Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi |
༢༡. ཨེཀཝཱིསཏིམཝགྒོ
21. Ekavīsatimavaggo
(༢༠༢) ༣. སཾཡོཛནཀཐཱ
(202) 3. Saṃyojanakathā
༨༨༡. ཨཏྠི ཀིཉྩི སཾཡོཛནཾ ཨཔྤཧཱཡ ཨརཧཏྟཔྤཏྟཱིཏི? ཨཱམནྟཱ། ཨཏྠི ཀིཉྩི སཀྐཱཡདིཊྛིཾ ཨཔྤཧཱཡ…པེ॰… ཝིཙིཀིཙྪཾ ཨཔྤཧཱཡ…པེ॰… སཱིལབྦཏཔརཱམཱསཾ ཨཔྤཧཱཡ… རཱགཾ ཨཔྤཧཱཡ… དོསཾ ཨཔྤཧཱཡ… མོཧཾ ཨཔྤཧཱཡ… ཨནོཏྟཔྤཾ ཨཔྤཧཱཡ ཨརཧཏྟཔྤཏྟཱིཏི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰…།
881. Atthi kiñci saṃyojanaṃ appahāya arahattappattīti? Āmantā. Atthi kiñci sakkāyadiṭṭhiṃ appahāya…pe… vicikicchaṃ appahāya…pe… sīlabbataparāmāsaṃ appahāya… rāgaṃ appahāya… dosaṃ appahāya… mohaṃ appahāya… anottappaṃ appahāya arahattappattīti? Na hevaṃ vattabbe…pe….
ཨཏྠི ཀིཉྩི སཾཡོཛནཾ ཨཔྤཧཱཡ ཨརཧཏྟཔྤཏྟཱིཏི? ཨཱམནྟཱ། ཨརཧཱ སརཱགོ སདོསོ སམོཧོ སམཱནོ སམཀྑོ སཔལཱ༹སོ སཨུཔཱཡཱསོ སཀིལེསོཏི? ན ཧེཝཾ ཝཏྟབྦེ…པེ॰… ནནུ ཨརཧཱ ནིརཱགོ ནིདྡོསོ ནིམྨོཧོ ནིམྨཱནོ ནིམྨཀྑོ ནིཔྤལཱ༹སོ ནིརུཔཱཡཱསོ ནིཀྐིལེསོཏི? ཨཱམནྟཱ། ཧཉྩི ཨརཧཱ ནིརཱགོ…པེ॰… ནིཀྐིལེསོ, ནོ ཙ ཝཏ རེ ཝཏྟབྦེ – ‘‘ཨཏྠི ཀིཉྩི སཾཡོཛནཾ ཨཔྤཧཱཡ ཨརཧཏྟཔྤཏྟཱི’’ཏི།
Atthi kiñci saṃyojanaṃ appahāya arahattappattīti? Āmantā. Arahā sarāgo sadoso samoho samāno samakkho sapaḷāso saupāyāso sakilesoti? Na hevaṃ vattabbe…pe… nanu arahā nirāgo niddoso nimmoho nimmāno nimmakkho nippaḷāso nirupāyāso nikkilesoti? Āmantā. Hañci arahā nirāgo…pe… nikkileso, no ca vata re vattabbe – ‘‘atthi kiñci saṃyojanaṃ appahāya arahattappattī’’ti.
༨༨༢. ན ཝཏྟབྦཾ – ‘‘ཨཏྠི ཀིཉྩི སཾཡོཛནཾ ཨཔྤཧཱཡ ཨརཧཏྟཔྤཏྟཱི’’ཏི ? ཨཱམནྟཱ། ཨརཧཱ སབྦཾ བུདྡྷཝིསཡཾ ཛཱནཱཏཱིཏི? ན ཧེཝཾ ཝཏྟབྦེ། ཏེན ཧི ཨཏྠི ཀིཉྩི སཾཡོཛནཾ ཨཔྤཧཱཡ ཨརཧཏྟཔྤཏྟཱིཏི།
882. Na vattabbaṃ – ‘‘atthi kiñci saṃyojanaṃ appahāya arahattappattī’’ti ? Āmantā. Arahā sabbaṃ buddhavisayaṃ jānātīti? Na hevaṃ vattabbe. Tena hi atthi kiñci saṃyojanaṃ appahāya arahattappattīti.
སཾཡོཛནཀཐཱ ནིཊྛིཏཱ།
Saṃyojanakathā niṭṭhitā.
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / ཨབྷིདྷམྨཔིཊཀ (ཨཊྛཀཐཱ) • Abhidhammapiṭaka (aṭṭhakathā) / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā / ༣. སཉྙོཛནཀཐཱཝཎྞནཱ • 3. Saññojanakathāvaṇṇanā