Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    ९. समादानहेतुकथावण्णना

    9. Samādānahetukathāvaṇṇanā

    ५९८-६००. इदानि समादानहेतुकथा नाम होति। तत्थ ‘‘आरामरोपा’’ति गाथाय अत्थं अयोनिसो गहेत्वा ‘‘सदा पुञ्‍ञं पवड्ढती’’ति वचनतो ‘‘समादानहेतुकं सीलं वड्ढती’’ति येसं लद्धि, सेय्यथापि महासंघिकानञ्‍ञेव, ते सन्धाय पुच्छा सकवादिस्स, चित्तविप्पयुत्तं सीलोपचयं सन्धाय पटिञ्‍ञा परवादिस्स। सेसं पुरिमकथासदिसमेवाति।

    598-600. Idāni samādānahetukathā nāma hoti. Tattha ‘‘ārāmaropā’’ti gāthāya atthaṃ ayoniso gahetvā ‘‘sadā puññaṃ pavaḍḍhatī’’ti vacanato ‘‘samādānahetukaṃ sīlaṃ vaḍḍhatī’’ti yesaṃ laddhi, seyyathāpi mahāsaṃghikānaññeva, te sandhāya pucchā sakavādissa, cittavippayuttaṃ sīlopacayaṃ sandhāya paṭiññā paravādissa. Sesaṃ purimakathāsadisamevāti.

    समादानहेतुकथावण्णना।

    Samādānahetukathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (१०३) ९. समादानहेतुकथा • (103) 9. Samādānahetukathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ९. समादानहेतुकथावण्णना • 9. Samādānahetukathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ९. समादानहेतुकथावण्णना • 9. Samādānahetukathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact