Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. सामञ्‍ञकानित्थेरगाथावण्णना

    5. Sāmaññakānittheragāthāvaṇṇanā

    सुखं सुखत्थोति आयस्मतो सामञ्‍ञकानित्थेरस्स गाथा। का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो हुत्वा तत्थ तत्थ भवे कुसलं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले मनुस्सयोनियं निब्बत्तो विपस्सिं भगवन्तं दिस्वा पसन्‍नमानसो एकं मञ्‍चं अदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अञ्‍ञतरस्स परिब्बाजकस्स पुत्तो हुत्वा निब्बत्ति। सामञ्‍ञकानीतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो सत्थु यमकपाटिहारियं दिस्वा पसन्‍नमानसो सासने पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा झानं निब्बत्तेत्वा झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.३६.३०-३३) –

    Sukhaṃsukhatthoti āyasmato sāmaññakānittherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro hutvā tattha tattha bhave kusalaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle manussayoniyaṃ nibbatto vipassiṃ bhagavantaṃ disvā pasannamānaso ekaṃ mañcaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa paribbājakassa putto hutvā nibbatti. Sāmaññakānītissa nāmaṃ ahosi. So viññutaṃ patto satthu yamakapāṭihāriyaṃ disvā pasannamānaso sāsane pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā jhānaṃ nibbattetvā jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.36.30-33) –

    ‘‘विपस्सिनो भगवतो, लोकजेट्ठस्स तादिनो।

    ‘‘Vipassino bhagavato, lokajeṭṭhassa tādino;

    एकं मञ्‍चं मया दिन्‍नं, पसन्‍नेन सपाणिना॥

    Ekaṃ mañcaṃ mayā dinnaṃ, pasannena sapāṇinā.

    ‘‘हत्थियानं अस्सयानं, दिब्बयानं समज्झगं।

    ‘‘Hatthiyānaṃ assayānaṃ, dibbayānaṃ samajjhagaṃ;

    तेन मञ्‍चक दानेन, पत्तोम्हि आसवक्खयं॥

    Tena mañcaka dānena, pattomhi āsavakkhayaṃ.

    ‘‘एकनवुतितो कप्पे, यं मञ्‍चमददिं तदा।

    ‘‘Ekanavutito kappe, yaṃ mañcamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, मञ्‍चदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, mañcadānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    थेरस्स पन गिहिसहायको कातियानो नाम परिब्बाजको बुद्धुप्पादतो पट्ठाय तित्थियानं हतलाभसक्‍कारताय घासच्छादनमत्तम्पि अलभन्तो आजीवकापकतो थेरं उपसङ्कमित्वा ‘‘तुम्हे साकियपुत्तिया नाम महालाभग्गयसग्गप्पत्ता सुखेन जीवथ, मयं पन दुक्खिता किच्छजीविका, कथं नु खो पटिपज्‍जमानस्स दिट्ठधम्मिकञ्‍चेव सम्परायिकञ्‍च सुखं सम्पज्‍जती’’ति पुच्छि। अथस्स थेरो ‘‘निप्परियायतो सुखं नाम लोकुत्तरसुखमेव, तञ्‍च तदनुरूपं पटिपत्तिं पटिपज्‍जन्तस्सेवा’’ति अत्तना तस्स अधिगतभावं परियायेन विभावेन्तो ‘‘सुखं सुखत्थो लभते तदाचर’’न्ति गाथं अभासि।

    Therassa pana gihisahāyako kātiyāno nāma paribbājako buddhuppādato paṭṭhāya titthiyānaṃ hatalābhasakkāratāya ghāsacchādanamattampi alabhanto ājīvakāpakato theraṃ upasaṅkamitvā ‘‘tumhe sākiyaputtiyā nāma mahālābhaggayasaggappattā sukhena jīvatha, mayaṃ pana dukkhitā kicchajīvikā, kathaṃ nu kho paṭipajjamānassa diṭṭhadhammikañceva samparāyikañca sukhaṃ sampajjatī’’ti pucchi. Athassa thero ‘‘nippariyāyato sukhaṃ nāma lokuttarasukhameva, tañca tadanurūpaṃ paṭipattiṃ paṭipajjantassevā’’ti attanā tassa adhigatabhāvaṃ pariyāyena vibhāvento ‘‘sukhaṃ sukhattho labhate tadācara’’nti gāthaṃ abhāsi.

    ३५. तत्थ सुखन्ति निरामिसं सुखं इधाधिप्पेतं। तञ्‍च फलसमापत्ति चेव निब्बानञ्‍च। तथा हि ‘‘अयं समाधि पच्‍चुप्पन्‍नसुखो चेव आयतिञ्‍च सुखविपाको’’ (दी॰ नि॰ ३.३५५; अ॰ नि॰ ५.२७; विभ॰ ८०४) ‘‘निब्बानं परमं सुख’’न्ति (ध॰ प॰ २०३-२०४) च वुत्तं। सुखत्थोति सुखप्पयोजनो, यथावुत्तेन सुखेन अत्थिको। लभतेति पापुणाति, अत्थिकस्सेवेदं सुखं, न इतरस्स। को पन अत्थिकोति आह ‘‘तदाचर’’न्ति तदत्थं आचरन्तो, याय पटिपत्तिया तं पटिपत्तिं पटिपज्‍जन्तोति अत्थो। न केवलं तदाचरं सुखमेव लभते, अथ खो कित्तिञ्‍च पप्पोति ‘‘इतिपि सीलवा सुपरिसुद्धकायवचीकम्मन्तो सुपरिसुद्धाजीवो झायी झानयुत्तो’’तिआदिना कित्तिं परम्मुखा पत्थटयसतं पापुणाति। यसस्स वड्ढतीति सम्मुखे गुणाभित्थवसङ्खातो परिवारसम्पदासङ्खातो च यसो अस्स परिब्रूहति। इदानि ‘‘तदाचर’’न्ति सामञ्‍ञतो वुत्तमत्थं सरूपतो दस्सेन्तो – ‘‘यो अरियमट्ठङ्गिकमञ्‍जसं उजुं, भावेति मग्गं अमतस्स पत्तिया’’ति आह। तस्सत्थो यो पुग्गलो किलेसेहि आरकत्ता परिसुद्धट्ठेन पटिपज्‍जन्तानं अरियभावकरणट्ठेन अरियं, सम्मादिट्ठिआदिअट्ठङ्गसमुदायताय अट्ठङ्गिकं, अन्तद्वयरहितमज्झिमपटिपत्तिभावतो अकुटिलट्ठेन अञ्‍जसं, कायवङ्कादिप्पहानतो उजुं, निब्बानत्थिकेहि मग्गनियट्ठेन किलेसे मारेन्तो गमनट्ठेन च ‘‘मग्ग’’न्ति लद्धनामं दुक्खनिरोधगामिनिपटिपदं अमतस्स असङ्खताय धातुया पत्तिया अधिगमाय भावेति अत्तनो सन्ताने उप्पादेति वड्ढेति च, सो निप्परियायेन ‘‘सुखत्थो तदाचर’’न्ति वुच्‍चति, तस्मा यथावुत्तं सुखं लभति। तं सुत्वा परिब्बाजको पसन्‍नमानसो पब्बजित्वा सम्मा पटिपज्‍जन्तो नचिरस्सेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। इदमेव थेरस्स अञ्‍ञाब्याकरणं अहोसि।

    35. Tattha sukhanti nirāmisaṃ sukhaṃ idhādhippetaṃ. Tañca phalasamāpatti ceva nibbānañca. Tathā hi ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’’ (dī. ni. 3.355; a. ni. 5.27; vibha. 804) ‘‘nibbānaṃ paramaṃ sukha’’nti (dha. pa. 203-204) ca vuttaṃ. Sukhatthoti sukhappayojano, yathāvuttena sukhena atthiko. Labhateti pāpuṇāti, atthikassevedaṃ sukhaṃ, na itarassa. Ko pana atthikoti āha ‘‘tadācara’’nti tadatthaṃ ācaranto, yāya paṭipattiyā taṃ paṭipattiṃ paṭipajjantoti attho. Na kevalaṃ tadācaraṃ sukhameva labhate, atha kho kittiñca pappoti ‘‘itipi sīlavā suparisuddhakāyavacīkammanto suparisuddhājīvo jhāyī jhānayutto’’tiādinā kittiṃ parammukhā patthaṭayasataṃ pāpuṇāti. Yasassa vaḍḍhatīti sammukhe guṇābhitthavasaṅkhāto parivārasampadāsaṅkhāto ca yaso assa paribrūhati. Idāni ‘‘tadācara’’nti sāmaññato vuttamatthaṃ sarūpato dassento – ‘‘yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ, bhāveti maggaṃ amatassa pattiyā’’ti āha. Tassattho yo puggalo kilesehi ārakattā parisuddhaṭṭhena paṭipajjantānaṃ ariyabhāvakaraṇaṭṭhena ariyaṃ, sammādiṭṭhiādiaṭṭhaṅgasamudāyatāya aṭṭhaṅgikaṃ, antadvayarahitamajjhimapaṭipattibhāvato akuṭilaṭṭhena añjasaṃ, kāyavaṅkādippahānato ujuṃ, nibbānatthikehi magganiyaṭṭhena kilese mārento gamanaṭṭhena ca ‘‘magga’’nti laddhanāmaṃ dukkhanirodhagāminipaṭipadaṃ amatassa asaṅkhatāya dhātuyā pattiyā adhigamāya bhāveti attano santāne uppādeti vaḍḍheti ca, so nippariyāyena ‘‘sukhattho tadācara’’nti vuccati, tasmā yathāvuttaṃ sukhaṃ labhati. Taṃ sutvā paribbājako pasannamānaso pabbajitvā sammā paṭipajjanto nacirasseva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Idameva therassa aññābyākaraṇaṃ ahosi.

    सामञ्‍ञकानित्थेरगाथावण्णना निट्ठिता।

    Sāmaññakānittheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. सामञ्‍ञकानित्थेरगाथा • 5. Sāmaññakānittheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact