Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ८. समणमुण्डिकसुत्तं

    8. Samaṇamuṇḍikasuttaṃ

    २६०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो 1 समयप्पवादके तिन्दुकाचीरे एकसालके मल्‍लिकाय आरामे पटिवसति महतिया परिब्बाजकपरिसाय सद्धिं पञ्‍चमत्तेहि परिब्बाजकसतेहि। अथ खो पञ्‍चकङ्गो थपति सावत्थिया निक्खमि दिवा दिवस्स भगवन्तं दस्सनाय। अथ खो पञ्‍चकङ्गस्स थपतिस्स एतदहोसि – ‘‘अकालो खो ताव भगवन्तं दस्सनाय; पटिसल्‍लीनो भगवा। मनोभावनियानम्पि भिक्खूनं असमयो दस्सनाय; पटिसल्‍लीना मनोभावनिया भिक्खू। यंनूनाहं येन समयप्पवादको तिन्दुकाचीरो एकसालको मल्‍लिकाय आरामो येन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो तेनुपसङ्कमेय्य’’न्ति। अथ खो पञ्‍चकङ्गो थपति येन समयप्पवादको तिन्दुकाचीरो एकसालको मल्‍लिकाय आरामो येन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो तेनुपसङ्कमि।

    260. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto 2 samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi. Atha kho pañcakaṅgo thapati sāvatthiyā nikkhami divā divassa bhagavantaṃ dassanāya. Atha kho pañcakaṅgassa thapatissa etadahosi – ‘‘akālo kho tāva bhagavantaṃ dassanāya; paṭisallīno bhagavā. Manobhāvaniyānampi bhikkhūnaṃ asamayo dassanāya; paṭisallīnā manobhāvaniyā bhikkhū. Yaṃnūnāhaṃ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo yena uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkameyya’’nti. Atha kho pañcakaṅgo thapati yena samayappavādako tindukācīro ekasālako mallikāya ārāmo yena uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkami.

    तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो महतिया परिब्बाजकपरिसाय सद्धिं निसिन्‍नो होति उन्‍नादिनिया उच्‍चासद्दमहासद्दाय अनेकविहितं तिरच्छानकथं कथेन्तिया, सेय्यथिदं – राजकथं चोरकथं महामत्तकथं सेनाकथं भयकथं युद्धकथं अन्‍नकथं पानकथं वत्थकथं सयनकथं मालाकथं गन्धकथं ञातिकथं यानकथं गामकथं निगमकथं नगरकथं जनपदकथं इत्थिकथं सूरकथं विसिखाकथं कुम्भट्ठानकथं पुब्बपेतकथं नानत्तकथं लोकक्खायिकं समुद्दक्खायिकं इतिभवाभवकथं इति वा।

    Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.

    अद्दसा खो उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो पञ्‍चकङ्गं थपतिं दूरतोव आगच्छन्तं। दिस्वान सकं परिसं सण्ठापेसि – ‘‘अप्पसद्दा भोन्तो होन्तु, मा भोन्तो सद्दमकत्थ; अयं समणस्स गोतमस्स सावको आगच्छति पञ्‍चकङ्गो थपति। यावता खो पन समणस्स गोतमस्स सावका गिही ओदातवसना सावत्थियं पटिवसन्ति अयं तेसं अञ्‍ञतरो पञ्‍चकङ्गो थपति। अप्पसद्दकामा खो पन ते आयस्मन्तो अप्पसद्दविनीता अप्पसद्दस्स वण्णवादिनो; अप्पेव नाम अप्पसद्दं परिसं विदित्वा उपसङ्कमितब्बं मञ्‍ञेय्या’’ति। अथ खो ते परिब्बाजका तुण्ही अहेसुं।

    Addasā kho uggāhamāno paribbājako samaṇamuṇḍikāputto pañcakaṅgaṃ thapatiṃ dūratova āgacchantaṃ. Disvāna sakaṃ parisaṃ saṇṭhāpesi – ‘‘appasaddā bhonto hontu, mā bhonto saddamakattha; ayaṃ samaṇassa gotamassa sāvako āgacchati pañcakaṅgo thapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā sāvatthiyaṃ paṭivasanti ayaṃ tesaṃ aññataro pañcakaṅgo thapati. Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino; appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā’’ti. Atha kho te paribbājakā tuṇhī ahesuṃ.

    २६१. अथ खो पञ्‍चकङ्गो थपति येन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा उग्गाहमानेन परिब्बाजकेन समणमुण्डिकापुत्तेन सद्धिं सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नं खो पञ्‍चकङ्गं थपतिं उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो एतदवोच – ‘‘चतूहि खो अहं, गहपति, धम्मेहि समन्‍नागतं पुरिसपुग्गलं पञ्‍ञपेमि सम्पन्‍नकुसलं परमकुसलं उत्तमपत्तिपत्तं समणं अयोज्झं। कतमेहि चतूहि? इध, गहपति, न कायेन पापकम्मं करोति, न पापकं वाचं भासति, न पापकं सङ्कप्पं सङ्कप्पेति, न पापकं आजीवं आजीवति – इमेहि खो अहं, गहपति, चतूहि धम्मेहि समन्‍नागतं पुरिसपुग्गलं पञ्‍ञपेमि सम्पन्‍नकुसलं परमकुसलं उत्तमपत्तिपत्तं समणं अयोज्झ’’न्ति।

    261. Atha kho pañcakaṅgo thapati yena uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkami; upasaṅkamitvā uggāhamānena paribbājakena samaṇamuṇḍikāputtena saddhiṃ sammodi . Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho pañcakaṅgaṃ thapatiṃ uggāhamāno paribbājako samaṇamuṇḍikāputto etadavoca – ‘‘catūhi kho ahaṃ, gahapati, dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Katamehi catūhi? Idha, gahapati, na kāyena pāpakammaṃ karoti, na pāpakaṃ vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappeti, na pāpakaṃ ājīvaṃ ājīvati – imehi kho ahaṃ, gahapati, catūhi dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjha’’nti.

    अथ खो पञ्‍चकङ्गो थपति उग्गाहमानस्स परिब्बाजकस्स समणमुण्डिकापुत्तस्स भासितं नेव अभिनन्दि नप्पटिक्‍कोसि। अनभिनन्दित्वा अप्पटिक्‍कोसित्वा उट्ठायासना पक्‍कामि – ‘‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामी’’ति। अथ खो पञ्‍चकङ्गो थपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो पञ्‍चकङ्गो थपति यावतको अहोसि उग्गाहमानेन परिब्बाजकेन समणमुण्डिकापुत्तेन सद्धिं कथासल्‍लापो तं सब्बं भगवतो आरोचेसि।

    Atha kho pañcakaṅgo thapati uggāhamānassa paribbājakassa samaṇamuṇḍikāputtassa bhāsitaṃ neva abhinandi nappaṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi – ‘‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī’’ti. Atha kho pañcakaṅgo thapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pañcakaṅgo thapati yāvatako ahosi uggāhamānena paribbājakena samaṇamuṇḍikāputtena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

    २६२. एवं वुत्ते, भगवा पञ्‍चकङ्गं थपतिं एतदवोच – ‘‘एवं सन्ते खो, थपति, दहरो कुमारो मन्दो उत्तानसेय्यको सम्पन्‍नकुसलो भविस्सति परमकुसलो उत्तमपत्तिपत्तो समणो अयोज्झो, यथा उग्गाहमानस्स परिब्बाजकस्स समणमुण्डिकापुत्तस्स वचनं। दहरस्स हि, थपति, कुमारस्स मन्दस्स उत्तानसेय्यकस्स कायोतिपि न होति, कुतो पन कायेन पापकम्मं करिस्सति, अञ्‍ञत्र फन्दितमत्ता! दहरस्स हि, थपति, कुमारस्स मन्दस्स उत्तानसेय्यकस्स वाचातिपि न होति, कुतो पन पापकं वाचं भासिस्सति, अञ्‍ञत्र रोदितमत्ता ! दहरस्स हि, थपति, कुमारस्स मन्दस्स उत्तानसेय्यकस्स सङ्कप्पोतिपि न होति, कुतो पन पापकं सङ्कप्पं सङ्कप्पिस्सति, अञ्‍ञत्र विकूजितमत्ता 3! दहरस्स हि, थपति, कुमारस्स मन्दस्स उत्तानसेय्यकस्स आजीवोतिपि न होति, कुतो पन पापकं आजीवं आजीविस्सति, अञ्‍ञत्र मातुथञ्‍ञा! एवं सन्ते खो, थपति, दहरो कुमारो मन्दो उत्तानसेय्यको सम्पन्‍नकुसलो भविस्सति परमकुसलो उत्तमपत्तिपत्तो समणो अयोज्झो, यथा उग्गाहमानस्स परिब्बाजकस्स समणमुण्डिकापुत्तस्स वचनं।

    262. Evaṃ vutte, bhagavā pañcakaṅgaṃ thapatiṃ etadavoca – ‘‘evaṃ sante kho, thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamuṇḍikāputtassa vacanaṃ. Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa kāyotipi na hoti, kuto pana kāyena pāpakammaṃ karissati, aññatra phanditamattā! Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa vācātipi na hoti, kuto pana pāpakaṃ vācaṃ bhāsissati, aññatra roditamattā ! Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa saṅkappotipi na hoti, kuto pana pāpakaṃ saṅkappaṃ saṅkappissati, aññatra vikūjitamattā 4! Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa ājīvotipi na hoti, kuto pana pāpakaṃ ājīvaṃ ājīvissati, aññatra mātuthaññā! Evaṃ sante kho, thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā uggāhamānassa paribbājakassa samaṇamuṇḍikāputtassa vacanaṃ.

    २६३. ‘‘चतूहि खो अहं, थपति, धम्मेहि समन्‍नागतं पुरिसपुग्गलं पञ्‍ञपेमि न चेव सम्पन्‍नकुसलं न परमकुसलं न उत्तमपत्तिपत्तं समणं अयोज्झं, अपि चिमं दहरं कुमारं मन्दं उत्तानसेय्यकं समधिगय्ह तिट्ठति। कतमेहि चतूहि? इध, थपति, न कायेन पापकम्मं करोति, न पापकं वाचं भासति, न पापकं सङ्कप्पं सङ्कप्पेति, न पापकं आजीवं आजीवति – इमेहि खो अहं, थपति, चतूहि धम्मेहि समन्‍नागतं पुरिसपुग्गलं पञ्‍ञपेमि न चेव सम्पन्‍नकुसलं न परमकुसलं न उत्तमपत्तिपत्तं समणं अयोज्झं, अपि चिमं दहरं कुमारं मन्दं उत्तानसेय्यकं समधिगय्ह तिट्ठति।

    263. ‘‘Catūhi kho ahaṃ, thapati, dhammehi samannāgataṃ purisapuggalaṃ paññapemi na ceva sampannakusalaṃ na paramakusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ, api cimaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhigayha tiṭṭhati. Katamehi catūhi? Idha, thapati, na kāyena pāpakammaṃ karoti, na pāpakaṃ vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappeti, na pāpakaṃ ājīvaṃ ājīvati – imehi kho ahaṃ, thapati, catūhi dhammehi samannāgataṃ purisapuggalaṃ paññapemi na ceva sampannakusalaṃ na paramakusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ, api cimaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhigayha tiṭṭhati.

    ‘‘दसहि खो अहं, थपति, धम्मेहि समन्‍नागतं पुरिसपुग्गलं पञ्‍ञपेमि सम्पन्‍नकुसलं परमकुसलं उत्तमपत्तिपत्तं समणं अयोज्झं। इमे अकुसला सीला; तमहं 5, थपति, वेदितब्बन्ति वदामि। इतोसमुट्ठाना अकुसला सीला; तमहं, थपति, वेदितब्बन्ति वदामि। इध अकुसला सीला अपरिसेसा निरुज्झन्ति; तमहं, थपति, वेदितब्बन्ति वदामि। एवं पटिपन्‍नो अकुसलानं सीलानं निरोधाय पटिपन्‍नो होति; तमहं, थपति, वेदितब्बन्ति वदामि।

    ‘‘Dasahi kho ahaṃ, thapati, dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Ime akusalā sīlā; tamahaṃ 6, thapati, veditabbanti vadāmi. Itosamuṭṭhānā akusalā sīlā; tamahaṃ, thapati, veditabbanti vadāmi. Idha akusalā sīlā aparisesā nirujjhanti; tamahaṃ, thapati, veditabbanti vadāmi. Evaṃ paṭipanno akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti; tamahaṃ, thapati, veditabbanti vadāmi.

    ‘‘इमे कुसला सीला; तमहं, थपति, वेदितब्बन्ति वदामि। इतोसमुट्ठाना कुसला सीला; तमहं, थपति, वेदितब्बन्ति वदामि। इध कुसला सीला अपरिसेसा निरुज्झन्ति; तमहं, थपति, वेदितब्बन्ति वदामि। एवं पटिपन्‍नो कुसलानं सीलानं निरोधाय पटिपन्‍नो होति; तमहं, थपति, वेदितब्बन्ति वदामि।

    ‘‘Ime kusalā sīlā; tamahaṃ, thapati, veditabbanti vadāmi. Itosamuṭṭhānā kusalā sīlā; tamahaṃ, thapati, veditabbanti vadāmi. Idha kusalā sīlā aparisesā nirujjhanti; tamahaṃ, thapati, veditabbanti vadāmi. Evaṃ paṭipanno kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti; tamahaṃ, thapati, veditabbanti vadāmi.

    ‘‘इमे अकुसला सङ्कप्पा; तमहं, थपति, वेदितब्बन्ति वदामि। इतोसमुट्ठाना अकुसला सङ्कप्पा ; तमहं, थपति, वेदितब्बन्ति वदामि। इध अकुसला सङ्कप्पा अपरिसेसा निरुज्झन्ति; तमहं, थपति, वेदितब्बन्ति वदामि। एवं पटिपन्‍नो अकुसलानं सङ्कप्पानं निरोधाय पटिपन्‍नो होति; तमहं, थपति, वेदितब्बन्ति वदामि।

    ‘‘Ime akusalā saṅkappā; tamahaṃ, thapati, veditabbanti vadāmi. Itosamuṭṭhānā akusalā saṅkappā ; tamahaṃ, thapati, veditabbanti vadāmi. Idha akusalā saṅkappā aparisesā nirujjhanti; tamahaṃ, thapati, veditabbanti vadāmi. Evaṃ paṭipanno akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti; tamahaṃ, thapati, veditabbanti vadāmi.

    ‘‘इमे कुसला सङ्कप्पा; तमहं, थपति, वेदितब्बन्ति वदामि। इतोसमुट्ठाना कुसला सङ्कप्पा ; तमहं, थपति, वेदितब्बन्ति वदामि। इध कुसला सङ्कप्पा अपरिसेसा निरुज्झन्ति; तमहं, थपति, वेदितब्बन्ति वदामि। एवं पटिपन्‍नो कुसलानं सङ्कप्पानं निरोधाय पटिपन्‍नो होति; तमहं, थपति, वेदितब्बन्ति वदामि।

    ‘‘Ime kusalā saṅkappā; tamahaṃ, thapati, veditabbanti vadāmi. Itosamuṭṭhānā kusalā saṅkappā ; tamahaṃ, thapati, veditabbanti vadāmi. Idha kusalā saṅkappā aparisesā nirujjhanti; tamahaṃ, thapati, veditabbanti vadāmi. Evaṃ paṭipanno kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti; tamahaṃ, thapati, veditabbanti vadāmi.

    २६४. ‘‘कतमे च, थपति, अकुसला सीला? अकुसलं कायकम्मं, अकुसलं वचीकम्मं, पापको आजीवो – इमे वुच्‍चन्ति, थपति, अकुसला सीला।

    264. ‘‘Katame ca, thapati, akusalā sīlā? Akusalaṃ kāyakammaṃ, akusalaṃ vacīkammaṃ, pāpako ājīvo – ime vuccanti, thapati, akusalā sīlā.

    ‘‘इमे च, थपति, अकुसला सीला किंसमुट्ठाना? समुट्ठानम्पि नेसं वुत्तं। ‘चित्तसमुट्ठाना’तिस्स वचनीयं। कतमं चित्तं? चित्तम्पि हि बहुं अनेकविधं नानप्पकारकं। यं चित्तं सरागं सदोसं समोहं, इतोसमुट्ठाना अकुसला सीला।

    ‘‘Ime ca, thapati, akusalā sīlā kiṃsamuṭṭhānā? Samuṭṭhānampi nesaṃ vuttaṃ. ‘Cittasamuṭṭhānā’tissa vacanīyaṃ. Katamaṃ cittaṃ? Cittampi hi bahuṃ anekavidhaṃ nānappakārakaṃ. Yaṃ cittaṃ sarāgaṃ sadosaṃ samohaṃ, itosamuṭṭhānā akusalā sīlā.

    ‘‘इमे च, थपति, अकुसला सीला कुहिं अपरिसेसा निरुज्झन्ति? निरोधोपि नेसं वुत्तो। इध, थपति, भिक्खु कायदुच्‍चरितं पहाय कायसुचरितं भावेति, वचीदुच्‍चरितं पहाय वचीसुचरितं भावेति, मनोदुच्‍चरितं पहाय मनोसुचरितं भावेति, मिच्छाजीवं पहाय सम्माजीवेन जीवितं कप्पेति – एत्थेते अकुसला सीला अपरिसेसा निरुज्झन्ति।

    ‘‘Ime ca, thapati, akusalā sīlā kuhiṃ aparisesā nirujjhanti? Nirodhopi nesaṃ vutto. Idha, thapati, bhikkhu kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, micchājīvaṃ pahāya sammājīvena jīvitaṃ kappeti – etthete akusalā sīlā aparisesā nirujjhanti.

    ‘‘कथं पटिपन्‍नो, थपति, अकुसलानं सीलानं निरोधाय पटिपन्‍नो होति? इध, थपति, भिक्खु अनुप्पन्‍नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्‍नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; अनुप्पन्‍नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्‍नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। एवं पटिपन्‍नो खो, थपति, अकुसलानं सीलानं निरोधाय पटिपन्‍नो होति।

    ‘‘Kathaṃ paṭipanno, thapati, akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti? Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho, thapati, akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.

    २६५. ‘‘कतमे च, थपति, कुसला सीला? कुसलं कायकम्मं, कुसलं वचीकम्मं, आजीवपरिसुद्धम्पि खो अहं, थपति, सीलस्मिं वदामि। इमे वुच्‍चन्ति, थपति, कुसला सीला।

    265. ‘‘Katame ca, thapati, kusalā sīlā? Kusalaṃ kāyakammaṃ, kusalaṃ vacīkammaṃ, ājīvaparisuddhampi kho ahaṃ, thapati, sīlasmiṃ vadāmi. Ime vuccanti, thapati, kusalā sīlā.

    ‘‘इमे च, थपति, कुसला सीला किंसमुट्ठाना? समुट्ठानम्पि नेसं वुत्तं। ‘चित्तसमुट्ठाना’तिस्स वचनीयं। कतमं चित्तं? चित्तम्पि हि बहुं अनेकविधं नानप्पकारकं। यं चित्तं वीतरागं वीतदोसं वीतमोहं, इतोसमुट्ठाना कुसला सीला।

    ‘‘Ime ca, thapati, kusalā sīlā kiṃsamuṭṭhānā? Samuṭṭhānampi nesaṃ vuttaṃ. ‘Cittasamuṭṭhānā’tissa vacanīyaṃ. Katamaṃ cittaṃ? Cittampi hi bahuṃ anekavidhaṃ nānappakārakaṃ. Yaṃ cittaṃ vītarāgaṃ vītadosaṃ vītamohaṃ, itosamuṭṭhānā kusalā sīlā.

    ‘‘इमे च, थपति, कुसला सीला कुहिं अपरिसेसा निरुज्झन्ति? निरोधोपि नेसं वुत्तो। इध, थपति, भिक्खु सीलवा होति नो च सीलमयो, तञ्‍च चेतोविमुत्तिं पञ्‍ञाविमुत्तिं यथाभूतं पजानाति; यत्थस्स ते कुसला सीला अपरिसेसा निरुज्झन्ति।

    ‘‘Ime ca, thapati, kusalā sīlā kuhiṃ aparisesā nirujjhanti? Nirodhopi nesaṃ vutto. Idha, thapati, bhikkhu sīlavā hoti no ca sīlamayo, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti; yatthassa te kusalā sīlā aparisesā nirujjhanti.

    ‘‘कथं पटिपन्‍नो च, थपति, कुसलानं सीलानं निरोधाय पटिपन्‍नो होति? इध, थपति, भिक्खु अनुप्पन्‍नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति ; उप्पन्‍नानं पापकानं अकुसलानं धम्मानं पहानाय…पे॰… अनुप्पन्‍नानं कुसलानं धम्मानं उप्पादाय…पे॰… उप्पन्‍नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। एवं पटिपन्‍नो खो, थपति, कुसलानं सीलानं निरोधाय पटिपन्‍नो होति।

    ‘‘Kathaṃ paṭipanno ca, thapati, kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti? Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati ; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho, thapati, kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.

    २६६. ‘‘कतमे च, थपति, अकुसला सङ्कप्पा? कामसङ्कप्पो, ब्यापादसङ्कप्पो, विहिंसासङ्कप्पो – इमे वुच्‍चन्ति, थपति, अकुसला सङ्कप्पा।

    266. ‘‘Katame ca, thapati, akusalā saṅkappā? Kāmasaṅkappo, byāpādasaṅkappo, vihiṃsāsaṅkappo – ime vuccanti, thapati, akusalā saṅkappā.

    ‘‘इमे च, थपति, अकुसला सङ्कप्पा किंसमुट्ठाना? समुट्ठानम्पि नेसं वुत्तं। ‘सञ्‍ञासमुट्ठाना’तिस्स वचनीयं। कतमा सञ्‍ञा? सञ्‍ञापि हि बहू अनेकविधा नानप्पकारका। कामसञ्‍ञा, ब्यापादसञ्‍ञा, विहिंसासञ्‍ञा – इतोसमुट्ठाना अकुसला सङ्कप्पा।

    ‘‘Ime ca, thapati, akusalā saṅkappā kiṃsamuṭṭhānā? Samuṭṭhānampi nesaṃ vuttaṃ. ‘Saññāsamuṭṭhānā’tissa vacanīyaṃ. Katamā saññā? Saññāpi hi bahū anekavidhā nānappakārakā. Kāmasaññā, byāpādasaññā, vihiṃsāsaññā – itosamuṭṭhānā akusalā saṅkappā.

    ‘‘इमे च, थपति, अकुसला सङ्कप्पा कुहिं अपरिसेसा निरुज्झन्ति? निरोधोपि नेसं वुत्तो। इध, थपति, भिक्खु विविच्‍चेव कामेहि…पे॰… पठमं झानं उपसम्पज्‍ज विहरति; एत्थेते अकुसला सङ्कप्पा अपरिसेसा निरुज्झन्ति।

    ‘‘Ime ca, thapati, akusalā saṅkappā kuhiṃ aparisesā nirujjhanti? Nirodhopi nesaṃ vutto. Idha, thapati, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati; etthete akusalā saṅkappā aparisesā nirujjhanti.

    ‘‘कथं पटिपन्‍नो च, थपति, अकुसलानं सङ्कप्पानं निरोधाय पटिपन्‍नो होति? इध, थपति, भिक्खु अनुप्पन्‍नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्‍नानं पापकानं अकुसलानं धम्मानं पहानाय…पे॰… अनुप्पन्‍नानं कुसलानं धम्मानं उप्पादाय…पे॰… उप्पन्‍नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। एवं पटिपन्‍नो खो, थपति, अकुसलानं सङ्कप्पानं निरोधाय पटिपन्‍नो होति।

    ‘‘Kathaṃ paṭipanno ca, thapati, akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti? Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho, thapati, akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.

    २६७. ‘‘कतमे च, थपति, कुसला सङ्कप्पा? नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो – इमे वुच्‍चन्ति, थपति, कुसला सङ्कप्पा।

    267. ‘‘Katame ca, thapati, kusalā saṅkappā? Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo – ime vuccanti, thapati, kusalā saṅkappā.

    ‘‘इमे च, थपति, कुसला सङ्कप्पा किंसमुट्ठाना? समुट्ठानम्पि नेसं वुत्तं। ‘सञ्‍ञासमुट्ठाना’तिस्स वचनीयं। कतमा सञ्‍ञा? सञ्‍ञापि हि बहू अनेकविधा नानप्पकारका। नेक्खम्मसञ्‍ञा, अब्यापादसञ्‍ञा, अविहिंसासञ्‍ञा – इतोसमुट्ठाना कुसला सङ्कप्पा।

    ‘‘Ime ca, thapati, kusalā saṅkappā kiṃsamuṭṭhānā? Samuṭṭhānampi nesaṃ vuttaṃ. ‘Saññāsamuṭṭhānā’tissa vacanīyaṃ. Katamā saññā? Saññāpi hi bahū anekavidhā nānappakārakā. Nekkhammasaññā, abyāpādasaññā, avihiṃsāsaññā – itosamuṭṭhānā kusalā saṅkappā.

    ‘‘इमे च, थपति, कुसला सङ्कप्पा कुहिं अपरिसेसा निरुज्झन्ति? निरोधोपि नेसं वुत्तो। इध, थपति, भिक्खु वितक्‍कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्‍ज विहरति; एत्थेते कुसला सङ्कप्पा अपरिसेसा निरुज्झन्ति।

    ‘‘Ime ca, thapati, kusalā saṅkappā kuhiṃ aparisesā nirujjhanti? Nirodhopi nesaṃ vutto. Idha, thapati, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati; etthete kusalā saṅkappā aparisesā nirujjhanti.

    ‘‘कथं पटिपन्‍नो च, थपति, कुसलानं सङ्कप्पानं निरोधाय पटिपन्‍नो होति? इध, थपति, भिक्खु अनुप्पन्‍नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्‍नानं पापकानं अकुसलानं धम्मानं पहानाय…पे॰… अनुप्पन्‍नानं कुसलानं धम्मानं उप्पादाय…पे॰… उप्पन्‍नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति। एवं पटिपन्‍नो खो, थपति, कुसलानं सङ्कप्पानं निरोधाय पटिपन्‍नो होति।

    ‘‘Kathaṃ paṭipanno ca, thapati, kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti? Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya…pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya…pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho, thapati, kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.

    २६८. ‘‘कतमेहि चाहं, थपति, दसहि धम्मेहि समन्‍नागतं पुरिसपुग्गलं पञ्‍ञपेमि सम्पन्‍नकुसलं परमकुसलं उत्तमपत्तिपत्तं समणं अयोज्झं? इध, थपति, भिक्खु असेखाय सम्मादिट्ठिया समन्‍नागतो होति, असेखेन सम्मासङ्कप्पेन समन्‍नागतो होति, असेखाय सम्मावाचाय समन्‍नागतो होति, असेखेन सम्माकम्मन्तेन समन्‍नागतो होति, असेखेन सम्माआजीवेन समन्‍नागतो होति, असेखेन सम्मावायामेन समन्‍नागतो होति, असेखाय सम्मासतिया समन्‍नागतो होति, असेखेन सम्मासमाधिना समन्‍नागतो होति, असेखेन सम्माञाणेन समन्‍नागतो होति, असेखाय सम्माविमुत्तिया समन्‍नागतो होति – इमेहि खो अहं, थपति, दसहि धम्मेहि समन्‍नागतं पुरिसपुग्गलं पञ्‍ञपेमि सम्पन्‍नकुसलं परमकुसलं उत्तमपत्तिपत्तं समणं अयोज्झ’’न्ति।

    268. ‘‘Katamehi cāhaṃ, thapati, dasahi dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ? Idha, thapati, bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti – imehi kho ahaṃ, thapati, dasahi dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjha’’nti.

    इदमवोच भगवा। अत्तमनो पञ्‍चकङ्गो थपति भगवतो भासितं अभिनन्दीति।

    Idamavoca bhagavā. Attamano pañcakaṅgo thapati bhagavato bhāsitaṃ abhinandīti.

    समणमुण्डिकसुत्तं निट्ठितं अट्ठमं।

    Samaṇamuṇḍikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.







    Footnotes:
    1. समणमण्डिकापुत्तो (सी॰ पी॰)
    2. samaṇamaṇḍikāputto (sī. pī.)
    3. विकुज्‍जितमत्ता (सी॰ स्या॰ कं॰ पी॰)
    4. vikujjitamattā (sī. syā. kaṃ. pī.)
    5. कहं (सी॰), तहं (पी॰)
    6. kahaṃ (sī.), tahaṃ (pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ८. समणमुण्डिकसुत्तवण्णना • 8. Samaṇamuṇḍikasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ८. समणमुण्डिकापुत्तसुत्तवण्णना • 8. Samaṇamuṇḍikāputtasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact