Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ८. समणमुण्डिकापुत्तसुत्तवण्णना

    8. Samaṇamuṇḍikāputtasuttavaṇṇanā

    २६०. उग्गहितुन्ति सिक्खितुं। उग्गाहेतुन्ति सिक्खापेतुं, पाठतो अत्तना यथाउग्गहितमत्थं तब्बिभावनत्थाय उच्‍चारणवसेन परेसं गाहेतुन्ति अत्थो। समयन्ति दिट्ठिं। सा हि संयोजनभावतो समेति सम्बन्धा एति पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयोति वुच्‍चति। दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्तीति। सूरियस्स उग्गमनतो अत्थङ्गमा अयं एत्तको कालो रत्तन्धकारविधमनतो दिवा नाम, तस्स पन मज्झिमपहारसञ्‍ञितो कालो समुज्‍जलितपभातेजदहनभावेन दिवा नाम। तेनाह ‘‘दिवसस्सपि दिवाभूते’’ति। पटिसंहरित्वाति निवत्तेत्वा। एवं चित्तस्स पटिसंहरणं नाम गोचरक्खेत्ते ठपनन्ति आह ‘‘झानरतिसेवनवसेन एकीभावं गतो’’ति। एतेन कायविवेकपुब्बकं चित्तविवेकमाह। सीलादिगुणविसेसयोगतो मनसा सम्भावनीया, ते पन यस्मा अत्तनो सीलादिगुणेहि विञ्‍ञूनं मनापा होन्ति (किलेसअनिग्गहस्स पञ्‍चपसादायत्तत्ता,) तस्मा आह ‘‘मनवड्ढनकान’’न्तिआदि। तत्थ उन्‍नमतीति उदग्गं होति। वड्ढतीति सद्धावसेन वड्ढति। तेनाह भगवा – ‘‘अनुस्सरणम्पहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामी’’ति (इतिवु॰ १०४; सं॰ नि॰ ५.१८४)।

    260.Uggahitunti sikkhituṃ. Uggāhetunti sikkhāpetuṃ, pāṭhato attanā yathāuggahitamatthaṃ tabbibhāvanatthāya uccāraṇavasena paresaṃ gāhetunti attho. Samayanti diṭṭhiṃ. Sā hi saṃyojanabhāvato sameti sambandhā eti pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayoti vuccati. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Sūriyassa uggamanato atthaṅgamā ayaṃ ettako kālo rattandhakāravidhamanato divā nāma, tassa pana majjhimapahārasaññito kālo samujjalitapabhātejadahanabhāvena divā nāma. Tenāha ‘‘divasassapi divābhūte’’ti. Paṭisaṃharitvāti nivattetvā. Evaṃ cittassa paṭisaṃharaṇaṃ nāma gocarakkhette ṭhapananti āha ‘‘jhānaratisevanavasena ekībhāvaṃ gato’’ti. Etena kāyavivekapubbakaṃ cittavivekamāha. Sīlādiguṇavisesayogato manasā sambhāvanīyā, te pana yasmā attano sīlādiguṇehi viññūnaṃ manāpā honti (kilesaaniggahassa pañcapasādāyattattā,) tasmā āha ‘‘manavaḍḍhanakāna’’ntiādi. Tattha unnamatīti udaggaṃ hoti. Vaḍḍhatīti saddhāvasena vaḍḍhati. Tenāha bhagavā – ‘‘anussaraṇampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī’’ti (itivu. 104; saṃ. ni. 5.184).

    २६१. पञ्‍ञपेमीति पजाननभावेन ञापेमि तथा ववत्थपेमि। तेनाह ‘‘दस्सेमि ठपेमी’’ति। परिपुण्णकुसलन्ति सब्बसो पुण्णकुसलधम्मं, उत्तमकुसलन्ति उत्तमभावं सेट्ठभावं पत्तकुसलधम्मं। अयोज्झन्ति वादयुद्धेन अयोधनीयं, वादयुद्धं होतु, तेन पराजयो न होतीति दस्सेति, तेनाह ‘‘वादयुद्धेना’’तिआदि। संवरप्पहानन्ति पञ्‍चसु संवरेसु येन केनचि संवरेन संवरलक्खणं पहानं। पटिसेवनप्पहानं वाति वा-सद्देन परिवज्‍जनप्पहानादिं सङ्गण्हाति। सेसपदेसूति ‘‘न भासती’’तिआदीसु पदेसु। एसेव नयोति इमिना ‘‘अभासनमत्तमेव वदती’’ति एवमादिं अतिदिसति।

    261.Paññapemīti pajānanabhāvena ñāpemi tathā vavatthapemi. Tenāha ‘‘dassemi ṭhapemī’’ti. Paripuṇṇakusalanti sabbaso puṇṇakusaladhammaṃ, uttamakusalanti uttamabhāvaṃ seṭṭhabhāvaṃ pattakusaladhammaṃ. Ayojjhanti vādayuddhena ayodhanīyaṃ, vādayuddhaṃ hotu, tena parājayo na hotīti dasseti, tenāha ‘‘vādayuddhenā’’tiādi. Saṃvarappahānanti pañcasu saṃvaresu yena kenaci saṃvarena saṃvaralakkhaṇaṃ pahānaṃ. Paṭisevanappahānaṃ vāti vā-saddena parivajjanappahānādiṃ saṅgaṇhāti. Sesapadesūti ‘‘na bhāsatī’’tiādīsu padesu. Eseva nayoti iminā ‘‘abhāsanamattameva vadatī’’ti evamādiṃ atidisati.

    नाभिनन्दीति न सम्पटिच्छि। सासने तिण्णं दुच्‍चरितानं मिच्छाजीवस्स विवज्‍जनं वण्णीयति, अयञ्‍च एवं कथेति, तस्मा सासनस्स अनुलोमं विय वदति, वदन्तो च सम्मासम्बुद्धे धम्मे चस्स अप्पसादं न दस्सेति, तस्मा पसन्‍नकारम्पि वदतीति मञ्‍ञमानो तस्स वादं न पटिसेधेति

    Nābhinandīti na sampaṭicchi. Sāsane tiṇṇaṃ duccaritānaṃ micchājīvassa vivajjanaṃ vaṇṇīyati, ayañca evaṃ katheti, tasmā sāsanassa anulomaṃ viya vadati, vadanto ca sammāsambuddhe dhamme cassa appasādaṃ na dasseti, tasmā pasannakārampi vadatīti maññamāno tassa vādaṃ na paṭisedheti.

    २६२. यथा तस्स वचनं, एवं सन्तेति यथा तस्स परिब्बाजकस्स वचनं, एवं समणभावे सन्ते लब्भमाने। मयं पन एवं न वदामाति एतेन समणभावो नाम एवं न होतीति दस्सेति। यो हि धम्मो यादिसो, तथेव तं बुद्धा दीपेन्ति। विसेसञाणं न होतीति कायविसेसविसयञाणं तस्स तदा नत्थि, यतो परकाये उपक्‍कमं करेय्याति दस्सेति, तस्स पन तत्थ विसेसञाणम्पि नत्थेवाति। यस्मा कायपटिबद्धं कायकम्मं, तस्मा तं निवत्तेन्तो आह ‘‘अञ्‍ञत्र फन्दितमत्ता’’ति। किलेससहगतचित्तेनेवाति दुक्खसम्फस्सस्स असहननिमित्तेन दोमनस्ससहगतचित्तेनेव। दुतियवारेपि एसेव नयो। जिघच्छापिपासदुक्खस्स असहननिमित्तेन दोमनस्सेनेव। विकूजितमत्ताति एत्थ विरूपं कूजितं विकूजितं पुब्बेनिवाससन्‍निस्सयं उपयं, तं पनेत्थ रोदनहसनसमुट्ठापकचित्तसहगतन्ति दोससहगतं लोभसहगतञ्‍चाति दट्ठब्बं। चित्तन्ति कुसलचित्तं। अकुसलचित्तं पन अतीतारम्मणं पवत्ततीति वत्तब्बमेव नत्थि। सरित्वाति याव न सतिसण्ठापना धम्मा उप्पज्‍जन्ति, ताव सुपिनन्ते अनुभूतं विय दुक्खं सरित्वा रोदन्ति। हसन्तीति एत्थापि एसेव नयो। अयञ्‍च नयो ये लद्धसुखारम्मणा हुत्वा गहितपटिसन्धिका मातुकुच्छितोपि सुखेनेव निक्खमन्ति, तेसं वसेन वुत्तोति दट्ठब्बो। पायन्तियाति अत्तनो जनपददेसरूपेन पायन्तिया। अयम्पीति आजीवोपि मातु अञ्‍ञविहितकाले च लोकस्सादवसेन किलेससहगतचित्तेनेव होति

    262.Yathātassa vacanaṃ, evaṃ santeti yathā tassa paribbājakassa vacanaṃ, evaṃ samaṇabhāve sante labbhamāne. Mayaṃ pana evaṃ na vadāmāti etena samaṇabhāvo nāma evaṃ na hotīti dasseti. Yo hi dhammo yādiso, tatheva taṃ buddhā dīpenti. Visesañāṇaṃ na hotīti kāyavisesavisayañāṇaṃ tassa tadā natthi, yato parakāye upakkamaṃ kareyyāti dasseti, tassa pana tattha visesañāṇampi natthevāti. Yasmā kāyapaṭibaddhaṃ kāyakammaṃ, tasmā taṃ nivattento āha ‘‘aññatra phanditamattā’’ti. Kilesasahagatacittenevāti dukkhasamphassassa asahananimittena domanassasahagatacitteneva. Dutiyavārepi eseva nayo. Jighacchāpipāsadukkhassa asahananimittena domanasseneva. Vikūjitamattāti ettha virūpaṃ kūjitaṃ vikūjitaṃ pubbenivāsasannissayaṃ upayaṃ, taṃ panettha rodanahasanasamuṭṭhāpakacittasahagatanti dosasahagataṃ lobhasahagatañcāti daṭṭhabbaṃ. Cittanti kusalacittaṃ. Akusalacittaṃ pana atītārammaṇaṃ pavattatīti vattabbameva natthi. Saritvāti yāva na satisaṇṭhāpanā dhammā uppajjanti, tāva supinante anubhūtaṃ viya dukkhaṃ saritvā rodanti. Hasantīti etthāpi eseva nayo. Ayañca nayo ye laddhasukhārammaṇā hutvā gahitapaṭisandhikā mātukucchitopi sukheneva nikkhamanti, tesaṃ vasena vuttoti daṭṭhabbo. Pāyantiyāti attano janapadadesarūpena pāyantiyā. Ayampīti ājīvopi mātu aññavihitakāle ca lokassādavasena kilesasahagatacitteneva hoti.

    २६३. समधिगय्हाति सम्मा अधिगतभावेन गहेत्वा अभिभवित्वा विसेसेत्वा विसिट्ठो हुत्वा। खीणासवं सन्धायाति ब्यतिरेकवसेन खीणासवं सन्धाय। अयञ्हेत्थ अत्थो – खीणासवम्पि सोतापन्‍नकुसलं पञ्‍ञपेति सेक्खभूमियं ठितत्ता। सेसपदेसुपि एसेव नयो।

    263.Samadhigayhāti sammā adhigatabhāvena gahetvā abhibhavitvā visesetvā visiṭṭho hutvā. Khīṇāsavaṃ sandhāyāti byatirekavasena khīṇāsavaṃ sandhāya. Ayañhettha attho – khīṇāsavampi sotāpannakusalaṃ paññapeti sekkhabhūmiyaṃ ṭhitattā. Sesapadesupi eseva nayo.

    तीणि पदानि निस्सायाति न कायेन पापकं कम्मं करोति, न पापकं वाचं भासति, न पापकं आजीवं आजीवतीति इमानि तीणि पदानि निस्साय कुसलसीलमूलका च अकुसलसीलमूलका चाति द्वे पठमचतुक्‍का ठपिता। एकं पदं निस्सायाति न पापकं सङ्कप्पं सङ्कप्पेतीति इमं एकपदं निस्साय कुसलसङ्कप्पमूलका अकुसलसङ्कप्पमूलका चाति इमे द्वे पच्छिमचतुक्‍का ठपिता

    Tīṇi padāni nissāyāti na kāyena pāpakaṃ kammaṃ karoti, na pāpakaṃ vācaṃ bhāsati, na pāpakaṃ ājīvaṃ ājīvatīti imāni tīṇi padāni nissāya kusalasīlamūlakā ca akusalasīlamūlakā cāti dve paṭhamacatukkā ṭhapitā. Ekaṃ padaṃ nissāyāti na pāpakaṃ saṅkappaṃ saṅkappetīti imaṃ ekapadaṃ nissāya kusalasaṅkappamūlakā akusalasaṅkappamūlakā cāti ime dve pacchimacatukkā ṭhapitā.

    २६४. विचिकिच्छुद्धच्‍चसहगतचित्तद्वयम्पि वट्टति बलवता मोहेन समन्‍नागतत्ता। तथा हि तानि ‘‘मोमूहचित्तानी’’ति वुच्‍चन्ति।

    264.Vicikicchuddhaccasahagatacittadvayampi vaṭṭati balavatā mohena samannāgatattā. Tathā hi tāni ‘‘momūhacittānī’’ti vuccanti.

    कुहिन्ति किंनिमित्तं। कतरंठानं पापुणित्वाति किं कारणं आगम्म। एत्थेतेति एत्थाति कायवचीमनोसुचरितभावनासाजीवनिप्फत्तियं । सा पन हेट्ठिमकोटिया सोतापत्तिफलेन दीपेतब्बाति आह ‘‘सोतापत्तिफले भुम्म’’न्ति। यस्मा आजीवट्ठमकं अवसिट्ठञ्‍च सीलं पातिमोक्खसंवरसीलस्स च पारिसुद्धिपातिमोक्खाधिगमेन सोतापत्तिफलप्पत्तिया सिद्धो होतीति आह – ‘‘पातिमोक्ख…पे॰… निरुज्झती’’ति। ‘‘सुखसीलो दुक्खसीलो’’तिआदीसु विय पकतिअत्थसीलसद्दं गहेत्वा वुत्तं ‘‘अकुसलसील’’न्तिआदि।

    Kuhinti kiṃnimittaṃ. Kataraṃṭhānaṃ pāpuṇitvāti kiṃ kāraṇaṃ āgamma. Ettheteti etthāti kāyavacīmanosucaritabhāvanāsājīvanipphattiyaṃ . Sā pana heṭṭhimakoṭiyā sotāpattiphalena dīpetabbāti āha ‘‘sotāpattiphale bhumma’’nti. Yasmā ājīvaṭṭhamakaṃ avasiṭṭhañca sīlaṃ pātimokkhasaṃvarasīlassa ca pārisuddhipātimokkhādhigamena sotāpattiphalappattiyā siddho hotīti āha – ‘‘pātimokkha…pe… nirujjhatī’’ti. ‘‘Sukhasīlo dukkhasīlo’’tiādīsu viya pakatiatthasīlasaddaṃ gahetvā vuttaṃ ‘‘akusalasīla’’ntiādi.

    २६५. कामावचरकुसलचित्तमेव वुत्तं सम्पत्तसमादानविरतिपुब्बकस्स सीलस्स अधिप्पेतत्ता। तेनाह – ‘‘एतेन हि कुसलसीलं समुट्ठाती’’ति।

    265.Kāmāvacarakusalacittameva vuttaṃ sampattasamādānaviratipubbakassa sīlassa adhippetattā. Tenāha – ‘‘etena hi kusalasīlaṃ samuṭṭhātī’’ti.

    सीलवाति एत्थ वा-सद्दो पासंसत्थोव वेदितब्बोति आह ‘‘सीलसम्पन्‍नो होती’’ति। यो सीलमत्ते पतिट्ठितो, न समाधिपञ्‍ञासु, सो सीलमयधम्मपूरितताय सीलमयो। तेनाह ‘‘अलमेत्तावता’’तिआदि। यत्थाति यस्सं चेतोविमुत्तियं पञ्‍ञाविमुत्तियञ्‍च। तदुभयञ्‍च यस्मा अरहत्तफले सङ्गहितं, तस्मा वुत्तं ‘‘अरहत्तफले भुम्म’’न्ति। असेसं निरुज्झति सुखविपाकभावस्स सब्बसो पटिप्पस्सम्भनतो।

    Sīlavāti ettha -saddo pāsaṃsatthova veditabboti āha ‘‘sīlasampanno hotī’’ti. Yo sīlamatte patiṭṭhito, na samādhipaññāsu, so sīlamayadhammapūritatāya sīlamayo. Tenāha ‘‘alamettāvatā’’tiādi. Yatthāti yassaṃ cetovimuttiyaṃ paññāvimuttiyañca. Tadubhayañca yasmā arahattaphale saṅgahitaṃ, tasmā vuttaṃ ‘‘arahattaphale bhumma’’nti. Asesaṃ nirujjhati sukhavipākabhāvassa sabbaso paṭippassambhanato.

    २६६. कामपटिसंयुत्ता सञ्‍ञा कामसञ्‍ञा। सेसेसुपि एसेव नयो। इतरा द्वेति ब्यापादविहिंसासञ्‍ञा।

    266. Kāmapaṭisaṃyuttā saññā kāmasaññā. Sesesupi eseva nayo. Itarā dveti byāpādavihiṃsāsaññā.

    अनागामिफलपठमज्झानन्ति अनागामिफलसहगतं पठमज्झानं। एत्थाति यथावुत्ते पठमज्झाने। एत्थ च उजुविपच्‍चनीकेन पटिपक्खप्पहानं सातिसयन्ति पठमज्झानग्गहणं। तेनाह ‘‘अपरिसेसा निरुज्झन्ती’’ति। नेक्खम्मसञ्‍ञानं कामावचरचित्तसहगतता तस्स सीलस्स समुट्ठानता च सम्पयुत्तनयेन वेदितब्बा।

    Anāgāmiphalapaṭhamajjhānanti anāgāmiphalasahagataṃ paṭhamajjhānaṃ. Etthāti yathāvutte paṭhamajjhāne. Ettha ca ujuvipaccanīkena paṭipakkhappahānaṃ sātisayanti paṭhamajjhānaggahaṇaṃ. Tenāha ‘‘aparisesā nirujjhantī’’ti. Nekkhammasaññānaṃ kāmāvacaracittasahagatatā tassa sīlassa samuṭṭhānatā ca sampayuttanayena veditabbā.

    २६७. कुसलसङ्कप्पनिरोधदुतियज्झानिकअरहत्तफलअकुसलसङ्कप्पनिरोध- पठमज्झानिकअनागामिफलग्गहणेन समणो दस्सितो। सेसं सुविञ्‍ञेय्यमेव।

    267. Kusalasaṅkappanirodhadutiyajjhānikaarahattaphalaakusalasaṅkappanirodha- paṭhamajjhānikaanāgāmiphalaggahaṇena samaṇo dassito. Sesaṃ suviññeyyameva.

    समणमुण्डिकापुत्तसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Samaṇamuṇḍikāputtasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ८. समणमुण्डिकसुत्तं • 8. Samaṇamuṇḍikasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ८. समणमुण्डिकसुत्तवण्णना • 8. Samaṇamuṇḍikasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact