Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཧཱཝགྒཔཱལི༹ • Mahāvaggapāḷi

    ༡༨༩. སམཱདཱཡསཏྟཀཾ

    189. Samādāyasattakaṃ

    ༣༡༢. བྷིཀྑུ ཨཏྠཏཀཐིནོ ཀཏཙཱིཝརཾ སམཱདཱཡ པཀྐམཏི ‘‘ན པཙྩེསྶ’’ནྟི། ཏསྶ བྷིཀྑུནོ པཀྐམནནྟིཀོ ཀཐིནུདྡྷཱརོ།

    312. Bhikkhu atthatakathino katacīvaraṃ samādāya pakkamati ‘‘na paccessa’’nti. Tassa bhikkhuno pakkamanantiko kathinuddhāro.

    བྷིཀྑུ ཨཏྠཏཀཐིནོ ཙཱིཝརཾ སམཱདཱཡ པཀྐམཏི། ཏསྶ བཧིསཱིམགཏསྶ ཨེཝཾ ཧོཏི – ‘‘ཨིདྷེཝིམཾ ཙཱིཝརཾ ཀཱརེསྶཾ, ན པཙྩེསྶ’’ནྟི། སོ ཏཾ ཙཱིཝརཾ ཀཱརེཏི། ཏསྶ བྷིཀྑུནོ ནིཊྛཱནནྟིཀོ ཀཐིནུདྡྷཱརོ།

    Bhikkhu atthatakathino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti – ‘‘idhevimaṃ cīvaraṃ kāressaṃ, na paccessa’’nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.

    བྷིཀྑུ ཨཏྠཏཀཐིནོ ཙཱིཝརཾ སམཱདཱཡ པཀྐམཏི། ཏསྶ བཧིསཱིམགཏསྶ ཨེཝཾ ཧོཏི – ‘‘ཨིདྷེཝིམཾ ཙཱིཝརཾ ཀཱརེསྶཾ, ན པཙྩེསྶ’’ནྟི། ཏསྶ བྷིཀྑུནོ སནྣིཊྛཱནནྟིཀོ ཀཐིནུདྡྷཱརོ།

    Bhikkhu atthatakathino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti – ‘‘idhevimaṃ cīvaraṃ kāressaṃ, na paccessa’’nti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.

    བྷིཀྑུ ཨཏྠཏཀཐིནོ ཙཱིཝརཾ སམཱདཱཡ པཀྐམཏི། ཏསྶ བཧིསཱིམགཏསྶ ཨེཝཾ ཧོཏི – ‘‘ཨིདྷེཝིམཾ ཙཱིཝརཾ ཀཱརེསྶཾ, ན པཙྩེསྶ’’ནྟི། སོ ཏཾ ཙཱིཝརཾ ཀཱརེཏི། ཏསྶ ཏཾ ཙཱིཝརཾ ཀཡིརམཱནཾ ནསྶཏི། ཏསྶ བྷིཀྑུནོ ནཱསནནྟིཀོ ཀཐིནུདྡྷཱརོ།

    Bhikkhu atthatakathino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti – ‘‘idhevimaṃ cīvaraṃ kāressaṃ, na paccessa’’nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.

    བྷིཀྑུ ཨཏྠཏཀཐིནོ ཙཱིཝརཾ སམཱདཱཡ པཀྐམཏི – ‘‘པཙྩེསྶ’’ནྟི། སོ བཧིསཱིམགཏོ ཏཾ ཙཱིཝརཾ ཀཱརེཏི། སོ ཀཏཙཱིཝརོ སུཎཱཏི – ‘‘ཨུབྦྷཏཾ ཀིར ཏསྨིཾ ཨཱཝཱསེ ཀཐིན’’ནྟི། ཏསྶ བྷིཀྑུནོ སཝནནྟིཀོ ཀཐིནུདྡྷཱརོ།

    Bhikkhu atthatakathino cīvaraṃ samādāya pakkamati – ‘‘paccessa’’nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti – ‘‘ubbhataṃ kira tasmiṃ āvāse kathina’’nti. Tassa bhikkhuno savanantiko kathinuddhāro.

    བྷིཀྑུ ཨཏྠཏཀཐིནོ ཙཱིཝརཾ སམཱདཱཡ པཀྐམཏི – ‘‘པཙྩེསྶ’’ནྟི། སོ བཧིསཱིམགཏོ ཏཾ ཙཱིཝརཾ ཀཱརེཏི། སོ ཀཏཙཱིཝརོ – ‘‘པཙྩེསྶཾ པཙྩེསྶ’’ནྟི – བཧིདྡྷཱ ཀཐིནུདྡྷཱརཾ ཝཱིཏིནཱམེཏི། ཏསྶ བྷིཀྑུནོ སཱིམཱཏིཀྐནྟིཀོ ཀཐིནུདྡྷཱརོ།

    Bhikkhu atthatakathino cīvaraṃ samādāya pakkamati – ‘‘paccessa’’nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro – ‘‘paccessaṃ paccessa’’nti – bahiddhā kathinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kathinuddhāro.

    བྷིཀྑུ ཨཏྠཏཀཐིནོ ཙཱིཝརཾ སམཱདཱཡ པཀྐམཏི – ‘‘པཙྩེསྶ’’ནྟི། སོ བཧིསཱིམགཏོ ཏཾ ཙཱིཝརཾ ཀཱརེཏི། སོ ཀཏཙཱིཝརོ – ‘‘པཙྩེསྶཾ པཙྩེསྶ’’ནྟི – སམྦྷུཎཱཏི ཀཐིནུདྡྷཱརཾ། ཏསྶ བྷིཀྑུནོ སཧ བྷིཀྑཱུཧི ཀཐིནུདྡྷཱརོ།

    Bhikkhu atthatakathino cīvaraṃ samādāya pakkamati – ‘‘paccessa’’nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro – ‘‘paccessaṃ paccessa’’nti – sambhuṇāti kathinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kathinuddhāro.

    སམཱདཱཡསཏྟཀཾ ནིཊྛིཏཾ།

    Samādāyasattakaṃ niṭṭhitaṃ.







    Related texts:



    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ཨཱདཱཡསཏྟཀཱདིཀཐཱཝཎྞནཱ • Ādāyasattakādikathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ཨཱདཱཡསཏྟཀཀཐཱཝཎྞནཱ • Ādāyasattakakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༡༨༨. ཨཱདཱཡསཏྟཀཀཐཱ • 188. Ādāyasattakakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact