Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā

    སངྒྷིཀཙཱིཝརུཔྤཱདཀཐཱཝཎྞནཱ

    Saṅghikacīvaruppādakathāvaṇṇanā

    ༣༦༣. ནོ ཙེ ཨཏྠཏཾ ཧོཏི ‘‘ཨེཀཾ ཙཱིཝརམཱས’’ནྟི ན ཝཏྟབྦཾ། ཀསྨཱ? ‘‘ཨནུཛཱནཱམི, བྷིཀྑཝེ, ཏསྶེཝ ཏཱནི ཙཱིཝརཱནི ཡཱཝ ཙཱིཝརམཱསཱ’’ཏི ཝཙནསྶ ཨབྷཱཝཏོ, ཏསྨཱ ཨནཏྠཏཀཐིནསྶ ཨནནུཉྙཱཏནྟི ཙེ? ན, ཧེཊྛཱ ཨནུཉྙཱཏཏྟཱ, ཏཏོ ལཱིནཏྠདཱིཔནཏྠམིདྷ ཏཐཱ ཝུཏྟཏྟཱ ཙ། ཧེཊྛཱ ཧི ‘‘ཨཀཱལཙཱིཝརཾ ནཱམ ཨནཏྠཏེ ཀཐིནེ ཨེཀཱདསམཱསེ ཨུཔྤནྣཾ, ཨཏྠཏེ ཀཐིནེ སཏྟམཱསེ ཨུཔྤནྣཾ, ཀཱལེཔི ཨཱདིསྶ དིནྣཾ, ཨེཏཾ ཨཀཱལཙཱིཝརཾ ནཱམཱ’’ཏི (པཱརཱ॰ ༥༠༠) ཝཙནཏོ ཨནཏྠཏཀཐིནཱནཾ ཨེཀཙཱིཝརམཱསེ ཨུཔྤནྣཾ, ཏེསཾཡེཝ ཧོཏཱིཏི སིདྡྷཾ, ཏསྨཱ ཨིདྷ ཏཾ ཨཝཏྭཱ ཨེཀོཔི ཏཡོ གཎཔཱུརཀེ ལབྷིཏྭཱ ཀཐིནཾ ཨཏྠརིཏུཾ ལབྷཏཱིཏི ཨིམཾ ལཱིནཏྠཾ པཀཱསེཏུཾ ‘‘ཡཱཝ ཀཐིནསྶ ཨུབྦྷཱརཱཡཱ’’ཏི ཝུཏྟཾ། ཨིཏརཐཱ ཨཡམཏྠོ ན ཉཱཡཏི། ‘‘ཛཱནིཏབྦོ ཙ ཝིནཡདྷརེཧཱིཏི ཏཐཱ ཝུཏྟོཏི ཨཔརེ’’ཏི ཝུཏྟཾ། ཨཏྠཏཾ ཧོཏི, པཉྩ མཱསེ སབྦཾ ཏསྶེཝ བྷིཀྑུནོ ཧོཏཱིཏི སམྦནྡྷོ། ཨཙྩནྟསཾཡོགཝསེན ཨུཔཡོགཝཙནཾ། ‘‘ཨིདྷ ཝསྶཾཝུཏྠསངྒྷསྶཱ’’ཏི ནིཡམིཏཏྟཱ ‘‘ཝསྶཱཝཱསིཀཾ དེམཱ’’ཏི ཨེཏྠ ཙ ‘‘ཨིདྷཱ’’ཏི ཨདྷིཀཱརཏྟཱ ཏསྨིཾ ཝུཏྟེ ལབྷཏི། ‘‘པིཊྛིསམཡེ ཨུཔྤནྣཏྟཱཏི ཙཱིཝརཀཱལསྶཱསནྣཏྟཱ ཙ ཨནཏྠཏཀཐིནཱནམྤི ཝུཏྠཝསྶཱནཉྩ ཨནུཉྙཱཏཊྛཱནཏྟཱ ཨེཝ ཝུཏྟ’’ནྟི ཨཉྙཏརསྨིཾ གཎྛིཔདེ ལིཁིཏཾ། ཀེཙི པན ‘‘ཡཾ པན ཨིདཾ ‘ཨིདྷ ཝསྶཾཝུཏྠསངྒྷསྶཱ’ཏིཨཱདིཾ ཀཏྭཱ ཡཱཝ ‘ཨནཱགཏཝསྶེ’ཏི པདཾ, ཏཱཝ པུཙྪིཏྭཱ ‘ཀསྨཱ? པིཊྛིསམཡེ ཨུཔྤནྣཏྟཱ’ཏི ཨིདཾ པརཏོ ‘ཏཏྲ སམྨུཁཱིབྷཱུཏཱནཾ སབྦེསཾ པཱཔུཎཱཏཱི’ཏི ཨིམསྶ པརིཡོསཱནེ ‘ཀསྨཱ? པིཊྛིསམཡེ ཨུཔྤནྣཏྟཱ’ཏི ལིཁིཏབྦཾ། ཀསྨཱཏི ཙེ? པརཏོ ‘ཙཱིཝརམཱསཏོ པཊྛཱཡ ཡཱཝ ཧེམནྟསྶཱ’ཏི ཝུཏྟེན ནིབྦིསེསཏྟཱ, ཏསྨཱ ཨེཝ ཨེཀཙྩེསུ པཎྜིཏནྟི ཝདནྟཱི’’ཏི ཝདནྟི། ཨིདྷ པན ཨིདྷ-སདྡེན ཝིསེསིཏཾ, ཏཏྠ ནཏྠི, ཏསྨཱ ཨཉྙམཉྙཝིརོདྷོ ནཏྠཱིཏི གཧེཏབྦཾ། ‘‘མཡ྄ཧིམཱནི ཙཱིཝརཱནི པཱཔུཎནྟཱི’’ཏི ཝཙནམེཝཱདྷིཊྛཱནཾ, ཨིདམེཏྠ ཨུཀྐཊྛཝསེན ཝུཏྟཾ། ‘‘མཡ྄ཧིམཱནི ཙཱིཝརཱནཱི’ཏི ཝུཏྟེཔི ཨདྷིཊྛིཏམེཝ ཧོཏཱི’’ཏི ཝུཏྟཾ། ‘‘མཡ྄ཧིམཱནཱི’ཏི ཝུཏྟེ ཏསྶ ཙཱིཝརཱནི ནཱམ ནཏྠི, ཏསྨཱ ‘ཙཱིཝརཱནི པཱཔུཎནྟཱི’ཏི ཝཏྟབྦམེཝཱ’’ཏི ཝདནྟི། དུགྒཧིཏཱནཱིཏི སངྒྷིཀཱནེཝ ཧོནྟི། ‘‘གཧིཏམེཝ ནཱམཱ’ཏི ཨིམསྶ ཨིདཾ པཏྟནྟི ཀིཉྩཱཔི ན ཝིདིཏཾ, ཏེ པན བྷཱགཱ ཏེསཾ ཨཏྠཏོ པཏྟཱཡེཝཱཏི ཨདྷིཔྤཱཡོ’’ཏི ལིཁིཏཾ། ‘‘ཨེཀསྨིཾ ཨཔཏིཏེ པུན ཨཱགཏཱ ལབྷནྟཱི’’ཏི ཝུཏྟཾ།

    363. No ce atthataṃ hoti ‘‘ekaṃ cīvaramāsa’’nti na vattabbaṃ. Kasmā? ‘‘Anujānāmi, bhikkhave, tasseva tāni cīvarāni yāva cīvaramāsā’’ti vacanassa abhāvato, tasmā anatthatakathinassa ananuññātanti ce? Na, heṭṭhā anuññātattā, tato līnatthadīpanatthamidha tathā vuttattā ca. Heṭṭhā hi ‘‘akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā’’ti (pārā. 500) vacanato anatthatakathinānaṃ ekacīvaramāse uppannaṃ, tesaṃyeva hotīti siddhaṃ, tasmā idha taṃ avatvā ekopi tayo gaṇapūrake labhitvā kathinaṃ attharituṃ labhatīti imaṃ līnatthaṃ pakāsetuṃ ‘‘yāva kathinassa ubbhārāyā’’ti vuttaṃ. Itarathā ayamattho na ñāyati. ‘‘Jānitabboca vinayadharehīti tathā vuttoti apare’’ti vuttaṃ. Atthataṃ hoti, pañca māse sabbaṃ tasseva bhikkhuno hotīti sambandho. Accantasaṃyogavasena upayogavacanaṃ. ‘‘Idha vassaṃvutthasaṅghassā’’ti niyamitattā ‘‘vassāvāsikaṃ demā’’ti ettha ca ‘‘idhā’’ti adhikārattā tasmiṃ vutte labhati. ‘‘Piṭṭhisamaye uppannattāti cīvarakālassāsannattā ca anatthatakathinānampi vutthavassānañca anuññātaṭṭhānattā eva vutta’’nti aññatarasmiṃ gaṇṭhipade likhitaṃ. Keci pana ‘‘yaṃ pana idaṃ ‘idha vassaṃvutthasaṅghassā’tiādiṃ katvā yāva ‘anāgatavasse’ti padaṃ, tāva pucchitvā ‘kasmā? Piṭṭhisamaye uppannattā’ti idaṃ parato ‘tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇātī’ti imassa pariyosāne ‘kasmā? Piṭṭhisamaye uppannattā’ti likhitabbaṃ. Kasmāti ce? Parato ‘cīvaramāsato paṭṭhāya yāva hemantassā’ti vuttena nibbisesattā, tasmā eva ekaccesu paṇḍitanti vadantī’’ti vadanti. Idha pana idha-saddena visesitaṃ, tattha natthi, tasmā aññamaññavirodho natthīti gahetabbaṃ. ‘‘Mayhimāni cīvarāni pāpuṇantī’’ti vacanamevādhiṭṭhānaṃ, idamettha ukkaṭṭhavasena vuttaṃ. ‘‘Mayhimāni cīvarānī’ti vuttepi adhiṭṭhitameva hotī’’ti vuttaṃ. ‘‘Mayhimānī’ti vutte tassa cīvarāni nāma natthi, tasmā ‘cīvarāni pāpuṇantī’ti vattabbamevā’’ti vadanti. Duggahitānīti saṅghikāneva honti. ‘‘Gahitameva nāmā’ti imassa idaṃ pattanti kiñcāpi na viditaṃ, te pana bhāgā tesaṃ atthato pattāyevāti adhippāyo’’ti likhitaṃ. ‘‘Ekasmiṃ apatite puna āgatā labhantī’’ti vuttaṃ.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝགྒཔཱལི༹ • Mahāvaggapāḷi / ༢༢༢. སངྒྷིཀཙཱིཝརུཔྤཱདཀཐཱ • 222. Saṅghikacīvaruppādakathā

    ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / མཧཱཝགྒ-ཨཊྛཀཐཱ • Mahāvagga-aṭṭhakathā / སངྒྷིཀཙཱིཝརུཔྤཱདཀཐཱ • Saṅghikacīvaruppādakathā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / སངྒྷིཀཙཱིཝརུཔྤཱདཀཐཱཝཎྞནཱ • Saṅghikacīvaruppādakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / སངྒྷིཀཙཱིཝརུཔྤཱདཀཐཱཝཎྞནཱ • Saṅghikacīvaruppādakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༢༢༢. སངྒྷིཀཙཱིཝརུཔྤཱདཀཐཱ • 222. Saṅghikacīvaruppādakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact