Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय • Saṃyuttanikāya

    ४. सम्फस्ससुत्तं

    4. Samphassasuttaṃ

    १९१. सावत्थियं विहरति…पे॰… ‘‘तं किं मञ्‍ञसि, राहुल, चक्खुसम्फस्सो निच्‍चो वा अनिच्‍चो वा’’ति? ‘‘अनिच्‍चो, भन्ते’’…पे॰… ‘‘सोतसम्फस्सो…पे॰… घानसम्फस्सो… जिव्हासम्फस्सो… कायसम्फस्सो… मनोसम्फस्सो निच्‍चो वा अनिच्‍चो वा’’ति? ‘‘अनिच्‍चो, भन्ते’’…पे॰… ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको चक्खुसम्फस्सस्मिम्पि निब्बिन्दति…पे॰… सोतसम्फस्सस्मिम्पि निब्बिन्दति… घानसम्फस्सस्मिम्पि निब्बिन्दति… जिव्हासम्फस्सस्मिम्पि निब्बिन्दति… कायसम्फस्सस्मिम्पि निब्बिन्दति… मनोसम्फस्सस्मिम्पि निब्बिन्दति; निब्बिन्दं विरज्‍जति…पे॰… पजानाती’’ति। चतुत्थं।

    191. Sāvatthiyaṃ viharati…pe… ‘‘taṃ kiṃ maññasi, rāhula, cakkhusamphasso nicco vā anicco vā’’ti? ‘‘Anicco, bhante’’…pe… ‘‘sotasamphasso…pe… ghānasamphasso… jivhāsamphasso… kāyasamphasso… manosamphasso nicco vā anicco vā’’ti? ‘‘Anicco, bhante’’…pe… ‘‘evaṃ passaṃ, rāhula, sutavā ariyasāvako cakkhusamphassasmimpi nibbindati…pe… sotasamphassasmimpi nibbindati… ghānasamphassasmimpi nibbindati… jivhāsamphassasmimpi nibbindati… kāyasamphassasmimpi nibbindati… manosamphassasmimpi nibbindati; nibbindaṃ virajjati…pe… pajānātī’’ti. Catutthaṃ.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / संयुत्तनिकाय (अट्ठकथा) • Saṃyuttanikāya (aṭṭhakathā) / १-८. चक्खुसुत्तादिवण्णना • 1-8. Cakkhusuttādivaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / संयुत्तनिकाय (टीका) • Saṃyuttanikāya (ṭīkā) / १-८. चक्खुसुत्तादिवण्णना • 1-8. Cakkhusuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact