Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཉྩཔཀརཎ-ཨནུཊཱིཀཱ • Pañcapakaraṇa-anuṭīkā |
༧. སཏྟམཝགྒོ
7. Sattamavaggo
༡. སངྒཧིཏཀཐཱཝཎྞནཱ
1. Saṅgahitakathāvaṇṇanā
༤༧༡-༤༧༢. སངྒཧིཏཱཏི སངྒཧཎཱདིཝསེན སདྡྷིཾ གཧིཏཱ། ཏེ པན ཡསྨཱ ཨེཀཝིདྷཏཱདིསཱམཉྙེན བནྡྷཱ ཝིཡ ཧོནྟི, ཏསྨཱ ཨཱཧ ‘‘སམྦནྡྷཱ’’ཏི།
471-472. Saṅgahitāti saṅgahaṇādivasena saddhiṃ gahitā. Te pana yasmā ekavidhatādisāmaññena bandhā viya honti, tasmā āha ‘‘sambandhā’’ti.
སངྒཧིཏཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།
Saṅgahitakathāvaṇṇanā niṭṭhitā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཨབྷིདྷམྨཔིཊཀ • Abhidhammapiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi / (༦༣) ༡. སངྒཧིཏཀཐཱ • (63) 1. Saṅgahitakathā
ཨཊྛཀཐཱ • Aṭṭhakathā / ཨབྷིདྷམྨཔིཊཀ (ཨཊྛཀཐཱ) • Abhidhammapiṭaka (aṭṭhakathā) / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā / ༡. སངྒཧིཏཀཐཱཝཎྞནཱ • 1. Saṅgahitakathāvaṇṇanā
ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-མཱུལཊཱིཀཱ • Pañcapakaraṇa-mūlaṭīkā / ༡. སངྒཧིཏཀཐཱཝཎྞནཱ • 1. Saṅgahitakathāvaṇṇanā