Library / Tipiṭaka / д̇ибидага • Tipiṭaka / сам̣яуд̇д̇анигааяа (дийгаа) • Saṃyuttanikāya (ṭīkā) |
5. самаад̇хисуд̇д̇аван̣н̣анаа
5. Samādhisuttavaṇṇanā
5. самаад̇хийд̇и аббанаасамаад̇хи, убажаарасамаад̇хи ваа. гаммадтаананд̇и самаад̇хибаад̣̇агам̣ вибассанаагаммадтаанам̣. ‘‘паад̇им̣ г̇амиссад̇ий’’д̇и баато. бад̇т̇зд̇ийд̇и ‘‘ахо вад̇а мз ийд̣̇исам̣ руубам̣ бхавзяяаа’’д̇и. абхивад̣̇ад̇ийд̇и д̇ан̣хаад̣̇идтивасзна абхинивзсам̣ вад̣̇ад̇и. д̇знааха ‘‘д̇ааяа абхинанд̣̇анааяаа’’д̇иаад̣̇и. ‘‘ахо бияам̣ идта’’нд̇и важийбхзд̣̇з асад̇иби д̇ат̇аа лобхуббаад̣̇з сад̇и абхивад̣̇ад̇иязва наама. д̇знааха ‘‘ваажам̣ абхинд̣̇анд̇о’’д̇и. ‘‘мама ид̣̇а’’нд̇и ад̇д̇ано барин̣аамзд̇ваа анан̃н̃аг̇ожарам̣ вияа гад̇ваа г̇ан̣ханд̇о аж̇жхосааяа д̇идтад̇и наамаад̇и д̣̇ассзнд̇о ааха ‘‘г̇илид̇ваад̇и баринидтабзд̇ваа г̇ан̣хаад̇ий’’д̇и. ‘‘абхинанд̣̇ад̇ий’’д̇иаад̣̇аяо буб̣б̣абхааг̇авасзна вуд̇д̇аа, ‘‘уббаж̇ж̇ад̇и нанд̣̇ий’’д̇и д̣̇ваараббад̇д̇авасзна. батамзхи бад̣̇зхи анусаяо, бажчимзна барияудтаананд̇и гзжи ‘‘г̇ахан̣адтзна убаад̣̇аана’’нд̇и гад̇ваа. наабхинанд̣̇ад̇и наабхивад̣̇ад̇ийд̇и зд̇т̇а хздтаа вуд̇д̇авибарияааязна ад̇т̇о взд̣̇ид̇аб̣б̣о. на ‘‘идтам̣ ганд̇а’’нд̇и вад̣̇ад̇ийд̇и ‘‘идта’’нд̇и на вад̣̇ад̇и, ‘‘ганд̇а’’нд̇и на вад̣̇ад̇и. наабхивад̣̇ад̇иязва д̇ан̣хааяа анубаад̣̇ияад̇д̇аа.
5.Samādhīti appanāsamādhi, upacārasamādhi vā. Kammaṭṭhānanti samādhipādakaṃ vipassanākammaṭṭhānaṃ. ‘‘Phātiṃ gamissatī’’ti pāṭho. Patthetīti ‘‘aho vata me īdisaṃ rūpaṃ bhaveyyā’’ti. Abhivadatīti taṇhādiṭṭhivasena abhinivesaṃ vadati. Tenāha ‘‘tāya abhinandanāyā’’tiādi. ‘‘Aho piyaṃ iṭṭha’’nti vacībhede asatipi tathā lobhuppāde sati abhivadatiyeva nāma. Tenāha ‘‘vācaṃ abhindanto’’ti. ‘‘Mama ida’’nti attano pariṇāmetvā anaññagocaraṃ viya katvā gaṇhanto ajjhosāya tiṭṭhati nāmāti dassento āha ‘‘gilitvāti pariniṭṭhapetvā gaṇhātī’’ti. ‘‘Abhinandatī’’tiādayo pubbabhāgavasena vuttā, ‘‘uppajjati nandī’’ti dvārappattavasena. Paṭhamehi padehi anusayo, pacchimena pariyuṭṭhānanti keci ‘‘gahaṇaṭṭhena upādāna’’nti katvā. Nābhinandati nābhivadatīti ettha heṭṭhā vuttavipariyāyena attho veditabbo. Na ‘‘iṭṭhaṃ kanta’’nti vadatīti ‘‘iṭṭha’’nti na vadati, ‘‘kanta’’nti na vadati. Nābhivadatiyeva taṇhāya anupādiyattā.
самаад̇хисуд̇д̇аван̣н̣анаа нидтид̇аа.
Samādhisuttavaṇṇanā niṭṭhitā.
Related texts:
д̇ибидага (муула) • Tipiṭaka (Mūla) / суд̇д̇абидага • Suttapiṭaka / сам̣яуд̇д̇анигааяа • Saṃyuttanikāya / 5. самаад̇хисуд̇д̇ам̣ • 5. Samādhisuttaṃ
адтагат̇аа • Aṭṭhakathā / суд̇д̇абидага (адтагат̇аа) • Suttapiṭaka (aṭṭhakathā) / сам̣яуд̇д̇анигааяа (адтагат̇аа) • Saṃyuttanikāya (aṭṭhakathā) / 5. самаад̇хисуд̇д̇аван̣н̣анаа • 5. Samādhisuttavaṇṇanā