Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀཔཱལི༹ • Jātakapāḷi

    ༦༠. སངྑདྷམཛཱཏཀཾ

    60. Saṅkhadhamajātakaṃ

    ༦༠.

    60.

    དྷམེ དྷམེ ནཱཏིདྷམེ, ཨཏིདྷནྟཉྷི པཱཔཀཾ།

    Dhame dhame nātidhame, atidhantañhi pāpakaṃ;

    དྷནྟེནཱདྷིགཏཱ བྷོགཱ, ཏེ ཏཱཏོ ཝིདྷམཱི དྷམནྟི༎

    Dhantenādhigatā bhogā, te tāto vidhamī dhamanti.

    སངྑདྷམཛཱཏཀཾ དསམཾ།

    Saṅkhadhamajātakaṃ dasamaṃ.

    ཨཱསཱིསཝགྒོ ཚཊྛོ།

    Āsīsavaggo chaṭṭho.

    ཏསྶུདྡཱནཾ –

    Tassuddānaṃ –

    ཡཐཱ ཨིཙྪིཾ ཏཐཱཧུདཀཱ ཐལཱ, སུར སཱདུཕལོ ཙ ཨལཱིནམནོ།

    Yathā icchiṃ tathāhudakā thalā, sura sāduphalo ca alīnamano;

    སམྤཧཊྛམནོ ཙཏུརོ ཙ ཏཡོ, སཏལདྡྷཀ བྷོགདྷནེན དསཱཏི༎

    Sampahaṭṭhamano caturo ca tayo, sataladdhaka bhogadhanena dasāti.







    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཁུདྡཀནིཀཱཡ (ཨཊྛཀཐཱ) • Khuddakanikāya (aṭṭhakathā) / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā / [༦༠] ༡༠. སངྑདྷམཛཱཏཀཝཎྞནཱ • [60] 10. Saṅkhadhamajātakavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact