Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. सङ्घरक्खितत्थेरगाथावण्णना

    9. Saṅgharakkhitattheragāthāvaṇṇanā

    न नूनायं परमहितानुकम्पिनोति आयस्मतो सङ्घरक्खितत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो इतो चतुनवुते कप्पे कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं पब्बतपादे वसन्ते सत्त पच्‍चेकसम्बुद्धे दिस्वा पसन्‍नमानसो कदम्बपुप्फानि गहेत्वा पूजेसि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं इब्भकुले निब्बत्ति, तस्स सङ्घरक्खितोति नामं अहोसि। सो विञ्‍ञुतं पत्तो पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा अञ्‍ञतरं भिक्खुं सहायं कत्वा अरञ्‍ञे विहरति। थेरस्स वसनट्ठानतो अविदूरे वनगुम्बे एका मिगी विजायित्वा तरुणं छापं रक्खन्ती छातज्झत्तापि पुत्तसिनेहेन दूरे गोचराय न गच्छति, आसन्‍ने च तिणोदकस्स अलाभेन किलमति। तं दिस्वा थेरो, ‘‘अहो वतायं लोको तण्हाबन्धनबद्धो महादुक्खं अनुभवति, न तं छिन्दितुं सक्‍कोती’’ति संवेगजातो तमेव अङ्कुसं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१६.३०-३४) –

    Na nūnāyaṃ paramahitānukampinoti āyasmato saṅgharakkhitattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito catunavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ pabbatapāde vasante satta paccekasambuddhe disvā pasannamānaso kadambapupphāni gahetvā pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ ibbhakule nibbatti, tassa saṅgharakkhitoti nāmaṃ ahosi. So viññutaṃ patto paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā aññataraṃ bhikkhuṃ sahāyaṃ katvā araññe viharati. Therassa vasanaṭṭhānato avidūre vanagumbe ekā migī vijāyitvā taruṇaṃ chāpaṃ rakkhantī chātajjhattāpi puttasinehena dūre gocarāya na gacchati, āsanne ca tiṇodakassa alābhena kilamati. Taṃ disvā thero, ‘‘aho vatāyaṃ loko taṇhābandhanabaddho mahādukkhaṃ anubhavati, na taṃ chindituṃ sakkotī’’ti saṃvegajāto tameva aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.30-34) –

    ‘‘हिमवन्तस्साविदूरे, कुक्‍कुटो नाम पब्बतो।

    ‘‘Himavantassāvidūre, kukkuṭo nāma pabbato;

    तम्हि पब्बतपादम्हि, सत्त बुद्धा वसन्ति ते॥

    Tamhi pabbatapādamhi, satta buddhā vasanti te.

    ‘‘कदम्बं पुप्फितं दिस्वा, दीपराजंव उग्गतं।

    ‘‘Kadambaṃ pupphitaṃ disvā, dīparājaṃva uggataṃ;

    उभो हत्थेहि पग्गय्ह, सत्त बुद्धे समोकिरिं॥

    Ubho hatthehi paggayha, satta buddhe samokiriṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘द्वेनवुते इतो कप्पे, सत्तासुं पुप्फनामका।

    ‘‘Dvenavute ito kappe, sattāsuṃ pupphanāmakā;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो दुतियकं भिक्खुं मिच्छावितक्‍कबहुलं विहरन्तं ञत्वा तमेव मिगिं उपमं करित्वा तं ओवदन्तो –

    Arahattaṃ pana patvā attano dutiyakaṃ bhikkhuṃ micchāvitakkabahulaṃ viharantaṃ ñatvā tameva migiṃ upamaṃ karitvā taṃ ovadanto –

    १०९.

    109.

    ‘‘न नूनायं परमहितानुकम्पिनो, रहोगतो अनुविगणेति सासनं।

    ‘‘Na nūnāyaṃ paramahitānukampino, rahogato anuvigaṇeti sāsanaṃ;

    तथाहयं विहरति पाकतिन्द्रियो, मिगी यथा तरुणजातिका वने’’ति॥ –

    Tathāhayaṃ viharati pākatindriyo, migī yathā taruṇajātikā vane’’ti. –

    गाथं अभासि।

    Gāthaṃ abhāsi.

    तत्थ न नूनायन्ति -इति पटिसेधे निपातो। नूनाति परिवितक्‍के। नून अयन्ति पदच्छेदो। परमहितानुकम्पिनोति परमं अतिविय, परमेन वा अनुत्तरेन हितेन सत्ते अनुकम्पनसीलस्स भगवतो। रहोगतोति रहसि गतो, सुञ्‍ञागारगतो कायविवेकयुत्तोति अत्थो। अनुविगणेतीति एत्थ ‘‘न नूना’’ति पदद्वयं आनेत्वा सम्बन्धितब्बं ‘‘नानुविगणेति नूना’’ति, न चिन्तेसि मञ्‍ञे, ‘‘नानुयुञ्‍जती’’ति तक्‍केमीति अत्थो। सासनन्ति पटिपत्तिसासनं, चतुसच्‍चकम्मट्ठानभावनन्ति अधिप्पायो । तथा हीति तेनेव कारणेन, सत्थु सासनस्स अननुयुञ्‍जनतो एव। अयन्ति अयं भिक्खु। पाकतिन्द्रियोति मनच्छट्ठानं इन्द्रियानं यथासकं विसयेसु विस्सज्‍जनतो सभावभूतइन्द्रियो , असंवुतचक्खुद्वारादिकोति अत्थो। यस्स तण्हासङ्गस्स अच्छिन्‍नताय सो भिक्खु पाकतिन्द्रियो विहरति, तस्स उपमं दस्सेन्तो ‘‘मिगी यथा तरुणजातिका वने’’ति आह। यथा अयं तरुणसभावा मिगी पुत्तस्नेहस्स अच्छिन्‍नताय वने दुक्खं अनुभवति, न तं अतिवत्तति, एवमयम्पि भिक्खु सङ्गस्स अच्छिन्‍नताय पाकतिन्द्रियो विहरन्तो वट्टदुक्खं नातिवत्ततीति अधिप्पायो। ‘‘तरुणविजातिका’’ति वा पाठो। अभिनवप्पसुता बालवच्छाति अत्थो। तं सुत्वा सो भिक्खु सञ्‍जातसंवेगो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि।

    Tattha na nūnāyanti na-iti paṭisedhe nipāto. Nūnāti parivitakke. Nūna ayanti padacchedo. Paramahitānukampinoti paramaṃ ativiya, paramena vā anuttarena hitena satte anukampanasīlassa bhagavato. Rahogatoti rahasi gato, suññāgāragato kāyavivekayuttoti attho. Anuvigaṇetīti ettha ‘‘na nūnā’’ti padadvayaṃ ānetvā sambandhitabbaṃ ‘‘nānuvigaṇeti nūnā’’ti, na cintesi maññe, ‘‘nānuyuñjatī’’ti takkemīti attho. Sāsananti paṭipattisāsanaṃ, catusaccakammaṭṭhānabhāvananti adhippāyo . Tathā hīti teneva kāraṇena, satthu sāsanassa ananuyuñjanato eva. Ayanti ayaṃ bhikkhu. Pākatindriyoti manacchaṭṭhānaṃ indriyānaṃ yathāsakaṃ visayesu vissajjanato sabhāvabhūtaindriyo , asaṃvutacakkhudvārādikoti attho. Yassa taṇhāsaṅgassa acchinnatāya so bhikkhu pākatindriyo viharati, tassa upamaṃ dassento ‘‘migī yathā taruṇajātikā vane’’ti āha. Yathā ayaṃ taruṇasabhāvā migī puttasnehassa acchinnatāya vane dukkhaṃ anubhavati, na taṃ ativattati, evamayampi bhikkhu saṅgassa acchinnatāya pākatindriyo viharanto vaṭṭadukkhaṃ nātivattatīti adhippāyo. ‘‘Taruṇavijātikā’’ti vā pāṭho. Abhinavappasutā bālavacchāti attho. Taṃ sutvā so bhikkhu sañjātasaṃvego vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi.

    सङ्घरक्खितत्थेरगाथावण्णना निट्ठिता।

    Saṅgharakkhitattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. सङ्घरक्खितत्थेरगाथा • 9. Saṅgharakkhitattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact