Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ८. समणमुण्डिकसुत्तवण्णना

    8. Samaṇamuṇḍikasuttavaṇṇanā

    २६०. एवं मे सुतन्ति समणमुण्डिकसुत्तं। तत्थ उग्गाहमानोति तस्स परिब्बाजकस्स नामं। सुमनोति पकतिनामं। किञ्‍चि किञ्‍चि पन उग्गहितुं उग्गाहेतुं समत्थताय उग्गाहमानोति नं सञ्‍जानन्ति। समयं पवदन्ति एत्थाति समयप्पवादकं। तस्मिं किर ठाने चङ्कीतारुक्खपोक्खरसातिप्पभुतयो ब्राह्मणा निगण्ठाचेलकपरिब्बाजकादयो च पब्बजिता सन्‍निपतित्वा अत्तनो अत्तनो समयं पवदन्ति कथेन्ति दीपेन्ति, तस्मा सो आरामो समयप्पवादकोति वुच्‍चति। स्वेव तिन्दुकाचीरसङ्खाताय तिम्बरूसकरुक्खपन्तिया परिक्खित्तत्ता तिन्दुकाचीरं। यस्मा पनेत्थ पठमं एका साला अहोसि, पच्छा महापुञ्‍ञं पोट्ठपादपरिब्बाजकं निस्साय बहू साला कता, तस्मा तमेव एकं सालं उपादाय लद्धनामवसेन एकसालकोति वुच्‍चति। मल्‍लिकाय पन पसेनदिरञ्‍ञो देविया उय्यानभूतो सो पुप्फफलसञ्छन्‍नो आरामोति कत्वा मल्‍लिकाय आरामोति सङ्खं गतो। तस्मिं समयप्पवादके तिन्दुकाचीरे एकसालके मल्‍लिकाय आरामे। पटिवसतीति वासफासुताय वसति। दिवा दिवस्साति दिवसस्स दिवा नाम मज्झन्हातिक्‍कमो, तस्मिं दिवसस्सपि दिवाभूते अतिक्‍कन्तमत्ते मज्झन्हिके निक्खमीति अत्थो। पटिसल्‍लीनोति ततो ततो रूपादिगोचरतो चित्तं पटिसंहरित्वा लीनो, झानरतिसेवनवसेन एकीभावं गतो। मनोभावनीयानन्ति मनवड्ढनकानं, ये आवज्‍जतो मनसिकरोतो चित्तं विनीवरणं होति उन्‍नमति वड्ढति। यावताति यत्तका। अयं तेसं अञ्‍ञतरोति अयं तेसं अब्भन्तरो एको सावको। अप्पेव नामाति तस्स उपसङ्कमनं पत्थयमानो आह। पत्थनाकारणं पन सन्दकसुत्ते वुत्तमेव।

    260.Evaṃme sutanti samaṇamuṇḍikasuttaṃ. Tattha uggāhamānoti tassa paribbājakassa nāmaṃ. Sumanoti pakatināmaṃ. Kiñci kiñci pana uggahituṃ uggāhetuṃ samatthatāya uggāhamānoti naṃ sañjānanti. Samayaṃ pavadanti etthāti samayappavādakaṃ. Tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātippabhutayo brāhmaṇā nigaṇṭhācelakaparibbājakādayo ca pabbajitā sannipatitvā attano attano samayaṃ pavadanti kathenti dīpenti, tasmā so ārāmo samayappavādakoti vuccati. Sveva tindukācīrasaṅkhātāya timbarūsakarukkhapantiyā parikkhittattā tindukācīraṃ. Yasmā panettha paṭhamaṃ ekā sālā ahosi, pacchā mahāpuññaṃ poṭṭhapādaparibbājakaṃ nissāya bahū sālā katā, tasmā tameva ekaṃ sālaṃ upādāya laddhanāmavasena ekasālakoti vuccati. Mallikāya pana pasenadirañño deviyā uyyānabhūto so pupphaphalasañchanno ārāmoti katvā mallikāya ārāmoti saṅkhaṃ gato. Tasmiṃ samayappavādake tindukācīre ekasālake mallikāya ārāme. Paṭivasatīti vāsaphāsutāya vasati. Divā divassāti divasassa divā nāma majjhanhātikkamo, tasmiṃ divasassapi divābhūte atikkantamatte majjhanhike nikkhamīti attho. Paṭisallīnoti tato tato rūpādigocarato cittaṃ paṭisaṃharitvā līno, jhānaratisevanavasena ekībhāvaṃ gato. Manobhāvanīyānanti manavaḍḍhanakānaṃ, ye āvajjato manasikaroto cittaṃ vinīvaraṇaṃ hoti unnamati vaḍḍhati. Yāvatāti yattakā. Ayaṃ tesaṃ aññataroti ayaṃ tesaṃ abbhantaro eko sāvako. Appeva nāmāti tassa upasaṅkamanaṃ patthayamāno āha. Patthanākāraṇaṃ pana sandakasutte vuttameva.

    २६१. एतदवोचाति दन्दपञ्‍ञो अयं गहपति, धम्मकथाय नं सङ्गण्हित्वा अत्तनो सावकं करिस्सामीति मञ्‍ञमानो एतं ‘‘चतूहि खो’’तिआदिवचनं अवोच। तत्थ पञ्‍ञ्पेमीति दस्सेमि ठपेमि। सम्पन्‍नकुसलन्ति परिपुण्णकुसलं। परमकुसलन्ति उत्तमकुसलं। अयोज्झन्ति वादयुद्धेन युज्झित्वा चालेतुं असक्‍कुणेय्यं अचलं निक्‍कम्पं थिरं। न करोतीति अकरणमत्तमेव वदति, एत्थ पन संवरप्पहानं वा पटिसेवनप्पहानं वा न वदति। सेसपदेसुपि एसेव नयो।

    261.Etadavocāti dandapañño ayaṃ gahapati, dhammakathāya naṃ saṅgaṇhitvā attano sāvakaṃ karissāmīti maññamāno etaṃ ‘‘catūhi kho’’tiādivacanaṃ avoca. Tattha paññpemīti dassemi ṭhapemi. Sampannakusalanti paripuṇṇakusalaṃ. Paramakusalanti uttamakusalaṃ. Ayojjhanti vādayuddhena yujjhitvā cāletuṃ asakkuṇeyyaṃ acalaṃ nikkampaṃ thiraṃ. Na karotīti akaraṇamattameva vadati, ettha pana saṃvarappahānaṃ vā paṭisevanappahānaṃ vā na vadati. Sesapadesupi eseva nayo.

    नेव अभिनन्दीति तित्थिया नाम जानित्वापि अजानित्वापि यं वा तं वा वदन्तीति मञ्‍ञमानो नाभिनन्दि। न पटिक्‍कोसीति सासनस्स अनुलोमं विय पसन्‍नाकारं विय वदतीति मञ्‍ञमानो न पटिसेधेति।

    Neva abhinandīti titthiyā nāma jānitvāpi ajānitvāpi yaṃ vā taṃ vā vadantīti maññamāno nābhinandi. Na paṭikkosīti sāsanassa anulomaṃ viya pasannākāraṃ viya vadatīti maññamāno na paṭisedheti.

    २६२. यथा उग्गाहमानस्साति यथा तस्स वचनं, एवं सन्ते उत्तानसेय्यको कुमारो अयोज्झसमणो थिरसमणो भविस्सति, मयं पन एवं न वदामाति दीपेति। कायोतिपि न होतीति सककायो परकायोतिपि विसेसञाणं न होति। अञ्‍ञत्र फन्दितमत्ताति पच्‍चत्थरणे वलिसम्फस्सेन वा मङ्गुलदट्ठेन वा कायफन्दनमत्तं नाम होति। तं ठपेत्वा अञ्‍ञं कायेन करणकम्मं नाम नत्थि। तम्पि च किलेससहगतचित्तेनेव होति। वाचातिपि न होतीति मिच्छावाचा सम्मावाचातिपि नानत्तं न होति। रोदितमत्ताति जिघच्छापिपासापरेतस्स पन रोदितमत्तं होति। तम्पि किलेससहगतचित्तेनेव। सङ्कप्पोति मिच्छासङ्कप्पो सम्मासङ्कप्पोतिपि नानत्तं न होति। विकूजितमत्ताति विकूजितमत्तं रोदनहसितमत्तं होति। दहरकुमारकानञ्हि चित्तं अतीतारम्मणं पवत्तति, निरयतो आगता निरयदुक्खं सरित्वा रोदन्ति, देवलोकतो आगता हसन्ति, तम्पि किलेससहगतचित्तेनेव होति। आजीवोति मिच्छाजीवो सम्माजीवोतिपि नानत्तं न होति। अञ्‍ञत्र मातुथञ्‍ञाति थञ्‍ञचोरदारका नाम होन्ति, मातरि खीरं पायन्तिया अपिवित्वा अञ्‍ञविहितकाले पिट्ठिपस्सेन आगन्त्वा थञ्‍ञं पिवन्ति। एत्तकं मुञ्‍चित्वा अञ्‍ञो मिच्छाजीवो नत्थि। अयम्पि किलेससहगतचित्तेनेव होतीति दस्सेति।

    262.Yathā uggāhamānassāti yathā tassa vacanaṃ, evaṃ sante uttānaseyyako kumāro ayojjhasamaṇo thirasamaṇo bhavissati, mayaṃ pana evaṃ na vadāmāti dīpeti. Kāyotipi na hotīti sakakāyo parakāyotipi visesañāṇaṃ na hoti. Aññatraphanditamattāti paccattharaṇe valisamphassena vā maṅguladaṭṭhena vā kāyaphandanamattaṃ nāma hoti. Taṃ ṭhapetvā aññaṃ kāyena karaṇakammaṃ nāma natthi. Tampi ca kilesasahagatacitteneva hoti. Vācātipi na hotīti micchāvācā sammāvācātipi nānattaṃ na hoti. Roditamattāti jighacchāpipāsāparetassa pana roditamattaṃ hoti. Tampi kilesasahagatacitteneva. Saṅkappoti micchāsaṅkappo sammāsaṅkappotipi nānattaṃ na hoti. Vikūjitamattāti vikūjitamattaṃ rodanahasitamattaṃ hoti. Daharakumārakānañhi cittaṃ atītārammaṇaṃ pavattati, nirayato āgatā nirayadukkhaṃ saritvā rodanti, devalokato āgatā hasanti, tampi kilesasahagatacitteneva hoti. Ājīvoti micchājīvo sammājīvotipi nānattaṃ na hoti. Aññatra mātuthaññāti thaññacoradārakā nāma honti, mātari khīraṃ pāyantiyā apivitvā aññavihitakāle piṭṭhipassena āgantvā thaññaṃ pivanti. Ettakaṃ muñcitvā añño micchājīvo natthi. Ayampi kilesasahagatacitteneva hotīti dasseti.

    २६३. एवं परिब्बाजकवादं पटिक्खिपित्वा इदानि सयं सेक्खभूमियं मातिकं ठपेन्तो चतूहि खो अहन्तिआदिमाह। तत्थ समधिगय्ह तिट्ठतीति विसेसेत्वा तिट्ठति। कायेन पाप कम्मन्तिआदीसु न केवलं अकरणमत्तमेव, भगवा पन एत्थ संवरप्पहानपटिसङ्खा पञ्‍ञपेति। तं सन्धायेवमाह। न चेव सम्पन्‍नकुसलन्तिआदि पन खीणासवं सन्धाय वुत्तं।

    263. Evaṃ paribbājakavādaṃ paṭikkhipitvā idāni sayaṃ sekkhabhūmiyaṃ mātikaṃ ṭhapento catūhi kho ahantiādimāha. Tattha samadhigayha tiṭṭhatīti visesetvā tiṭṭhati. Nakāyena pāpa kammantiādīsu na kevalaṃ akaraṇamattameva, bhagavā pana ettha saṃvarappahānapaṭisaṅkhā paññapeti. Taṃ sandhāyevamāha. Na ceva sampannakusalantiādi pana khīṇāsavaṃ sandhāya vuttaṃ.

    इदानि असेक्खभूमियं मातिकं ठपेन्तो दसहि खो अहन्तिआदिमाह। तत्थ तीणि पदानि निस्साय द्वे पठमचतुक्‍का ठपिता, एकं पदं निस्साय द्वे पच्छिमचतुक्‍का। अयं सेक्खभूमियं मातिका।

    Idāni asekkhabhūmiyaṃ mātikaṃ ṭhapento dasahi kho ahantiādimāha. Tattha tīṇi padāni nissāya dve paṭhamacatukkā ṭhapitā, ekaṃ padaṃ nissāya dve pacchimacatukkā. Ayaṃ sekkhabhūmiyaṃ mātikā.

    २६४. इदानि तं विभजन्तो कतमे च थपति अकुसलसीलातिआदिमाह। तत्थ सरागन्ति अट्ठविधं लोभसहगतचित्तं। सदोसन्ति पटिघसम्पयुत्तचित्तद्वयं। समोहन्ति विचिकिच्छुद्धच्‍चसहगतचित्तद्वयम्पि वट्टति, सब्बाकुसलचित्तानिपि। मोहो सब्बाकुसले उप्पज्‍जतीति हि वुत्तं। इतोसमुट्ठानाति इतो सरागादिचित्ततो समुट्ठानं उप्पत्ति एतेसन्ति इतोसमुट्ठाना।

    264. Idāni taṃ vibhajanto katame ca thapati akusalasīlātiādimāha. Tattha sarāganti aṭṭhavidhaṃ lobhasahagatacittaṃ. Sadosanti paṭighasampayuttacittadvayaṃ. Samohanti vicikicchuddhaccasahagatacittadvayampi vaṭṭati, sabbākusalacittānipi. Moho sabbākusale uppajjatīti hi vuttaṃ. Itosamuṭṭhānāti ito sarāgādicittato samuṭṭhānaṃ uppatti etesanti itosamuṭṭhānā.

    कुहिन्ति कतरं ठानं पापुणित्वा अपरिसेसा निरुज्झन्ति। एत्थेतेति सोतापत्तिफले भुम्मं। पातिमोक्खसंवरसीलञ्हि सोतापत्तिफले परिपुण्णं होति, तं ठानं पत्वा अकुसलसीलं असेसं निरुज्झति। अकुसलसीलन्ति च दुस्सीलस्सेतं अधिवचनन्ति वेदितब्बं।

    Kuhinti kataraṃ ṭhānaṃ pāpuṇitvā aparisesā nirujjhanti. Ettheteti sotāpattiphale bhummaṃ. Pātimokkhasaṃvarasīlañhi sotāpattiphale paripuṇṇaṃ hoti, taṃ ṭhānaṃ patvā akusalasīlaṃ asesaṃ nirujjhati. Akusalasīlanti ca dussīlassetaṃ adhivacananti veditabbaṃ.

    अकुसलानं सीलानं निरोधाय पटिपन्‍नोति एत्थ याव सोतापत्तिमग्गा निरोधाय पटिपन्‍नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति।

    Akusalānaṃ sīlānaṃ nirodhāya paṭipannoti ettha yāva sotāpattimaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti.

    २६५. वीतरागन्तिआदीहि अट्ठविधं कामावचरकुसलचित्तमेव वुत्तं। एतेन हि कुसलसीलं समुट्ठाति।

    265.Vītarāgantiādīhi aṭṭhavidhaṃ kāmāvacarakusalacittameva vuttaṃ. Etena hi kusalasīlaṃ samuṭṭhāti.

    सीलवा होतीति सीलसम्पन्‍नो होति गुणसम्पन्‍नो च। नो च सीलमयोति अलमेत्तावता, नत्थि इतो किञ्‍चि उत्तरि करणीयन्ति एवं सीलमयो न होति। यत्थस्स तेति अरहत्तफले भुम्मं। अरहत्तफलञ्हि पत्वा अकुसलसीलं असेसं निरुज्झति।

    Sīlavā hotīti sīlasampanno hoti guṇasampanno ca. No ca sīlamayoti alamettāvatā, natthi ito kiñci uttari karaṇīyanti evaṃ sīlamayo na hoti. Yatthassa teti arahattaphale bhummaṃ. Arahattaphalañhi patvā akusalasīlaṃ asesaṃ nirujjhati.

    निरोधाय पटिपन्‍नोति एत्थ याव अरहत्तमग्गा निरोधाय पटिपन्‍नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति।

    Nirodhāya paṭipannoti ettha yāva arahattamaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti.

    २६६. कामसञ्‍ञादीसु कामसञ्‍ञा अट्ठलोभसहगतचित्तसहजाता, इतरा द्वे दोमनस्ससहगतचित्तद्वयेन सहजाता।

    266.Kāmasaññādīsu kāmasaññā aṭṭhalobhasahagatacittasahajātā, itarā dve domanassasahagatacittadvayena sahajātā.

    पठमं झानन्ति अनागामिफलपठमज्झानं। एत्थेतेति अनागामिफले भुम्मं। अनागामिफलञ्हि पत्वा अकुसलसङ्कप्पा अपरिसेसा निरुज्झन्ति।

    Paṭhamaṃjhānanti anāgāmiphalapaṭhamajjhānaṃ. Ettheteti anāgāmiphale bhummaṃ. Anāgāmiphalañhi patvā akusalasaṅkappā aparisesā nirujjhanti.

    निरोधाय पटिपन्‍नोति एत्थ याव अनागामिमग्गा निरोधाय पटिपन्‍नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति। नेक्खम्मसञ्‍ञादयो हि तिस्सोपि अट्ठकामावचरकुसलसहजातसञ्‍ञाव।

    Nirodhāya paṭipannoti ettha yāva anāgāmimaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti. Nekkhammasaññādayo hi tissopi aṭṭhakāmāvacarakusalasahajātasaññāva.

    २६७. एत्थेतेति अरहत्तफले भुम्मं। दुतियज्झानिकं अरहत्तफलञ्हि पापुणित्वा कुसलसङ्कप्पा अपरिसेसा निरुज्झन्ति। निरोधाय पटिपन्‍नोति एत्थ याव अरहत्तमग्गा निरोधाय पटिपन्‍नो नाम होति, फलपत्ते पन ते निरोधिता नाम होन्ति। सेसं सब्बत्थ उत्तानमेवाति।

    267.Ettheteti arahattaphale bhummaṃ. Dutiyajjhānikaṃ arahattaphalañhi pāpuṇitvā kusalasaṅkappā aparisesā nirujjhanti. Nirodhāya paṭipannoti ettha yāva arahattamaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti. Sesaṃ sabbattha uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    समणमुण्डिकसुत्तवण्णना निट्ठिता।

    Samaṇamuṇḍikasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ८. समणमुण्डिकसुत्तं • 8. Samaṇamuṇḍikasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ८. समणमुण्डिकापुत्तसुत्तवण्णना • 8. Samaṇamuṇḍikāputtasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact