Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ८. सल्‍लेखसुत्तवण्णना

    8. Sallekhasuttavaṇṇanā

    ८१. एवं मे सुतन्ति सल्‍लेखसुत्तं। तत्थ महाचुन्दोति तस्स थेरस्स नामं। सायन्हसमयन्ति सायन्हकाले। पटिसल्‍लाना वुट्ठितोति एत्थ पटिसल्‍लानन्ति तेहि तेहि सत्तसङ्खारेहि पटिनिवत्तित्वा सल्‍लानं निलीयनं, एकीभावो पविवेकोति वुत्तं होति। यो ततो वुट्ठितो, सो पटिसल्‍लाना वुट्ठितो नाम होति। अयं पन यस्मा पटिसल्‍लानानं उत्तमतो फलसमापत्तितो वुट्ठासि, तस्मा ‘‘पटिसल्‍लाना वुट्ठितो’’ति वुत्तो। भगवन्तं अभिवादेत्वाति समदसनखुज्‍जलविभूसितेन सिरसा भगवन्तं सक्‍कच्‍चं वन्दित्वा, अभिवादापेत्वा वा ‘‘सुखी भव, चुन्दा’’ति एवं वचीभेदं कारापेत्वा, भगवा पन किर वन्दितो समानो सुवण्णदुन्दुभिसदिसं गीवं पग्गय्ह कण्णसुखं पेमनियं अमताभिसेकसदिसं ब्रह्मघोसं निच्छारेन्तो ‘‘सुखी होही’’ति तस्स तस्स नामं गहेत्वा वदति, एतं आचिण्णं तथागतानं। तत्रिदं साधकसुत्तं, ‘‘सक्‍को, भन्ते, देवानमिन्दो सामच्‍चो सपरिजनो भगवतो पादे सिरसा वन्दतीति, सुखी होतु पञ्‍चसिख सक्‍को देवानमिन्दो सामच्‍चो सपरिजनो, सुखकामा हि देवा मनुस्सा असुरा नागा गन्धब्बा, ये चञ्‍ञे सन्ति पुथुकाया’’ति। एवञ्‍च पन तथागता एवरूपे महेसक्खे यक्खे अभिवदन्तीति।

    81.Evaṃme sutanti sallekhasuttaṃ. Tattha mahācundoti tassa therassa nāmaṃ. Sāyanhasamayanti sāyanhakāle. Paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ nilīyanaṃ, ekībhāvo pavivekoti vuttaṃ hoti. Yo tato vuṭṭhito, so paṭisallānā vuṭṭhito nāma hoti. Ayaṃ pana yasmā paṭisallānānaṃ uttamato phalasamāpattito vuṭṭhāsi, tasmā ‘‘paṭisallānā vuṭṭhito’’ti vutto. Bhagavantaṃ abhivādetvāti samadasanakhujjalavibhūsitena sirasā bhagavantaṃ sakkaccaṃ vanditvā, abhivādāpetvā vā ‘‘sukhī bhava, cundā’’ti evaṃ vacībhedaṃ kārāpetvā, bhagavā pana kira vandito samāno suvaṇṇadundubhisadisaṃ gīvaṃ paggayha kaṇṇasukhaṃ pemaniyaṃ amatābhisekasadisaṃ brahmaghosaṃ nicchārento ‘‘sukhī hohī’’ti tassa tassa nāmaṃ gahetvā vadati, etaṃ āciṇṇaṃ tathāgatānaṃ. Tatridaṃ sādhakasuttaṃ, ‘‘sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatīti, sukhī hotu pañcasikha sakko devānamindo sāmacco saparijano, sukhakāmā hi devā manussā asurā nāgā gandhabbā, ye caññe santi puthukāyā’’ti. Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadantīti.

    या इमाति इदानि वत्तब्बाभिमुखं करोन्तो विय आह। अनेकविहिताति नानप्पकारा। दिट्ठियोति मिच्छादिट्ठियो । लोके उप्पज्‍जन्तीति सत्तेसु पातुभवन्ति। अत्तवादप्पटिसंयुत्ताति ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिनयप्पवत्तेन अत्तवादेन पटिसंयुत्ता, ता वीसति भवन्ति। लोकवादप्पटिसंयुत्ताति ‘‘सस्सतो अत्ता च लोको चा’’तिआदिनयप्पवत्तेन लोकवादेन पटिसंयुत्ता, ता अट्ठ होन्ति सस्सतो, असस्सतो, सस्सतो च असस्सतो च, नेव सस्सतो नासस्सतो, अन्तवा, अनन्तवा, अन्तवा च अनन्तवा च, नेवन्तवा नानन्तवा अत्ता च लोको चाति एवं पवत्तत्ता।

    Yā imāti idāni vattabbābhimukhaṃ karonto viya āha. Anekavihitāti nānappakārā. Diṭṭhiyoti micchādiṭṭhiyo . Loke uppajjantīti sattesu pātubhavanti. Attavādappaṭisaṃyuttāti ‘‘rūpaṃ attato samanupassatī’’tiādinayappavattena attavādena paṭisaṃyuttā, tā vīsati bhavanti. Lokavādappaṭisaṃyuttāti ‘‘sassato attā ca loko cā’’tiādinayappavattena lokavādena paṭisaṃyuttā, tā aṭṭha honti sassato, asassato, sassato ca asassato ca, neva sassato nāsassato, antavā, anantavā, antavā ca anantavā ca, nevantavā nānantavā attā ca loko cāti evaṃ pavattattā.

    आदिमेवातिआदीसु अयमत्थो किं नु खो भन्ते आदिमेव मनसिकरोन्तस्स अप्पत्वापि सोतापत्तिमग्गं विपस्सनामिस्सकपठममनसिकारमेव मनसिकरोन्तस्स भिक्खुनो एवमेतासं एत्तकेनेव उपायेन एतासं दिट्ठीनं पहानञ्‍च पटिनिस्सग्गो च होतीति। इदञ्‍च थेरो अत्तना अनधिमानिकोपि समानो अधिमानिकानं अधिमानप्पहानत्थं अधिमानिको विय हुत्वा पुच्छतीति वेदितब्बो। अपरे पनाहु ‘‘थेरस्स अन्तेवासिका आदिमनसिकारेनेव दिट्ठीनं समुच्छेदप्पहानं होतीति एवंसञ्‍ञिनोपि, समापत्तिविहारा सल्‍लेखविहाराति एवंसञ्‍ञिनोपि अत्थि। सो तेसं अत्थाय भगवन्तं पुच्छती’’ति।

    Ādimevātiādīsu ayamattho kiṃ nu kho bhante ādimeva manasikarontassa appatvāpi sotāpattimaggaṃ vipassanāmissakapaṭhamamanasikārameva manasikarontassa bhikkhuno evametāsaṃ ettakeneva upāyena etāsaṃ diṭṭhīnaṃ pahānañca paṭinissaggo ca hotīti. Idañca thero attanā anadhimānikopi samāno adhimānikānaṃ adhimānappahānatthaṃ adhimāniko viya hutvā pucchatīti veditabbo. Apare panāhu ‘‘therassa antevāsikā ādimanasikāreneva diṭṭhīnaṃ samucchedappahānaṃ hotīti evaṃsaññinopi, samāpattivihārā sallekhavihārāti evaṃsaññinopi atthi. So tesaṃ atthāya bhagavantaṃ pucchatī’’ti.

    ८२. अथस्स भगवा तासं दिट्ठीनं पहानूपायं दस्सेन्तो या इमातिआदिमाह। तत्थ यत्थ चेता दिट्ठियो उप्पज्‍जन्तीतिआदि पञ्‍चक्खन्धे सन्धाय वुत्तं। एतेसु हि एता दिट्ठियो उप्पज्‍जन्ति। यथाह ‘‘रूपे खो, भिक्खवे, सति रूपं अभिनिविस्स एवं दिट्ठि उप्पज्‍जति, सो अत्ता सो लोको सो पेच्‍च भविस्सामि निच्‍चो धुवो सस्सतो अविपरिणामधम्मो’’ति (सं॰ नि॰ ३.१५२) वित्थारो। आरम्मणवसेन पन एकवचनं कत्वा यत्थ चाति आह, यस्मिं आरम्मणे उप्पज्‍जन्तीति वुत्तं होति। एत्थ च उप्पज्‍जन्ति अनुसेन्ति समुदाचरन्तीति इमेसं एवं नानाकरणं वेदितब्बं। जातिवसेन हि अजाता जायमाना उप्पज्‍जन्तीति वुच्‍चन्ति। पुनप्पुनं आसेविता थामगता अप्पटिविनीता अनुसेन्तीति। कायवचीद्वारं सम्पत्ता समुदाचरन्तीति, इदमेतेसं नानाकरणं। तं नेतं ममातिआदीसु तं पञ्‍चक्खन्धप्पभेदं आरम्मणमेतं मय्हं न होति, अहम्पि एसो न अस्मि, एसो मे अत्तापि न होतीति एवमेतं यथाभूतं सम्मप्पञ्‍ञाय पस्सतोति एवं ताव पदत्थो वेदितब्बो।

    82. Athassa bhagavā tāsaṃ diṭṭhīnaṃ pahānūpāyaṃ dassento yā imātiādimāha. Tattha yattha cetā diṭṭhiyo uppajjantītiādi pañcakkhandhe sandhāya vuttaṃ. Etesu hi etā diṭṭhiyo uppajjanti. Yathāha ‘‘rūpe kho, bhikkhave, sati rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati, so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo’’ti (saṃ. ni. 3.152) vitthāro. Ārammaṇavasena pana ekavacanaṃ katvā yattha cāti āha, yasmiṃ ārammaṇe uppajjantīti vuttaṃ hoti. Ettha ca uppajjanti anusenti samudācarantīti imesaṃ evaṃ nānākaraṇaṃ veditabbaṃ. Jātivasena hi ajātā jāyamānā uppajjantīti vuccanti. Punappunaṃ āsevitā thāmagatā appaṭivinītā anusentīti. Kāyavacīdvāraṃ sampattā samudācarantīti, idametesaṃ nānākaraṇaṃ. Taṃ netaṃ mamātiādīsu taṃ pañcakkhandhappabhedaṃ ārammaṇametaṃ mayhaṃ na hoti, ahampi eso na asmi, eso me attāpi na hotīti evametaṃ yathābhūtaṃ sammappaññāya passatoti evaṃ tāva padattho veditabbo.

    यस्मा पन एत्थ एतं ममाति तण्हागाहो, तञ्‍च गण्हन्तो अट्ठसततण्हाविचरितप्पभेदं तण्हापपञ्‍चं गण्हाति। एसोहमस्मीति मानगाहो, तञ्‍च गण्हन्तो नवप्पभेदं मानपपञ्‍चं गण्हाति। एसो मे अत्ताति दिट्ठिगाहो, तञ्‍च गण्हन्तो द्वासट्ठिदिट्ठिगतप्पभेदं दिट्ठिपपञ्‍चं गण्हाति। तस्मा नेतं ममाति वदन्तो भगवा यथावुत्तप्पभेदं तण्हापपञ्‍चं पटिक्खिपति। नेसोहमस्मीति मानपपञ्‍चं। न मेसो अत्ताति दिट्ठिपपञ्‍चं। दिट्ठेकट्ठायेव चेत्थ तण्हामाना वेदितब्बा। एवमेतन्ति एवं ‘‘नेतं ममा’’तिआदिना आकारेन एतं खन्धपञ्‍चकं। यथाभूतन्ति यथा सभावं, यथा अत्थीति वुत्तं होति। खन्धपञ्‍चकञ्हि एतेनेव आकारेन अत्थि। ममन्तिआदिना पन गय्हमानम्पि तेनाकारेन नेवत्थीति अधिप्पायो। सम्मप्पञ्‍ञाय पस्सतोति सोतापत्तिमग्गपञ्‍ञापरियोसानाय विपस्सनापञ्‍ञाय सुट्ठु पस्सन्तस्स। एवमेतासन्ति एतेन उपायेन एतासं। पहानं पटिनिस्सग्गोति उभयम्पेतं समुच्छेदप्पहानस्सेवाधिवचनं।

    Yasmā pana ettha etaṃ mamāti taṇhāgāho, tañca gaṇhanto aṭṭhasatataṇhāvicaritappabhedaṃ taṇhāpapañcaṃ gaṇhāti. Esohamasmīti mānagāho, tañca gaṇhanto navappabhedaṃ mānapapañcaṃ gaṇhāti. Eso me attāti diṭṭhigāho, tañca gaṇhanto dvāsaṭṭhidiṭṭhigatappabhedaṃ diṭṭhipapañcaṃ gaṇhāti. Tasmā netaṃ mamāti vadanto bhagavā yathāvuttappabhedaṃ taṇhāpapañcaṃ paṭikkhipati. Nesohamasmīti mānapapañcaṃ. Na meso attāti diṭṭhipapañcaṃ. Diṭṭhekaṭṭhāyeva cettha taṇhāmānā veditabbā. Evametanti evaṃ ‘‘netaṃ mamā’’tiādinā ākārena etaṃ khandhapañcakaṃ. Yathābhūtanti yathā sabhāvaṃ, yathā atthīti vuttaṃ hoti. Khandhapañcakañhi eteneva ākārena atthi. Mamantiādinā pana gayhamānampi tenākārena nevatthīti adhippāyo. Sammappaññāya passatoti sotāpattimaggapaññāpariyosānāya vipassanāpaññāya suṭṭhu passantassa. Evametāsanti etena upāyena etāsaṃ. Pahānaṃ paṭinissaggoti ubhayampetaṃ samucchedappahānassevādhivacanaṃ.

    एवं भगवा आदिमनसिकारेनेव दिट्ठीनं पहानं होति नु खो नोति आयस्मता महाचुन्देन अधिमानिकानं वसेन पञ्हं पुट्ठो सोतापत्तिमग्गेन दिट्ठिप्पहानं दस्सेत्वा इदानि सयमेव अधिमानिकानं झानं विभजन्तो ठानं खो पनेतन्तिआदिमाह। तत्थ अधिमानिका नाम येसं अप्पत्ते पत्तसञ्‍ञाय अधिमानो उप्पज्‍जति, स्वायं उप्पज्‍जमानो नेव लोकवट्टानुसारीनं बालपुथुज्‍जनानं उप्पज्‍जति, न अरियसावकानं। न हि सोतापन्‍नस्स ‘‘सकदागामी अह’’न्ति अधिमानो उप्पज्‍जति, न सकदागामिस्स ‘‘अनागामी अह’’न्ति, न अनागामिनो ‘‘अरहा अह’’न्ति, कारकस्सेव पन समथवसेन वा विपस्सनावसेन वा विक्खम्भितकिलेसस्स निच्‍चं युत्तपयुत्तस्स आरद्धविपस्सकस्स उप्पज्‍जति। तस्स हि समथविक्खम्भितानं वा विपस्सनाविक्खम्भितानं वा किलेसानं समुदाचारं अपस्सतो ‘‘सोतापन्‍नो अहन्ति वा, सकदागामी, अनागामी , अरहा अह’’न्ति वा अधिमानो उप्पज्‍जति, तलङ्गरतिस्सपब्बतवासिधम्मदिन्‍नत्थेरेन ओवादियमानत्थेरानं विय।

    Evaṃ bhagavā ādimanasikāreneva diṭṭhīnaṃ pahānaṃ hoti nu kho noti āyasmatā mahācundena adhimānikānaṃ vasena pañhaṃ puṭṭho sotāpattimaggena diṭṭhippahānaṃ dassetvā idāni sayameva adhimānikānaṃ jhānaṃ vibhajanto ṭhānaṃ kho panetantiādimāha. Tattha adhimānikā nāma yesaṃ appatte pattasaññāya adhimāno uppajjati, svāyaṃ uppajjamāno neva lokavaṭṭānusārīnaṃ bālaputhujjanānaṃ uppajjati, na ariyasāvakānaṃ. Na hi sotāpannassa ‘‘sakadāgāmī aha’’nti adhimāno uppajjati, na sakadāgāmissa ‘‘anāgāmī aha’’nti, na anāgāmino ‘‘arahā aha’’nti, kārakasseva pana samathavasena vā vipassanāvasena vā vikkhambhitakilesassa niccaṃ yuttapayuttassa āraddhavipassakassa uppajjati. Tassa hi samathavikkhambhitānaṃ vā vipassanāvikkhambhitānaṃ vā kilesānaṃ samudācāraṃ apassato ‘‘sotāpanno ahanti vā, sakadāgāmī, anāgāmī , arahā aha’’nti vā adhimāno uppajjati, talaṅgaratissapabbatavāsidhammadinnattherena ovādiyamānattherānaṃ viya.

    थेरस्स किर अचिरूपसम्पन्‍नस्सेव ओवादे ठत्वा बहू भिक्खू विसेसं अधिगच्छिंसु। तं पवत्तिं सुत्वा तिस्समहाविहारवासी भिक्खुसङ्घो ‘‘न अट्ठाननियोजको थेरोति थेरं आनेथा’’ति सम्बहुले भिक्खू पाहेसि। ते गन्त्वा, ‘‘आवुसो, धम्मदिन्‍न भिक्खुसङ्घो तं पक्‍कोसापेती’’ति आहंसु। सो आह ‘‘किं पन तुम्हे, भन्ते, अत्तानं गवेसथ पर’’न्ति? अत्तानं सप्पुरिसाति, सो तेसं कम्मट्ठानमदासि, सब्बेव अरहत्तं पापुणिंसु। भिक्खुसङ्घो पुन अञ्‍ञे भिक्खू पाहेसि, एवं यावततियं पहिता सब्बेपि तत्थेव अरहत्तं पत्वा विहरिंसु।

    Therassa kira acirūpasampannasseva ovāde ṭhatvā bahū bhikkhū visesaṃ adhigacchiṃsu. Taṃ pavattiṃ sutvā tissamahāvihāravāsī bhikkhusaṅgho ‘‘na aṭṭhānaniyojako theroti theraṃ ānethā’’ti sambahule bhikkhū pāhesi. Te gantvā, ‘‘āvuso, dhammadinna bhikkhusaṅgho taṃ pakkosāpetī’’ti āhaṃsu. So āha ‘‘kiṃ pana tumhe, bhante, attānaṃ gavesatha para’’nti? Attānaṃ sappurisāti, so tesaṃ kammaṭṭhānamadāsi, sabbeva arahattaṃ pāpuṇiṃsu. Bhikkhusaṅgho puna aññe bhikkhū pāhesi, evaṃ yāvatatiyaṃ pahitā sabbepi tattheva arahattaṃ patvā vihariṃsu.

    ततो सङ्घो गतगता नागच्छन्तीति अञ्‍ञतरं वुड्ढपब्बजितं पाहेसि। सो गन्त्वा च, ‘‘भन्ते, धम्मदिन्‍न तिक्खत्तुं तिस्समहाविहारवासी भिक्खुसङ्घो तुय्हं सन्तिके पेसेसि, त्वं नाम सङ्घस्स आणं गरुं न करोसि, नागच्छसी’’ति आह। थेरो किमेतन्ति पण्णसालं अप्पविसित्वाव पत्तचीवरं गाहापेत्वा तावदेव निक्खमि, सो अन्तरामग्गे हङ्कनविहारं पाविसि। तत्थ चेको महाथेरो सट्ठिवस्सातीतो अधिमानेन अरहत्तं पटिजानाति। थेरो तं उपसङ्कमित्वा वन्दित्वा पटिसन्थारं कत्वा अधिगमं पुच्छि। थेरो आह ‘‘आम धम्मदिन्‍न, यं पब्बजितेन कातब्बं, चिरकतं तं मया, अतीतसट्ठिवस्सोम्हि एतरही’’ति। किं, भन्ते, इद्धिम्पि वळञ्‍जेथाति। आम धम्मदिन्‍नाति। साधु वत, भन्ते, हत्थिं तुम्हाकं पटिमुखं आगच्छन्तं मापेथाति। साधावुसोति थेरो सब्बसेतं सत्तप्पतिट्ठं तिधापभिन्‍नं नङ्गुट्ठं बीजयमानं सोण्डं मुखे पक्खिपित्वा द्वीहि दन्तेहि विज्झितुकामं विय पटिमुखं आगच्छन्तं महाहत्थिं मापेसि। सो तं अत्तनायेव मापितं हत्थिं दिस्वा भीतो पलायितुं आरभि। तदाव अत्तानं ‘‘नाहं अरहा’’ति ञत्वा धम्मदिन्‍नस्स पादमूले उक्‍कुटिकं निसीदित्वा ‘‘पतिट्ठा मे होहि, आवुसो’’ति आह। धम्मदिन्‍नो ‘‘मा, भन्ते, सोचि, मा अनत्तमनो अहोसि, कारकानंयेव अधिमानो उप्पज्‍जती’’ति थेरं समस्सासेत्वा कम्मट्ठानमदासि। थेरो तस्सोवादे ठत्वा अरहत्तं पापुणि।

    Tato saṅgho gatagatā nāgacchantīti aññataraṃ vuḍḍhapabbajitaṃ pāhesi. So gantvā ca, ‘‘bhante, dhammadinna tikkhattuṃ tissamahāvihāravāsī bhikkhusaṅgho tuyhaṃ santike pesesi, tvaṃ nāma saṅghassa āṇaṃ garuṃ na karosi, nāgacchasī’’ti āha. Thero kimetanti paṇṇasālaṃ appavisitvāva pattacīvaraṃ gāhāpetvā tāvadeva nikkhami, so antarāmagge haṅkanavihāraṃ pāvisi. Tattha ceko mahāthero saṭṭhivassātīto adhimānena arahattaṃ paṭijānāti. Thero taṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā adhigamaṃ pucchi. Thero āha ‘‘āma dhammadinna, yaṃ pabbajitena kātabbaṃ, cirakataṃ taṃ mayā, atītasaṭṭhivassomhi etarahī’’ti. Kiṃ, bhante, iddhimpi vaḷañjethāti. Āma dhammadinnāti. Sādhu vata, bhante, hatthiṃ tumhākaṃ paṭimukhaṃ āgacchantaṃ māpethāti. Sādhāvusoti thero sabbasetaṃ sattappatiṭṭhaṃ tidhāpabhinnaṃ naṅguṭṭhaṃ bījayamānaṃ soṇḍaṃ mukhe pakkhipitvā dvīhi dantehi vijjhitukāmaṃ viya paṭimukhaṃ āgacchantaṃ mahāhatthiṃ māpesi. So taṃ attanāyeva māpitaṃ hatthiṃ disvā bhīto palāyituṃ ārabhi. Tadāva attānaṃ ‘‘nāhaṃ arahā’’ti ñatvā dhammadinnassa pādamūle ukkuṭikaṃ nisīditvā ‘‘patiṭṭhā me hohi, āvuso’’ti āha. Dhammadinno ‘‘mā, bhante, soci, mā anattamano ahosi, kārakānaṃyeva adhimāno uppajjatī’’ti theraṃ samassāsetvā kammaṭṭhānamadāsi. Thero tassovāde ṭhatvā arahattaṃ pāpuṇi.

    चित्तलपब्बतेपि तादिसोव थेरो वसति। धम्मदिन्‍नो तम्पि उपसङ्कमित्वा तथेव पुच्छि। सोपि तथेव ब्याकासि। ततो नं धम्मदिन्‍नो किं, भन्ते, इद्धिम्पि वळञ्‍जेथाति आह। आमावुसोति। साधु वत, भन्ते, एकं पोक्खरणिं मापेथाति। थेरो मापेसि। एत्थ, भन्ते, पदुमगुम्बं मापेथाति। तम्पि मापेसि। पदुमगुम्बे महापदुमं मापेथाति। तम्पि मापेसि। एतस्मिं पदुमगुम्बे ठत्वा मधुरस्सरेन गायन्तं नच्‍चन्तञ्‍च एकं इत्थिविग्गहं मापेथाति। तम्पि मापेसि। सो एतं, भन्ते, पुनप्पुनं उपनिज्झायथाति वत्वा सयं पासादं पाविसि। थेरस्स तं उपनिज्झायतो सट्ठिवस्सानि विक्खम्भितकिलेसा चलिंसु, सो तदा अत्तानं ञत्वा पुरिमत्थेरो विय धम्मदिन्‍नत्थेरस्स सन्तिके कम्मट्ठानं गहेत्वा अरहत्तं पापुणि।

    Cittalapabbatepi tādisova thero vasati. Dhammadinno tampi upasaṅkamitvā tatheva pucchi. Sopi tatheva byākāsi. Tato naṃ dhammadinno kiṃ, bhante, iddhimpi vaḷañjethāti āha. Āmāvusoti. Sādhu vata, bhante, ekaṃ pokkharaṇiṃ māpethāti. Thero māpesi. Ettha, bhante, padumagumbaṃ māpethāti. Tampi māpesi. Padumagumbe mahāpadumaṃ māpethāti. Tampi māpesi. Etasmiṃ padumagumbe ṭhatvā madhurassarena gāyantaṃ naccantañca ekaṃ itthiviggahaṃ māpethāti. Tampi māpesi. So etaṃ, bhante, punappunaṃ upanijjhāyathāti vatvā sayaṃ pāsādaṃ pāvisi. Therassa taṃ upanijjhāyato saṭṭhivassāni vikkhambhitakilesā caliṃsu, so tadā attānaṃ ñatvā purimatthero viya dhammadinnattherassa santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi.

    धम्मदिन्‍नोपि अनुपुब्बेन तिस्समहाविहारं अगमासि। तस्मिञ्‍च समये थेरा चेतियङ्गणं सम्मज्‍जित्वा बुद्धारम्मणं पीतिं उप्पादेत्वा निसिन्‍ना होन्ति, एतं किर तेसं वत्तं। तेन नेसं एकोपि ‘‘इध पत्तचीवरं ठपेही’’ति धम्मदिन्‍नं वत्ता पुच्छितापि नाहोसि। धम्मदिन्‍नो एसो भवेय्याति ञत्वा पन पञ्हं पुच्छिंसु। सो पुच्छितपञ्हे तिण्हेन असिना कुमुदनाळकलापं विय छिन्दित्वा पादङ्गुलिया महापथविं पहरि। भन्ते अयं अचेतना महापथवीपि धम्मदिन्‍नस्स गुणं जानाति। तुम्हे पन न जानित्थाति च वत्वा इमं गाथमाह –

    Dhammadinnopi anupubbena tissamahāvihāraṃ agamāsi. Tasmiñca samaye therā cetiyaṅgaṇaṃ sammajjitvā buddhārammaṇaṃ pītiṃ uppādetvā nisinnā honti, etaṃ kira tesaṃ vattaṃ. Tena nesaṃ ekopi ‘‘idha pattacīvaraṃ ṭhapehī’’ti dhammadinnaṃ vattā pucchitāpi nāhosi. Dhammadinno eso bhaveyyāti ñatvā pana pañhaṃ pucchiṃsu. So pucchitapañhe tiṇhena asinā kumudanāḷakalāpaṃ viya chinditvā pādaṅguliyā mahāpathaviṃ pahari. Bhante ayaṃ acetanā mahāpathavīpi dhammadinnassa guṇaṃ jānāti. Tumhe pana na jānitthāti ca vatvā imaṃ gāthamāha –

    ‘‘अचेतनायं पथवी, विजानाति गुणागुणं।

    ‘‘Acetanāyaṃ pathavī, vijānāti guṇāguṇaṃ;

    सचेतनाथ खो भन्ते, न जानाथ गुणागुण’’न्ति॥

    Sacetanātha kho bhante, na jānātha guṇāguṇa’’nti.

    तावदेव च आकासे अब्भुग्गन्त्वा तलङ्गरतिस्सपब्बतमेव अगमासि। एवं कारकस्सेव अधिमानो उप्पज्‍जति। तस्मा भगवा तादिसानं भिक्खूनं वसेन झानं विभजन्तो ठानं खो पनेतन्तिआदिमाह।

    Tāvadeva ca ākāse abbhuggantvā talaṅgaratissapabbatameva agamāsi. Evaṃ kārakasseva adhimāno uppajjati. Tasmā bhagavā tādisānaṃ bhikkhūnaṃ vasena jhānaṃ vibhajanto ṭhānaṃ kho panetantiādimāha.

    तस्सत्थो, अत्थेतं कारणं, नो नत्थि। येन इधेकच्‍चो भिक्खु बाहिरपरिब्बाजकेहि साधारणं विविच्‍चेव कामेहि…पे॰… पठमं झानं उपसम्पज्‍ज विहरेय्य, यं पन तस्स एवमस्स सल्‍लेखेन विहरामीति, यं पटिपत्तिविधानं किलेसे संलिखति, तेनाहं विहरामीति, तं न युज्‍जति, न हि अधिमानिकस्स भिक्खुनो झानं सल्‍लेखो वा सल्‍लेखपटिपदा वा होति। कस्मा? अविपस्सनापादकत्ता। न हि सो झानं समापज्‍जित्वा ततो वुट्ठाय सङ्खारे सम्मसति, झानं पनस्स चित्तेकग्गमत्तं करोति, दिट्ठधम्मसुखविहारो होति। तस्मा तमत्थं दस्सेन्तो भगवा ‘‘न खो पनेते, चुन्द, अरियस्स विनये सल्‍लेखा वुच्‍चन्ति, दिट्ठधम्मसुखविहारा एते अरियस्स विनये वुच्‍चन्ती’’ति आह।

    Tassattho, atthetaṃ kāraṇaṃ, no natthi. Yena idhekacco bhikkhu bāhiraparibbājakehi sādhāraṇaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja vihareyya, yaṃ pana tassa evamassa sallekhena viharāmīti, yaṃ paṭipattividhānaṃ kilese saṃlikhati, tenāhaṃ viharāmīti, taṃ na yujjati, na hi adhimānikassa bhikkhuno jhānaṃ sallekho vā sallekhapaṭipadā vā hoti. Kasmā? Avipassanāpādakattā. Na hi so jhānaṃ samāpajjitvā tato vuṭṭhāya saṅkhāre sammasati, jhānaṃ panassa cittekaggamattaṃ karoti, diṭṭhadhammasukhavihāro hoti. Tasmā tamatthaṃ dassento bhagavā ‘‘na kho panete, cunda, ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccantī’’ti āha.

    तत्थ एतेति झानधम्मवसेन बहुवचनं वेदितब्बं, एते पठमज्झानधम्माति वुत्तं होति। समापत्तिवसेन वा, एकम्पि हि पठमज्झानं पुनप्पुनं समापत्तिवसेन पवत्तत्ता बहुत्तं गच्छति। आरम्मणवसेन वा, एकम्पि हि पठमज्झानं पथवीकसिणादीसु पवत्तिवसेन बहुत्तं गच्छतीति। एस नयो दुतियततियचतुत्थज्झानेसु। आरुप्पझानेसु पन आरम्मणभेदाभावतो पुरिमकारणद्वयवसेनेव बहुवचनं वेदितब्बं।

    Tattha eteti jhānadhammavasena bahuvacanaṃ veditabbaṃ, ete paṭhamajjhānadhammāti vuttaṃ hoti. Samāpattivasena vā, ekampi hi paṭhamajjhānaṃ punappunaṃ samāpattivasena pavattattā bahuttaṃ gacchati. Ārammaṇavasena vā, ekampi hi paṭhamajjhānaṃ pathavīkasiṇādīsu pavattivasena bahuttaṃ gacchatīti. Esa nayo dutiyatatiyacatutthajjhānesu. Āruppajhānesu pana ārammaṇabhedābhāvato purimakāraṇadvayavaseneva bahuvacanaṃ veditabbaṃ.

    यस्मा चेतेसं अङ्गानिपि सन्तानि आरम्मणानिपि, निब्बुतानि चेव सुखुमानि चाति वुत्तं होति, तस्मा तानि सन्ता एते विहाराति एवं वुत्तानीति वेदितब्बानि। अयं ताव तेसं चतुन्‍नम्पि साधारणा वण्णना। विसेसवण्णना पन ‘‘सब्बसो रूपसञ्‍ञान’’न्तिआदिपदानुसारतो वत्तब्बा सिया। सा विसुद्धिमग्गे सब्बाकारेन वुत्तायेव।

    Yasmā cetesaṃ aṅgānipi santāni ārammaṇānipi, nibbutāni ceva sukhumāni cāti vuttaṃ hoti, tasmā tāni santā ete vihārāti evaṃ vuttānīti veditabbāni. Ayaṃ tāva tesaṃ catunnampi sādhāraṇā vaṇṇanā. Visesavaṇṇanā pana ‘‘sabbaso rūpasaññāna’’ntiādipadānusārato vattabbā siyā. Sā visuddhimagge sabbākārena vuttāyeva.

    ८३. एवं यस्मा अधिमानिकस्स भिक्खुनो झानविहारो अविपस्सनापादकत्ता सल्‍लेखविहारो न होति, न हि सो झानं समापज्‍जित्वा ततो वुट्ठाय सङ्खारे सम्मसति, चित्तेकग्गकरो दिट्ठधम्मे सुखविहारो पनस्स होति, तस्मा तमत्थं दस्सेन्तो रूपज्झानानि च अरूपज्झानानि च विभजित्वा इदानि च यत्थ सल्‍लेखो कातब्बो चतुचत्तालीसाय आकारेहि, तञ्‍च वत्थुं तञ्‍च सल्‍लेखं दस्सेन्तो इध खो पन वोतिआदिमाह।

    83. Evaṃ yasmā adhimānikassa bhikkhuno jhānavihāro avipassanāpādakattā sallekhavihāro na hoti, na hi so jhānaṃ samāpajjitvā tato vuṭṭhāya saṅkhāre sammasati, cittekaggakaro diṭṭhadhamme sukhavihāro panassa hoti, tasmā tamatthaṃ dassento rūpajjhānāni ca arūpajjhānāni ca vibhajitvā idāni ca yattha sallekho kātabbo catucattālīsāya ākārehi, tañca vatthuṃ tañca sallekhaṃ dassento idha kho pana votiādimāha.

    कस्मा पन ‘‘अट्ठहि समापत्तीहि अविहिंसादयो सल्‍लेखा’’ति वुत्ता? लोकुत्तरपादकत्ता। बाहिरकानञ्हि अट्ठ समापत्तियो वट्टपादकायेव। सासने सरणगमनम्पि लोकुत्तरपादकं, पगेव अविहिंसादयो। इमिनायेव च सुत्तेन वेदितब्बं ‘‘यथा बाहिरकस्स अट्ठसमापत्तिलाभिनो पञ्‍चाभिञ्‍ञस्सापि दिन्‍नदानतो सासने तिसरणगतस्स दिन्‍नदानं महप्फलतरं होती’’ति। इदञ्हि सन्धाय दक्खिणाविसुद्धिसुत्ते ‘‘बाहिरके कामेसु वीतरागे दानं दत्वा कोटिसतसहस्सगुणा पाटिकङ्खितब्बा। सोतापत्तिफलसच्छिकिरियाय पटिपन्‍ने दानं दत्वा असङ्खेय्या अप्पमेय्या दक्खिणा पाटिकङ्खितब्बा, को पन वादो सोतापन्‍ने’’ति वुत्तं (म॰ नि॰ ३.३७९)। सरणगमनतो पट्ठाय हि तत्थ सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नो अधिप्पेतोति, अयं तावेत्थ पाळियोजना।

    Kasmā pana ‘‘aṭṭhahi samāpattīhi avihiṃsādayo sallekhā’’ti vuttā? Lokuttarapādakattā. Bāhirakānañhi aṭṭha samāpattiyo vaṭṭapādakāyeva. Sāsane saraṇagamanampi lokuttarapādakaṃ, pageva avihiṃsādayo. Imināyeva ca suttena veditabbaṃ ‘‘yathā bāhirakassa aṭṭhasamāpattilābhino pañcābhiññassāpi dinnadānato sāsane tisaraṇagatassa dinnadānaṃ mahapphalataraṃ hotī’’ti. Idañhi sandhāya dakkhiṇāvisuddhisutte ‘‘bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā pāṭikaṅkhitabbā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā, ko pana vādo sotāpanne’’ti vuttaṃ (ma. ni. 3.379). Saraṇagamanato paṭṭhāya hi tattha sotāpattiphalasacchikiriyāya paṭipanno adhippetoti, ayaṃ tāvettha pāḷiyojanā.

    अनुपदवण्णनायं पन इधाति विहिंसादिवत्थुदीपनमेतं। खो पनाति निपातमत्तं। वोति करणत्थे सामिवचनं, अयं पन सङ्खेपत्थो, यदेतं ‘‘परे विहिंसका भविस्सन्ती’’तिआदिना नयेन विहिंसादिवत्थुं वदाम। इध, चुन्द, तुम्हेहि सल्‍लेखो कातब्बोति।

    Anupadavaṇṇanāyaṃ pana idhāti vihiṃsādivatthudīpanametaṃ. Kho panāti nipātamattaṃ. Voti karaṇatthe sāmivacanaṃ, ayaṃ pana saṅkhepattho, yadetaṃ ‘‘pare vihiṃsakā bhavissantī’’tiādinā nayena vihiṃsādivatthuṃ vadāma. Idha, cunda, tumhehi sallekho kātabboti.

    एवं सङ्खेपतो वत्वा इदानि वित्थारेन्तो ‘‘परे विहिंसका भविस्सन्ति, मयमेत्थ अविहिंसका भविस्सामाति सल्‍लेखो करणीयो’’तिआदिमाह।

    Evaṃ saṅkhepato vatvā idāni vitthārento ‘‘pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmāti sallekho karaṇīyo’’tiādimāha.

    तत्थ परेति ये केचि इमं सल्‍लेखमननुयुत्ता। विहिंसका भविस्सन्तीति पाणिना वा लेड्डुना वातिआदीहि सत्तानं विहेसका भविस्सन्ति। मयमेत्थ अविहिंसका भविस्सामाति मयं पन यत्थेव वत्थुस्मिं परे एवं विहिंसका भविस्सन्ति, एत्थेव अविहिंसका भविस्साम, अविहिंसं उप्पादेत्वा विहरिस्साम। इति सल्‍लेखो करणीयोति एवं तुम्हेहि सल्‍लेखो कातब्बो । सल्‍लेखोति च इध अविहिंसाव वेदितब्बा। अविहिंसा हि विहिंसं सल्‍लेखति, तं छिन्दति, तस्मा सल्‍लेखोति वुच्‍चति। एस नयो सब्बत्थ। अयं पन विसेसो। परे मिच्छादिट्ठीति एत्थ कम्मपथानं अन्तमिच्छादिट्ठिञ्‍च मिच्छत्तानं आदिमिच्छादिट्ठिञ्‍च मिस्सेत्वा दिट्ठि वुत्ताति वेदितब्बा। तथा मयमेत्थ सम्मादिट्ठीति वुत्तट्ठाने सम्मादिट्ठि। एत्थ च कम्मपथकथा वित्थारतो सम्मादिट्ठिसुत्ते आवि भविस्सति। मिच्छत्तेसु मिच्छादिट्ठिआदयो द्वेधावितक्‍के।

    Tattha pareti ye keci imaṃ sallekhamananuyuttā. Vihiṃsakā bhavissantīti pāṇinā vā leḍḍunā vātiādīhi sattānaṃ vihesakā bhavissanti. Mayamettha avihiṃsakā bhavissāmāti mayaṃ pana yattheva vatthusmiṃ pare evaṃ vihiṃsakā bhavissanti, ettheva avihiṃsakā bhavissāma, avihiṃsaṃ uppādetvā viharissāma. Iti sallekho karaṇīyoti evaṃ tumhehi sallekho kātabbo . Sallekhoti ca idha avihiṃsāva veditabbā. Avihiṃsā hi vihiṃsaṃ sallekhati, taṃ chindati, tasmā sallekhoti vuccati. Esa nayo sabbattha. Ayaṃ pana viseso. Pare micchādiṭṭhīti ettha kammapathānaṃ antamicchādiṭṭhiñca micchattānaṃ ādimicchādiṭṭhiñca missetvā diṭṭhi vuttāti veditabbā. Tathā mayamettha sammādiṭṭhīti vuttaṭṭhāne sammādiṭṭhi. Ettha ca kammapathakathā vitthārato sammādiṭṭhisutte āvi bhavissati. Micchattesu micchādiṭṭhiādayo dvedhāvitakke.

    अयं पनेत्थ सङ्खेपो, पाणं अतिपातेन्तीति पाणातिपाती पाणघातकाति अत्थो। अदिन्‍नं आदियन्तीति अदिन्‍नादायी, परस्स हारिनोति अत्थो। अब्रह्मं हीनं लामकधम्मं चरन्तीति अब्रह्मचारी, मेथुनधम्मप्पटिसेवकाति अत्थो। ब्रह्मं सेट्ठं पटिपदं चरन्तीति ब्रह्मचारी, मेथुना पटिविरताति अत्थो। एत्थ च ब्रह्मचरियं सल्‍लेखोति वेदितब्बं। ब्रह्मचरियञ्हि अब्रह्मचरियं सल्‍लेखति। मुसा वदन्तीति मुसावादी, परेसं अत्थभञ्‍जनकं तुच्छं अलिकं वाचं भासितारोति अत्थो। पिसुणा वाचा एतेसन्ति पिसुणवाचा। परेसं मम्मच्छेदिका फरुसा वाचा एतेसन्ति फरुसवाचा। सम्फं निरत्थकवचनं पलपन्तीति सम्फप्पलापी। अभिज्झायन्तीति अभिज्झालू, परभण्डलुब्भनसीलाति अत्थो। ब्यापन्‍नं पूतिभूतं चित्तमेतेसन्ति ब्यापन्‍नचित्ता। मिच्छा पापिका विञ्‍ञुगरहिता एतेसं दिट्ठीति मिच्छादिट्ठी, कम्मपथपरियापन्‍नाय नत्थि दिन्‍नन्तिआदिवत्थुकाय, मिच्छत्तपरियापन्‍नाय अनिय्यानिकदिट्ठिया च समन्‍नागताति अत्थो। सम्मा सोभना विञ्‍ञुप्पसत्था एतेसं दिट्ठीति सम्मादिट्ठी, कम्मपथपरियापन्‍नाय अत्थि दिन्‍नन्तिआदिकाय कम्मस्सकतादिट्ठिया, सम्मत्तपरियापन्‍नाय मग्गदिट्ठिया च समन्‍नागताति अत्थो।

    Ayaṃ panettha saṅkhepo, pāṇaṃ atipātentīti pāṇātipātī pāṇaghātakāti attho. Adinnaṃ ādiyantīti adinnādāyī, parassa hārinoti attho. Abrahmaṃ hīnaṃ lāmakadhammaṃ carantīti abrahmacārī, methunadhammappaṭisevakāti attho. Brahmaṃ seṭṭhaṃ paṭipadaṃ carantīti brahmacārī, methunā paṭiviratāti attho. Ettha ca brahmacariyaṃ sallekhoti veditabbaṃ. Brahmacariyañhi abrahmacariyaṃ sallekhati. Musā vadantīti musāvādī, paresaṃ atthabhañjanakaṃ tucchaṃ alikaṃ vācaṃ bhāsitāroti attho. Pisuṇā vācā etesanti pisuṇavācā. Paresaṃ mammacchedikā pharusā vācā etesanti pharusavācā. Samphaṃ niratthakavacanaṃ palapantīti samphappalāpī. Abhijjhāyantīti abhijjhālū, parabhaṇḍalubbhanasīlāti attho. Byāpannaṃ pūtibhūtaṃ cittametesanti byāpannacittā. Micchā pāpikā viññugarahitā etesaṃ diṭṭhīti micchādiṭṭhī, kammapathapariyāpannāya natthi dinnantiādivatthukāya, micchattapariyāpannāya aniyyānikadiṭṭhiyā ca samannāgatāti attho. Sammā sobhanā viññuppasatthā etesaṃ diṭṭhīti sammādiṭṭhī, kammapathapariyāpannāya atthi dinnantiādikāya kammassakatādiṭṭhiyā, sammattapariyāpannāya maggadiṭṭhiyā ca samannāgatāti attho.

    मिच्छासङ्कप्पाति अयाथावअनिय्यानिकअकुसलसङ्कप्पा। एस नयो मिच्छावाचातिआदीसु। अयं पन विसेसो, मिच्छासङ्कप्पादयो विय हि मिच्छासति नाम पाटिएक्‍को कोचि धम्मो नत्थि, अतीतं पन चिन्तयतो पवत्तानं चतुन्‍नम्पि अकुसलक्खन्धानमेतं अधिवचनं। यम्पि वुत्तं भगवता – ‘‘अत्थेसा, भिक्खवे, अनुस्सति, नेसा नत्थीति वदामि, पुत्तलाभं वा, भिक्खवे, अनुस्सरतो, धनलाभं वा, भिक्खवे, अनुस्सरतो, यसलाभं वा, भिक्खवे, अनुस्सरतो’’ति, तम्पि तं तं चिन्तेन्तस्स सतिपतिरूपकेन उप्पत्तिं सन्धाय वुत्तन्ति वेदितब्बं । मिच्छाञाणीति एत्थ च मिच्छाञाणन्ति पापकिरियासु उपायचिन्तावसेन पापं कत्वा ‘‘सुकतं मया’’ति पच्‍चवेक्खणाकारेन च उप्पन्‍नो मोहो वेदितब्बो, तेन समन्‍नागता पुग्गला मिच्छाञाणी। सम्माञाणीति एत्थ पन एकूनवीसतिभेदं पच्‍चवेक्खणाञाणं ‘‘सम्माञाण’’न्ति वुच्‍चति, तेन समन्‍नागता पुग्गला सम्माञाणी। मिच्छाविमुत्तीति अविमुत्तायेव समाना ‘‘विमुत्ता मय’’न्ति एवंसञ्‍ञिनो, अविमुत्तियं वा विमुत्तिसञ्‍ञिनो। तत्रायं वचनत्थो, मिच्छा पापिका विपरीता विमुत्ति एतेसं अत्थीति मिच्छाविमुत्ती। मिच्छाविमुत्तीति च यथावुत्तेनाकारेन पवत्तानं अकुसलक्खन्धानमेतं अधिवचनं। फलसम्पयुत्तानि पन सम्मादिट्ठिआदीनि अट्ठङ्गानि ठपेत्वा सेसधम्मा सम्माविमुत्तीति वेदितब्बा। सा च मिच्छाविमुत्तिं सल्‍लिखित्वा ठितत्ता सल्‍लेखोति वेदितब्बा। तत्थ नियोजेन्तो आह ‘‘मयमेत्थ सम्माविमुत्ती भविस्सामाति सल्‍लेखो करणीयो’’ति।

    Micchāsaṅkappāti ayāthāvaaniyyānikaakusalasaṅkappā. Esa nayo micchāvācātiādīsu. Ayaṃ pana viseso, micchāsaṅkappādayo viya hi micchāsati nāma pāṭiekko koci dhammo natthi, atītaṃ pana cintayato pavattānaṃ catunnampi akusalakkhandhānametaṃ adhivacanaṃ. Yampi vuttaṃ bhagavatā – ‘‘atthesā, bhikkhave, anussati, nesā natthīti vadāmi, puttalābhaṃ vā, bhikkhave, anussarato, dhanalābhaṃ vā, bhikkhave, anussarato, yasalābhaṃ vā, bhikkhave, anussarato’’ti, tampi taṃ taṃ cintentassa satipatirūpakena uppattiṃ sandhāya vuttanti veditabbaṃ . Micchāñāṇīti ettha ca micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpaṃ katvā ‘‘sukataṃ mayā’’ti paccavekkhaṇākārena ca uppanno moho veditabbo, tena samannāgatā puggalā micchāñāṇī. Sammāñāṇīti ettha pana ekūnavīsatibhedaṃ paccavekkhaṇāñāṇaṃ ‘‘sammāñāṇa’’nti vuccati, tena samannāgatā puggalā sammāñāṇī. Micchāvimuttīti avimuttāyeva samānā ‘‘vimuttā maya’’nti evaṃsaññino, avimuttiyaṃ vā vimuttisaññino. Tatrāyaṃ vacanattho, micchā pāpikā viparītā vimutti etesaṃ atthīti micchāvimuttī. Micchāvimuttīti ca yathāvuttenākārena pavattānaṃ akusalakkhandhānametaṃ adhivacanaṃ. Phalasampayuttāni pana sammādiṭṭhiādīni aṭṭhaṅgāni ṭhapetvā sesadhammā sammāvimuttīti veditabbā. Sā ca micchāvimuttiṃ sallikhitvā ṭhitattā sallekhoti veditabbā. Tattha niyojento āha ‘‘mayamettha sammāvimuttī bhavissāmāti sallekho karaṇīyo’’ti.

    इतो परानि तीणि नीवरणवसेन वुत्तानि। अभिज्झालू ब्यापन्‍नचित्ताति एवं कम्मपथेसु वुत्तत्ता पनेत्थ पठमानि द्वे नीवरणानि न वुत्तानीति वेदितब्बानि। तत्थ थिनमिद्धेन परियुट्ठिता अभिभूताति थिनमिद्धपरियुट्ठिता। उद्धच्‍चेन समन्‍नागताति उद्धता। विचिनन्ता किच्छन्ति न सक्‍कोन्ति सन्‍निट्ठानं कातुन्ति विचिकिच्छी। कोधनातिआदीनि दस चित्तस्स उपक्‍किलेसवसेन वुत्तानि। तत्थ कोधादीसु यं वत्तब्बं सिया, तं सब्बं धम्मदायादवत्थसुत्तेसु वुत्तं। अयं पनेत्थ वचनत्थो – कोधनाति कुज्झनसीला। उपनाहीति उपनाहनसीला, उपनाहो वा एतेसं अत्थीति उपनाही। तथा मक्खी पलासी च। इस्सन्तीति इस्सुकी। मच्छरायन्तीति मच्छरी, मच्छेरं वा एतेसं अत्थीति मच्छरी। सठयन्तीति सठा, न सम्मा भासन्तीति वुत्तं होति, केराटिकयुत्तानमेतं अधिवचनं। माया एतेसं अत्थीति मायावी। थम्भसमङ्गिताय थद्धा। अतिमानयोगेन अतिमानी। वुत्तपच्‍चनीकनयेन सुक्‍कपक्खो वेदितब्बो।

    Ito parāni tīṇi nīvaraṇavasena vuttāni. Abhijjhālū byāpannacittāti evaṃ kammapathesu vuttattā panettha paṭhamāni dve nīvaraṇāni na vuttānīti veditabbāni. Tattha thinamiddhena pariyuṭṭhitā abhibhūtāti thinamiddhapariyuṭṭhitā. Uddhaccena samannāgatāti uddhatā. Vicinantā kicchanti na sakkonti sanniṭṭhānaṃ kātunti vicikicchī. Kodhanātiādīni dasa cittassa upakkilesavasena vuttāni. Tattha kodhādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ dhammadāyādavatthasuttesu vuttaṃ. Ayaṃ panettha vacanattho – kodhanāti kujjhanasīlā. Upanāhīti upanāhanasīlā, upanāho vā etesaṃ atthīti upanāhī. Tathā makkhī palāsī ca. Issantīti issukī. Maccharāyantīti maccharī, maccheraṃ vā etesaṃ atthīti maccharī. Saṭhayantīti saṭhā, na sammā bhāsantīti vuttaṃ hoti, kerāṭikayuttānametaṃ adhivacanaṃ. Māyā etesaṃ atthīti māyāvī. Thambhasamaṅgitāya thaddhā. Atimānayogena atimānī. Vuttapaccanīkanayena sukkapakkho veditabbo.

    दुब्बचाति वत्तुं दुक्खा किञ्‍चि वुच्‍चमाना न सहन्ति। तब्बिपरीता सुवचा। देवदत्तादिसदिसा पापका मित्ता एतेसन्ति पापमित्ता। बुद्धा वा सारिपुत्तादिसदिसा वा कल्याणा मित्ता एतेसन्ति कल्याणमित्ता। कायदुच्‍चरितादीसु चित्तवोस्सग्गवसेन पमत्ता। विपरीता अप्पमत्ताति वेदितब्बा। इमानि तीणि पकिण्णकवसेन वुत्तानि। अस्सद्धातिआदीनि सत्त असद्धम्मवसेन। तत्थ तीसु वत्थूसु सद्धा एतेसं नत्थीति अस्सद्धा। सुक्‍कपक्खे सद्दहन्तीति सद्धा, सद्धा वा एतेसं अत्थीतिपि सद्धा। नत्थि एतेसं हिरीति अहिरिका, अकुसलसमापत्तिया अजिगुच्छमानानमेतं अधिवचनं। हिरी एतेसं मने, हिरिया वा युत्तमनाति हिरिमना। न ओत्तप्पन्तीति अनोत्तप्पी, अकुसलसमापत्तिया न भायन्तीति वुत्तं होति। तब्बिपरीता ओत्तप्पी। अप्पं सुतमेतेसन्ति अप्पस्सुता, अप्पन्ति च थोकन्ति न गहेतब्बं, नत्थीति गहेतब्बं। ‘‘अप्पस्सुता’’ति हि निस्सुता सुतविरहिता वुच्‍चन्ति। बहु सुतमेतेसन्ति बहुस्सुता, तथागतभासितं एकम्पि गाथं याथावतो ञत्वा अनुरूपपटिपन्‍नानमेतं अधिवचनं। कुच्छिता सीदन्तीति कुसीता, हीनवीरियानमेतं अधिवचनं। आरद्धं वीरियमेतेसन्ति आरद्धवीरिया, सम्मप्पधानयुत्तानमेतं अधिवचनं, मुट्ठा सति एतेसन्ति मुट्ठस्सती, नट्ठस्सतीति वुत्तं होति। उपट्ठिता सति एतेसन्ति उपट्ठितस्सती, निच्‍चं आरम्मणाभिमुखप्पवत्तसतीनमेतं अधिवचनं। दुट्ठा पञ्‍ञा एतेसन्ति दुप्पञ्‍ञा, नट्ठपञ्‍ञाति वुत्तं होति। पञ्‍ञाय सम्पन्‍नाति पञ्‍ञासम्पन्‍ना, पञ्‍ञाति च इध विपस्सनापञ्‍ञा वेदितब्बा। विपस्सनासम्भारो हि परिपूरो इमस्मिं ठाने आगतो, तस्मा विपस्सनापञ्‍ञाव अयन्ति पोराणानं आणा।

    Dubbacāti vattuṃ dukkhā kiñci vuccamānā na sahanti. Tabbiparītā suvacā. Devadattādisadisā pāpakā mittā etesanti pāpamittā. Buddhā vā sāriputtādisadisā vā kalyāṇā mittā etesanti kalyāṇamittā. Kāyaduccaritādīsu cittavossaggavasena pamattā. Viparītā appamattāti veditabbā. Imāni tīṇi pakiṇṇakavasena vuttāni. Assaddhātiādīni satta asaddhammavasena. Tattha tīsu vatthūsu saddhā etesaṃ natthīti assaddhā. Sukkapakkhe saddahantīti saddhā, saddhā vā etesaṃ atthītipi saddhā. Natthi etesaṃ hirīti ahirikā, akusalasamāpattiyā ajigucchamānānametaṃ adhivacanaṃ. Hirī etesaṃ mane, hiriyā vā yuttamanāti hirimanā. Na ottappantīti anottappī, akusalasamāpattiyā na bhāyantīti vuttaṃ hoti. Tabbiparītā ottappī. Appaṃ sutametesanti appassutā, appanti ca thokanti na gahetabbaṃ, natthīti gahetabbaṃ. ‘‘Appassutā’’ti hi nissutā sutavirahitā vuccanti. Bahu sutametesanti bahussutā, tathāgatabhāsitaṃ ekampi gāthaṃ yāthāvato ñatvā anurūpapaṭipannānametaṃ adhivacanaṃ. Kucchitā sīdantīti kusītā, hīnavīriyānametaṃ adhivacanaṃ. Āraddhaṃ vīriyametesanti āraddhavīriyā, sammappadhānayuttānametaṃ adhivacanaṃ, muṭṭhā sati etesanti muṭṭhassatī, naṭṭhassatīti vuttaṃ hoti. Upaṭṭhitā sati etesanti upaṭṭhitassatī, niccaṃ ārammaṇābhimukhappavattasatīnametaṃ adhivacanaṃ. Duṭṭhā paññā etesanti duppaññā, naṭṭhapaññāti vuttaṃ hoti. Paññāya sampannāti paññāsampannā, paññāti ca idha vipassanāpaññā veditabbā. Vipassanāsambhāro hi paripūro imasmiṃ ṭhāne āgato, tasmā vipassanāpaññāva ayanti porāṇānaṃ āṇā.

    इदानि एकमेव लोकुत्तरगुणानं अन्तरायकरं अनिय्यानिकदिट्ठिं तीहाकारेहि दस्सेन्तो सन्दिट्ठिपरामासीतिआदिमाह। तत्थ सन्दिट्ठिं परामसन्तीति सन्दिट्ठिपरामासी। आधानं गण्हन्तीति आधानग्गाही, आधानन्ति दळ्हं वुच्‍चति, दळ्हग्गाहीति अत्थो। युत्तकारणं दिस्वाव लद्धिं पटिनिस्सज्‍जन्तीति पटिनिस्सग्गी, दुक्खेन किच्छेन कसिरेन बहुम्पि कारणं दस्सेत्वा न सक्‍का पटिनिस्सग्गं कातुन्ति दुप्पटिनिस्सग्गी, ये अत्तनो उप्पन्‍नं दिट्ठिं इदमेव सच्‍चन्ति दळ्हं गण्हित्वा अपि बुद्धादीहि कारणं दस्सेत्वा वुच्‍चमाना न पटिनिस्सज्‍जन्ति, तेसमेतं अधिवचनं। तादिसा हि पुग्गला यं यदेव धम्मं वा अधम्मं वा गण्हन्ति, तं सब्बं ‘‘एवं अम्हाकं आचरियेहि कथितं, एवं अम्हेहि सुत’’न्ति कुम्मोव अङ्गानि सके कपाले अन्तोयेव समोदहन्ति, कुम्भीलग्गाहं गण्हन्ति न विस्सज्‍जन्ति। वुत्तविपरियायेन सुक्‍कपक्खो वेदितब्बो।

    Idāni ekameva lokuttaraguṇānaṃ antarāyakaraṃ aniyyānikadiṭṭhiṃ tīhākārehi dassento sandiṭṭhiparāmāsītiādimāha. Tattha sandiṭṭhiṃ parāmasantīti sandiṭṭhiparāmāsī. Ādhānaṃ gaṇhantīti ādhānaggāhī, ādhānanti daḷhaṃ vuccati, daḷhaggāhīti attho. Yuttakāraṇaṃ disvāva laddhiṃ paṭinissajjantīti paṭinissaggī, dukkhena kicchena kasirena bahumpi kāraṇaṃ dassetvā na sakkā paṭinissaggaṃ kātunti duppaṭinissaggī, ye attano uppannaṃ diṭṭhiṃ idameva saccanti daḷhaṃ gaṇhitvā api buddhādīhi kāraṇaṃ dassetvā vuccamānā na paṭinissajjanti, tesametaṃ adhivacanaṃ. Tādisā hi puggalā yaṃ yadeva dhammaṃ vā adhammaṃ vā gaṇhanti, taṃ sabbaṃ ‘‘evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi suta’’nti kummova aṅgāni sake kapāle antoyeva samodahanti, kumbhīlaggāhaṃ gaṇhanti na vissajjanti. Vuttavipariyāyena sukkapakkho veditabbo.

    ८४. एवं चतुचत्तालीसाय आकारेहि सल्‍लेखं दस्सेत्वा इदानि तस्मिं सल्‍लेखे चित्तुप्पादस्सापि बहूपकारतं दस्सेतुं चित्तुप्पादम्पि खो अहन्तिआदिमाह।

    84. Evaṃ catucattālīsāya ākārehi sallekhaṃ dassetvā idāni tasmiṃ sallekhe cittuppādassāpi bahūpakārataṃ dassetuṃ cittuppādampi kho ahantiādimāha.

    तस्सत्थो , अहं, चुन्द, कुसलेसु धम्मेसु चित्तुप्पादम्पि बहूपकारं वदामि, या पनेता कायेन च वाचाय च अनुविधियना, यथा पठमं चित्तं उप्पन्‍नं, तथेव तेसं धम्मानं कायेन करणं, वाचाय च ‘‘करोथा’’ति आणापनं वा, उग्गहपरिपुच्छादीनि वा, तत्थ वादोयेव को, एकन्तबहूपकारायेव हि ता अनुविधियनाति दस्सेति। कस्मा पनेत्थ चित्तुप्पादोपि बहूपकारोति? एकन्तहितसुखावहत्ता अनुविधियनानं हेतुत्ता च।

    Tassattho , ahaṃ, cunda, kusalesu dhammesu cittuppādampi bahūpakāraṃ vadāmi, yā panetā kāyena ca vācāya ca anuvidhiyanā, yathā paṭhamaṃ cittaṃ uppannaṃ, tatheva tesaṃ dhammānaṃ kāyena karaṇaṃ, vācāya ca ‘‘karothā’’ti āṇāpanaṃ vā, uggahaparipucchādīni vā, tattha vādoyeva ko, ekantabahūpakārāyeva hi tā anuvidhiyanāti dasseti. Kasmā panettha cittuppādopi bahūpakāroti? Ekantahitasukhāvahattā anuvidhiyanānaṃ hetuttā ca.

    ‘‘दानं दस्सामी’’ति हि चित्तुप्पादो सयम्पि एकन्तहितसुखावहो अनुविधियनानम्पि हेतु, एवञ्हि उप्पन्‍नचित्तत्तायेव दुतियदिवसे महावीथिं पिदहित्वा महामण्डपं कत्वा भिक्खुसतस्स वा भिक्खुसहस्सस्स वा दानं देति, ‘‘भिक्खुसङ्घं निमन्तेथ पूजेथ परिविसथा’’ति परिजने आणापेति। एवं ‘‘सङ्घस्स चीवरं सेनासनं भेसज्‍जं दस्सामी’’ति चित्तुप्पादो सयम्पि एकन्तहितसुखावहो अनुविधियनानम्पि हेतु, एवं उप्पन्‍नचित्तत्तायेव हि चीवरादीनि अभिसङ्खरोति देति दापेति च। एस नयो सरणगमनादीसु।

    ‘‘Dānaṃ dassāmī’’ti hi cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evañhi uppannacittattāyeva dutiyadivase mahāvīthiṃ pidahitvā mahāmaṇḍapaṃ katvā bhikkhusatassa vā bhikkhusahassassa vā dānaṃ deti, ‘‘bhikkhusaṅghaṃ nimantetha pūjetha parivisathā’’ti parijane āṇāpeti. Evaṃ ‘‘saṅghassa cīvaraṃ senāsanaṃ bhesajjaṃ dassāmī’’ti cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evaṃ uppannacittattāyeva hi cīvarādīni abhisaṅkharoti deti dāpeti ca. Esa nayo saraṇagamanādīsu.

    ‘‘सरणं गच्छामी’’ति हि चित्तं उप्पादेत्वाव पच्छा कायेन वा वाचाय वा सरणं गण्हाति। तथा ‘‘पञ्‍चङ्गं अट्ठङ्गं दसङ्गं वा सीलं समादियिस्सामी’’ति चित्तं उप्पादेत्वा कायेन वा वाचाय वा समादियति, ‘‘पब्बजित्वा चतूसु सीलेसु पतिट्ठहिस्सामी’’ति च चित्तं उप्पादेत्वा कायेन वाचाय च पूरेतब्बं सीलं पूरेति। ‘‘बुद्धवचनं उग्गहेस्सामी’’ति चित्तं उप्पादेत्वाव एकं वा निकायं द्वे वा तयो वा चत्तारो वा पञ्‍च वा निकाये वाचाय उग्गण्हाति। एवं धुतङ्गसमादान-कम्मट्ठानुग्गह-कसिणपरिकम्म-झानसमापत्तिविपस्सनामग्गफल- पच्‍चेकबोधि-सम्मासम्बोधिवसेन नेतब्बं।

    ‘‘Saraṇaṃ gacchāmī’’ti hi cittaṃ uppādetvāva pacchā kāyena vā vācāya vā saraṇaṃ gaṇhāti. Tathā ‘‘pañcaṅgaṃ aṭṭhaṅgaṃ dasaṅgaṃ vā sīlaṃ samādiyissāmī’’ti cittaṃ uppādetvā kāyena vā vācāya vā samādiyati, ‘‘pabbajitvā catūsu sīlesu patiṭṭhahissāmī’’ti ca cittaṃ uppādetvā kāyena vācāya ca pūretabbaṃ sīlaṃ pūreti. ‘‘Buddhavacanaṃ uggahessāmī’’ti cittaṃ uppādetvāva ekaṃ vā nikāyaṃ dve vā tayo vā cattāro vā pañca vā nikāye vācāya uggaṇhāti. Evaṃ dhutaṅgasamādāna-kammaṭṭhānuggaha-kasiṇaparikamma-jhānasamāpattivipassanāmaggaphala- paccekabodhi-sammāsambodhivasena netabbaṃ.

    ‘‘बुद्धो भविस्सामी’’ति हि चित्तुप्पादो सयम्पि एकन्तहितसुखावहो अनुविधियनानम्पि हेतु, एवञ्हि उप्पन्‍नचित्तत्तायेव अपरेन समयेन कप्पसतसहस्साधिकानि चत्तारि असङ्खेय्यानि कायेन वाचाय च पारमियो पूरेत्वा सदेवकं लोकं तारेन्तो विचरति। एवं सब्बत्थ चित्तुप्पादोपि बहूपकारो। कायवाचाहि पन अनुविधियना अतिबहूपकारायेवाति वेदितब्बा।

    ‘‘Buddho bhavissāmī’’ti hi cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evañhi uppannacittattāyeva aparena samayena kappasatasahassādhikāni cattāri asaṅkheyyāni kāyena vācāya ca pāramiyo pūretvā sadevakaṃ lokaṃ tārento vicarati. Evaṃ sabbattha cittuppādopi bahūpakāro. Kāyavācāhi pana anuvidhiyanā atibahūpakārāyevāti veditabbā.

    एवं कुसलेसु धम्मेसु चित्तुप्पादस्सापि बहूपकारतं दस्सेत्वा इदानि तत्थ नियोजेन्तो ‘‘तस्मा तिह चुन्दा’’तिआदिमाह। तं अत्थतो पाकटमेव।

    Evaṃ kusalesu dhammesu cittuppādassāpi bahūpakārataṃ dassetvā idāni tattha niyojento ‘‘tasmā tiha cundā’’tiādimāha. Taṃ atthato pākaṭameva.

    ८५. एवं चतुचत्तालीसाय आकारेहि दस्सिते सल्‍लेखे चित्तुप्पादस्सापि बहूपकारतं दस्सेत्वा इदानि तस्सेव सल्‍लेखस्स हिताधिगमाय मग्गभावं दस्सेन्तो सेय्यथापीतिआदिमाह।

    85. Evaṃ catucattālīsāya ākārehi dassite sallekhe cittuppādassāpi bahūpakārataṃ dassetvā idāni tasseva sallekhassa hitādhigamāya maggabhāvaṃ dassento seyyathāpītiādimāha.

    तस्सत्थो , यथा नाम, चुन्द, खाणुकण्टकपासाणादीहि विसमो मग्गो भवेय्य, तस्स परिक्‍कमनाय परिवज्‍जनत्थाय अञ्‍ञो सुपरिकम्मकतो विय भूमिभागो समो मग्गो भवेय्य, यथा च रुक्खमूलपासाणपपातकुम्भीलमकरादि परिब्याकुलं विसमं तित्थमस्स, तस्स परिक्‍कमनाय परिवज्‍जनत्थाय अञ्‍ञं अविसमं अनुपुब्बगम्भीरं सोपानफलकसदिसं तित्थं भवेय्य, यं पटिपन्‍नो सुखेनेव तं नदिं वा तळाकं वा अज्झोगाहेत्वा न्हायेय्य वा उत्तरेय्य वा, एवमेव खो, चुन्द, विसममग्गविसमतित्थसदिसाय विहिंसाय समन्‍नागतस्स विहिंसकपुग्गलस्स सममग्गसमतित्थसदिसा अविहिंसा होति परिक्‍कमनाय। यथेव हि विसममग्गतित्थपरिवज्‍जनत्थाय समो मग्गो च तित्थञ्‍च पटियत्तं, एवं विहिंसापरिवज्‍जनत्थाय अविहिंसा पटियत्ता, यं पटिपन्‍नो सुखेनेव मनुस्सगतिं वा देवगतिं वा अज्झोगाहेत्वा सम्पत्तिं वा अनुभवेय्य उत्तरेय्य वा लोका। एतेनेव उपायेन सब्बपदानि योजेतब्बानि।

    Tassattho , yathā nāma, cunda, khāṇukaṇṭakapāsāṇādīhi visamo maggo bhaveyya, tassa parikkamanāya parivajjanatthāya añño suparikammakato viya bhūmibhāgo samo maggo bhaveyya, yathā ca rukkhamūlapāsāṇapapātakumbhīlamakarādi paribyākulaṃ visamaṃ titthamassa, tassa parikkamanāya parivajjanatthāya aññaṃ avisamaṃ anupubbagambhīraṃ sopānaphalakasadisaṃ titthaṃ bhaveyya, yaṃ paṭipanno sukheneva taṃ nadiṃ vā taḷākaṃ vā ajjhogāhetvā nhāyeyya vā uttareyya vā, evameva kho, cunda, visamamaggavisamatitthasadisāya vihiṃsāya samannāgatassa vihiṃsakapuggalassa samamaggasamatitthasadisā avihiṃsā hoti parikkamanāya. Yatheva hi visamamaggatitthaparivajjanatthāya samo maggo ca titthañca paṭiyattaṃ, evaṃ vihiṃsāparivajjanatthāya avihiṃsā paṭiyattā, yaṃ paṭipanno sukheneva manussagatiṃ vā devagatiṃ vā ajjhogāhetvā sampattiṃ vā anubhaveyya uttareyya vā lokā. Eteneva upāyena sabbapadāni yojetabbāni.

    ८६. एवं तस्सेव हिताधिगमाय मग्गभावं दस्सेत्वा इदानि उपरिभागङ्गमनीयतं दस्सेन्तो, सेय्यथापीतिआदिमाह।

    86. Evaṃ tasseva hitādhigamāya maggabhāvaṃ dassetvā idāni uparibhāgaṅgamanīyataṃ dassento, seyyathāpītiādimāha.

    तस्सत्थो, यथा नाम, चुन्द, ये केचि अकुसला धम्मा पटिसन्धिया जनका वा अजनका वा, दिन्‍नायपि पटिसन्धिया विपाकजनका वा अजनका वा, सब्बे ते जातिवसेन अधोभागङ्गमनीयाति एवंनामाव होन्ति, विपाककाले अनिट्ठाकन्तविपाकत्ता। यथा च ये केचि कुसला धम्मा पटिसन्धिया जनका वा अजनका वा दिन्‍नायपि पटिसन्धिया विपाकजनका वा अजनका वा, सब्बे ते जातिवसेन उपरिभागङ्गमनीयाति एवंनामाव होन्ति, विपाककाले इट्ठकन्तविपाकत्ता, एवमेव खो, चुन्द, विहिंसकस्स…पे॰… उपरिभागायाति। तत्रायं ओपम्मसंसन्दना – यथा सब्बे अकुसला अधोभागङ्गमनीया, एवं विहिंसकस्स एका विहिंसापि। यथा च सब्बे कुसला उपरिभागङ्गमनीया, एवं अविहिंसकस्स एका अविहिंसापि। एतेनेव उपायेन अकुसलं अकुसलेन कुसलञ्‍च कुसलेन उपमेतब्बं, अयं किरेत्थ अधिप्पायोति।

    Tassattho, yathā nāma, cunda, ye keci akusalā dhammā paṭisandhiyā janakā vā ajanakā vā, dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā, sabbe te jātivasena adhobhāgaṅgamanīyāti evaṃnāmāva honti, vipākakāle aniṭṭhākantavipākattā. Yathā ca ye keci kusalā dhammā paṭisandhiyā janakā vā ajanakā vā dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā, sabbe te jātivasena uparibhāgaṅgamanīyāti evaṃnāmāva honti, vipākakāle iṭṭhakantavipākattā, evameva kho, cunda, vihiṃsakassa…pe… uparibhāgāyāti. Tatrāyaṃ opammasaṃsandanā – yathā sabbe akusalā adhobhāgaṅgamanīyā, evaṃ vihiṃsakassa ekā vihiṃsāpi. Yathā ca sabbe kusalā uparibhāgaṅgamanīyā, evaṃ avihiṃsakassa ekā avihiṃsāpi. Eteneva upāyena akusalaṃ akusalena kusalañca kusalena upametabbaṃ, ayaṃ kirettha adhippāyoti.

    ८७. एवं तस्सेव सल्‍लेखस्स उपरिभागङ्गमनीयतं दस्सेत्वा इदानि परिनिब्बापने समत्थभावं दस्सेतुं सो वत चुन्दातिआदिमाह। तत्थ सोति वुत्तप्पकारपुग्गलनिद्देसो। तस्स योति इमं उद्देसवचनं आहरित्वा यो अत्तना पलिपपलिपन्‍नो, सो वत, चुन्द, परं पलिपपलिपन्‍नं उद्धरिस्सतीति एवं सब्बपदेसु सम्बन्धो वेदितब्बो। पलिपपलिपन्‍नोति गम्भीरकद्दमे निमुग्गो वुच्‍चति, नो च खो अरियस्स विनये। अरियस्स पन विनये पलिपन्ति पञ्‍च कामगुणा वुच्‍चन्ति। पलिपन्‍नोति तत्थ निमुग्गो बालपुथुज्‍जनो, तस्मा एवमेत्थ अत्थयोजना वेदितब्बा। यथा, चुन्द, कोचि पुरिसो याव नासिकग्गा गम्भीरे कद्दमे निमुग्गो अपरं तत्थेव निमुग्गं हत्थे वा सीसे वा गहेत्वा उद्धरिस्सतीति नेतं ठानं विज्‍जति, न हि तं कारणमत्थि, येन सो तं उद्धरित्वा थले पतिट्ठपेय्य, एवमेव यो अत्तना पञ्‍चकामगुणपलिपे पलिपन्‍नो, सो वत परं तथेव पलिपपलिपन्‍नं उद्धरिस्सतीति नेतं ठानं विज्‍जति।

    87. Evaṃ tasseva sallekhassa uparibhāgaṅgamanīyataṃ dassetvā idāni parinibbāpane samatthabhāvaṃ dassetuṃ so vata cundātiādimāha. Tattha soti vuttappakārapuggalaniddeso. Tassa yoti imaṃ uddesavacanaṃ āharitvā yo attanā palipapalipanno, so vata, cunda, paraṃ palipapalipannaṃ uddharissatīti evaṃ sabbapadesu sambandho veditabbo. Palipapalipannoti gambhīrakaddame nimuggo vuccati, no ca kho ariyassa vinaye. Ariyassa pana vinaye palipanti pañca kāmaguṇā vuccanti. Palipannoti tattha nimuggo bālaputhujjano, tasmā evamettha atthayojanā veditabbā. Yathā, cunda, koci puriso yāva nāsikaggā gambhīre kaddame nimuggo aparaṃ tattheva nimuggaṃ hatthe vā sīse vā gahetvā uddharissatīti netaṃ ṭhānaṃ vijjati, na hi taṃ kāraṇamatthi, yena so taṃ uddharitvā thale patiṭṭhapeyya, evameva yo attanā pañcakāmaguṇapalipe palipanno, so vata paraṃ tatheva palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati.

    तत्थ सिया अयुत्तमेतं, पुथुज्‍जनानम्पि भिक्खुभिक्खुनीउपासकउपासिकानं धम्मदेसनं सुत्वा होन्तियेव धम्मं अभिसमेतारो, तस्मा पलिपपलिपन्‍नो उद्धरतीति, तं न तथा दट्ठब्बं। भगवायेव हि तत्थ उद्धरति, पसंसामत्तमेव पन धम्मकथिका लभन्ति रञ्‍ञा पहितलेखवाचको विय। यथा हि रञ्‍ञो पच्‍चन्तजनपदे पहितं लेखं तत्थ मनुस्सा लेखं वाचेतुं अजानन्ता यो वाचेतुं जानाति, तेन वाचापेत्वा तमत्थं सुत्वा ‘‘रञ्‍ञो आणा’’ति आदरेन सम्पादेन्ति, न च नेसं होति ‘‘लेखवाचकस्स अयं आणा’’ति। लेखवाचको पन ‘‘विस्सट्ठाय वाचाय वाचेसि अनेलगळाया’’ति पसंसामत्तमेव लभति, एवमेव किञ्‍चापि सारिपुत्तपभुतयो धम्मकथिका धम्मं देसेन्ति, अथ खो लिखितपण्णवाचको विय ते होन्ति। भगवतोयेव पन सा धम्मदेसना रञ्‍ञो आणा विय। ये च तं सुत्वा धम्मं अभिसमेन्ति, ते भगवायेव उद्धरतीति वेदितब्बा। धम्मकथिका पन ‘‘विस्सट्ठाय वाचाय धम्मं देसेन्ति अनेलगळाया’’ति पसंसामत्तमेव लभन्तीति। तस्मा युत्तमेवेतन्ति। वुत्तविपरियायेन सुक्‍कपक्खो वेदितब्बो।

    Tattha siyā ayuttametaṃ, puthujjanānampi bhikkhubhikkhunīupāsakaupāsikānaṃ dhammadesanaṃ sutvā hontiyeva dhammaṃ abhisametāro, tasmā palipapalipanno uddharatīti, taṃ na tathā daṭṭhabbaṃ. Bhagavāyeva hi tattha uddharati, pasaṃsāmattameva pana dhammakathikā labhanti raññā pahitalekhavācako viya. Yathā hi rañño paccantajanapade pahitaṃ lekhaṃ tattha manussā lekhaṃ vācetuṃ ajānantā yo vācetuṃ jānāti, tena vācāpetvā tamatthaṃ sutvā ‘‘rañño āṇā’’ti ādarena sampādenti, na ca nesaṃ hoti ‘‘lekhavācakassa ayaṃ āṇā’’ti. Lekhavācako pana ‘‘vissaṭṭhāya vācāya vācesi anelagaḷāyā’’ti pasaṃsāmattameva labhati, evameva kiñcāpi sāriputtapabhutayo dhammakathikā dhammaṃ desenti, atha kho likhitapaṇṇavācako viya te honti. Bhagavatoyeva pana sā dhammadesanā rañño āṇā viya. Ye ca taṃ sutvā dhammaṃ abhisamenti, te bhagavāyeva uddharatīti veditabbā. Dhammakathikā pana ‘‘vissaṭṭhāya vācāya dhammaṃ desenti anelagaḷāyā’’ti pasaṃsāmattameva labhantīti. Tasmā yuttamevetanti. Vuttavipariyāyena sukkapakkho veditabbo.

    अदन्तो अविनीतो अपरिनिब्बुतोति एत्थ पन अनिब्बिसताय अदन्तो। असिक्खितविनयताय अविनीतो। अनिब्बुतकिलेसताय अपरिनिब्बुतोति वेदितब्बो। सो तादिसो परं दमेस्सति, निब्बिसं करिस्सति , विनेस्सति वा तिस्सो सिक्खा सिक्खापेस्सति, परिनिब्बापेस्सति वा तस्स किलेसे निब्बापेस्सतीति नेतं ठानं विज्‍जति। वुत्तविपरियायेन सुक्‍कपक्खो वेदितब्बो।

    Adantoavinīto aparinibbutoti ettha pana anibbisatāya adanto. Asikkhitavinayatāya avinīto. Anibbutakilesatāya aparinibbutoti veditabbo. So tādiso paraṃ damessati, nibbisaṃ karissati , vinessati vā tisso sikkhā sikkhāpessati, parinibbāpessati vā tassa kilese nibbāpessatīti netaṃ ṭhānaṃ vijjati. Vuttavipariyāyena sukkapakkho veditabbo.

    एवमेव खो, चुन्द, विहिंसकस्स…पे॰… परिनिब्बानायाति एत्थ पन एवमत्थो वेदितब्बो – यथा हि अत्तना अपलिपपलिपन्‍नो परं पलिपपलिपन्‍नं उद्धरिस्सति, दन्तो दमेस्सति, विनीतो विनेस्सति, परिनिब्बुतो परिनिब्बापेस्सतीति ठानमेतं विज्‍जतीति। किं पन तन्ति? अपलिपपलिपन्‍नत्तं, दन्तत्तं विनीतत्तं परिनिब्बुतत्तञ्‍च, एवमेव खो, चुन्द, विहिंसकस्स पुरिसपुग्गलस्स अविहिंसा होति परिनिब्बानाय। किं वुत्तं होति? यो अत्तना अविहिंसको, तस्स या अविहिंसा, अयं या एसा विहिंसकस्स परस्स विहिंसा, तस्सा परिनिब्बानाय होति, अत्तना हि अविहिंसको परस्स विहिंसाचेतनं निब्बापेस्सतीति ठानमेतं विज्‍जति। किं पन तन्ति? अविहिंसकत्तमेव। यञ्हि येन अत्तना अधिगतं होति, सो परं तदत्थाय समादपेतुं सक्‍कोतीति।

    Evameva kho, cunda, vihiṃsakassa…pe… parinibbānāyāti ettha pana evamattho veditabbo – yathā hi attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissati, danto damessati, vinīto vinessati, parinibbuto parinibbāpessatīti ṭhānametaṃ vijjatīti. Kiṃ pana tanti? Apalipapalipannattaṃ, dantattaṃ vinītattaṃ parinibbutattañca, evameva kho, cunda, vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya. Kiṃ vuttaṃ hoti? Yo attanā avihiṃsako, tassa yā avihiṃsā, ayaṃ yā esā vihiṃsakassa parassa vihiṃsā, tassā parinibbānāya hoti, attanā hi avihiṃsako parassa vihiṃsācetanaṃ nibbāpessatīti ṭhānametaṃ vijjati. Kiṃ pana tanti? Avihiṃsakattameva. Yañhi yena attanā adhigataṃ hoti, so paraṃ tadatthāya samādapetuṃ sakkotīti.

    अथ वा यथा अत्तना अपलिपन्‍नो दन्तो विनीतो परिनिब्बुतो परं पलिपपलिपन्‍नं अदन्तं अविनीतं अपरिनिब्बुतञ्‍च उद्धरिस्सति दमेस्सति विनेस्सति परिनिब्बापेस्सतीति ठानमेतं विज्‍जति, एवमेव विहिंसकस्स पुरिसपुग्गलस्स विहिंसापहानाय मग्गं भावयतो उप्पन्‍ना अविहिंसा होति परिनिब्बानाय। परिनिब्बुतो विय हि अपरिनिब्बुतं अविहिंसाचेतनाव विहिंसाचेतनं परिनिब्बापेतुं समत्था। एतमत्थं दस्सेन्तो ‘‘एवमेव खो, चुन्दा’’तिआदिमाहाति एवमेत्थ अत्थो दट्ठब्बो। यथा चेत्थ, एवं सब्बपदेसु। अतिवित्थारभयेन पन अनुपदयोजना न कताति।

    Atha vā yathā attanā apalipanno danto vinīto parinibbuto paraṃ palipapalipannaṃ adantaṃ avinītaṃ aparinibbutañca uddharissati damessati vinessati parinibbāpessatīti ṭhānametaṃ vijjati, evameva vihiṃsakassa purisapuggalassa vihiṃsāpahānāya maggaṃ bhāvayato uppannā avihiṃsā hoti parinibbānāya. Parinibbuto viya hi aparinibbutaṃ avihiṃsācetanāva vihiṃsācetanaṃ parinibbāpetuṃ samatthā. Etamatthaṃ dassento ‘‘evameva kho, cundā’’tiādimāhāti evamettha attho daṭṭhabbo. Yathā cettha, evaṃ sabbapadesu. Ativitthārabhayena pana anupadayojanā na katāti.

    ८८. एवं तस्स परिनिब्बापने समत्थभावं दस्सेत्वा इदानि तं देसनं निगमेत्वा धम्मपटिपत्तियं नियोजेतुं इति खो, चुन्दातिआदिमाह। तत्थ सल्‍लेखपरियायोति सल्‍लेखकारणं। एस नयो सब्बत्थ एत्थ अविहिंसादयो एव विहिंसादीनं सल्‍लेखनतो सल्‍लेखकारणं । तेसं वसेन चित्तस्स उप्पादेतब्बतो चित्तुपादकारणं, विहिंसादि, परिक्‍कमनस्स हेतुतो परिक्‍कमनकारणं, उपरिभागनिप्फादनतो उपरिभागकारणं , विहिंसादीनं परिनिब्बापनतो परिनिब्बानकारणन्ति वेदितब्बा। हितेसिनाति हितं एसन्तेन। अनुकम्पकेनाति अनुकम्पमानेन। अनुकम्पं उपादायाति अनुकम्पं चित्तेन परिग्गहेत्वा, परिच्‍चातिपि वुत्तं होति। कतं वो तं मयाति तं मया इमे पञ्‍च परियाये दस्सेन्तेन तुम्हाकं कतं। एत्तकमेव हि अनुकम्पकस्स सत्थु किच्‍चं, यदिदं अविपरीतधम्मदेसना। इतो परं पन पटिपत्ति नाम सावकानं किच्‍चं। तेनाह एतानि, चुन्द, रुक्खमूलानि…पे॰… अम्हाकं अनुसासनीति।

    88. Evaṃ tassa parinibbāpane samatthabhāvaṃ dassetvā idāni taṃ desanaṃ nigametvā dhammapaṭipattiyaṃ niyojetuṃ iti kho, cundātiādimāha. Tattha sallekhapariyāyoti sallekhakāraṇaṃ. Esa nayo sabbattha ettha avihiṃsādayo eva vihiṃsādīnaṃ sallekhanato sallekhakāraṇaṃ . Tesaṃ vasena cittassa uppādetabbato cittupādakāraṇaṃ, vihiṃsādi, parikkamanassa hetuto parikkamanakāraṇaṃ, uparibhāganipphādanato uparibhāgakāraṇaṃ , vihiṃsādīnaṃ parinibbāpanato parinibbānakāraṇanti veditabbā. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, pariccātipi vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā ime pañca pariyāye dassentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha etāni, cunda, rukkhamūlāni…pe… amhākaṃ anusāsanīti.

    तत्थ च रुक्खमूलानीति इमिना रुक्खमूलसेनासनं दस्सेति। सुञ्‍ञागारानीति इमिना जनविवित्तट्ठानं। उभयेनापि च योगानुरूपसेनासनमाचिक्खति, दायज्‍जं निय्यातेति। झायथाति आरम्मणूपनिज्झानेन अट्ठतिंसारम्मणानि, लक्खणूपनिज्झानेन च अनिच्‍चादितो खन्धायतनादीनि उपनिज्झायथ, समथञ्‍च विपस्सनञ्‍च वड्ढेथाति वुत्तं होति। मा पमादत्थाति मा पमज्‍जित्थ। मा पच्छा विप्पटिसारिनो अहुवत्थाति ये हि पुब्बे दहरकाले, आरोग्यकाले, सत्तसप्पायादिसम्पत्तिकाले, सत्थु सम्मुखीभावकाले च योनिसोमनसिकारविरहिता रत्तिन्दिवं मङ्गुलभत्ता हुत्वा सेय्यसुखं मिद्धसुखमनुभोन्ता पमज्‍जन्ति, ते पच्छा जराकाले, रोगकाले, मरणकाले, विपत्तिकाले, सत्थु परिनिब्बुतकाले च तं पुब्बे पमादविहारं अनुस्सरन्ता, सप्पटिसन्धिकालकिरियञ्‍च भारियं सम्पस्समाना विप्पटिसारिनो होन्ति, तुम्हे पन तादिसा मा अहुवत्थाति एतमत्थं दस्सेन्तो आह ‘‘मा पच्छा विप्पटिसारिनो अहुवत्था’’ति। अयं वो अम्हाकं अनुसासनीति अयं अम्हाकं सन्तिका ‘‘झायथ मा पमादत्था’’ति तुम्हाकं अनुसासनी, ओवादोति वुत्तं होति।

    Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṭṭhānaṃ. Ubhayenāpi ca yogānurūpasenāsanamācikkhati, dāyajjaṃ niyyāteti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle, ārogyakāle, sattasappāyādisampattikāle, satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅgulabhattā hutvā seyyasukhaṃ middhasukhamanubhontā pamajjanti, te pacchā jarākāle, rogakāle, maraṇakāle, vipattikāle, satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā, sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti, tumhe pana tādisā mā ahuvatthāti etamatthaṃ dassento āha ‘‘mā pacchā vippaṭisārino ahuvatthā’’ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā ‘‘jhāyatha mā pamādatthā’’ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    सल्‍लेखसुत्तवण्णना निट्ठिता।

    Sallekhasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ८. सल्‍लेखसुत्तं • 8. Sallekhasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ८. सल्‍लेखसुत्तवण्णना • 8. Sallekhasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact