Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཀངྑཱཝིཏརཎཱི-ཨབྷིནཝ-ཊཱིཀཱ • Kaṅkhāvitaraṇī-abhinava-ṭīkā

    ༧. སཾཝིདྷཱནསིཀྑཱཔདཝཎྞནཱ

    7. Saṃvidhānasikkhāpadavaṇṇanā

    སཾཝིདཧིཏྭཱཏི ‘‘ཨེཧི, ཨསུཀགཱམཾ གཙྪཱམཱ’’ཏི ཝཱ ‘‘སྭེ ཨཧཾ གཙྪཱམི, ཏྭམྤི ཨཱགཙྪེཡྻཱསཱི’’ཏི ཝཱ ཝཏྭཱ། ཏཉྩ ཁོ སཾཝིདཧནཾ ཨཏྠཏོ སངྐེཏཀམྨནྟི ཨཱཧ ‘‘གམནཀཱལེ སངྐེཏཾ ཀཏྭཱཏི ཨཏྠོ’’ཏི། ཨཀཔྤིཡབྷཱུམིཡཾ སཾཝིདཧནྟསྶཱཏི ཨནྟོགཱམེ, བྷིཀྑུནིཨུཔསྶཡདྭཱརེ, རཐིཀཱཡ, ཨཉྙེསུ ཝཱ ཙཏུཀྐསིངྒྷཱཊཀཧཏྠིསཱལཱདཱིསུ ཋཏྭཱ སཾཝིདཧནྟསྶ། ཏེནཱཧ ‘‘ཏཏྠ ཋཔེཏྭཱ’’ཏིཨཱདི། ཨཱསནྣསྶཱཔཱིཏི ཨཙྩཱསནྣསྶཱཔི, རཏནམཏྟནྟརསྶཱཔཱིཏི ཨདྷིཔྤཱཡོ། ཨཉྙསྶ གཱམསྶཱཏི ཡཏོ ནིཀྑམཏི, ཏཏོ ཨཉྙསྶ གཱམསྶ། ཏཾ ཨོཀྐམནྟསྶཱཏི ཏཾ ཨནྟརགཱམསྶ ཨུཔཙཱརཾ ཨོཀྐམནྟསྶ། སཙེ དཱུརཾ གནྟུཀཱམོ ཧོཏི, གཱམཱུཔཙཱརགཎནཱཡ ཨོཀྐམནྟེ ཨོཀྐམནྟེ པུརིམནཡེནེཝ ཨཱཔཏྟི། ཏེནཱཧ ‘‘ཨིཏི གཱམཱུཔཙཱརོཀྐམནགཎནཱཡ པཱཙིཏྟིཡཱནཱི’’ཏི། ཏསྶ ཏསྶ པན གཱམསྶ ཨཏིཀྐམནེ ཨནཱཔཏྟི། གཱམེ ཨསཏཱིཏི ཨདྡྷཡོཛནབྦྷནྟརེ གཱམེ ཨསཏི། ཏསྨིཾ པན གཱམེ སཏི གཱམནྟརགཎནཱཡེཝ པཱཙིཏྟིཡཱནི། ཨདྡྷཡོཛནགཎནཱཡ པཱཙིཏྟིཡནྟི ཨདྡྷཡོཛནེ ཨདྡྷཡོཛནེ པཱཙིཏྟིཡཾ, ཨེཀམེཀཾ ཨདྡྷཡོཛནཾ ཨཏིཀྐམནྟསྶ ‘‘ཨིདཱནི ཨཏིཀྐམིསྶཱམཱི’’ཏི པཋམཔཱདེ དུཀྐཊཾ, དུཏིཡཔཱདེ པཱཙིཏྟིཡནྟི ཨཏྠོ། ཨིམསྨིཉྷི ནཡེ ཨཏིཀྐམནེ ཨཱཔཏྟི, ཨོཀྐམནེ ཨནཱཔཏྟི།

    Saṃvidahitvāti ‘‘ehi, asukagāmaṃ gacchāmā’’ti vā ‘‘sve ahaṃ gacchāmi, tvampi āgaccheyyāsī’’ti vā vatvā. Tañca kho saṃvidahanaṃ atthato saṅketakammanti āha ‘‘gamanakāle saṅketaṃ katvāti attho’’ti. Akappiyabhūmiyaṃ saṃvidahantassāti antogāme, bhikkhuniupassayadvāre, rathikāya, aññesu vā catukkasiṅghāṭakahatthisālādīsu ṭhatvā saṃvidahantassa. Tenāha ‘‘tattha ṭhapetvā’’tiādi. Āsannassāpīti accāsannassāpi, ratanamattantarassāpīti adhippāyo. Aññassa gāmassāti yato nikkhamati, tato aññassa gāmassa. Taṃ okkamantassāti taṃ antaragāmassa upacāraṃ okkamantassa. Sace dūraṃ gantukāmo hoti, gāmūpacāragaṇanāya okkamante okkamante purimanayeneva āpatti. Tenāha ‘‘iti gāmūpacārokkamanagaṇanāya pācittiyānī’’ti. Tassa tassa pana gāmassa atikkamane anāpatti. Gāme asatīti addhayojanabbhantare gāme asati. Tasmiṃ pana gāme sati gāmantaragaṇanāyeva pācittiyāni. Addhayojanagaṇanāya pācittiyanti addhayojane addhayojane pācittiyaṃ, ekamekaṃ addhayojanaṃ atikkamantassa ‘‘idāni atikkamissāmī’’ti paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyanti attho. Imasmiñhi naye atikkamane āpatti, okkamane anāpatti.

    ཝིསངྐེཏེནཱཏི (པཱཙི॰ ཨཊྛ॰ ༡༨༥) ཨེཏྠ ‘‘པུརེབྷཏྟཾ གམིསྶཱམཱ’’ཏི ཝཏྭཱ པཙྪཱབྷཏྟཾ གཙྪནྟི, ‘‘ཨཛྫ ཝཱ གམིསྶཱམཱ’’ཏི སྭེ གཙྪནྟི, ཨེཝཾ ཀཱལཝིསངྐེཏེཡེཝ ཨནཱཔཏྟི། དྭཱརཝིསངྐེཏེ, པན མགྒཝིསངྐེཏེ, ཝཱ སཏིཔི ཨཱཔཏྟིཡེཝ། ཨཱཔདཱསཱུཏི རཊྛབྷེདེ ཙཀྐསམཱརུལ༹ྷཱ ཛཱནཔདཱ པརིཡཱཡནྟི, ཨེཝརཱུཔཱསུ ཨཱཔདཱསུ ཨནཱཔཏྟི། ཙཀྐསམཱརུལ༹ྷཱཏི ཙ ཨིརིཡཱཔཐཙཀྐཾ ཝཱ སཀཊཙཀྐཾ ཝཱ སམཱརུལ༹ྷཱཏི ཨཏྠོ། མཱཏུགཱམསིཀྑཱཔདེནཱཏི (པཱཙི॰ ༤༡༣ ཨཱདཡོ) སཔྤཱཎཀཝགྒེ སཏྟམསིཀྑཱཔདེན།

    Visaṅketenāti (pāci. aṭṭha. 185) ettha ‘‘purebhattaṃ gamissāmā’’ti vatvā pacchābhattaṃ gacchanti, ‘‘ajja vā gamissāmā’’ti sve gacchanti, evaṃ kālavisaṅketeyeva anāpatti. Dvāravisaṅkete, pana maggavisaṅkete, vā satipi āpattiyeva. Āpadāsūti raṭṭhabhede cakkasamāruḷhā jānapadā pariyāyanti, evarūpāsu āpadāsu anāpatti. Cakkasamāruḷhāti ca iriyāpathacakkaṃ vā sakaṭacakkaṃ vā samāruḷhāti attho. Mātugāmasikkhāpadenāti (pāci. 413 ādayo) sappāṇakavagge sattamasikkhāpadena.

    སཾཝིདྷཱནསིཀྑཱཔདཝཎྞནཱ ནིཊྛིཏཱ།

    Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact