Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā |
སམོདྷཱནཔརིཝཱསཀཐཱཝཎྞནཱ
Samodhānaparivāsakathāvaṇṇanā
༡༢༥. ‘‘ཡསྨཱ པཊིཙྪནྣཱ ཨནྟརཱཔཏྟཱི’’ཏི ཨིདཾ སམོདྷཱནཔརིཝཱསདཱནསྶ ཀཱརཎཝཙནཾ, ན པན ཙིཎྞཔརིཝུཏྠདིཝསཱནཾ མཀྑིཏབྷཱཝསྶ, ཨཔྤཊིཙྪནྣཱཡ ཨནྟརཱཔཏྟིཡཱ མཱུལཱཡཔཊིཀསྶནེ ཀཏེཔི ཏེསཾ མཀྑིཏབྷཱཝསམྦྷཝཏོ། ཏསྨཱ ‘‘མཱནཏྟཙིཎྞདིཝསཱཔི པརིཝུཏྠདིཝསཱཔི སབྦེ མཀྑིཏཱཝ ཧོནྟཱི’’ཏི ཨིམསྶཱནནྟརཾ ‘‘སམོདྷཱནཔརིཝཱསོ ཙསྶ དཱཏབྦོ’’ཏི ཨེཝམེཏྠ ཡོཛནཱ ཀཱཏབྦཱ། ཏེནཱཧ ‘‘ཏེནེཝཱ’’ཏིཨཱདི།
125.‘‘Yasmā paṭicchannā antarāpattī’’ti idaṃ samodhānaparivāsadānassa kāraṇavacanaṃ, na pana ciṇṇaparivutthadivasānaṃ makkhitabhāvassa, appaṭicchannāya antarāpattiyā mūlāyapaṭikassane katepi tesaṃ makkhitabhāvasambhavato. Tasmā ‘‘mānattaciṇṇadivasāpi parivutthadivasāpi sabbe makkhitāva hontī’’ti imassānantaraṃ ‘‘samodhānaparivāso cassa dātabbo’’ti evamettha yojanā kātabbā. Tenāha ‘‘tenevā’’tiādi.
སམོདྷཱནཔརིཝཱསཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།
Samodhānaparivāsakathāvaṇṇanā niṭṭhitā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / ཙཱུལ༹ཝགྒཔཱལི༹ • Cūḷavaggapāḷi / སམོདྷཱནཔརིཝཱསོ • Samodhānaparivāso
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / ཙཱུལ༹ཝགྒ-ཨཊྛཀཐཱ • Cūḷavagga-aṭṭhakathā / སམོདྷཱནཔརིཝཱསཀཐཱ • Samodhānaparivāsakathā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / སམོདྷཱནཔརིཝཱསཀཐཱ • Samodhānaparivāsakathā