Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ११. एकादसनिपातो

    11. Ekādasanipāto

    १. संकिच्‍चत्थेरगाथावण्णना

    1. Saṃkiccattheragāthāvaṇṇanā

    एकादसनिपाते किं तवत्थो वने तातातिआदिका आयस्मतो संकिच्‍चत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालकुले पटिसन्धिं गण्हि। तस्मिं कुच्छिगतेयेव माता ब्याधिता हुत्वा कालमकासि। तस्सा सुसानं नेत्वा झापियमानाय गब्भासयो न झायि। मनुस्सा सूलेहि कुच्छिं विज्झन्ता दारकस्स अक्खिकोटिं पहरिंसु। ते तं विज्झित्वा अङ्गारेहि पटिच्छादेत्वा पक्‍कमिंसु। कुच्छिपदेसोपि झायि, अङ्गारमत्थके पन सुवण्णबिम्बसदिसो दारको पदुमगब्भे निपन्‍नो विय अहोसि। पच्छिमभविकसत्तस्स हि सिनेरुना ओत्थरियमानस्सपि अरहत्तं अप्पत्वा जीवितक्खयो नाम नत्थि।

    Ekādasanipāte kiṃ tavattho vane tātātiādikā āyasmato saṃkiccattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule paṭisandhiṃ gaṇhi. Tasmiṃ kucchigateyeva mātā byādhitā hutvā kālamakāsi. Tassā susānaṃ netvā jhāpiyamānāya gabbhāsayo na jhāyi. Manussā sūlehi kucchiṃ vijjhantā dārakassa akkhikoṭiṃ pahariṃsu. Te taṃ vijjhitvā aṅgārehi paṭicchādetvā pakkamiṃsu. Kucchipadesopi jhāyi, aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhe nipanno viya ahosi. Pacchimabhavikasattassa hi sinerunā otthariyamānassapi arahattaṃ appatvā jīvitakkhayo nāma natthi.

    पुनदिवसे आळाहनट्ठानं गता मनुस्सा तथानिपन्‍नं दारकं दिस्वा अच्छरियब्भुतचित्तजाता दारकं आदाय गामं पविसित्वा नेमित्तके पुच्छिंसु। नेमित्तका ‘‘सचे अयं दारको अगारं अज्झावसिस्सति, याव सत्तमा कुलपरिवट्टा दुग्गता भविस्सन्ति। सचे पब्बजिस्सति, पञ्‍चहि समणसतेहि परिवुतो विचरिस्सती’’ति आहंसु। ञातका ‘‘होतु, वड्ढितकाले अम्हाकं अय्यस्स सारिपुत्तत्थेरस्स सन्तिके तं पब्बाजेस्सामा’’ति वत्वा सङ्कुना छिन्‍नक्खिकोटिताय संकिच्‍चोति वदन्ता अपरभागे संकिच्‍चोति वोहरिंसु। सो सत्तवस्सिककाले अत्तनो गब्भगतस्सेव मातु मरणं, गब्भे च अत्तनो पवत्तिं सुत्वा संवेगजातो ‘‘पब्बजिस्सामी’’ति आह। ञातका ‘‘साधु, ताता’’ति धम्मसेनापतिस्स सन्तिकं नेत्वा, ‘‘भन्ते, इमं पब्बाजेथा’’ति अदंसु। थेरो तं तचपञ्‍चककम्मट्ठानं दत्वा पब्बाजेसि। सो खुरग्गेयेव सह पटिसम्भिदाहि अरहत्तं पत्वा तिंसमत्तेहि भिक्खूहि सद्धिं अरञ्‍ञे विहरन्तो चे चोरहत्थतो मोचेत्वा सयम्पि ते चोरे दमेत्वा पब्बाजेत्वा अञ्‍ञतरस्मिं विहारे बहूहि भिक्खूहि सद्धिं विहरन्तो ते विवादपसुते दिस्वा ‘‘अञ्‍ञत्थ गच्छामी’’ति भिक्खू आपुच्छि। अयमेत्थ सङ्खेपो, वित्थारो पन धम्मपदवत्थुम्हि (ध॰ प॰ अट्ठ॰ १.सङ्किच्‍चसामणेरवत्थु) आगतनयेनेव वेदितब्बो। अथ नं अञ्‍ञतरो उपासको उपट्ठातुकामो आसन्‍नट्ठाने वासं याचन्तो –

    Punadivase āḷāhanaṭṭhānaṃ gatā manussā tathānipannaṃ dārakaṃ disvā acchariyabbhutacittajātā dārakaṃ ādāya gāmaṃ pavisitvā nemittake pucchiṃsu. Nemittakā ‘‘sace ayaṃ dārako agāraṃ ajjhāvasissati, yāva sattamā kulaparivaṭṭā duggatā bhavissanti. Sace pabbajissati, pañcahi samaṇasatehi parivuto vicarissatī’’ti āhaṃsu. Ñātakā ‘‘hotu, vaḍḍhitakāle amhākaṃ ayyassa sāriputtattherassa santike taṃ pabbājessāmā’’ti vatvā saṅkunā chinnakkhikoṭitāya saṃkiccoti vadantā aparabhāge saṃkiccoti vohariṃsu. So sattavassikakāle attano gabbhagatasseva mātu maraṇaṃ, gabbhe ca attano pavattiṃ sutvā saṃvegajāto ‘‘pabbajissāmī’’ti āha. Ñātakā ‘‘sādhu, tātā’’ti dhammasenāpatissa santikaṃ netvā, ‘‘bhante, imaṃ pabbājethā’’ti adaṃsu. Thero taṃ tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ patvā tiṃsamattehi bhikkhūhi saddhiṃ araññe viharanto ce corahatthato mocetvā sayampi te core dametvā pabbājetvā aññatarasmiṃ vihāre bahūhi bhikkhūhi saddhiṃ viharanto te vivādapasute disvā ‘‘aññattha gacchāmī’’ti bhikkhū āpucchi. Ayamettha saṅkhepo, vitthāro pana dhammapadavatthumhi (dha. pa. aṭṭha. 1.saṅkiccasāmaṇeravatthu) āgatanayeneva veditabbo. Atha naṃ aññataro upāsako upaṭṭhātukāmo āsannaṭṭhāne vāsaṃ yācanto –

    ५९७.

    597.

    ‘‘किं तवत्थो वने तात, उज्‍जुहानोव पावुसे।

    ‘‘Kiṃ tavattho vane tāta, ujjuhānova pāvuse;

    वेरम्भा रमणीया ते, पविवेको हि झायिन’’न्ति॥ –

    Verambhā ramaṇīyā te, paviveko hi jhāyina’’nti. –

    पठमं गाथमाह। तं सुत्वा थेरो –

    Paṭhamaṃ gāthamāha. Taṃ sutvā thero –

    ५९८.

    598.

    ‘‘यथा अब्भानि वेरम्भो, वातो नुदति पावुसे।

    ‘‘Yathā abbhāni verambho, vāto nudati pāvuse;

    सञ्‍ञा मे अभिकिरन्ति, विवेकपटिसञ्‍ञुता॥

    Saññā me abhikiranti, vivekapaṭisaññutā.

    ५९९.

    599.

    ‘‘अपण्डरो अण्डसम्भवो, सीवथिकाय निकेतचारिको।

    ‘‘Apaṇḍaro aṇḍasambhavo, sīvathikāya niketacāriko;

    उप्पादयतेव मे सतिं, सन्देहस्मिं विरागनिस्सितं॥

    Uppādayateva me satiṃ, sandehasmiṃ virāganissitaṃ.

    ६००.

    600.

    ‘‘यञ्‍च अञ्‍ञे न रक्खन्ति, यो च अञ्‍ञे न रक्खति।

    ‘‘Yañca aññe na rakkhanti, yo ca aññe na rakkhati;

    स वे भिक्खु सुखं सेति, कामेसु अनपेक्खवा॥

    Sa ve bhikkhu sukhaṃ seti, kāmesu anapekkhavā.

    ६०१.

    601.

    ‘‘अच्छोदिका पुथुसिला, गोनङ्गलमिगायुता।

    ‘‘Acchodikā puthusilā, gonaṅgalamigāyutā;

    अम्बुसेवालसञ्छन्‍ना, ते सेला रमयन्ति मं॥

    Ambusevālasañchannā, te selā ramayanti maṃ.

    ६०२.

    602.

    ‘‘वसितं मे अरञ्‍ञेसु, कन्दरासु गुहासु च।

    ‘‘Vasitaṃ me araññesu, kandarāsu guhāsu ca;

    सेनासनेसु पन्तेसु, वाळमिगनिसेविते॥

    Senāsanesu pantesu, vāḷamiganisevite.

    ६०३.

    603.

    ‘‘‘इमे हञ्‍ञन्तु वज्झन्तु, दुक्खं पप्पोन्तु पाणिनो’।

    ‘‘‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’;

    सङ्कप्पं नाभिजानामि, अनरियं दोससंहितं॥

    Saṅkappaṃ nābhijānāmi, anariyaṃ dosasaṃhitaṃ.

    ६०४.

    604.

    ‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं।

    ‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

    ओहितो गरुको भारो, भवनेत्ति समूहता॥

    Ohito garuko bhāro, bhavanetti samūhatā.

    ६०५.

    605.

    ‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं।

    ‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

    सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो॥

    So me attho anuppatto, sabbasaṃyojanakkhayo.

    ६०६.

    606.

    ‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं।

    ‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

    कालञ्‍च पटिकङ्खामि, निब्बिसं भतको यथा॥

    Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.

    ६०७.

    607.

    ‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं॥

    ‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ.

    कालञ्‍च पटिकङ्खामि, सम्पजानो पतिस्सतो’’ति॥ – इमा गाथा अभासि।

    Kālañca paṭikaṅkhāmi, sampajāno patissato’’ti. – imā gāthā abhāsi;

    तत्थ किं तवत्थो वनेति किन्ति लिङ्गविपल्‍लासेन वुत्तं। वने को तवत्थो, किं पयोजनन्ति अत्थो। ताताति दहरसामणेरताय नं अत्तनो पुत्तट्ठाने ठपेत्वा आलपति। उज्‍जुहानोव पावुसेति उज्‍जुहानो किर नाम एको पब्बतो, सो पन गहनसञ्छन्‍नो बहुसोण्डिकन्दरो, तहं तहं सन्दमानसलिलो , वस्सकाले असप्पायो, तस्मा उज्‍जुहानो वा पब्बतो एतरहि पावुसकाले तव किमत्थियोति अत्थो। केचि पनेत्थ ‘‘उज्‍जुहानो नाम एको सकुणो सीतं न सहति, वस्सकाले वनगुम्बे निलीनो अच्छती’’ति वदन्ति। तेसं मतेन उज्‍जुहानस्स विय सकुणस्स पावुसकाले को तव अत्थो वनेति? वेरम्भा रमणीया तेति वेरम्भवाता वायन्ता किं ते रमणीयाति योजना। केचि ‘‘वेरम्भा नाम एका पब्बतगुहा, पब्भारो’’ति च वदन्ति। तञ्‍च ठानं गमनागमनयुत्तं जनसम्बाधरहितं छायूदकसम्पन्‍नञ्‍च, तस्मा वेरम्भा रमणीया, वने वसितुं युत्तरूपा। कस्मा? पविवेको हि झायिनं यस्मा तादिसानं झायीनं यत्थ कत्थचि पविवेकोयेव इच्छितब्बो, तस्मा ‘‘दूरं अरञ्‍ञट्ठानं अगन्त्वा वेरम्भायं वस, ताता’’ति वदति। अयञ्हेत्थ अधिप्पायो – यस्मा झायीनं पविवेकक्खमे निवासफासुके सेनासने लद्धेयेव झानादयो सम्पज्‍जन्ति, न अलद्धे, तस्मा न एवरूपे सीतकाले यत्थ कत्थचि वने वसितुं सक्‍का, गुहापब्भारादीसु पन सक्‍काति।

    Tattha kiṃ tavattho vaneti kinti liṅgavipallāsena vuttaṃ. Vane ko tavattho, kiṃ payojananti attho. Tātāti daharasāmaṇeratāya naṃ attano puttaṭṭhāne ṭhapetvā ālapati. Ujjuhānova pāvuseti ujjuhāno kira nāma eko pabbato, so pana gahanasañchanno bahusoṇḍikandaro, tahaṃ tahaṃ sandamānasalilo , vassakāle asappāyo, tasmā ujjuhāno vā pabbato etarahi pāvusakāle tava kimatthiyoti attho. Keci panettha ‘‘ujjuhāno nāma eko sakuṇo sītaṃ na sahati, vassakāle vanagumbe nilīno acchatī’’ti vadanti. Tesaṃ matena ujjuhānassa viya sakuṇassa pāvusakāle ko tava attho vaneti? Verambhā ramaṇīyā teti verambhavātā vāyantā kiṃ te ramaṇīyāti yojanā. Keci ‘‘verambhā nāma ekā pabbataguhā, pabbhāro’’ti ca vadanti. Tañca ṭhānaṃ gamanāgamanayuttaṃ janasambādharahitaṃ chāyūdakasampannañca, tasmā verambhā ramaṇīyā, vane vasituṃ yuttarūpā. Kasmā? Paviveko hi jhāyinaṃ yasmā tādisānaṃ jhāyīnaṃ yattha katthaci pavivekoyeva icchitabbo, tasmā ‘‘dūraṃ araññaṭṭhānaṃ agantvā verambhāyaṃ vasa, tātā’’ti vadati. Ayañhettha adhippāyo – yasmā jhāyīnaṃ pavivekakkhame nivāsaphāsuke senāsane laddheyeva jhānādayo sampajjanti, na aladdhe, tasmā na evarūpe sītakāle yattha katthaci vane vasituṃ sakkā, guhāpabbhārādīsu pana sakkāti.

    एवं उपासकेन वुत्ते थेरो वनादयो एव मं रमेन्तीति दस्सेन्तो ‘‘यथा अब्भानी’’तिआदिमाह। तस्सत्थो – यथा पावुसे काले अब्भानि वलाहकानि वेरम्भवातो नुदति खिपति नीहरति, एवमेव मे चित्तं विवेकपटिसञ्‍ञुता सञ्‍ञा अभिकिरन्ति विवेकट्ठानंयेव आकड्ढन्ति।

    Evaṃ upāsakena vutte thero vanādayo eva maṃ ramentīti dassento ‘‘yathā abbhānī’’tiādimāha. Tassattho – yathā pāvuse kāle abbhāni valāhakāni verambhavāto nudati khipati nīharati, evameva me cittaṃ vivekapaṭisaññutā saññā abhikiranti vivekaṭṭhānaṃyeva ākaḍḍhanti.

    किञ्‍च ? अपण्डरो काळवण्णो, अण्डसम्भवो अण्डजो काको, सीवथिकाय सुसानट्ठाने, निकेतचारिको तमेव निवासनट्ठानं कत्वा विचरणको उप्पादयतेव मे सतिं, सन्देहस्मिं विरागनिस्सितन्ति, कायस्मिं विरागूपसंहितं कायगतासतिकम्मट्ठानं मय्हं उप्पादयतियेव। एकदिवसं किर थेरो काकेन खज्‍जमानं मनुस्सकुणपं पस्सित्वा असुभसञ्‍ञं पटिलभि, तं सन्धाय एवमाह। तेन काये सब्बसो छन्दरागस्स नत्थिताय वनेयेव वसितुकामोम्हीति दस्सेति। यञ्‍चाति -सद्दो समुच्‍चयत्थो, तेन अञ्‍ञम्पि मम अरञ्‍ञवासकारणं सुणाहीति दस्सेति। यं पब्बजितं मेत्ताविहारिताय अलोभनियपरिक्खारताय च रक्खितब्बस्स अभावतो अञ्‍ञे सेवकादयो न रक्खन्ति। यो च पब्बजितो अञ्‍ञे केनचि किञ्‍चनपलिबोधभूते न रक्खति तादिसानंयेव अभावतो। स वे भिक्खु सुखं सेतीति, सो भिक्खु समुच्छिन्‍नकिलेसकामताय सब्बसो वत्थुकामेसु अनपेक्खवा अपेक्खारहितो यत्थ कत्थचि सुखं सेति। तस्स अनुसङ्कितपरिसङ्किताभावतो अरञ्‍ञम्हि गामम्हि सदिसमेवाति अत्थो।

    Kiñca ? Apaṇḍaro kāḷavaṇṇo, aṇḍasambhavo aṇḍajo kāko, sīvathikāya susānaṭṭhāne, niketacāriko tameva nivāsanaṭṭhānaṃ katvā vicaraṇako uppādayateva me satiṃ, sandehasmiṃ virāganissitanti, kāyasmiṃ virāgūpasaṃhitaṃ kāyagatāsatikammaṭṭhānaṃ mayhaṃ uppādayatiyeva. Ekadivasaṃ kira thero kākena khajjamānaṃ manussakuṇapaṃ passitvā asubhasaññaṃ paṭilabhi, taṃ sandhāya evamāha. Tena kāye sabbaso chandarāgassa natthitāya vaneyeva vasitukāmomhīti dasseti. Yañcāti ca-saddo samuccayattho, tena aññampi mama araññavāsakāraṇaṃ suṇāhīti dasseti. Yaṃ pabbajitaṃ mettāvihāritāya alobhaniyaparikkhāratāya ca rakkhitabbassa abhāvato aññe sevakādayo na rakkhanti. Yo ca pabbajito aññe kenaci kiñcanapalibodhabhūte na rakkhati tādisānaṃyeva abhāvato. Sa ve bhikkhu sukhaṃ setīti, so bhikkhu samucchinnakilesakāmatāya sabbaso vatthukāmesu anapekkhavā apekkhārahito yattha katthaci sukhaṃ seti. Tassa anusaṅkitaparisaṅkitābhāvato araññamhi gāmamhi sadisamevāti attho.

    इदानि पब्बतवनादीनं रमणीयतं वसितपुब्बतञ्‍च दस्सेतुं ‘‘अच्छोदिका’’तिआदि वुत्तं। तत्थ वसितं मेति, वुट्ठपुब्बं मया। वाळमिगनिसेवितेति, सीहब्यग्घादीहि वाळमिगेहि उपसेविते वने।

    Idāni pabbatavanādīnaṃ ramaṇīyataṃ vasitapubbatañca dassetuṃ ‘‘acchodikā’’tiādi vuttaṃ. Tattha vasitaṃ meti, vuṭṭhapubbaṃ mayā. Vāḷamiganiseviteti, sīhabyagghādīhi vāḷamigehi upasevite vane.

    सङ्कप्पं नाभिजानामीति, इमे ये केचि पाणिनो सत्ता उसुसत्तिआदीहि पहरणेहि हञ्‍ञन्तु मारियन्तु मुट्ठिप्पहारादीहि वज्झन्तु बाधीयन्तु, अञ्‍ञेन वा येन केनचि आकारेन दुक्खं पप्पोन्तु पापुणन्तूति; एवं दोससंहितं पटिघसंयुत्तं ततो एव अनरियं ब्यापादविहिंसादिप्पभेदं पापसङ्कप्पं उप्पादितं नाभिजानामि, मिच्छावितक्‍को न उप्पन्‍नपुब्बोति मेत्ताविहारितं दस्सेति।

    Saṅkappaṃ nābhijānāmīti, ime ye keci pāṇino sattā ususattiādīhi paharaṇehi haññantu māriyantu muṭṭhippahārādīhi vajjhantu bādhīyantu, aññena vā yena kenaci ākārena dukkhaṃ pappontu pāpuṇantūti; evaṃ dosasaṃhitaṃ paṭighasaṃyuttaṃ tato eva anariyaṃ byāpādavihiṃsādippabhedaṃ pāpasaṅkappaṃ uppāditaṃ nābhijānāmi, micchāvitakko na uppannapubboti mettāvihāritaṃ dasseti.

    इदानि ‘‘परिचिण्णो’’तिआदिना अत्तनो कतकिच्‍चतं दस्सेति। तत्थ परिचिण्णोति उपासितो ओवादानुसासनीकरणवसेन। ओहितोति ओरोहितो। गरुको भारोति गरुतरो खन्धभारो।

    Idāni ‘‘pariciṇṇo’’tiādinā attano katakiccataṃ dasseti. Tattha pariciṇṇoti upāsito ovādānusāsanīkaraṇavasena. Ohitoti orohito. Garuko bhāroti garutaro khandhabhāro.

    नाभिनन्दामि मरणन्ति ‘‘कथं नु खो मे मरणं सिया’’ति मरणं न इच्छामि। नाभिनन्दामि जीवितन्ति ‘‘कथं नु खो अहं चिरं जीवेय्य’’न्ति जीवितम्पि न इच्छामि। एतेन मरणे जीविते च समानचित्ततं दस्सेति। कालञ्‍च पटिकङ्खामीति परिनिब्बानकालंव आगमेमि। निब्बिसन्ति निब्बिसन्तो, भतिया कम्मं करोन्तो। भतको यथाति यथा भतको परस्स कम्मं करोन्तो कम्मसिद्धिं अनभिनन्दन्तोपि कम्मं करोन्तोव दिवसक्खयं उदिक्खति, एवं अहम्पि जीवितं अनभिनन्दन्तोपि अत्तभावस्स यापनेन मरणं अनभिनन्दन्तोपि परियोसानकालं पटिकङ्खामीति। सेसं वुत्तनयमेव।

    Nābhinandāmimaraṇanti ‘‘kathaṃ nu kho me maraṇaṃ siyā’’ti maraṇaṃ na icchāmi. Nābhinandāmi jīvitanti ‘‘kathaṃ nu kho ahaṃ ciraṃ jīveyya’’nti jīvitampi na icchāmi. Etena maraṇe jīvite ca samānacittataṃ dasseti. Kālañca paṭikaṅkhāmīti parinibbānakālaṃva āgamemi. Nibbisanti nibbisanto, bhatiyā kammaṃ karonto. Bhatako yathāti yathā bhatako parassa kammaṃ karonto kammasiddhiṃ anabhinandantopi kammaṃ karontova divasakkhayaṃ udikkhati, evaṃ ahampi jīvitaṃ anabhinandantopi attabhāvassa yāpanena maraṇaṃ anabhinandantopi pariyosānakālaṃ paṭikaṅkhāmīti. Sesaṃ vuttanayameva.

    संकिच्‍चत्थेरगाथावण्णना निट्ठिता।

    Saṃkiccattheragāthāvaṇṇanā niṭṭhitā.

    एकादसनिपातवण्णना निट्ठिता।

    Ekādasanipātavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. संकिच्‍चत्थेरगाथा • 1. Saṃkiccattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact