Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཉྩཔཀརཎ-ཨནུཊཱིཀཱ • Pañcapakaraṇa-anuṭīkā

    ༧. སཏྟམཝགྒོ

    7. Sattamavaggo

    ༡. སངྒཧིཏཀཐཱཝཎྞནཱ

    1. Saṅgahitakathāvaṇṇanā

    ༤༧༡-༤༧༢. སངྒཧིཏཱཏི སངྒཧཎཱདིཝསེན སདྡྷིཾ གཧིཏཱ། ཏེ པན ཡསྨཱ ཨེཀཝིདྷཏཱདིསཱམཉྙེན བནྡྷཱ ཝིཡ ཧོནྟི, ཏསྨཱ ཨཱཧ ‘‘སམྦནྡྷཱ’’ཏི།

    471-472. Saṅgahitāti saṅgahaṇādivasena saddhiṃ gahitā. Te pana yasmā ekavidhatādisāmaññena bandhā viya honti, tasmā āha ‘‘sambandhā’’ti.

    སངྒཧིཏཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།

    Saṅgahitakathāvaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཨབྷིདྷམྨཔིཊཀ • Abhidhammapiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi / (༦༣) ༡. སངྒཧིཏཀཐཱ • (63) 1. Saṅgahitakathā

    ཨཊྛཀཐཱ • Aṭṭhakathā / ཨབྷིདྷམྨཔིཊཀ (ཨཊྛཀཐཱ) • Abhidhammapiṭaka (aṭṭhakathā) / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā / ༡. སངྒཧིཏཀཐཱཝཎྞནཱ • 1. Saṅgahitakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-མཱུལཊཱིཀཱ • Pañcapakaraṇa-mūlaṭīkā / ༡. སངྒཧིཏཀཐཱཝཎྞནཱ • 1. Saṅgahitakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact