Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    ༩. སམྨཱདིཊྛིསུཏྟཾ

    9. Sammādiṭṭhisuttaṃ

    ༨༩. ‘‘ཙཏྟཱརོམེ, བྷིཀྑཝེ, པུགྒལཱ སནྟོ སཾཝིཛྫམཱནཱ ལོཀསྨིཾ། ཀཏམེ ཙཏྟཱརོ? སམཎམཙལོ, སམཎཔུཎྜརཱིཀོ, སམཎཔདུམོ, སམཎེསུ སམཎསུཁུམཱལོ།

    89. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.

    ‘‘ཀཐཉྩ, བྷིཀྑཝེ, པུགྒལོ སམཎམཙལོ ཧོཏི? ཨིདྷ, བྷིཀྑཝེ, བྷིཀྑུ སམྨཱདིཊྛིཀོ ཧོཏི, སམྨཱསངྐཔྤོ ཧོཏི, སམྨཱཝཱཙོ ཧོཏི, སམྨཱཀམྨནྟོ ཧོཏི, སམྨཱཨཱཛཱིཝོ ཧོཏི, སམྨཱཝཱཡཱམོ ཧོཏི, སམྨཱསཏི 1 ཧོཏི, སམྨཱསམཱདྷི 2 ཧོཏི། ཨེཝཾ ཁོ, བྷིཀྑཝེ, པུགྒལོ སམཎམཙལོ ཧོཏི།

    ‘‘Kathañca, bhikkhave, puggalo samaṇamacalo hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati 3 hoti, sammāsamādhi 4 hoti. Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.

    ‘‘ཀཐཉྩ, བྷིཀྑཝེ, པུགྒལོ སམཎཔུཎྜརཱིཀོ ཧོཏི? ཨིདྷ, བྷིཀྑཝེ, བྷིཀྑུ སམྨཱདིཊྛིཀོ ཧོཏི, སམྨཱསངྐཔྤོ ཧོཏི, སམྨཱཝཱཙོ ཧོཏི, སམྨཱཀམྨནྟོ ཧོཏི, སམྨཱཨཱཛཱིཝོ ཧོཏི, སམྨཱཝཱཡཱམོ ཧོཏི, སམྨཱསཏི ཧོཏི, སམྨཱསམཱདྷི ཧོཏི, སམྨཱཉཱཎཱི ཧོཏི, སམྨཱཝིམུཏྟི 5 ཧོཏི, ནོ ཙ ཁོ ཨཊྛ ཝིམོཀྑེ ཀཱཡེན ཕུསིཏྭཱ ཝིཧརཏི ། ཨེཝཾ ཁོ, བྷིཀྑཝེ, པུགྒལོ སམཎཔུཎྜརཱིཀོ ཧོཏི།

    ‘‘Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti 6 hoti, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati . Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.

    ‘‘ཀཐཉྩ, བྷིཀྑཝེ, པུགྒལོ སམཎཔདུམོ ཧོཏི? ཨིདྷ, བྷིཀྑཝེ, བྷིཀྑུ སམྨཱདིཊྛིཀོ ཧོཏི…པེ॰… སམྨཱཝིམུཏྟི ཧོཏི, ཨཊྛ ཙ ཝིམོཀྑེ ཀཱཡེན ཕུསིཏྭཱ ཝིཧརཏི། ཨེཝཾ ཁོ, བྷིཀྑཝེ, པུགྒལོ སམཎཔདུམོ ཧོཏི།

    ‘‘Kathañca, bhikkhave, puggalo samaṇapadumo hoti? Idha, bhikkhave, bhikkhu sammādiṭṭhiko hoti…pe… sammāvimutti hoti, aṭṭha ca vimokkhe kāyena phusitvā viharati. Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.

    ‘‘ཀཐཉྩ, བྷིཀྑཝེ, པུགྒལོ སམཎེསུ སམཎསུཁུམཱལོ ཧོཏི? ཨིདྷ, བྷིཀྑཝེ, བྷིཀྑུ ཡཱཙིཏོཝ བཧུལཾ ཙཱིཝརཾ པརིབྷུཉྫཏི, ཨཔྤཾ ཨཡཱཙིཏོ…པེ॰… ཡཉྷི ཏཾ, བྷིཀྑཝེ, སམྨཱ ཝདམཱནོ ཝདེཡྻ སམཎེསུ སམཎསུཁུམཱལོཏི, མམེཝ ཏཾ, བྷིཀྑཝེ , སམྨཱ ཝདམཱནོ ཝདེཡྻ སམཎེསུ སམཎསུཁུམཱལོཏི། ཨིམེ ཁོ, བྷིཀྑཝེ, ཙཏྟཱརོ པུགྒལཱ སནྟོ སཾཝིཛྫམཱནཱ ལོཀསྨི’’ནྟི། ནཝམཾ།

    ‘‘Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti? Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito…pe… yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave , sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti. Navamaṃ.







    Footnotes:
    1. སམྨཱསཏཱི (སཱི॰ ཀ॰)
    2. སམྨཱསམཱདྷཱི (སཱི॰ ཀ॰)
    3. sammāsatī (sī. ka.)
    4. sammāsamādhī (sī. ka.)
    5. སམྨཱཝིམུཏྟཱི (སཱི॰ ཀ॰)
    6. sammāvimuttī (sī. ka.)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༩. སམྨཱདིཊྛིསུཏྟཝཎྞནཱ • 9. Sammādiṭṭhisuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༨-༡༠. སཾཡོཛནསུཏྟཱདིཝཎྞནཱ • 8-10. Saṃyojanasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact