Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. सामिदत्तत्थेरगाथावण्णना

    10. Sāmidattattheragāthāvaṇṇanā

    पञ्‍चक्खन्धा परिञ्‍ञाताति आयस्मतो सामिदत्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो अत्थदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो सत्थरि परिनिब्बुते तस्स थूपे पुप्फेहि छत्तातिछत्तं कत्वा पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे अञ्‍ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, सामिदत्तोतिस्स नामं अहोसि। सो अनुक्‍कमेन विञ्‍ञुतं पत्तो बुद्धानुभावं सुत्वा उपासकेहि सद्धिं विहारं गतो सत्थारं धम्मं देसेन्तं दिस्वा पसन्‍नमानसो एकमन्तं निसीदि। सत्था तस्स अज्झासयं ओलोकेत्वा तथा धम्मं देसेसि, यथा सद्धं पटिलभि संसारे च संवेगं। सो पटिलद्धसद्धो संवेगजातो पब्बजित्वा ञाणस्स अपरिपक्‍कत्ता कतिपयकालं अलसबहुली विहासि। पुन सत्थारा धम्मदेसनाय समुत्तेजितो विपस्सनाय कम्मट्ठानं गहेत्वा तत्थ युत्तप्पयुत्तो विहरन्तो नचिरेनेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१५.१-४) –

    Pañcakkhandhāpariññātāti āyasmato sāmidattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpe pupphehi chattātichattaṃ katvā pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa brāhmaṇassa putto hutvā nibbatti, sāmidattotissa nāmaṃ ahosi. So anukkamena viññutaṃ patto buddhānubhāvaṃ sutvā upāsakehi saddhiṃ vihāraṃ gato satthāraṃ dhammaṃ desentaṃ disvā pasannamānaso ekamantaṃ nisīdi. Satthā tassa ajjhāsayaṃ oloketvā tathā dhammaṃ desesi, yathā saddhaṃ paṭilabhi saṃsāre ca saṃvegaṃ. So paṭiladdhasaddho saṃvegajāto pabbajitvā ñāṇassa aparipakkattā katipayakālaṃ alasabahulī vihāsi. Puna satthārā dhammadesanāya samuttejito vipassanāya kammaṭṭhānaṃ gahetvā tattha yuttappayutto viharanto nacireneva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.1-4) –

    ‘‘परिनिब्बुते भगवति, अत्थदस्सीनरुत्तमे।

    ‘‘Parinibbute bhagavati, atthadassīnaruttame;

    छत्तातिछत्तं कारेत्वा, थूपम्हि अभिरोपयिं॥

    Chattātichattaṃ kāretvā, thūpamhi abhiropayiṃ.

    ‘‘कालेन कालमागन्त्वा, नमस्सिं लोकनायकं।

    ‘‘Kālena kālamāgantvā, namassiṃ lokanāyakaṃ;

    पुप्फच्छदनं कत्वान, छत्तम्हि अभिरोपयिं॥

    Pupphacchadanaṃ katvāna, chattamhi abhiropayiṃ.

    ‘‘सत्तरसे कप्पसते, देवरज्‍जमकारयिं।

    ‘‘Sattarase kappasate, devarajjamakārayiṃ;

    मनुस्सत्तं न गच्छामि, थूपपूजायिदं फलं॥

    Manussattaṃ na gacchāmi, thūpapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।

    ‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

    नागोव बन्धनं छेत्वा, विहरामि अनासवो॥

    Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

    ‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके।

    ‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

    तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥

    Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

    सो अपरभागे भिक्खूहि ‘‘किं तया, आवुसो, उत्तरिमनुस्सधम्मो अधिगतो’’ति पुट्ठो सासनस्स निय्यानिकभावं अत्तनो च धम्मानुधम्मप्पटिपत्तिं तेसं पवेदेन्तो अञ्‍ञाब्याकरणवसेन –

    So aparabhāge bhikkhūhi ‘‘kiṃ tayā, āvuso, uttarimanussadhammo adhigato’’ti puṭṭho sāsanassa niyyānikabhāvaṃ attano ca dhammānudhammappaṭipattiṃ tesaṃ pavedento aññābyākaraṇavasena –

    ९०.

    90.

    ‘‘पञ्‍चक्खन्धा परिञ्‍ञाता, तिट्ठन्ति छिन्‍नमूलका।

    ‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

    विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति॥ – गाथं अभासि।

    Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti. – gāthaṃ abhāsi;

    तत्थ पञ्‍चक्खन्धा परिञ्‍ञाताति मया इमे पञ्‍चुपादानक्खन्धा ‘‘इदं दुक्खं, एत्तकं दुक्खं, न ततो भिय्यो’’ति तीहि परिञ्‍ञाहि परिच्छिन्दित्वा ञाता विदिता पटिविद्धा। तिट्ठन्ति छिन्‍नमूलकाति तथा परिञ्‍ञातत्तायेव मूलभूतस्स समुदयस्स सब्बसो पहीनत्ता ते इदानि याव चरिमकचित्तनिरोधो तिट्ठन्ति छिन्‍नमूलका, चरिमकचित्तनिरोधेन पन अप्पटिसन्धिकाव निरुज्झन्ति। तेनाह – ‘‘विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति। तस्सत्थो हेट्ठा वुत्तोयेव।

    Tattha pañcakkhandhā pariññātāti mayā ime pañcupādānakkhandhā ‘‘idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na tato bhiyyo’’ti tīhi pariññāhi paricchinditvā ñātā viditā paṭividdhā. Tiṭṭhanti chinnamūlakāti tathā pariññātattāyeva mūlabhūtassa samudayassa sabbaso pahīnattā te idāni yāva carimakacittanirodho tiṭṭhanti chinnamūlakā, carimakacittanirodhena pana appaṭisandhikāva nirujjhanti. Tenāha – ‘‘vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti. Tassattho heṭṭhā vuttoyeva.

    सामिदत्तत्थेरगाथावण्णना निट्ठिता।

    Sāmidattattheragāthāvaṇṇanā niṭṭhitā.

    नवमवग्गवण्णना निट्ठिता।

    Navamavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. सामिदत्तत्थेरगाथा • 10. Sāmidattattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact