Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. सम्बुलकच्‍चानत्थेरगाथावण्णना

    5. Sambulakaccānattheragāthāvaṇṇanā

    देवो चाति आयस्मतो सम्बुलकच्‍चानत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि करोन्तो इतो चतुनवुतिकप्पमत्थके कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सतरंसिं नाम पच्‍चेकबुद्धं निरोधा वुट्ठहित्वा पिण्डाय चरन्तं दिस्वा पसन्‍नमानसो तालफलं अदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे गहपतिकुले निब्बत्तित्वा ‘‘सम्बुलो’’ति लद्धनामो कच्‍चानगोत्तताय सम्बुलकच्‍चानोति पञ्‍ञायित्थ।

    Devoti āyasmato sambulakaccānattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito catunavutikappamatthake kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sataraṃsiṃ nāma paccekabuddhaṃ nirodhā vuṭṭhahitvā piṇḍāya carantaṃ disvā pasannamānaso tālaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā ‘‘sambulo’’ti laddhanāmo kaccānagottatāya sambulakaccānoti paññāyittha.

    सो वयप्पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा हिमवन्तसमीपे भेरवाय नाम पब्बतगुहायं विपस्सनाय कम्मं करोन्तो विहरति। अथेकदिवसं महा अकालमेघो सतपटलसहस्सपटलो थनेन्तो गज्‍जन्तो विज्‍जुल्‍लता निच्छारेन्तो गळगळायन्तो उट्ठहित्वा वस्सितुं आरभि, असनियो फलिंसु। तं सद्दं सुत्वा अच्छतरच्छुवनमहिंसहत्थिआदयो भीततसिता भीतरवं विरविंसु। थेरो पन आरद्धविपस्सनत्ता काये जीविते च निरपेक्खो विगतलोमहंसो तं अचिन्तेन्तो विपस्सनायमेव कम्मं करोन्तो घम्मापगमेन उतुसप्पायलाभेन समाहितचित्तो तावदेव विपस्सनं उस्सुक्‍कापेत्वा सह अभिञ्‍ञाहि अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.८५-९०) –

    So vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā himavantasamīpe bheravāya nāma pabbataguhāyaṃ vipassanāya kammaṃ karonto viharati. Athekadivasaṃ mahā akālamegho satapaṭalasahassapaṭalo thanento gajjanto vijjullatā nicchārento gaḷagaḷāyanto uṭṭhahitvā vassituṃ ārabhi, asaniyo phaliṃsu. Taṃ saddaṃ sutvā acchataracchuvanamahiṃsahatthiādayo bhītatasitā bhītaravaṃ viraviṃsu. Thero pana āraddhavipassanattā kāye jīvite ca nirapekkho vigatalomahaṃso taṃ acintento vipassanāyameva kammaṃ karonto ghammāpagamena utusappāyalābhena samāhitacitto tāvadeva vipassanaṃ ussukkāpetvā saha abhiññāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.85-90) –

    ‘‘सतरंसी नाम भगवा, सयम्भू अपराजितो।

    ‘‘Sataraṃsī nāma bhagavā, sayambhū aparājito;

    विवेका वुट्ठहित्वान, गोचरायाभिनिक्खमि॥

    Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.

    ‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभं।

    ‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

    पसन्‍नचित्तो सुमनो, तालफलं अदासहं॥

    Pasannacitto sumano, tālaphalaṃ adāsahaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं फलं अददिं तदा।

    ‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्‍चवेक्खित्वा सोमनस्सजातो उदानवसेन अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassajāto udānavasena aññaṃ byākaronto –

    १८९.

    189.

    ‘‘देवो च वस्सति, देवो च गळगळायति,

    ‘‘Devo ca vassati, devo ca gaḷagaḷāyati,

    एकको चाहं भेरवे बिले विहरामि।

    Ekako cāhaṃ bherave bile viharāmi;

    तस्स मय्हं एककस्स भेरवे बिले विहरतो,

    Tassa mayhaṃ ekakassa bherave bile viharato,

    नत्थि भयं वा छम्भितत्तं वा लोमहंसो वा॥

    Natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.

    १९०.

    190.

    ‘‘धम्मता ममेसा यस्स मे, एककस्स भेरवे बिले।

    ‘‘Dhammatā mamesā yassa me, ekakassa bherave bile;

    विहरतो नत्थि भयं वा, छम्भितत्तं वा लोमहंसो वा’’ति॥ –

    Viharato natthi bhayaṃ vā, chambhitattaṃ vā lomahaṃso vā’’ti. –

    गाथाद्वयं अभासि।

    Gāthādvayaṃ abhāsi.

    तत्थ देवो च वस्सति, देवो च गळगळायतीति देवो मेघो वस्सति च, ‘‘गळगळा’’ति च करोन्तो गज्‍जतीति अत्थो। गज्‍जन्तस्स हि अनुकरणमेतं। एकको चाहं भेरवे बिले विहरामीति अहञ्‍च एकको असहायो सप्पटिभयायं पब्बतगुहायं वसामि, तस्स मय्हं एवंभूतस्स मे सतो नत्थि भयं वा छम्भितत्तं वा लोमहंसो वाति चित्तुत्राससञ्‍ञितं भयं वा तंनिमित्तकं सरीरस्स छम्भितत्तं वा लोमहंसनमत्तं वा नत्थि।

    Tattha devo ca vassati, devo ca gaḷagaḷāyatīti devo megho vassati ca, ‘‘gaḷagaḷā’’ti ca karonto gajjatīti attho. Gajjantassa hi anukaraṇametaṃ. Ekako cāhaṃ bherave bile viharāmīti ahañca ekako asahāyo sappaṭibhayāyaṃ pabbataguhāyaṃ vasāmi, tassa mayhaṃ evaṃbhūtassa me sato natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vāti cittutrāsasaññitaṃ bhayaṃ vā taṃnimittakaṃ sarīrassa chambhitattaṃ vā lomahaṃsanamattaṃ vā natthi.

    कस्माति तत्थ कारणमाह ‘‘धम्मता ममेसा’’ति। अपरिञ्‍ञातवत्थुकस्स हि तत्थ अप्पहीनच्छन्दरागताय भयादिना भवितब्बं, मया पन सब्बसो तत्थ परिञ्‍ञातं, तत्थ च छन्दरागो समुच्छिन्‍नो, तस्मा भयादीनं अभावो धम्मता ममेसा मम धम्मसभावो एसोति अञ्‍ञं ब्याकासि।

    Kasmāti tattha kāraṇamāha ‘‘dhammatā mamesā’’ti. Apariññātavatthukassa hi tattha appahīnacchandarāgatāya bhayādinā bhavitabbaṃ, mayā pana sabbaso tattha pariññātaṃ, tattha ca chandarāgo samucchinno, tasmā bhayādīnaṃ abhāvo dhammatā mamesā mama dhammasabhāvo esoti aññaṃ byākāsi.

    सम्बुलकच्‍चानत्थेरगाथावण्णना निट्ठिता।

    Sambulakaccānattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. सम्बुलकच्‍चानत्थेरगाथा • 5. Sambulakaccānattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact