Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ६. सन्दकसुत्तवण्णना

    6. Sandakasuttavaṇṇanā

    २२३. देवेन वस्सेन कतो सोब्भो देवकतसोब्भो। तेनाह ‘‘वस्सो…पे॰… रहदो’’ति। गुहाति पंसुगुहा पासाणगुहा मिस्सकगुहाति तिस्सो गुहा। तत्थ पंसुगुहा उदकमुत्तट्ठाने अहोसि निन्‍नट्ठानं पन उदकेन अज्झोत्थतं। उमङ्गं कत्वाति हेट्ठा सुदुग्गं कत्वा। अनमतग्गियं पच्‍चवेक्खित्वाति ‘‘न खो सो सत्तावासो सुलभरूपो, यो इमिना दीघेन अद्धुना अनावुट्ठपुब्बो’’तिआदिना (म॰ नि॰ १.१६०) इदञ्‍च तळाकं मया वुत्थपुब्बं भविस्सति, तम्पि ठानं सो च अत्तभावो अपञ्‍ञत्तिकभावं गतोति एवं अनमतग्गियं पच्‍चवेक्खित्वा तादिसं ठानं गन्तुं वट्टति। इमिना नयेन समुद्दपब्बतदस्सनादीसुपि पच्‍चवेक्खणाविधि वेदितब्बो।

    223. Devena vassena kato sobbho devakatasobbho. Tenāha ‘‘vasso…pe… rahado’’ti. Guhāti paṃsuguhā pāsāṇaguhā missakaguhāti tisso guhā. Tattha paṃsuguhā udakamuttaṭṭhāne ahosi ninnaṭṭhānaṃ pana udakena ajjhotthataṃ. Umaṅgaṃ katvāti heṭṭhā suduggaṃ katvā. Anamataggiyaṃpaccavekkhitvāti ‘‘na kho so sattāvāso sulabharūpo, yo iminā dīghena addhunā anāvuṭṭhapubbo’’tiādinā (ma. ni. 1.160) idañca taḷākaṃ mayā vutthapubbaṃ bhavissati, tampi ṭhānaṃ so ca attabhāvo apaññattikabhāvaṃ gatoti evaṃ anamataggiyaṃ paccavekkhitvā tādisaṃ ṭhānaṃ gantuṃ vaṭṭati. Iminā nayena samuddapabbatadassanādīsupi paccavekkhaṇāvidhi veditabbo.

    उच्‍चं नदमानायाति उच्‍चं कत्वा सद्दं करोन्तिया कामस्सादभवस्सादादिवत्थुन्ति ‘‘अयञ्‍च अयञ्‍च कामो इट्ठो कन्तो मनापो, असुको भवो इट्ठो कन्तो मनापो, एवमयं लोको पियेहि पियतरो’’ति एवं कामस्सादभवस्सादलोकस्सादादिसङ्खातं वत्थुं। दुग्गतितो संसारतो च निय्याति एतेनाति निय्यानं, सग्गमग्गो मोक्खमग्गो च, तं निय्यानं अरहति, निय्याने वा नियुत्ताति निय्यानिका, निय्यानं वा फलं एतिस्सा अत्थीति निय्यानिका, वचीदुच्‍चरितादिसंकिलेसतो निय्यातीति वा निय्यानीया, ई-कारस्स रस्सत्तं य-कारस्स च क-कारं कत्वा निय्यानिका, चेतनाय सद्धिं सम्फप्पलापा वेरमणि। तप्पटिपक्खतो अनिय्यानिका, तस्सा भावो अनिय्यानिकत्तं, तस्मा अनिय्यानिकत्ता। तिरच्छानभूताति तिरोकरणभूता। गेहस्सितकथाति कामपटिसंयुत्तकथा। कम्मट्ठानभावेति अनिच्‍चतापटिसंयुत्तचतुसच्‍चकम्मट्ठानभावे। सह अत्थेनाति सात्थकं, हितपटिसंयुत्तन्ति अत्थो। विसिखाति घरसन्‍निवेसो, विसिखागहणेन च तन्‍निवासिनो गहिता ‘‘गामो आगतो’’तिआदीसु (सारत्थ॰ टी॰ १.आचरियपरम्परकथावण्णना) विय। तेनेवाह ‘‘सूरा समत्था’’ति ‘‘सद्धा पसन्‍ना’’ति च। कुम्भट्ठानप्पदेसेन कुम्भदासियो वुत्ताति आह ‘‘कुम्भदासिकथा वा’’ति।

    Uccaṃ nadamānāyāti uccaṃ katvā saddaṃ karontiyā kāmassādabhavassādādivatthunti ‘‘ayañca ayañca kāmo iṭṭho kanto manāpo, asuko bhavo iṭṭho kanto manāpo, evamayaṃ loko piyehi piyataro’’ti evaṃ kāmassādabhavassādalokassādādisaṅkhātaṃ vatthuṃ. Duggatito saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo mokkhamaggo ca, taṃ niyyānaṃ arahati, niyyāne vā niyuttāti niyyānikā, niyyānaṃ vā phalaṃ etissā atthīti niyyānikā, vacīduccaritādisaṃkilesato niyyātīti vā niyyānīyā, ī-kārassa rassattaṃ ya-kārassa ca ka-kāraṃ katvā niyyānikā, cetanāya saddhiṃ samphappalāpā veramaṇi. Tappaṭipakkhato aniyyānikā, tassā bhāvo aniyyānikattaṃ, tasmā aniyyānikattā. Tiracchānabhūtāti tirokaraṇabhūtā. Gehassitakathāti kāmapaṭisaṃyuttakathā. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttacatusaccakammaṭṭhānabhāve. Saha atthenāti sātthakaṃ, hitapaṭisaṃyuttanti attho. Visikhāti gharasanniveso, visikhāgahaṇena ca tannivāsino gahitā ‘‘gāmo āgato’’tiādīsu (sārattha. ṭī. 1.ācariyaparamparakathāvaṇṇanā) viya. Tenevāha ‘‘sūrā samatthā’’ti ‘‘saddhā pasannā’’ti ca. Kumbhaṭṭhānappadesena kumbhadāsiyo vuttāti āha ‘‘kumbhadāsikathā vā’’ti.

    २२८. वोहारो विय तेसं तथा वोहारमत्तं गहेत्वा वुत्तं ‘‘ब्रह्मचरियवासे’’ति। अकताति समेन, विसमेन वा केनचि हेतुना न कता न विहिता। कतविधो करणविधि नत्थि एतेसन्ति अकटविधा। पदद्वयेनपि लोके केनचि हेतुपच्‍चयेन नेसं अनिब्बत्ततं दस्सेति। इद्धियापि न निम्मिताति कस्सचि इद्धिमतो चेतोवसिप्पत्तस्स देवस्स, इस्सरादिनो वा इद्धियापि न निम्मिता। अनिम्माताति कस्सचि अनिम्मापिता। रूपादिजनकभावन्ति रूपसद्दादीनं पच्‍चयभावं, रूपादयोपि पथवियादीहि अप्पटिबद्धवुत्तिकाति तस्स अधिप्पायो। यथा पब्बतकूटं केनचि अनिब्बत्तितं कस्सचि च अनिब्बत्तनकं, एवमेतेपीति आह ‘‘पब्बतकूटा विय ठिताति कूटट्ठा’’ति। यमिदं बीजतो अङ्कुरादि जायतीति वुच्‍चति, तं विज्‍जमानमेव ततो निक्खमति नाविज्‍जमानं, अञ्‍ञथा अञ्‍ञतोपि अञ्‍ञस्स उपलद्धि सियाति अधिप्पायो। एवं ठिताति एवं निब्बिकारा ठिता। उभयेनपीति अत्थद्वयेनपीति वदन्ति। ‘‘कूटट्ठा एसिकट्ठायिट्ठिता’’ति पदद्वयेनपि। तेसं सत्तन्‍नं कायानं। ठितत्ताति निब्बिकाराभावेन ठितत्ता। न चलन्तीति विकारं नापज्‍जन्ति। विकाराभावतो हि तेसं सत्तन्‍नं कायानं एसिकट्ठायिट्ठितता। अनिञ्‍जनञ्‍च अत्थतो पकतिया अवट्ठानमेवाति दस्सेतुं ‘‘न विपरिणामेन्ती’’ति वुत्तं। तथा अविपरिणामधम्मत्ता एव ते अञ्‍ञमञ्‍ञं न ब्याबाधेन्ति। सति हि विकारं आपादेतब्बताय ब्याबाधकतापि सिया, तथा अनुग्गहेतब्बताय अनुग्गाहकताति तदभावं दस्सेतुं पाळियं ‘‘नाल’’न्तिआदि वुत्तं।

    228. Vohāro viya tesaṃ tathā vohāramattaṃ gahetvā vuttaṃ ‘‘brahmacariyavāse’’ti. Akatāti samena, visamena vā kenaci hetunā na katā na vihitā. Katavidho karaṇavidhi natthi etesanti akaṭavidhā. Padadvayenapi loke kenaci hetupaccayena nesaṃ anibbattataṃ dasseti. Iddhiyāpi na nimmitāti kassaci iddhimato cetovasippattassa devassa, issarādino vā iddhiyāpi na nimmitā. Animmātāti kassaci animmāpitā. Rūpādijanakabhāvanti rūpasaddādīnaṃ paccayabhāvaṃ, rūpādayopi pathaviyādīhi appaṭibaddhavuttikāti tassa adhippāyo. Yathā pabbatakūṭaṃ kenaci anibbattitaṃ kassaci ca anibbattanakaṃ, evametepīti āha ‘‘pabbatakūṭā viya ṭhitāti kūṭaṭṭhā’’ti. Yamidaṃ bījato aṅkurādi jāyatīti vuccati, taṃ vijjamānameva tato nikkhamati nāvijjamānaṃ, aññathā aññatopi aññassa upaladdhi siyāti adhippāyo. Evaṃ ṭhitāti evaṃ nibbikārā ṭhitā. Ubhayenapīti atthadvayenapīti vadanti. ‘‘Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā’’ti padadvayenapi. Tesaṃ sattannaṃ kāyānaṃ. Ṭhitattāti nibbikārābhāvena ṭhitattā. Na calantīti vikāraṃ nāpajjanti. Vikārābhāvato hi tesaṃ sattannaṃ kāyānaṃ esikaṭṭhāyiṭṭhitatā. Aniñjanañca atthato pakatiyā avaṭṭhānamevāti dassetuṃ ‘‘na vipariṇāmentī’’ti vuttaṃ. Tathā avipariṇāmadhammattā eva te aññamaññaṃ na byābādhenti. Sati hi vikāraṃ āpādetabbatāya byābādhakatāpi siyā, tathā anuggahetabbatāya anuggāhakatāti tadabhāvaṃ dassetuṃ pāḷiyaṃ ‘‘nāla’’ntiādi vuttaṃ.

    पथवी एव कायेकदेसत्ता पथवीकायो। हन्तुं वा घातेतुं वा समत्थो नाम नत्थि जीवसत्तमानं कायानं निच्‍चताय निब्बिकारभावतो, एतेनेव नेसमहन्तब्बता अघातेतब्बता अत्थतो वुत्तायेवाति दट्ठब्बा। तथा हि वुत्तं ‘‘सत्तन्‍नंत्वेव कायान’’न्तिआदि। सोतुं वा सावेतुं वा समत्थो नाम नत्थीति पच्‍चेकं नेसं सवनेसु असमत्थत्ता तदेकदेसादीसुपि असमत्थतं दीपेति। यदि कोचि हन्ता नत्थि, कथं सत्थप्पहारोति आह ‘‘यथा मुग्गरासिआदीसू’’तिआदि। केवलं सञ्‍ञामत्तमेव होति, हननघातनादि पन परमत्थतो नत्थेव कायानं अविकोपनीयभावतोति अधिप्पायो। केवलं तक्‍कमत्तेन निरत्थकं दिट्ठिं दीपेतीति एतेन यस्मा तक्‍किका निरङ्कुसताय परिकप्पनस्स यं किञ्‍चि अत्तना परिकप्पितं सारतो मञ्‍ञमाना तथेव अभिनिविस्स तक्‍कदिट्ठिग्गाहं गण्हन्ति, तस्मा न तेसं दिट्ठिवत्थुस्मिं विञ्‍ञूहि विचारणा कत्तब्बाति दस्सेति। केचीति सारसमासाचरिया। पञ्‍चिन्द्रियवसेनाति पञ्‍चरूपिन्द्रियवसेन। कम्मन्ति लद्धि कम्मभावेन सुपाकटत्ता। अवङ्ककथातारणादिका द्वासट्ठि पटिपदा। एकस्मिं कप्पेति एकस्मिं महाकप्पे।

    Pathavī eva kāyekadesattā pathavīkāyo. Hantuṃ vā ghātetuṃ vā samattho nāma natthi jīvasattamānaṃ kāyānaṃ niccatāya nibbikārabhāvato, eteneva nesamahantabbatā aghātetabbatā atthato vuttāyevāti daṭṭhabbā. Tathā hi vuttaṃ ‘‘sattannaṃtveva kāyāna’’ntiādi. Sotuṃ vā sāvetuṃ vā samattho nāma natthīti paccekaṃ nesaṃ savanesu asamatthattā tadekadesādīsupi asamatthataṃ dīpeti. Yadi koci hantā natthi, kathaṃ satthappahāroti āha ‘‘yathā muggarāsiādīsū’’tiādi. Kevalaṃ saññāmattameva hoti, hananaghātanādi pana paramatthato nattheva kāyānaṃ avikopanīyabhāvatoti adhippāyo. Kevalaṃ takkamattena niratthakaṃ diṭṭhiṃ dīpetīti etena yasmā takkikā niraṅkusatāya parikappanassa yaṃ kiñci attanā parikappitaṃ sārato maññamānā tatheva abhinivissa takkadiṭṭhiggāhaṃ gaṇhanti, tasmā na tesaṃ diṭṭhivatthusmiṃ viññūhi vicāraṇā kattabbāti dasseti. Kecīti sārasamāsācariyā. Pañcindriyavasenāti pañcarūpindriyavasena. Kammanti laddhi kammabhāvena supākaṭattā. Avaṅkakathātāraṇādikā dvāsaṭṭhi paṭipadā. Ekasmiṃ kappeti ekasmiṃ mahākappe.

    पुरिसभूमियोति पधानपुग्गलेन निद्देसो, इत्थीनम्पेता भूमियो इच्छन्तेव। भिक्खु च पन्‍नकोतिआदि तेसं पाळियेव। तत्थ पन्‍नकोति भिक्खाय विचरणकोति वदन्ति, तेसं वा पटिपत्तिं पटिपन्‍नको। जिनोति जिण्णो, जरावसेन निहीनधातुकोति वदन्ति, अत्तनो वा पटिपत्तिया पटिपक्खं जिनित्वा ठितो। सो किर तथाभूतो कस्सचिपि धम्मं न कथेति, तेनाह ‘‘न किञ्‍चि आहा’’ति। अलाभिन्ति ‘‘सो न कुम्भिमुखा पटिग्गण्हती’’तिआदिना (दी॰ नि॰ १.३९४) नयेन वुत्तअलाभहेतुसमायोगेन अलाभिं। ततो एव जिघच्छादुब्बलपरेतताय सयनपरायणं समणं पन्‍नभूमीति वदति

    Purisabhūmiyoti padhānapuggalena niddeso, itthīnampetā bhūmiyo icchanteva. Bhikkhu ca pannakotiādi tesaṃ pāḷiyeva. Tattha pannakoti bhikkhāya vicaraṇakoti vadanti, tesaṃ vā paṭipattiṃ paṭipannako. Jinoti jiṇṇo, jarāvasena nihīnadhātukoti vadanti, attano vā paṭipattiyā paṭipakkhaṃ jinitvā ṭhito. So kira tathābhūto kassacipi dhammaṃ na katheti, tenāha ‘‘na kiñci āhā’’ti. Alābhinti ‘‘so na kumbhimukhā paṭiggaṇhatī’’tiādinā (dī. ni. 1.394) nayena vuttaalābhahetusamāyogena alābhiṃ. Tato eva jighacchādubbalaparetatāya sayanaparāyaṇaṃ samaṇaṃ pannabhūmīti vadati.

    आजीववुत्तिसतानीति सत्तानं आजीवभूतानि जीविकावुत्तिसतानि। पसुग्गहणेन एळकजाति गहिता, मिगग्गहणेन रुरुगवयादिसब्बमिगजाति। बहू देवाति चातुमहाराजिकादिब्रह्मकायिकादिवसेन नेसं अन्तरभेदवसेन बहू देवा। तत्थ चातुमहाराजिकानं एकच्‍चो अन्तरभेदो ‘‘महासमयसुत्तेन’’ (दी॰ नि॰ २.३३१ आदयो) दीपेतब्बो। मानुसापि अनन्ताति दीपदेसकुलवंसाजीवादिविभागवसेन मानुसापि अनन्तभेदा। पिसाचा एव पेसाचा, ते अपरपेतादयो महन्ता वेदितब्बा।

    Ājīvavuttisatānīti sattānaṃ ājīvabhūtāni jīvikāvuttisatāni. Pasuggahaṇena eḷakajāti gahitā, migaggahaṇena rurugavayādisabbamigajāti. Bahū devāti cātumahārājikādibrahmakāyikādivasena nesaṃ antarabhedavasena bahū devā. Tattha cātumahārājikānaṃ ekacco antarabhedo ‘‘mahāsamayasuttena’’ (dī. ni. 2.331 ādayo) dīpetabbo. Mānusāpi anantāti dīpadesakulavaṃsājīvādivibhāgavasena mānusāpi anantabhedā. Pisācā eva pesācā, te aparapetādayo mahantā veditabbā.

    छद्दन्तदहमन्दाकिनियो कुळीरमुचलिन्दनामेन वदति। गण्ठिकाति पब्बगण्ठिका। पण्डितोपि…पे॰… उद्धं न गच्छति, कस्मा? सत्तानं संसरणकालस्स नियतभावतो।

    Chaddantadahamandākiniyo kuḷīramucalindanāmena vadati. Gaṇṭhikāti pabbagaṇṭhikā. Paṇḍitopi…pe… uddhaṃ na gacchati, kasmā? Sattānaṃ saṃsaraṇakālassa niyatabhāvato.

    अपरिपक्‍कं संसरणनिमित्तं सीलादिना परिपाचेति नाम सीघंयेव विसुद्धिप्पत्तिया। परिपक्‍कं फुस्स फुस्स पत्वा पत्वा परिपक्‍कभावापादनेन ब्यन्तिं करोति नाम। सुत्तगुळेति सुत्तवट्टियं। निब्बेठियमानमेव पलेतीति उपमाय सत्तानं संसारो अनुक्‍कमेन खीयतेव, न तस्स वद्धीति दस्सेति परिच्छिन्‍नरूपत्ता।

    Aparipakkaṃ saṃsaraṇanimittaṃ sīlādinā paripāceti nāma sīghaṃyeva visuddhippattiyā. Paripakkaṃ phussa phussa patvā patvā paripakkabhāvāpādanena byantiṃ karoti nāma. Suttaguḷeti suttavaṭṭiyaṃ. Nibbeṭhiyamānameva paletīti upamāya sattānaṃ saṃsāro anukkamena khīyateva, na tassa vaddhīti dasseti paricchinnarūpattā.

    २२९. नियतिवादे पक्खिपन्तोति सब्बञ्‍ञुतं पटिजानित्वापि पदेसञ्‍ञुताय असम्पायमानो तत्थ अत्तनो अञ्‍ञाणकिरियं परिहरितुं असक्‍कोन्तो च ‘‘एवमेसा नियती’’ति नियतिवादे पक्खिपन्तो।

    229.Niyativāde pakkhipantoti sabbaññutaṃ paṭijānitvāpi padesaññutāya asampāyamāno tattha attano aññāṇakiriyaṃ pariharituṃ asakkonto ca ‘‘evamesā niyatī’’ti niyativāde pakkhipanto.

    २३०. धम्मकथाय अपस्सयभूतो अनुस्सवो एतस्स अत्थीति अनुस्सवी, तेनेवस्स अपस्सयवादं दस्सेतुं ‘‘अनुस्सवनिस्सितो’’ति आह। सवनं सच्‍चतोति यं किञ्‍चि अनुस्सवं, तं सवनं सच्‍चन्ति गहेत्वा ठितो। पिटकसम्पदायाति गन्थसम्पादनेन, तादिसं गन्थं पगुणं वाचुग्गतं कत्वा तं निस्साय धम्मं कथेति। तेनाह ‘‘वग्गपण्णासकाया’’तिआदि।

    230. Dhammakathāya apassayabhūto anussavo etassa atthīti anussavī, tenevassa apassayavādaṃ dassetuṃ ‘‘anussavanissito’’ti āha. Savanaṃ saccatoti yaṃ kiñci anussavaṃ, taṃ savanaṃ saccanti gahetvā ṭhito. Piṭakasampadāyāti ganthasampādanena, tādisaṃ ganthaṃ paguṇaṃ vācuggataṃ katvā taṃ nissāya dhammaṃ katheti. Tenāha ‘‘vaggapaṇṇāsakāyā’’tiādi.

    २३२. मन्दपञ्‍ञोति परित्तपञ्‍ञो। मोमूहोति सम्मुय्हको। ‘‘एवन्तिपि मे नो’’तिआदिना विविधो नानप्पकारो खेपो वाचाय परवादानं खीपनं वाचाविक्खेपो, तं वाचाविक्खेपं, न मरति न पच्छिज्‍जति यथावुत्तो वादविक्खेपो एतायाति अमरा, तत्थ पवत्ता दिट्ठि अमराविक्खेपो, तं अमराविक्खेपं। अपरियन्तविक्खेपन्ति ‘‘एवम्पि मे नो’’तिआदिना पुच्छितस्स अपरियोसापनवसेन विक्खेपं। इतो चितो च सन्धावति एकस्मिं सभावे अनवट्ठानतो। गाहं न उपगच्छतीति मिच्छागाहताय उत्तरविधानाय पुरिमपक्खं ठपेत्वा गाहं न उपगच्छति। अमरासदिसाय अमराय विक्खेपोति अमराविक्खेपो

    232.Mandapaññoti parittapañño. Momūhoti sammuyhako. ‘‘Evantipi me no’’tiādinā vividho nānappakāro khepo vācāya paravādānaṃ khīpanaṃ vācāvikkhepo, taṃ vācāvikkhepaṃ, na marati na pacchijjati yathāvutto vādavikkhepo etāyāti amarā, tattha pavattā diṭṭhi amarāvikkhepo, taṃ amarāvikkhepaṃ. Apariyantavikkhepanti ‘‘evampi me no’’tiādinā pucchitassa apariyosāpanavasena vikkhepaṃ. Ito cito ca sandhāvati ekasmiṃ sabhāve anavaṭṭhānato. Gāhaṃ na upagacchatīti micchāgāhatāya uttaravidhānāya purimapakkhaṃ ṭhapetvā gāhaṃ na upagacchati. Amarāsadisāya amarāya vikkhepoti amarāvikkhepo.

    इदं कुसलन्ति एत्थ इति-सद्दो पकारत्थो, इमिना पकारेनाति अत्थो। अमराविक्खेपिको यथा कुसले, एवं अञ्‍ञस्मिं यं किञ्‍चि केनचि पुच्छितं अत्थं अत्तनो अरुच्‍चनताय ‘‘एवन्तिपि मे नो’’तिआदिना तत्थ तत्थ विक्खेपञ्‍ञेव आपज्‍जति, तस्मा ‘‘एवन्तिपि मे नो’’तिआदि तत्थ तत्थ पुच्छिताकारपटिसेधनवसेन विक्खिपनाकारदस्सनं। ननु चेत्थ विक्खेपवादिनो विक्खेपपक्खस्स अननुजाननं विक्खेपपक्खे अवट्ठानं युत्तन्ति? न, तत्थापि तस्स सम्मूळ्हस्स पटिक्खेपवसेनेव विक्खेपवादस्स पवत्तनतो। तेन वुत्तं ‘‘नो’’ति। तथा हि सञ्‍चयो बेलट्ठपुत्तो रञ्‍ञा अजातसत्तुना सन्दिट्ठिकं सामञ्‍ञफलं पुट्ठो परलोकत्तिकादीनं पटिसेधनमुखेन विक्खेपं ब्याकासि।

    Idaṃ kusalanti ettha iti-saddo pakārattho, iminā pakārenāti attho. Amarāvikkhepiko yathā kusale, evaṃ aññasmiṃ yaṃ kiñci kenaci pucchitaṃ atthaṃ attano aruccanatāya ‘‘evantipi me no’’tiādinā tattha tattha vikkhepaññeva āpajjati, tasmā ‘‘evantipi me no’’tiādi tattha tattha pucchitākārapaṭisedhanavasena vikkhipanākāradassanaṃ. Nanu cettha vikkhepavādino vikkhepapakkhassa ananujānanaṃ vikkhepapakkhe avaṭṭhānaṃ yuttanti? Na, tatthāpi tassa sammūḷhassa paṭikkhepavaseneva vikkhepavādassa pavattanato. Tena vuttaṃ ‘‘no’’ti. Tathā hi sañcayo belaṭṭhaputto raññā ajātasattunā sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho paralokattikādīnaṃ paṭisedhanamukhena vikkhepaṃ byākāsi.

    एत्थाह – ‘‘ननु चायं सब्बोपि अमराविक्खेपिको कुसलादयो धम्मे परलोकत्तिकादीनि च यथाभूतं अनवबुज्झमानो तत्थ तत्थ पञ्हं पुट्ठो समानो पुच्छाय विक्खेपमत्तं आपज्‍जति, तस्स कथं दिट्ठिगतभावो। न हि अवत्तुकामस्स विय पुच्छितमत्थं अजानन्तस्स विक्खेपकरणमत्तेन तस्स दिट्ठिगतिकता युत्ता’’ति? वुच्‍चते – न हेव खो पुच्छाय विक्खेपकरणमत्तेन तस्स दिट्ठिगतिकता, अथ खो मिच्छाभिनिवेसवसेन। सस्सताभिनिवेसेन मिच्छाभिनिविट्ठोयेव हि पुग्गलो मन्दबुद्धिताय कुसलादिधम्मे परलोकत्तिकादीनि च याथावतो अप्पटिपज्‍जमानो अत्तना अविञ्‍ञातस्स अत्थस्स परं विञ्‍ञापेतुं असक्‍कुणेय्यताय मुसावादभयेन च विक्खेपं आपज्‍जतीति। अथ वा पुञ्‍ञपापानं तब्बिपाकानञ्‍च अनवबोधेन असद्दहनेन च तब्बिसयाय पुच्छाय विक्खेपकरणंयेव सुन्दरन्ति खन्तिं रुचिं उप्पादेत्वा अभिनिविसन्तस्स उप्पन्‍ना विसुंयेव सा एका दिट्ठि सत्तभङ्गदिट्ठि वियाति दट्ठब्बा, इन्द्रियबद्धतो च ततियट्ठानभावे दस्सितो।

    Etthāha – ‘‘nanu cāyaṃ sabbopi amarāvikkhepiko kusalādayo dhamme paralokattikādīni ca yathābhūtaṃ anavabujjhamāno tattha tattha pañhaṃ puṭṭho samāno pucchāya vikkhepamattaṃ āpajjati, tassa kathaṃ diṭṭhigatabhāvo. Na hi avattukāmassa viya pucchitamatthaṃ ajānantassa vikkhepakaraṇamattena tassa diṭṭhigatikatā yuttā’’ti? Vuccate – na heva kho pucchāya vikkhepakaraṇamattena tassa diṭṭhigatikatā, atha kho micchābhinivesavasena. Sassatābhinivesena micchābhiniviṭṭhoyeva hi puggalo mandabuddhitāya kusalādidhamme paralokattikādīni ca yāthāvato appaṭipajjamāno attanā aviññātassa atthassa paraṃ viññāpetuṃ asakkuṇeyyatāya musāvādabhayena ca vikkhepaṃ āpajjatīti. Atha vā puññapāpānaṃ tabbipākānañca anavabodhena asaddahanena ca tabbisayāya pucchāya vikkhepakaraṇaṃyeva sundaranti khantiṃ ruciṃ uppādetvā abhinivisantassa uppannā visuṃyeva sā ekā diṭṭhi sattabhaṅgadiṭṭhi viyāti daṭṭhabbā, indriyabaddhato ca tatiyaṭṭhānabhāve dassito.

    २३४. सन्‍निधिकारकं कामेति एत्थ अनिन्द्रियबद्धानि अधिप्पेतानीति तिलतण्डुलादिग्गहणं, तस्स लोकस्स अप्पसादपरिहारत्थं कदाचि तण्डुलनाळिआदिसङ्गहणकरणं सन्धाय वुत्तं ‘‘तिलतण्डुलादयो पञ्‍ञायन्ती’’ति।

    234.Sannidhikārakaṃkāmeti ettha anindriyabaddhāni adhippetānīti tilataṇḍulādiggahaṇaṃ, tassa lokassa appasādaparihāratthaṃ kadāci taṇḍulanāḷiādisaṅgahaṇakaraṇaṃ sandhāya vuttaṃ ‘‘tilataṇḍulādayo paññāyantī’’ti.

    २३६. आजीवका मता नामाति इमे आजीवका सब्बसो सम्मापटिपत्तिरहिता मिच्छा एव च पटिपज्‍जमाना अधिसीलसङ्खातस्स सीलजीवितस्स अभावेन मता नाम। पुत्तमताति मतपुत्ता। समणे गोतमे ब्रह्मचरियवासो अत्थीति समणं एव गोतमं परिसुद्धो सुपरिपुण्णो तक्‍करस्स सम्मा दुक्खक्खयावहो ब्रह्मचरियवासो अत्थि। एतेनेत्थ धम्मसुधम्मतादिदीपनेन बुद्धसुबुद्धतञ्‍च दीपेति, अञ्‍ञत्थ नत्थीति इमिना बाहिरकेसु तस्स अभावं। सेसं सुविञ्‍ञेय्यमेव।

    236.Ājīvakā matā nāmāti ime ājīvakā sabbaso sammāpaṭipattirahitā micchā eva ca paṭipajjamānā adhisīlasaṅkhātassa sīlajīvitassa abhāvena matā nāma. Puttamatāti mataputtā. Samaṇe gotame brahmacariyavāso atthīti samaṇaṃ eva gotamaṃ parisuddho suparipuṇṇo takkarassa sammā dukkhakkhayāvaho brahmacariyavāso atthi. Etenettha dhammasudhammatādidīpanena buddhasubuddhatañca dīpeti, aññattha natthīti iminā bāhirakesu tassa abhāvaṃ. Sesaṃ suviññeyyameva.

    सन्दकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Sandakasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ६. सन्दकसुत्तं • 6. Sandakasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. सन्दकसुत्तवण्णना • 6. Sandakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact