Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. सञ्‍जयत्थेरगाथावण्णना

    8. Sañjayattheragāthāvaṇṇanā

    यतो अहन्ति आयस्मतो सञ्‍जयत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो विपस्सिस्स भगवतो काले महति पूगे संकित्तिवसेन वत्थुं सङ्घरित्वा रतनत्तयं उद्दिस्स पुञ्‍ञं करोन्तो सयं दलिद्दो हुत्वा नेसं गणादीनं पुञ्‍ञकिरियाय ब्यावटो अहोसि। कालेन कालं भगवन्तं उपसङ्कमित्वा वन्दित्वा पसन्‍नमानसो भिक्खूनञ्‍च तं तं वेय्यावच्‍चं अकासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्‍नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति सञ्‍जयो नाम नामेन, सो वयप्पत्तो ब्रह्मायुपोक्खरसातिआदिके अभिञ्‍ञाते ब्राह्मणे सासने अभिप्पसन्‍ने दिस्वा सञ्‍जातप्पसादो सत्थारं उपसङ्कमि। तस्स सत्था धम्मं देसेसि। सो धम्मं सुत्वा सोतापन्‍नो अहोसि। अपरभागे पब्बजि। पब्बजन्तो च खुरग्गेयेव छळभिञ्‍ञो अहोसी। तेन वुत्तं अपदाने (अप॰ थेर १.१०.५१-५५) –

    Yato ahanti āyasmato sañjayattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle mahati pūge saṃkittivasena vatthuṃ saṅgharitvā ratanattayaṃ uddissa puññaṃ karonto sayaṃ daliddo hutvā nesaṃ gaṇādīnaṃ puññakiriyāya byāvaṭo ahosi. Kālena kālaṃ bhagavantaṃ upasaṅkamitvā vanditvā pasannamānaso bhikkhūnañca taṃ taṃ veyyāvaccaṃ akāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti sañjayo nāma nāmena, so vayappatto brahmāyupokkharasātiādike abhiññāte brāhmaṇe sāsane abhippasanne disvā sañjātappasādo satthāraṃ upasaṅkami. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā sotāpanno ahosi. Aparabhāge pabbaji. Pabbajanto ca khuraggeyeva chaḷabhiñño ahosī. Tena vuttaṃ apadāne (apa. thera 1.10.51-55) –

    ‘‘विपस्सिस्स भगवतो, महापूगगणो अहु।

    ‘‘Vipassissa bhagavato, mahāpūgagaṇo ahu;

    वेय्यावच्‍चकरो आसिं, सब्बकिच्‍चेसु वावटो॥

    Veyyāvaccakaro āsiṃ, sabbakiccesu vāvaṭo.

    ‘‘देय्यधम्मो च मे नत्थि, सुगतस्स महेसिनो।

    ‘‘Deyyadhammo ca me natthi, sugatassa mahesino;

    अवन्दिं सत्थुनो पादे, विप्पसन्‍नेन चेतसा॥

    Avandiṃ satthuno pāde, vippasannena cetasā.

    ‘‘एकनवुतितो कप्पे, वेय्यावच्‍चं अकासहं।

    ‘‘Ekanavutito kappe, veyyāvaccaṃ akāsahaṃ;

    दुग्गतिं नाभिजानामि, वेय्यावच्‍चस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, veyyāvaccassidaṃ phalaṃ.

    ‘‘इतो च अट्ठमे कप्पे, राजा आसिं सुचिन्तितो।

    ‘‘Ito ca aṭṭhame kappe, rājā āsiṃ sucintito;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा अञ्‍ञं ब्याकरोन्तो ‘‘यतो अहं पब्बजितो’’ति गाथं अभासि।

    Chaḷabhiñño pana hutvā aññaṃ byākaronto ‘‘yato ahaṃ pabbajito’’ti gāthaṃ abhāsi.

    ४८. तत्थ यतो अहं पब्बजितोति यतो पभुति यतो पट्ठाय अहं पब्बजितो। पब्बजितकालतो पट्ठाय नाभिजानामि सङ्कप्पं, अनरियं दोससंहितन्ति रागादिदोससंहितं ततो एव अनरियं निहीनं, अरियेहि वा अनरणीयताय अनरियेहि अरणीयताय च अनरियं पापकं आरम्मणे अभूतगुणादिसङ्कप्पनतो ‘‘सङ्कप्पो’’ति लद्धनामं कामवितक्‍कादिमिच्छावितक्‍कं उप्पादितं नाभिजानामीति, ‘‘खुरग्गेयेव मया अरहत्तं पत्त’’न्ति अञ्‍ञं ब्याकासि।

    48. Tattha yato ahaṃ pabbajitoti yato pabhuti yato paṭṭhāya ahaṃ pabbajito. Pabbajitakālato paṭṭhāya nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitanti rāgādidosasaṃhitaṃ tato eva anariyaṃ nihīnaṃ, ariyehi vā anaraṇīyatāya anariyehi araṇīyatāya ca anariyaṃ pāpakaṃ ārammaṇe abhūtaguṇādisaṅkappanato ‘‘saṅkappo’’ti laddhanāmaṃ kāmavitakkādimicchāvitakkaṃ uppāditaṃ nābhijānāmīti, ‘‘khuraggeyeva mayā arahattaṃ patta’’nti aññaṃ byākāsi.

    सञ्‍जयत्थेरगाथावण्णना निट्ठिता।

    Sañjayattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. सञ्‍जयत्थेरगाथा • 8. Sañjayattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact