Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya |
༨. སབྱཱབཛ྄ཛྷསུཏྟཾ
8. Sabyābajjhasuttaṃ
༨. ‘‘ཏཱིཧི, བྷིཀྑཝེ, དྷམྨེཧི སམནྣཱགཏོ བཱལོ ཝེདིཏབྦོ། ཀཏམེཧི ཏཱིཧི? སབྱཱབཛ྄ཛྷེན ཀཱཡཀམྨེན, སབྱཱབཛ྄ཛྷེན ཝཙཱིཀམྨེན, སབྱཱབཛ྄ཛྷེན མནོཀམྨེན…པེ॰… ཨབྱཱབཛ྄ཛྷེན ཀཱཡཀམྨེན, ཨབྱཱབཛ྄ཛྷེན ཝཙཱིཀམྨེན , ཨབྱཱབཛ྄ཛྷེན མནོཀམྨེན། ཨིམེཧི, ཁོ, བྷིཀྑཝེ, ཏཱིཧི དྷམྨེཧི སམནྣཱགཏོ པཎྜིཏོ ཝེདིཏབྦོ།
8. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bālo veditabbo. Katamehi tīhi? Sabyābajjhena kāyakammena, sabyābajjhena vacīkammena, sabyābajjhena manokammena…pe… abyābajjhena kāyakammena, abyābajjhena vacīkammena , abyābajjhena manokammena. Imehi, kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito veditabbo.
‘‘ཏསྨཱཏིཧ, བྷིཀྑཝེ, ཨེཝཾ སིཀྑིཏབྦཾ – ‘ཡེཧི ཏཱིཧི དྷམྨེཧི སམནྣཱགཏོ བཱལོ ཝེདིཏབྦོ ཏེ ཏཡོ དྷམྨེ ཨབྷིནིཝཛྫེཏྭཱ, ཡེཧི ཏཱིཧི དྷམྨེཧི སམནྣཱགཏོ པཎྜིཏོ ཝེདིཏབྦོ ཏེ ཏཡོ དྷམྨེ སམཱདཱཡ ཝཏྟིསྶཱམཱ’ཏི། ཨེཝཉྷི ཝོ, བྷིཀྑཝེ, སིཀྑིཏབྦ’’ནྟི། ཨཊྛམཾ།
‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘yehi tīhi dhammehi samannāgato bālo veditabbo te tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme samādāya vattissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Aṭṭhamaṃ.
Related texts:
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༥-༡༠. ཨཡོནིསོསུཏྟཱདིཝཎྞནཱ • 5-10. Ayonisosuttādivaṇṇanā