Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ९. सम्मादिट्ठिसुत्तं

    9. Sammādiṭṭhisuttaṃ

    ८९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो भिक्खवे’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्‍चस्सोसुं। आयस्मा सारिपुत्तो एतदवोच –

    89. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi – ‘‘āvuso bhikkhave’’ti. ‘‘Āvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

    ‘‘‘सम्मादिट्ठि 1 सम्मादिट्ठी’ति, आवुसो, वुच्‍चति। कित्तावता नु खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति?

    ‘‘‘Sammādiṭṭhi 2 sammādiṭṭhī’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti?

    ‘‘दूरतोपि खो मयं, आवुसो, आगच्छेय्याम आयस्मतो सारिपुत्तस्स सन्तिके एतस्स भासितस्स अत्थमञ्‍ञातुं। साधु वतायस्मन्तंयेव सारिपुत्तं पटिभातु एतस्स भासितस्स अत्थो। आयस्मतो सारिपुत्तस्स सुत्वा भिक्खू धारेस्सन्ती’’ति। ‘‘तेन हि, आवुसो, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्‍चस्सोसुं। आयस्मा सारिपुत्तो एतदवोच –

    ‘‘Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho. Āyasmato sāriputtassa sutvā bhikkhū dhāressantī’’ti. ‘‘Tena hi, āvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī’’ti. ‘‘Evamāvuso’’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

    ‘‘यतो खो, आवुसो, अरियसावको अकुसलञ्‍च पजानाति, अकुसलमूलञ्‍च पजानाति, कुसलञ्‍च पजानाति, कुसलमूलञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमं पनावुसो, अकुसलं, कतमं अकुसलमूलं, कतमं कुसलं, कतमं कुसलमूलं? पाणातिपातो खो, आवुसो, अकुसलं, अदिन्‍नादानं अकुसलं, कामेसुमिच्छाचारो अकुसलं, मुसावादो अकुसलं, पिसुणा वाचा 3 अकुसलं, फरुसा वाचा 4 अकुसलं, सम्फप्पलापो अकुसलं, अभिज्झा अकुसलं, ब्यापादो अकुसलं, मिच्छादिट्ठि अकुसलं – इदं वुच्‍चतावुसो अकुसलं। कतमञ्‍चावुसो, अकुसलमूलं? लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं – इदं वुच्‍चतावुसो, अकुसलमूलं।

    ‘‘Yato kho, āvuso, ariyasāvako akusalañca pajānāti, akusalamūlañca pajānāti, kusalañca pajānāti, kusalamūlañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, akusalaṃ, katamaṃ akusalamūlaṃ, katamaṃ kusalaṃ, katamaṃ kusalamūlaṃ? Pāṇātipāto kho, āvuso, akusalaṃ, adinnādānaṃ akusalaṃ, kāmesumicchācāro akusalaṃ, musāvādo akusalaṃ, pisuṇā vācā 5 akusalaṃ, pharusā vācā 6 akusalaṃ, samphappalāpo akusalaṃ, abhijjhā akusalaṃ, byāpādo akusalaṃ, micchādiṭṭhi akusalaṃ – idaṃ vuccatāvuso akusalaṃ. Katamañcāvuso, akusalamūlaṃ? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ – idaṃ vuccatāvuso, akusalamūlaṃ.

    ‘‘कतमञ्‍चावुसो , कुसलं? पाणातिपाता वेरमणी कुसलं, अदिन्‍नादाना वेरमणी कुसलं, कामेसुमिच्छाचारा वेरमणी कुसलं, मुसावादा वेरमणी कुसलं, पिसुणाय वाचाय वेरमणी कुसलं, फरुसाय वाचाय वेरमणी कुसलं, सम्फप्पलापा वेरमणी कुसलं, अनभिज्झा कुसलं, अब्यापादो कुसलं, सम्मादिट्ठि कुसलं – इदं वुच्‍चतावुसो, कुसलं। कतमञ्‍चावुसो, कुसलमूलं? अलोभो कुसलमूलं, अदोसो कुसलमूलं, अमोहो कुसलमूलं – इदं वुच्‍चतावुसो, कुसलमूलं।

    ‘‘Katamañcāvuso , kusalaṃ? Pāṇātipātā veramaṇī kusalaṃ, adinnādānā veramaṇī kusalaṃ, kāmesumicchācārā veramaṇī kusalaṃ, musāvādā veramaṇī kusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ, pharusāya vācāya veramaṇī kusalaṃ, samphappalāpā veramaṇī kusalaṃ, anabhijjhā kusalaṃ, abyāpādo kusalaṃ, sammādiṭṭhi kusalaṃ – idaṃ vuccatāvuso, kusalaṃ. Katamañcāvuso, kusalamūlaṃ? Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ – idaṃ vuccatāvuso, kusalamūlaṃ.

    ‘‘यतो खो, आवुसो, अरियसावको एवं अकुसलं पजानाति, एवं अकुसलमूलं पजानाति, एवं कुसलं पजानाति, एवं कुसलमूलं पजानाति, सो सब्बसो रागानुसयं पहाय, पटिघानुसयं पटिविनोदेत्वा, ‘अस्मी’ति दिट्ठिमानानुसयं समूहनित्वा, अविज्‍जं पहाय विज्‍जं उप्पादेत्वा, दिट्ठेवधम्मे दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ akusalaṃ pajānāti, evaṃ akusalamūlaṃ pajānāti, evaṃ kusalaṃ pajānāti, evaṃ kusalamūlaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhevadhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    ९०. ‘‘साधावुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दित्वा अनुमोदित्वा आयस्मन्तं सारिपुत्तं उत्तरि 7 पञ्हं अपुच्छुं 8 – ‘‘सिया पनावुसो, अञ्‍ञोपि परियायो यथा अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति?

    90. ‘‘Sādhāvuso’’ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari 9 pañhaṃ apucchuṃ 10 – ‘‘siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti?

    ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको आहारञ्‍च पजानाति, आहारसमुदयञ्‍च पजानाति, आहारनिरोधञ्‍च पजानाति, आहारनिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमो पनावुसो, आहारो, कतमो आहारसमुदयो, कतमो आहारनिरोधो, कतमा आहारनिरोधगामिनी पटिपदा? चत्तारोमे, आवुसो, आहारा भूतानं वा सत्तानं ठितिया, सम्भवेसीनं वा अनुग्गहाय। कतमे चत्तारो? कबळीकारो आहारो ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्‍चेतना ततिया, विञ्‍ञाणं चतुत्थं। तण्हासमुदया आहारसमुदयो, तण्हानिरोधा आहारनिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो आहारनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो , सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि’।

    ‘‘Siyā, āvuso. Yato kho, āvuso, ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī paṭipadā? Cattārome, āvuso, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto , sammāājīvo sammāvāyāmo sammāsati sammāsamādhi’.

    ‘‘यतो खो, आवुसो, अरियसावको एवं आहारं पजानाति, एवं आहारसमुदयं पजानाति, एवं आहारनिरोधं पजानाति, एवं आहारनिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय, पटिघानुसयं पटिविनोदेत्वा, ‘अस्मी’ति दिट्ठिमानानुसयं समूहनित्वा, अविज्‍जं पहाय विज्‍जं उप्पादेत्वा, दिट्ठेवधम्मे दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ āhāraṃ pajānāti, evaṃ āhārasamudayaṃ pajānāti, evaṃ āhāranirodhaṃ pajānāti, evaṃ āhāranirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhevadhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    ९१. ‘‘साधावुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दित्वा अनुमोदित्वा आयस्मन्तं सारिपुत्तं उत्तरि पञ्हं अपुच्छुं – ‘‘सिया पनावुसो, अञ्‍ञोपि परियायो यथा अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति?

    91. ‘‘Sādhāvuso’’ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – ‘‘siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti?

    ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको दुक्खञ्‍च पजानाति, दुक्खसमुदयञ्‍च पजानाति, दुक्खनिरोधञ्‍च पजानाति, दुक्खनिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमं पनावुसो, दुक्खं, कतमो दुक्खसमुदयो, कतमो दुक्खनिरोधो, कतमा दुक्खनिरोधगामिनी पटिपदा? जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगोपि दुक्खो, पियेहि विप्पयोगोपि दुक्खो, यम्पिच्छं न लभति तम्पि दुक्खं, संखित्तेन पञ्‍चुपादानक्खन्धा 11 दुक्खा – इदं वुच्‍चतावुसो, दुक्खं। कतमो चावुसो, दुक्खसमुदयो? यायं तण्हा पोनोब्भविका नन्दीरागसहगता 12 तत्रतत्राभिनन्दिनी 13, सेय्यथिदं, कामतण्हा भवतण्हा विभवतण्हा – अयं वुच्‍चतावुसो, दुक्खसमुदयो। कतमो चावुसो, दुक्खनिरोधो? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो – अयं वुच्‍चतावुसो, दुक्खनिरोधो। कतमा चावुसो, दुक्खनिरोधगामिनी पटिपदा? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं, सम्मादिट्ठि…पे॰… सम्मासमाधि – अयं वुच्‍चतावुसो, दुक्खनिरोधगामिनी पटिपदा।

    ‘‘Siyā, āvuso. Yato kho, āvuso, ariyasāvako dukkhañca pajānāti, dukkhasamudayañca pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, dukkhaṃ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī paṭipadā? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā 14 dukkhā – idaṃ vuccatāvuso, dukkhaṃ. Katamo cāvuso, dukkhasamudayo? Yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā 15 tatratatrābhinandinī 16, seyyathidaṃ, kāmataṇhā bhavataṇhā vibhavataṇhā – ayaṃ vuccatāvuso, dukkhasamudayo. Katamo cāvuso, dukkhanirodho? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo – ayaṃ vuccatāvuso, dukkhanirodho. Katamā cāvuso, dukkhanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhi – ayaṃ vuccatāvuso, dukkhanirodhagāminī paṭipadā.

    ‘‘यतो खो, आवुसो, अरियसावको एवं दुक्खं पजानाति, एवं दुक्खसमुदयं पजानाति, एवं दुक्खनिरोधं पजानाति, एवं दुक्खनिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय, पटिघानुसयं पटिविनोदेत्वा, ‘अस्मी’ति दिट्ठिमानानुसयं समूहनित्वा, अविज्‍जं पहाय विज्‍जं उप्पादेत्वा, दिट्ठेवधम्मे दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhasamudayaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhevadhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    ९२. ‘‘साधावुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दित्वा अनुमोदित्वा आयस्मन्तं सारिपुत्तं उत्तरि पञ्हं अपुच्छुं – ‘‘सिया पनावुसो, अञ्‍ञोपि परियायो यथा अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति?

    92. ‘‘Sādhāvuso’’ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – ‘‘siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti?

    ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको जरामरणञ्‍च पजानाति, जरामरणसमुदयञ्‍च पजानाति, जरामरणनिरोधञ्‍च पजानाति, जरामरणनिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमं पनावुसो, जरामरणं, कतमो जरामरणसमुदयो, कतमो जरामरणनिरोधो, कतमा जरामरणनिरोधगामिनी पटिपदा? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्‍चं पालिच्‍चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको – अयं वुच्‍चतावुसो, जरा। कतमञ्‍चावुसो, मरणं? या 17 तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्‍चु मरणं कालंकिरिया खन्धानं भेदो, कळेवरस्स निक्खेपो, जीवितिन्द्रियस्सुपच्छेदो – इदं वुच्‍चतावुसो, मरणं। इति अयञ्‍च जरा इदञ्‍च मरणं – इदं वुच्‍चतावुसो, जरामरणं। जातिसमुदया जरामरणसमुदयो, जातिनिरोधा जरामरणनिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो जरामरणनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    ‘‘Siyā, āvuso. Yato kho, āvuso, ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, jarāmaraṇaṃ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī paṭipadā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccatāvuso, jarā. Katamañcāvuso, maraṇaṃ? Yā 18 tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālaṃkiriyā khandhānaṃ bhedo, kaḷevarassa nikkhepo, jīvitindriyassupacchedo – idaṃ vuccatāvuso, maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ – idaṃ vuccatāvuso, jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं जरामरणं पजानाति, एवं जरामरणसमुदं पजानाति, एवं जरामरणनिरोधं पजानाति, एवं जरामरणनिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय…पे॰… दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya…pe… dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    ९३. ‘‘साधावुसो’’ति खो…पे॰… अपुच्छुं – सिया पनावुसो…पे॰… ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको जातिञ्‍च पजानाति, जातिसमुदयञ्‍च पजानाति, जातिनिरोधञ्‍च पजानाति, जातिनिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमा पनावुसो, जाति, कतमो जातिसमुदयो, कतमो जातिनिरोधो, कतमा जातिनिरोधगामिनी पटिपदा? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्‍जाति ओक्‍कन्ति अभिनिब्बत्ति खन्धानं पातुभावो, आयतनानं पटिलाभो – अयं वुच्‍चतावुसो, जाति। भवसमुदया जातिसमुदयो, भवनिरोधा जातिनिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो जातिनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    93. ‘‘Sādhāvuso’’ti kho…pe… apucchuṃ – siyā panāvuso…pe… ‘‘siyā, āvuso. Yato kho, āvuso, ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī paṭipadā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābho – ayaṃ vuccatāvuso, jāti. Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं जातिं पजानाति, एवं जातिसमुदयं पजानाति, एवं जातिनिरोधं पजानाति, एवं जातिनिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय…पे॰… दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya…pe… dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    ९४. ‘‘साधावुसो’’ति खो…पे॰… अपुच्छुं – सिया पनावुसो…पे॰… ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको भवञ्‍च पजानाति, भवसमुदयञ्‍च पजानाति, भवनिरोधञ्‍च पजानाति, भवनिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमो पनावुसो, भवो, कतमो भवसमुदयो, कतमो भवनिरोधो, कतमा भवनिरोधगामिनी पटिपदा? तयोमे, आवुसो, भवा – कामभवो, रूपभवो, अरूपभवो। उपादानसमुदया भवसमुदयो, उपादाननिरोधा भवनिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो भवनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    94. ‘‘Sādhāvuso’’ti kho…pe… apucchuṃ – siyā panāvuso…pe… ‘‘siyā, āvuso. Yato kho, āvuso, ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī paṭipadā? Tayome, āvuso, bhavā – kāmabhavo, rūpabhavo, arūpabhavo. Upādānasamudayā bhavasamudayo, upādānanirodhā bhavanirodho, ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं भवं पजानाति, एवं भवसमुदयं पजानाति, एवं भवनिरोधं पजानाति, एवं भवनिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय…पे॰… दुक्खस्सन्तकरो होति। एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya…pe… dukkhassantakaro hoti. Ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    ९५. ‘‘साधावुसो’’ति खो…पे॰… अपुच्छुं – सिया पनावुसो…पे॰… ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको उपादानञ्‍च पजानाति, उपादानसमुदयञ्‍च पजानाति, उपादाननिरोधञ्‍च पजानाति, उपादाननिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमं पनावुसो, उपादानं, कतमो उपादानसमुदयो, कतमो उपादाननिरोधो, कतमा उपादाननिरोधगामिनी पटिपदा? चत्तारिमानि, आवुसो, उपादानानि – कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानं। तण्हासमुदया उपादानसमुदयो, तण्हानिरोधा उपादाननिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो उपादाननिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    95. ‘‘Sādhāvuso’’ti kho…pe… apucchuṃ – siyā panāvuso…pe… ‘‘siyā, āvuso. Yato kho, āvuso, ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, upādānaṃ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī paṭipadā? Cattārimāni, āvuso, upādānāni – kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं उपादानं पजानाति, एवं उपादानसमुदयं पजानाति, एवं उपादाननिरोधं पजानाति, एवं उपादाननिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय…पे॰… दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya…pe… dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    ९६. ‘‘साधावुसो’’ति खो…पे॰… अपुच्छुं – सिया पनावुसो…पे॰… ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको तण्हञ्‍च पजानाति, तण्हासमुदयञ्‍च पजानाति, तण्हानिरोधञ्‍च पजानाति, तण्हानिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमा पनावुसो, तण्हा, कतमो तण्हासमुदयो, कतमो तण्हानिरोधो, कतमा तण्हानिरोधगामिनी पटिपदा? छयिमे, आवुसो, तण्हाकाया – रूपतण्हा, सद्दतण्हा, गन्धतण्हा, रसतण्हा, फोट्ठब्बतण्हा, धम्मतण्हा। वेदनासमुदया तण्हासमुदयो, वेदनानिरोधा तण्हानिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो तण्हानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    96. ‘‘Sādhāvuso’’ti kho…pe… apucchuṃ – siyā panāvuso…pe… ‘‘siyā, āvuso. Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā? Chayime, āvuso, taṇhākāyā – rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं तण्हं पजानाति, एवं तण्हासमुदयं पजानाति, एवं तण्हानिरोधं पजानाति, एवं तण्हानिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय…पे॰… दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti, evaṃ taṇhānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya…pe… dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    ९७. ‘‘साधावुसो’’ति खो…पे॰… अपुच्छुं – सिया पनावुसो…पे॰… ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको वेदनञ्‍च पजानाति, वेदनासमुदयञ्‍च पजानाति, वेदनानिरोधञ्‍च पजानाति, वेदनानिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमा पनावुसो, वेदना, कतमो वेदनासमुदयो, कतमो वेदनानिरोधो, कतमा वेदनानिरोधगामिनी पटिपदा? छयिमे, आवुसो, वेदनाकाया – चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्फस्सजा वेदना। फस्ससमुदया वेदनासमुदयो, फस्सनिरोधा वेदनानिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    97. ‘‘Sādhāvuso’’ti kho…pe… apucchuṃ – siyā panāvuso…pe… ‘‘siyā, āvuso. Yato kho, āvuso, ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Chayime, āvuso, vedanākāyā – cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं वेदनं पजानाति, एवं वेदनासमुदयं पजानाति, एवं वेदनानिरोधं पजानाति, एवं वेदनानिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय…पे॰… दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya…pe… dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    ९८. ‘‘साधावुसो’’ति खो…पे॰… अपुच्छुं – सिया पनावुसो…पे॰… ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको फस्सञ्‍च पजानाति, फस्ससमुदयञ्‍च पजानाति, फस्सनिरोधञ्‍च पजानाति, फस्सनिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमो पनावुसो, फस्सो, कतमो फस्ससमुदयो, कतमो फस्सनिरोधो, कतमा फस्सनिरोधगामिनी पटिपदा? छयिमे, आवुसो, फस्सकाया – चक्खुसम्फस्सो, सोतसम्फस्सो , घानसम्फस्सो, जिव्हासम्फस्सो, कायसम्फस्सो, मनोसम्फस्सो। सळायतनसमुदया फस्ससमुदयो, सळायतननिरोधा फस्सनिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो फस्सनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    98. ‘‘Sādhāvuso’’ti kho…pe… apucchuṃ – siyā panāvuso…pe… ‘‘siyā, āvuso. Yato kho, āvuso, ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paṭipadā? Chayime, āvuso, phassakāyā – cakkhusamphasso, sotasamphasso , ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं फस्सं पजानाति, एवं फस्ससमुदयं पजानाति, एवं फस्सनिरोधं पजानाति, एवं फस्सनिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय…पे॰… दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya…pe… dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    ९९. ‘‘साधावुसो’’ति खो…पे॰… अपुच्छुं – सिया पनावुसो…पे॰… ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको सळायतनञ्‍च पजानाति, सळायतनसमुदयञ्‍च पजानाति, सळायतननिरोधञ्‍च पजानाति, सळायतननिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमं पनावुसो, सळायतनं, कतमो सळायतनसमुदयो, कतमो सळायतननिरोधो, कतमा सळायतननिरोधगामिनी पटिपदा ? छयिमानि, आवुसो, आयतनानि – चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, मनायतनं। नामरूपसमुदया सळायतनसमुदयो, नामरूपनिरोधा सळायतननिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो सळायतननिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    99. ‘‘Sādhāvuso’’ti kho…pe… apucchuṃ – siyā panāvuso…pe… ‘‘siyā, āvuso. Yato kho, āvuso, ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, saḷāyatanaṃ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paṭipadā ? Chayimāni, āvuso, āyatanāni – cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं सळायतनं पजानाति, एवं सळायतनसमुदयं पजानाति, एवं सळायतननिरोधं पजानाति , एवं सळायतननिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय…पे… दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ saḷāyatanaṃ pajānāti, evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ pajānāti , evaṃ saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya…pe… dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    १००. ‘‘साधावुसो’’ति खो…पे॰… अपुच्छुं – सिया पनावुसो…पे॰… ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको नामरूपञ्‍च पजानाति, नामरूपसमुदयञ्‍च पजानाति, नामरूपनिरोधञ्‍च पजानाति, नामरूपनिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमं पनावुसो, नामरूपं, कतमो नामरूपसमुदयो, कतमो नामरूपनिरोधो, कतमा नामरूपनिरोधगामिनी पटिपदा? वेदना, सञ्‍ञा, चेतना, फस्सो, मनसिकारो – इदं वुच्‍चतावुसो, नामं; चत्तारि च महाभूतानि, चतुन्‍नञ्‍च महाभूतानं उपादायरूपं – इदं वुच्‍चतावुसो, रूपं। इति इदञ्‍च नामं इदञ्‍च रूपं – इदं वुच्‍चतावुसो, नामरूपं। विञ्‍ञाणसमुदया नामरूपसमुदयो, विञ्‍ञाणनिरोधा नामरूपनिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो नामरूपनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    100. ‘‘Sādhāvuso’’ti kho…pe… apucchuṃ – siyā panāvuso…pe… ‘‘siyā, āvuso. Yato kho, āvuso, ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, nāmarūpaṃ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī paṭipadā? Vedanā, saññā, cetanā, phasso, manasikāro – idaṃ vuccatāvuso, nāmaṃ; cattāri ca mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpaṃ – idaṃ vuccatāvuso, rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ – idaṃ vuccatāvuso, nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं नामरूपं पजानाति, एवं नामरूपसमुदयं पजानाति, एवं नामरूपनिरोधं पजानाति, एवं नामरूपनिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय…पे॰… दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya…pe… dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    १०१. ‘‘साधावुसो’’ति खो…पे॰… अपुच्छुं – सिया पनावुसो…पे॰… ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको विञ्‍ञाणञ्‍च पजानाति, विञ्‍ञाणसमुदयञ्‍च पजानाति, विञ्‍ञाणनिरोधञ्‍च पजानाति, विञ्‍ञाणनिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमं पनावुसो, विञ्‍ञाणं, कतमो विञ्‍ञाणसमुदयो, कतमो विञ्‍ञाणनिरोधो, कतमा विञ्‍ञाणनिरोधगामिनी पटिपदा? छयिमे, आवुसो, विञ्‍ञाणकाया – चक्खुविञ्‍ञाणं, सोतविञ्‍ञाणं, घानविञ्‍ञाणं, जिव्हाविञ्‍ञाणं, कायविञ्‍ञाणं, मनोविञ्‍ञाणं। सङ्खारसमुदया विञ्‍ञाणसमुदयो, सङ्खारनिरोधा विञ्‍ञाणनिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो विञ्‍ञाणनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    101. ‘‘Sādhāvuso’’ti kho…pe… apucchuṃ – siyā panāvuso…pe… ‘‘siyā, āvuso. Yato kho, āvuso, ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, viññāṇaṃ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī paṭipadā? Chayime, āvuso, viññāṇakāyā – cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं विञ्‍ञाणं पजानाति, एवं विञ्‍ञाणसमुदयं पजानाति, एवं विञ्‍ञाणनिरोधं पजानाति, एवं विञ्‍ञाणनिरोधगामिनिं पटिपदं पजानाति , सो सब्बसो रागानुसयं पहाय…पे॰… दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamudayaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti , so sabbaso rāgānusayaṃ pahāya…pe… dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    १०२. ‘‘साधावुसो’’ति खो…पे॰… अपुच्छुं – सिया पनावुसो…पे॰… ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको सङ्खारे च पजानाति, सङ्खारसमुदयञ्‍च पजानाति, सङ्खारनिरोधञ्‍च पजानाति, सङ्खारनिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमे पनावुसो, सङ्खारा, कतमो सङ्खारसमुदयो, कतमो सङ्खारनिरोधो, कतमा सङ्खारनिरोधगामिनी पटिपदा? तयोमे, आवुसो, सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो। अविज्‍जासमुदया सङ्खारसमुदयो, अविज्‍जानिरोधा सङ्खारनिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो सङ्खारनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    102. ‘‘Sādhāvuso’’ti kho…pe… apucchuṃ – siyā panāvuso…pe… ‘‘siyā, āvuso. Yato kho, āvuso, ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katame panāvuso, saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī paṭipadā? Tayome, āvuso, saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं सङ्खारे पजानाति, एवं सङ्खारसमुदयं पजानाति, एवं सङ्खारनिरोधं पजानाति, एवं सङ्खारनिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय, पटिघानुसयं पटिविनोदेत्वा, ‘अस्मी’ति दिट्ठिमानानुसयं समूहनित्वा, अविज्‍जं पहाय विज्‍जं उप्पादेत्वा, दिट्ठेव धम्मे दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    १०३. ‘‘साधावुसो’’ति खो…पे॰… अपुच्छुं – सिया पनावुसो…पे॰… ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको अविज्‍जञ्‍च पजानाति, अविज्‍जासमुदयञ्‍च पजानाति, अविज्‍जानिरोधञ्‍च पजानाति, अविज्‍जानिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमा पनावुसो, अविज्‍जा, कतमो अविज्‍जासमुदयो, कतमो अविज्‍जानिरोधो, कतमा अविज्‍जानिरोधगामिनी पटिपदा? यं खो, आवुसो, दुक्खे अञ्‍ञाणं, दुक्खसमुदये अञ्‍ञाणं, दुक्खनिरोधे अञ्‍ञाणं, दुक्खनिरोधगामिनिया पटिपदाय अञ्‍ञाणं – अयं वुच्‍चतावुसो, अविज्‍जा। आसवसमुदया अविज्‍जासमुदयो, आसवनिरोधा अविज्‍जानिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो अविज्‍जानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    103. ‘‘Sādhāvuso’’ti kho…pe… apucchuṃ – siyā panāvuso…pe… ‘‘siyā, āvuso. Yato kho, āvuso, ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī paṭipadā? Yaṃ kho, āvuso, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ – ayaṃ vuccatāvuso, avijjā. Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayameva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं अविज्‍जं पजानाति, एवं अविज्‍जासमुदयं पजानाति, एवं अविज्‍जानिरोधं पजानाति, एवं अविज्‍जानिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय, पटिघानुसयं पटिविनोदेत्वा, ‘अस्मी’ति दिट्ठिमानानुसयं समूहनित्वा, अविज्‍जं पहाय विज्‍जं उप्पादेत्वा, दिट्ठेव धम्मे दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ avijjaṃ pajānāti, evaṃ avijjāsamudayaṃ pajānāti, evaṃ avijjānirodhaṃ pajānāti, evaṃ avijjānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    १०४. ‘‘साधावुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दित्वा अनुमोदित्वा आयस्मन्तं सारिपुत्तं उत्तरि पञ्हं अपुच्छुं – ‘‘सिया पनावुसो, अञ्‍ञोपि परियायो यथा अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति?

    104. ‘‘Sādhāvuso’’ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – ‘‘siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti?

    ‘‘सिया, आवुसो। यतो खो, आवुसो, अरियसावको आसवञ्‍च पजानाति, आसवसमुदयञ्‍च पजानाति, आसवनिरोधञ्‍च पजानाति, आसवनिरोधगामिनिं पटिपदञ्‍च पजानाति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति, उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्मं। कतमो पनावुसो, आसवो, कतमो आसवसमुदयो, कतमो आसवनिरोधो, कतमा आसवनिरोधगामिनी पटिपदाति? तयोमे, आवुसो, आसवा – कामासवो, भवासवो, अविज्‍जासवो। अविज्‍जासमुदया आसवसमुदयो, अविज्‍जानिरोधा आसवनिरोधो, अयमेव अरियो अट्ठङ्गिको मग्गो आसवनिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधि।

    ‘‘Siyā, āvuso. Yato kho, āvuso, ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, āsavo, katamo āsavasamudayo, katamo āsavanirodho, katamā āsavanirodhagāminī paṭipadāti? Tayome, āvuso, āsavā – kāmāsavo, bhavāsavo, avijjāsavo. Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘यतो खो, आवुसो, अरियसावको एवं आसवं पजानाति, एवं आसवसमुदयं पजानाति, एवं आसवनिरोधं पजानाति, एवं आसवनिरोधगामिनिं पटिपदं पजानाति, सो सब्बसो रागानुसयं पहाय, पटिघानुसयं पटिविनोदेत्वा, ‘अस्मी’ति दिट्ठिमानानुसयं समूहनित्वा, अविज्‍जं पहाय विज्‍जं उप्पादेत्वा, दिट्ठेव धम्मे दुक्खस्सन्तकरो होति – एत्तावतापि खो, आवुसो, अरियसावको सम्मादिट्ठि होति , उजुगतास्स दिट्ठि, धम्मे अवेच्‍चप्पसादेन समन्‍नागतो, आगतो इमं सद्धम्म’’न्ति।

    ‘‘Yato kho, āvuso, ariyasāvako evaṃ āsavaṃ pajānāti, evaṃ āsavasamudayaṃ pajānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti , ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma’’nti.

    इदमवोचायस्मा सारिपुत्तो। अत्तमना ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दुन्ति।

    Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.

    सम्मादिट्ठिसुत्तं निट्ठितं नवमं। 19

    Sammādiṭṭhisuttaṃ niṭṭhitaṃ navamaṃ. 20







    Footnotes:
    1. सम्मादिट्ठी (सी॰ स्या॰)
    2. sammādiṭṭhī (sī. syā.)
    3. पिसुणवाचा (क॰)
    4. फरुसवाचा (क॰)
    5. pisuṇavācā (ka.)
    6. pharusavācā (ka.)
    7. उत्तरिं (सी॰ स्या॰ पी॰)
    8. अपुच्छिंसु (स्या॰)
    9. uttariṃ (sī. syā. pī.)
    10. apucchiṃsu (syā.)
    11. पञ्‍चुपादानक्खन्धापि (क॰)
    12. पोनोभविका (सी॰ पी॰)
    13. नन्दिरागसहगता (सी॰ पी॰)
    14. pañcupādānakkhandhāpi (ka.)
    15. ponobhavikā (sī. pī.)
    16. nandirāgasahagatā (sī. pī.)
    17. यं (पी॰ क॰), सतिपट्ठानसुत्तेपि
    18. yaṃ (pī. ka.), satipaṭṭhānasuttepi
    19. इतो परं केसुचि पोत्थकेसु इमापि गाथायो§एवं दिस्सन्ति –§दुक्खं जरामरणं उपादानं, सळायतनं नामरूपं। विञ्‍ञाणं या सा परे, कतमा पनावुसो पदानं॥§किं जाति तण्हा च वेदना, अविज्‍जाय चतुक्‍कनयो। चत्तारि परे कतमा, पनावुसो पदानं केवलं॥§आहारो च भवो फस्सो, सङ्खारो आसवपञ्‍चमो। याव पञ्‍च परे कतमा, पनावुसो पदानं किं॥§कतमन्ति छब्बिधा वुत्तं, कतमानि चतुब्बिधानि। कतमो पञ्‍चविधो वुत्तो, सब्बेसं एकसङ्खानं पञ्‍चनयपदानि चाति॥
    20. ito paraṃ kesuci potthakesu imāpi gāthāyo§evaṃ dissanti –§dukkhaṃ jarāmaraṇaṃ upādānaṃ, saḷāyatanaṃ nāmarūpaṃ. viññāṇaṃ yā sā pare, katamā panāvuso padānaṃ§kiṃ jāti taṇhā ca vedanā, avijjāya catukkanayo. cattāri pare katamā, panāvuso padānaṃ kevalaṃ§āhāro ca bhavo phasso, saṅkhāro āsavapañcamo. yāva pañca pare katamā, panāvuso padānaṃ kiṃ§katamanti chabbidhā vuttaṃ, katamāni catubbidhāni. katamo pañcavidho vutto, sabbesaṃ ekasaṅkhānaṃ pañcanayapadāni cāti



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ९. सम्मादिट्ठिसुत्तवण्णना • 9. Sammādiṭṭhisuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ९. सम्मादिट्ठिसुत्तवण्णना • 9. Sammādiṭṭhisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact