Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. समिद्धित्थेरगाथावण्णना

    6. Samiddhittheragāthāvaṇṇanā

    सद्धायाहं पब्बजितोति आयस्मतो समिद्धित्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कत्ताधिकारो तत्थ तत्थ पुञ्‍ञानि उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थं भगवन्तं पस्सित्वा पसन्‍नमानसो सवण्टानि पुप्फानि कण्णिकबद्धानि गहेत्वा पूजेसि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे राजगहे कुलगेहे निब्बत्ति। तस्स जातकालतो पट्ठाय तं कुलं धनधञ्‍ञादीहि वड्ढि, अत्तभावो चस्स अभिरूपो दस्सनीयो गुणवा इति विभवसमिद्धिया च गुणसमिद्धिया च समिद्धीत्वेव पञ्‍ञायित्थ। सो बिम्बिसारसमागमे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा भावनाय युत्तप्पयुत्तो विहरन्तो भगवति तपोदारामे विहरन्ते एकदिवसं एवं चिन्तेसि – ‘‘लाभा वत मे सत्था अरहं सम्मासम्बुद्धो, स्वाक्खाते चाहं धम्मविनये पब्बजितो, सब्रह्मचारी च मे सीलवन्तो कल्याणधम्मा’’ति। तस्सेवं चिन्तेन्तस्स उळारं पीतिसोमनस्सं उदपादि। तं असहन्तो मारो पापिमा थेरस्स अविदूरे महन्तं भेरवसद्दमकासि, पथविया उन्द्रियनकालो विय अहोसि। थेरो भगवतो तमत्थं आरोचेसि। भगवा ‘‘मारो तुय्हं विचक्खुकम्माय चेतेति, गच्छ, भिक्खु तत्थ अचिन्तेत्वा विहराही’’ति आह। थेरो तत्थ गन्त्वा विहरन्तो नचिरस्सेव विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.२१.३०-३४) –

    Saddhāyāhaṃpabbajitoti āyasmato samiddhittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu kattādhikāro tattha tattha puññāni upacinanto ito catunavute kappe siddhatthaṃ bhagavantaṃ passitvā pasannamānaso savaṇṭāni pupphāni kaṇṇikabaddhāni gahetvā pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva parivattento imasmiṃ buddhuppāde rājagahe kulagehe nibbatti. Tassa jātakālato paṭṭhāya taṃ kulaṃ dhanadhaññādīhi vaḍḍhi, attabhāvo cassa abhirūpo dassanīyo guṇavā iti vibhavasamiddhiyā ca guṇasamiddhiyā ca samiddhītveva paññāyittha. So bimbisārasamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā bhāvanāya yuttappayutto viharanto bhagavati tapodārāme viharante ekadivasaṃ evaṃ cintesi – ‘‘lābhā vata me satthā arahaṃ sammāsambuddho, svākkhāte cāhaṃ dhammavinaye pabbajito, sabrahmacārī ca me sīlavanto kalyāṇadhammā’’ti. Tassevaṃ cintentassa uḷāraṃ pītisomanassaṃ udapādi. Taṃ asahanto māro pāpimā therassa avidūre mahantaṃ bheravasaddamakāsi, pathaviyā undriyanakālo viya ahosi. Thero bhagavato tamatthaṃ ārocesi. Bhagavā ‘‘māro tuyhaṃ vicakkhukammāya ceteti, gaccha, bhikkhu tattha acintetvā viharāhī’’ti āha. Thero tattha gantvā viharanto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.30-34) –

    ‘‘कणिकारंव जोतन्तं, निसिन्‍नं पब्बतन्तरे।

    ‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

    ओभासेन्तं दिसा सब्बा, सिद्धत्थं नरसारथिं॥

    Obhāsentaṃ disā sabbā, siddhatthaṃ narasārathiṃ.

    ‘‘धनुं अद्वेज्झं कत्वान, उसुं सन्‍नय्हहं तदा।

    ‘‘Dhanuṃ advejjhaṃ katvāna, usuṃ sannayhahaṃ tadā;

    पुप्फं सवण्टं छेत्वान, बुद्धस्स अभिरोपयिं॥

    Pupphaṃ savaṇṭaṃ chetvāna, buddhassa abhiropayiṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘एकपञ्‍ञासितो कप्पे, एको आसिं जुतिन्धरो।

    ‘‘Ekapaññāsito kappe, eko āsiṃ jutindharo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा तत्थेव विहरन्तस्स थेरस्स खीणासवभावं अजानन्तो पुरिमनयेनेव मारो महन्तं भेरवसद्दं अकासि। तं सुत्वा थेरो अभीतो अच्छम्भी ‘‘तादिसानं मारानं सतम्पि सहस्सम्पि मय्हं लोमम्पि न कम्पेती’’ति अञ्‍ञं ब्याकरोन्तो ‘‘सद्धायाहं पब्बजितो’’ति गाथं अभासि।

    Arahattaṃ pana patvā tattheva viharantassa therassa khīṇāsavabhāvaṃ ajānanto purimanayeneva māro mahantaṃ bheravasaddaṃ akāsi. Taṃ sutvā thero abhīto acchambhī ‘‘tādisānaṃ mārānaṃ satampi sahassampi mayhaṃ lomampi na kampetī’’ti aññaṃ byākaronto ‘‘saddhāyāhaṃ pabbajito’’ti gāthaṃ abhāsi.

    ४६. तत्थ सद्धायाति धम्मच्छन्दसमुट्ठानाय कम्मफलसद्धाय चेव रतनत्तयसद्धाय च। अहन्ति अत्तानं निद्दिसति। पब्बजितोति उपगतो। अगारस्माति गेहतो घरावासतो वा। अनगारियन्ति पब्बज्‍जं, सा हि यंकिञ्‍चि कसिवाणिज्‍जादिकम्मं ‘अगारस्स हित’न्ति अगारियं नाम, तदभावतो ‘‘अनगारिया’’ति वुच्‍चति। सति पञ्‍ञा च मे वुड्ढाति सरणलक्खणा सति, पजाननलक्खणा पञ्‍ञाति इमे धम्मा विपस्सनाक्खणतो पट्ठाय मग्गपटिपाटिया याव अरहत्ता मे वुड्ढा वड्ढिता, न दानि वड्ढेतब्बा अत्थि सतिपञ्‍ञा वेपुल्‍लप्पत्ताति दस्सेति। चित्तञ्‍च सुसमाहितन्ति अट्ठसमापत्तिवसेन चेव लोकुत्तरसमाधिवसेन च चित्तं मे सुट्ठु समाहितं, न दानि तस्स समाधातब्बं अत्थि, समाधि वेपुल्‍लप्पत्तोति दस्सेति। तस्मा कामं करस्सु रूपानीति पापिम मं उद्दिस्स यानि कानिचि विप्पकारानि यथारुचिं करोहि, तेहि पन नेव मं ब्याधयिस्ससि मम सरीरकम्पनमत्तम्पि कातुं न सक्खिस्ससि, कुतो चित्तञ्‍ञथत्तं? तस्मा तव किरिया अप्पटिच्छितपहेनकं विय न किञ्‍चि अत्थं सोधेति, केवलं तव चित्तविघातमत्तफलाति थेरो मारं तज्‍जेसि। तं सुत्वा मारो ‘‘जानाति मं समणो’’ति तत्थेवन्तरधायि।

    46. Tattha saddhāyāti dhammacchandasamuṭṭhānāya kammaphalasaddhāya ceva ratanattayasaddhāya ca. Ahanti attānaṃ niddisati. Pabbajitoti upagato. Agārasmāti gehato gharāvāsato vā. Anagāriyanti pabbajjaṃ, sā hi yaṃkiñci kasivāṇijjādikammaṃ ‘agārassa hita’nti agāriyaṃ nāma, tadabhāvato ‘‘anagāriyā’’ti vuccati. Sati paññā ca me vuḍḍhāti saraṇalakkhaṇā sati, pajānanalakkhaṇā paññāti ime dhammā vipassanākkhaṇato paṭṭhāya maggapaṭipāṭiyā yāva arahattā me vuḍḍhā vaḍḍhitā, na dāni vaḍḍhetabbā atthi satipaññā vepullappattāti dasseti. Cittañca susamāhitanti aṭṭhasamāpattivasena ceva lokuttarasamādhivasena ca cittaṃ me suṭṭhu samāhitaṃ, na dāni tassa samādhātabbaṃ atthi, samādhi vepullappattoti dasseti. Tasmā kāmaṃ karassu rūpānīti pāpima maṃ uddissa yāni kānici vippakārāni yathāruciṃ karohi, tehi pana neva maṃ byādhayissasi mama sarīrakampanamattampi kātuṃ na sakkhissasi, kuto cittaññathattaṃ? Tasmā tava kiriyā appaṭicchitapahenakaṃ viya na kiñci atthaṃ sodheti, kevalaṃ tava cittavighātamattaphalāti thero māraṃ tajjesi. Taṃ sutvā māro ‘‘jānāti maṃ samaṇo’’ti tatthevantaradhāyi.

    समिद्धित्थेरगाथावण्णना निट्ठिता।

    Samiddhittheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. समिद्धित्थेरगाथा • 6. Samiddhittheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact