Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. नवमवग्गो

    9. Navamavaggo

    १. समितिगुत्तत्थेरगाथावण्णना

    1. Samitiguttattheragāthāvaṇṇanā

    यं मया पकतं पापन्ति आयस्मतो समितिगुत्तत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो भगवन्तं पस्सित्वा पसन्‍नचित्तो जातिसुमनपुप्फेहि पूजं अकासि। सो तेन पुञ्‍ञकम्मेन यत्थ यत्थ भवे निब्बत्ति, तत्थ तत्थ कुलरूपपरिवारसम्पदाय अञ्‍ञे सत्ते अभिभवित्वा अट्ठासि। एकस्मिं पन अत्तभावे अञ्‍ञतरं पच्‍चेकबुद्धं पिण्डाय चरन्तं दिस्वा ‘‘अयं मुण्डको कुट्ठी मञ्‍ञे, तेनायं पटिच्छादेत्वा विचरती’’ति निट्ठुभित्वा पक्‍कामि। सो तेन कम्मेन बहुं कालं निरये पच्‍चित्वा कस्सपस्स भगवतो काले मनुस्सलोके निब्बत्तो परिब्बाजकपब्बज्‍जं उपगतो एकं सीलाचारसम्पन्‍नं उपासकं दिस्वा दोसन्तरो हुत्वा, ‘‘कुट्ठरोगी भवेय्यासी’’ति अक्‍कोसि, न्हानतित्थे च मनुस्सेहि ठपितानि न्हानचुण्णानि दूसेसि। सो तेन कम्मेन पुन निरये निब्बत्तित्वा बहूनि वस्सानि दुक्खं अनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं अञ्‍ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, समितिगुत्तोतिस्स नामं अहोसि। सो वयप्पत्तो सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा सुविसुद्धसीलो हुत्वा विहरति। तस्स पुरिमकम्मनिस्सन्देन कुट्ठरोगो उप्पज्‍जि, तेन तस्स सरीरावयवा येभुय्येन छिन्‍नभिन्‍ना हुत्वा पग्घरन्ति। सो गिलानसालायं वसति। अथेकदिवसं धम्मसेनापति गिलानपुच्छं गन्त्वा तत्थ तत्थ गिलाने भिक्खू पुच्छन्तो तं भिक्खुं दिस्वा ‘‘आवुसो, यावता खन्धप्पवत्ति नाम, सब्बं दुक्खमेव वेदना। खन्धेसु पन असन्तेसुयेव नत्थि दुक्ख’’न्ति वेदनानुपस्सनाकम्मट्ठानं कथेत्वा अगमासि। सो थेरस्स ओवादे ठत्वा विपस्सनं वड्ढेत्वा छळभिञ्‍ञा सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर १.१२.८२-९०) –

    Yaṃmayā pakataṃ pāpanti āyasmato samitiguttattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavantaṃ passitvā pasannacitto jātisumanapupphehi pūjaṃ akāsi. So tena puññakammena yattha yattha bhave nibbatti, tattha tattha kularūpaparivārasampadāya aññe satte abhibhavitvā aṭṭhāsi. Ekasmiṃ pana attabhāve aññataraṃ paccekabuddhaṃ piṇḍāya carantaṃ disvā ‘‘ayaṃ muṇḍako kuṭṭhī maññe, tenāyaṃ paṭicchādetvā vicaratī’’ti niṭṭhubhitvā pakkāmi. So tena kammena bahuṃ kālaṃ niraye paccitvā kassapassa bhagavato kāle manussaloke nibbatto paribbājakapabbajjaṃ upagato ekaṃ sīlācārasampannaṃ upāsakaṃ disvā dosantaro hutvā, ‘‘kuṭṭharogī bhaveyyāsī’’ti akkosi, nhānatitthe ca manussehi ṭhapitāni nhānacuṇṇāni dūsesi. So tena kammena puna niraye nibbattitvā bahūni vassāni dukkhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, samitiguttotissa nāmaṃ ahosi. So vayappatto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā suvisuddhasīlo hutvā viharati. Tassa purimakammanissandena kuṭṭharogo uppajji, tena tassa sarīrāvayavā yebhuyyena chinnabhinnā hutvā paggharanti. So gilānasālāyaṃ vasati. Athekadivasaṃ dhammasenāpati gilānapucchaṃ gantvā tattha tattha gilāne bhikkhū pucchanto taṃ bhikkhuṃ disvā ‘‘āvuso, yāvatā khandhappavatti nāma, sabbaṃ dukkhameva vedanā. Khandhesu pana asantesuyeva natthi dukkha’’nti vedanānupassanākammaṭṭhānaṃ kathetvā agamāsi. So therassa ovāde ṭhatvā vipassanaṃ vaḍḍhetvā chaḷabhiññā sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.12.82-90) –

    ‘‘जायन्तस्स विपस्सिस्स, आलोको विपुलो अहु।

    ‘‘Jāyantassa vipassissa, āloko vipulo ahu;

    पथवी च पकम्पित्थ, ससागरा सपब्बता॥

    Pathavī ca pakampittha, sasāgarā sapabbatā.

    ‘‘नेमित्ता च वियाकंसु, बुद्धो लोके भविस्सति।

    ‘‘Nemittā ca viyākaṃsu, buddho loke bhavissati;

    अग्गो च सब्बसत्तानं, जनतं उद्धरिस्सति॥

    Aggo ca sabbasattānaṃ, janataṃ uddharissati.

    ‘‘नेमित्तानं सुणित्वान, जातिपूजमकासहं।

    ‘‘Nemittānaṃ suṇitvāna, jātipūjamakāsahaṃ;

    एदिसा पूजना नत्थि, यादिसा जातिपूजना॥

    Edisā pūjanā natthi, yādisā jātipūjanā.

    ‘‘सङ्खरित्वान कुसलं, सकं चित्तं पसादयिं।

    ‘‘Saṅkharitvāna kusalaṃ, sakaṃ cittaṃ pasādayiṃ;

    जातिपूजं करित्वान, तत्थ कालङ्कतो अहं॥

    Jātipūjaṃ karitvāna, tattha kālaṅkato ahaṃ.

    ‘‘यं यं योनुपपज्‍जामि, देवत्तं अथ मानुसं।

    ‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

    सब्बे सत्ते अभिभोमि, जातिपूजायिदं फलं॥

    Sabbe satte abhibhomi, jātipūjāyidaṃ phalaṃ.

    ‘‘धातियो मं उपट्ठेन्ति, मम चित्तवसानुगा।

    ‘‘Dhātiyo maṃ upaṭṭhenti, mama cittavasānugā;

    न ता सक्‍कोन्ति कोपेतुं, जातिपूजायिदं फलं॥

    Na tā sakkonti kopetuṃ, jātipūjāyidaṃ phalaṃ.

    ‘‘एकनवुतितो कप्पे, यं पूजमकरिं तदा।

    ‘‘Ekanavutito kappe, yaṃ pūjamakariṃ tadā;

    दुग्गतिं नाभिजानामि, जातिपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, jātipūjāyidaṃ phalaṃ.

    ‘‘सुपारिचरिया नाम, चतुत्तिंस जनाधिपा।

    ‘‘Supāricariyā nāma, catuttiṃsa janādhipā;

    इतो ततियकप्पम्हि, चक्‍कवत्ती महब्बला॥

    Ito tatiyakappamhi, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा पहीनकिलेसपच्‍चवेक्खणेन एतरहि अनुभुय्यमानरोगवसेन पुरिमजातीसु अत्तना कतं पापकम्मं अनुस्सरित्वा तस्स इदानि सब्बसो पहीनभावं विभावेन्तो –

    Chaḷabhiñño pana hutvā pahīnakilesapaccavekkhaṇena etarahi anubhuyyamānarogavasena purimajātīsu attanā kataṃ pāpakammaṃ anussaritvā tassa idāni sabbaso pahīnabhāvaṃ vibhāvento –

    ८१.

    81.

    ‘‘यं मया पकतं पापं, पुब्बे अञ्‍ञासु जातिसु।

    ‘‘Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu jātisu;

    इधेव तं वेदनीयं, वत्थु अञ्‍ञं न विज्‍जती’’ति॥ – गाथं अभासि।

    Idheva taṃ vedanīyaṃ, vatthu aññaṃ na vijjatī’’ti. – gāthaṃ abhāsi;

    तत्थ पापन्ति अकुसलं कम्मं। तञ्हि लामकट्ठेन पापन्ति वुच्‍चति। पुब्बेति पुरा। अञ्‍ञासु जातिसूति इतो अञ्‍ञासु जातीसु, अञ्‍ञेसु अत्तभावेसु। अयञ्हेत्थ अत्थो – यदिपि मया इमस्मिं अत्तभावे न तादिसं पापं कतं अत्थि, इदानि पन तस्स सम्भवोयेव नत्थि। यं पन इतो अञ्‍ञासु जातीसु कतं अत्थि, इधेव तं वेदनीयं, तञ्हि इधेव इमस्मिंयेव अत्तभावे वेदयितब्बं अनुभवितब्बं फलं, कस्मा? वत्थु अञ्‍ञं न विज्‍जतीति तस्स कम्मस्स विपच्‍चनोकासो अञ्‍ञो खन्धप्पबन्धो नत्थि, इमे पन खन्धा सब्बसो उपादानानं पहीनत्ता अनुपादानो विय जातवेदो चरिमकचित्तनिरोधेन अप्पटिसन्धिका निरुज्झन्तीति अञ्‍ञं ब्याकासि।

    Tattha pāpanti akusalaṃ kammaṃ. Tañhi lāmakaṭṭhena pāpanti vuccati. Pubbeti purā. Aññāsu jātisūti ito aññāsu jātīsu, aññesu attabhāvesu. Ayañhettha attho – yadipi mayā imasmiṃ attabhāve na tādisaṃ pāpaṃ kataṃ atthi, idāni pana tassa sambhavoyeva natthi. Yaṃ pana ito aññāsu jātīsu kataṃ atthi, idheva taṃ vedanīyaṃ, tañhi idheva imasmiṃyeva attabhāve vedayitabbaṃ anubhavitabbaṃ phalaṃ, kasmā? Vatthu aññaṃ na vijjatīti tassa kammassa vipaccanokāso añño khandhappabandho natthi, ime pana khandhā sabbaso upādānānaṃ pahīnattā anupādāno viya jātavedo carimakacittanirodhena appaṭisandhikā nirujjhantīti aññaṃ byākāsi.

    समितिगुत्तत्थेरगाथावण्णना निट्ठिता।

    Samitiguttattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. समितिगुत्तत्थेरगाथा • 1. Samitiguttattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact