायत्तानि आरुप्पानिपि गहितानीति दट्ठब्बानि। तानिपि हि विपस्सनापादकानि निब्बेधभागियानि च होन्तीति वत्तुं वट्टति तन्‍निन्‍नभावसब्भावतो। यदग्गेन हि निब्बाननिन्‍नता, तदग्गेन फलनिन्‍नतापि सिया। ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्‍ज विहरेय्य’’न्ति (म॰ नि॰ १.४६५) आदिवचनम्पेतस्स अत्थस्स साधकं।

    Tadaṅgasamucchedanissaraṇavivekanissitataṃ vatvā paṭipassaddhivivekanissitatāya avacanaṃ ‘‘satisambojjhaṅgaṃ bhāvetī’’tiādinā bhāvetabbānaṃ bojjhaṅgānaṃ idha vuttattā. Bhāvitabbojjhaṅgassa hi ye sacchikātabbā phalabojjhaṅgā, tesaṃ kiccaṃ paṭipassaddhiviveko. Ajjhāsayatoti ‘‘nibbānaṃ sacchikarissāmī’’ti mahantaajjhāsayato. Yadipi vipassanākkhaṇe saṅkhārārammaṇaṃ cittaṃ, saṅkhāresu pana ādīnavaṃ suṭṭhu disvā tappaṭipakkhe nibbāne adhimuttatāya ajjhāsayato nissaraṇavivekanissitatā dāhābhibhūtassa puggalassa sītaninnacitattā viya. Na paṭisiddhā vipassanāpādakesu kasiṇārammaṇādijhānesu satiādīnaṃ nibbedhabhāgiyattā. Anuddharantā pana vipassanā viya bodhiyā maggassa āsannakāraṇaṃ jhānaṃ na hoti, nāpi tathā ekantikaṃ kāraṇaṃ, na ca vipassanākiccassa viya jhānakiccassa niṭṭhānaṃ maggoti katvā na uddharanti. Ettha ca kasiṇaggahaṇena tadāyattāni āruppānipi gahitānīti daṭṭhabbāni. Tānipi hi vipassanāpādakāni nibbedhabhāgiyāni ca hontīti vattuṃ vaṭṭati tanninnabhāvasabbhāvato. Yadaggena hi nibbānaninnatā, tadaggena phalaninnatāpi siyā. ‘‘Kudāssu nāmāhaṃ tadāyatanaṃ upasampajja vihareyya’’nti (ma. ni. 1.465) ādivacanampetassa atthassa sādhakaṃ.

    वोस्सग्ग-सद्दो परिच्‍चागत्थो पक्खन्दनत्थो चाति वोस्सग्गस्स दुविधता वुत्ता। वोस्सज्‍जनञ्हि पहानं, विस्सट्ठभावेन निरासङ्कपवति च, तस्मा विपस्सनाक्खणे तदङ्गवसेन, मग्गक्खणे समुच्छेदवसेन पटिपक्खस्स पहानं वोस्सग्गो, तथा विपस्सनाक्खणे तन्‍निन्‍नभावेन, मग्गक्खणे आरम्मणकरणेन विस्सट्ठसभावतो वोस्सग्गोति वेदितब्बं। यथावुत्तेन पकारेनाति तदङ्गसमुच्छेदपकारेन तन्‍निन्‍नतदारम्मणकरणपकारेन च। पुब्बे वोस्सग्ग-पदस्सेव अत्थस्स वुत्तत्ता आह ‘‘सकलेन वचनेना’’ति। परिणमन्तं विपस्सनाक्खणे, परिणतं मग्गक्खणे। परिणामो नाम परिपाकोति आह ‘‘परिपच्‍चन्तं परिपक्‍कञ्‍चा’’ति। परिपाको च आसेवनलाभेन आहितसामत्थियस्स किलेसस्स परिच्‍चजितुं निब्बानञ्‍च पक्खन्दितुं तिक्खविसदसभावो। तेनाह ‘‘अयञ्ही’’तिआदि। एस नयोति य्वायं ‘‘तदङ्गविवेकनिस्सित’’न्तिआदिना सतिसम्बोज्झङ्गे वुत्तो, सेसेसु धम्मविचयसम्बोज्झङ्गादीसुपि एस नयोति एवं तत्थ नेतब्बन्ति अत्थो।

    Vossagga-saddo pariccāgattho pakkhandanattho cāti vossaggassa duvidhatā vuttā. Vossajjanañhi pahānaṃ, vissaṭṭhabhāvena nirāsaṅkapavati ca, tasmā vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena paṭipakkhassa pahānaṃ vossaggo, tathā vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe ārammaṇakaraṇena vissaṭṭhasabhāvato vossaggoti veditabbaṃ. Yathāvuttena pakārenāti tadaṅgasamucchedapakārena tanninnatadārammaṇakaraṇapakārena ca. Pubbe vossagga-padasseva atthassa vuttattā āha ‘‘sakalena vacanenā’’ti. Pariṇamantaṃ vipassanākkhaṇe, pariṇataṃ maggakkhaṇe. Pariṇāmo nāma paripākoti āha ‘‘paripaccantaṃ paripakkañcā’’ti. Paripāko ca āsevanalābhena āhitasāmatthiyassa kilesassa pariccajituṃ nibbānañca pakkhandituṃ tikkhavisadasabhāvo. Tenāha ‘‘ayañhī’’tiādi. Esa nayoti yvāyaṃ ‘‘tadaṅgavivekanissita’’ntiādinā satisambojjhaṅge vutto, sesesu dhammavicayasambojjhaṅgādīsupi esa nayoti evaṃ tattha netabbanti attho.

    एवं आदिकम्मिकानं बोज्झङ्गेसु असम्मोहत्थं मिस्सकनयं वत्वा इदानि निब्बत्तितलोकुत्तरबोज्झङ्गवसेन अत्थं विभावेतुं ‘‘इध पना’’तिआदि वुत्तं। इध पनाति इमस्मिं सब्बासवसुत्तन्ते। मग्गो एव वोस्सग्गविपरिणामी भावनामग्गस्स इध अधिप्पेतत्ता। तञ्‍च खोति सतिसम्बोज्झङ्गं। समुच्छेदतोति समुच्छिन्दनतो।

    Evaṃ ādikammikānaṃ bojjhaṅgesu asammohatthaṃ missakanayaṃ vatvā idāni nibbattitalokuttarabojjhaṅgavasena atthaṃ vibhāvetuṃ ‘‘idha panā’’tiādi vuttaṃ. Idha panāti imasmiṃ sabbāsavasuttante. Maggo eva vossaggavipariṇāmī bhāvanāmaggassa idha adhippetattā. Tañca khoti satisambojjhaṅgaṃ. Samucchedatoti samucchindanato.

    दिट्ठासवस्स पठममग्गवज्झत्ता ‘‘तयो आसवा’’ति वुत्तं। तेपि अनपायगमनीया एव वेदितब्बा अपायगमनीयानं दस्सनेनेव पहीनत्ता। सतिपि सम्बोज्झङ्गानं येभुय्येन मग्गभावे तत्थ तत्थ सम्बोज्झङ्गसभावानं मग्गधम्मानं वसेन वुत्तमग्गत्तयसम्पयुत्ता बोज्झङ्गाति पच्‍चेकबोज्झङ्गे ‘‘बोज्झङ्गभावनाया’’ति इमिना गण्हन्तो ‘‘मग्गत्तयसम्पयुत्ताया’’ति आह।

    Diṭṭhāsavassa paṭhamamaggavajjhattā ‘‘tayo āsavā’’ti vuttaṃ. Tepi anapāyagamanīyā eva veditabbā apāyagamanīyānaṃ dassaneneva pahīnattā. Satipi sambojjhaṅgānaṃ yebhuyyena maggabhāve tattha tattha sambojjhaṅgasabhāvānaṃ maggadhammānaṃ vasena vuttamaggattayasampayuttā bojjhaṅgāti paccekabojjhaṅge ‘‘bojjhaṅgabhāvanāyā’’ti iminā gaṇhanto ‘‘maggattayasampayuttāyā’’ti āha.

    भावनापहातब्बआसववण्णना निट्ठिता।

    Bhāvanāpahātabbaāsavavaṇṇanā niṭṭhitā.

    २८. थोमेन्तोति आसवप्पहानस्स सुदुक्‍करत्ता ताय एव दुक्‍करकिरियाय तं अभित्थवन्तो। अस्साति पहीनासवभिक्खुनो। आनिसंसन्ति तण्हाच्छेदादिदुक्खक्खयपरियोसानं उद्रयं। एतेहि पहानादिसंकित्तनेहि। उस्सुक्‍कं जनेन्तोति एवं धम्मस्सामिनापि अभित्थवनीयं महानिसंसञ्‍च आसवप्पहानन्ति तत्थ आदरसहितं उस्साहं उप्पादेन्तो। दस्सनेनेव पहीनाति दस्सनेन पहीना एव। तेन वुत्तं ‘‘न अप्पहीनेसुयेव पहीनसञ्‍ञी’’ति।

    28.Thomentoti āsavappahānassa sudukkarattā tāya eva dukkarakiriyāya taṃ abhitthavanto. Assāti pahīnāsavabhikkhuno. Ānisaṃsanti taṇhācchedādidukkhakkhayapariyosānaṃ udrayaṃ. Etehi pahānādisaṃkittanehi. Ussukkaṃ janentoti evaṃ dhammassāmināpi abhitthavanīyaṃ mahānisaṃsañca āsavappahānanti tattha ādarasahitaṃ ussāhaṃ uppādento. Dassaneneva pahīnāti dassanena pahīnā eva. Tena vuttaṃ ‘‘na appahīnesuyeva pahīnasaññī’’ti.

    सब्ब-सद्देन आसवानं, आसवसंवरानञ्‍च सम्बन्धवसेन दुतियपठमविकप्पानं भेदो दट्ठब्बो। दस्सनाभिसमयाति परिञ्‍ञाभिसमया परिञ्‍ञाकिच्‍चसिद्धिया। तेनाह ‘‘किच्‍चवसेना’’ति, असम्मोहपटिवेधेनाति अत्थो। समुस्सयो कायो, अत्तभावो वा।

    Sabba-saddena āsavānaṃ, āsavasaṃvarānañca sambandhavasena dutiyapaṭhamavikappānaṃ bhedo daṭṭhabbo. Dassanābhisamayāti pariññābhisamayā pariññākiccasiddhiyā. Tenāha ‘‘kiccavasenā’’ti, asammohapaṭivedhenāti attho. Samussayo kāyo, attabhāvo vā.

    अनवज्‍जपीतिसोमनस्ससहितं चित्तं ‘‘अत्तनो’’ति वत्तब्बतं अरहति अत्थावहत्ता, न तब्बिपरीतं अनत्थावहत्ताति पीतिसम्पयुत्तचित्ततं सन्धायाह ‘‘अत्तमनाति सकमना’’ति। तेनाह ‘‘तुट्ठमना’’ति। अत्तमनाति वा पीतिसोमनस्सेहि गहितमना। यस्मा पन तेहि गहितता सम्पयुत्तताव, तस्मा वुत्तं ‘‘पीतिसोमनस्सेहि वा सम्पयुत्तमना’’ति। यदेत्थ अत्थतो न विभत्तं, तं वुत्तनयत्ता सुविञ्‍ञेय्यत्ता चाति वेदितब्बं।

    Anavajjapītisomanassasahitaṃ cittaṃ ‘‘attano’’ti vattabbataṃ arahati atthāvahattā, na tabbiparītaṃ anatthāvahattāti pītisampayuttacittataṃ sandhāyāha ‘‘attamanāti sakamanā’’ti. Tenāha ‘‘tuṭṭhamanā’’ti. Attamanāti vā pītisomanassehi gahitamanā. Yasmā pana tehi gahitatā sampayuttatāva, tasmā vuttaṃ ‘‘pītisomanassehi vā sampayuttamanā’’ti. Yadettha atthato na vibhattaṃ, taṃ vuttanayattā suviññeyyattā cāti veditabbaṃ.

    सब्बासवसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Sabbāsavasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / २. सब्बासवसुत्तं • 2. Sabbāsavasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. सब्बासवसुत्तवण्णना • 2. Sabbāsavasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact