Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཊྛཱནཔཱལི༹ • Paṭṭhānapāḷi

    ༢༠-༡. སཉྙོཛནདུཀ-ཀུསལཏྟིཀཾ

    20-1. Saññojanaduka-kusalattikaṃ

    ༡-༧. པཊིཙྩཝཱརཱདི

    1-7. Paṭiccavārādi

    པཙྩཡཙཏུཀྐཾ

    Paccayacatukkaṃ

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    . ནོསཉྙོཛནཾ ཀུསལཾ དྷམྨཾ པཊིཙྩ ནོསཉྙོཛནོ ཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ (སཾཁིཏྟཾ)།

    1. Nosaññojanaṃ kusalaṃ dhammaṃ paṭicca nosaññojano kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

    . ཧེཏུཡཱ ཨེཀཾ, ཨཱརམྨཎེ ཨེཀཾ…པེ॰… ཨཝིགཏེ ཨེཀཾ (སཾཁིཏྟཾ)།

    2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

    (སཧཛཱཏཝཱརེཔི…པེ॰… པཉྷཱཝཱརེཔི སབྦཏྠ ཨེཀཾ།)

    (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

    . སཉྙོཛནཾ ཨཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནོ ཨཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། སཉྙོཛནཾ ཨཀུསལཾ དྷམྨཾ པཊིཙྩ ནོསཉྙོཛནོ ཨཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། སཉྙོཛནཾ ཨཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནོ ཨཀུསལོ ཙ ནོསཉྙོཛནོ ཨཀུསལོ ཙ དྷམྨཱ ཨུཔྤཛྫནྟི ཧེཏུཔཙྩཡཱ། (༣) (སཾཁིཏྟཾ།)

    3. Saññojanaṃ akusalaṃ dhammaṃ paṭicca saññojano akusalo dhammo uppajjati hetupaccayā. Saññojanaṃ akusalaṃ dhammaṃ paṭicca nosaññojano akusalo dhammo uppajjati hetupaccayā. Saññojanaṃ akusalaṃ dhammaṃ paṭicca saññojano akusalo ca nosaññojano akusalo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

    . ཧེཏུཡཱ ནཝ, ཨཱརམྨཎེ ནཝ, ཨདྷིཔཏིཡཱ ནཝ…པེ॰… ཨཝིགཏེ ནཝ (སཾཁིཏྟཾ)།

    4. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

    ནཧེཏུཡཱ ཏཱིཎི, ནཨདྷིཔཏིཡཱ ནཝ…པེ॰… ནཀམྨེ ཏཱིཎི…པེ॰… ནཝིཔྤཡུཏྟེ ནཝ (སཾཁིཏྟཾ)།

    Nahetuyā tīṇi, naadhipatiyā nava…pe… nakamme tīṇi…pe… navippayutte nava (saṃkhittaṃ).

    (སཧཛཱཏཝཱརོཔི…པེ॰… སམྤཡུཏྟཝཱརོཔི པཊིཙྩཝཱརསདིསཱ ཝིཏྠཱརེཏབྦཱ།)

    (Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

    ༧. པཉྷཱཝཱརོ

    7. Pañhāvāro

    པཙྩཡཙཏུཀྐཾ

    Paccayacatukkaṃ

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    . སཉྙོཛནོ ཨཀུསལོ དྷམྨོ སཉྙོཛནསྶ ཨཀུསལསྶ དྷམྨསྶ ཧེཏུཔཙྩཡེན པཙྩཡོ (སཾཁིཏྟཾ)།

    5. Saññojano akusalo dhammo saññojanassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

    . ཧེཏུཡཱ ཏཱིཎི, ཨཱརམྨཎེ ནཝ, ཨདྷིཔཏིཡཱ ནཝ…པེ॰… ཨུཔནིསྶཡེ ཨཱསེཝནེ ནཝ, ཀམྨེ ཏཱིཎི, ཨཱཧཱརེ ཨིནྡྲིཡེ ཛྷཱནེ ཏཱིཎི, མགྒེ སམྤཡུཏྟེ ནཝ…པེ॰… ཨཝིགཏེ ནཝ (སཾཁིཏྟཾ)།

    6. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme tīṇi, āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).

    . ནཧེཏུཡཱ ནཝ, ནཨཱརམྨཎེ ནཝ (སཾཁིཏྟཾ)།

    7. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

    ཧེཏུཔཙྩཡཱ ནཨཱརམྨཎེ ཏཱིཎི (སཾཁིཏྟཾ)།

    Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

    ནཧེཏུཔཙྩཡཱ ཨཱརམྨཎེ ནཝ (སཾཁིཏྟཾ)།

    Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

    (ཡཐཱ ཀུསལཏྟིཀེ པཉྷཱཝཱརསྶ ཨནུལོམམྤི པཙྩནཱིཡམྤི ཨནུལོམཔཙྩནཱིཡམྤི པཙྩནཱིཡཱནུལོམམྤི གཎིཏཾ, ཨེཝཾ གཎེཏབྦཾ།)

    (Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

    ཨབྱཱཀཏཔདཾ

    Abyākatapadaṃ

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    . ནོསཉྙོཛནཾ ཨབྱཱཀཏཾ དྷམྨཾ པཊིཙྩ ནོསཉྙོཛནོ ཨབྱཱཀཏོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ (སཾཁིཏྟཾ)།

    8. Nosaññojanaṃ abyākataṃ dhammaṃ paṭicca nosaññojano abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

    . ཧེཏུཡཱ ཨེཀཾ, ཨཱརམྨཎེ ཨེཀཾ…པེ॰… ཨཝིགཏེ ཨེཀཾ (སཾཁིཏྟཾ)།

    9. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

    (སཧཛཱཏཝཱརེཔི…པེ॰… པཉྷཱཝཱརེཔི སབྦཏྠ ཨེཀཾ།)

    (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

    ༢༡-༡. སཉྙོཛནིཡདུཀ-ཀུསལཏྟིཀཾ

    21-1. Saññojaniyaduka-kusalattikaṃ

    ༡-༧. པཊིཙྩཝཱརཱདི

    1-7. Paṭiccavārādi

    པཙྩཡཙཏུཀྐཾ

    Paccayacatukkaṃ

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    ༡༠. སཉྙོཛནིཡཾ ཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནིཡོ ཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། (༡)

    10. Saññojaniyaṃ kusalaṃ dhammaṃ paṭicca saññojaniyo kusalo dhammo uppajjati hetupaccayā. (1)

    ཨསཉྙོཛནིཡཾ ཀུསལཾ དྷམྨཾ པཊིཙྩ ཨསཉྙོཛནིཡོ ཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། (༡) (སཾཁིཏྟཾ།)

    Asaññojaniyaṃ kusalaṃ dhammaṃ paṭicca asaññojaniyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

    ༡༡. ཧེཏུཡཱ དྭེ, ཨཱརམྨཎེ དྭེ (སཾཁིཏྟཾ)།

    11. Hetuyā dve, ārammaṇe dve (saṃkhittaṃ).

    (ཡཐཱ ཙཱུལ༹ནྟརདུཀེ ལོཀིཡདུཀགམནཾ, ཨེཝཾ ཨིམམྤི ཉཱཏབྦཾ། སཧཛཱཏཝཱརོཔི…པེ॰… པཉྷཱཝཱརོཔི ཝིཏྠཱརེཏབྦཱ།)

    (Yathā cūḷantaraduke lokiyadukagamanaṃ, evaṃ imampi ñātabbaṃ. Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)

    ༡༢. སཉྙོཛནིཡཾ ཨཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནིཡོ ཨཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ (སཾཁིཏྟཾ)།

    12. Saññojaniyaṃ akusalaṃ dhammaṃ paṭicca saññojaniyo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

    ༡༣. ཧེཏུཡཱ ཨེཀཾ, ཨཱརམྨཎེ ཨེཀཾ…པེ॰… ཨཝིགཏེ ཨེཀཾ (སཾཁིཏྟཾ)།

    13. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

    (སཧཛཱཏཝཱརེཔི…པེ॰… པཉྷཱཝཱརེཔི སབྦཏྠ ཨེཀཾ།)

    (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

    ཨབྱཱཀཏཔདཾ

    Abyākatapadaṃ

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    ༡༤. སཉྙོཛནིཡཾ ཨབྱཱཀཏཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། (༡)

    14. Saññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1)

    ཨསཉྙོཛནིཡཾ ཨབྱཱཀཏཾ དྷམྨཾ པཊིཙྩ ཨསཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ ། ཨསཉྙོཛནིཡཾ ཨབྱཱཀཏཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། ཨསཉྙོཛནིཡཾ ཨབྱཱཀཏཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནིཡོ ཨབྱཱཀཏོ ཙ ཨསཉྙོཛནིཡོ ཨབྱཱཀཏོ ཙ དྷམྨཱ ཨུཔྤཛྫནྟི ཧེཏུཔཙྩཡཱ། (༣)

    Asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca asaññojaniyo abyākato dhammo uppajjati hetupaccayā . Asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā. Asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo abyākato ca asaññojaniyo abyākato ca dhammā uppajjanti hetupaccayā. (3)

    སཉྙོཛནིཡཾ ཨབྱཱཀཏཉྩ ཨསཉྙོཛནིཡཾ ཨབྱཱཀཏཉྩ དྷམྨཾ པཊིཙྩ སཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། (༡)

    Saññojaniyaṃ abyākatañca asaññojaniyaṃ abyākatañca dhammaṃ paṭicca saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1)

    ༡༥. ཧེཏུཡཱ པཉྩ, ཨཱརམྨཎེ དྭེ, ཨདྷིཔཏིཡཱ པཉྩ…པེ॰… ཨཝིགཏེ པཉྩ (སཾཁིཏྟཾ)།

    15. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… avigate pañca (saṃkhittaṃ).

    ཙཱུལ༹ནྟརདུཀེ ལོཀིཡདུཀསདིསཾ། (སཧཛཱཏཝཱརོཔི…པེ॰… སམྤཡུཏྟཝཱརོཔི ཝིཏྠཱརེཏབྦཱ།)

    Cūḷantaraduke lokiyadukasadisaṃ. (Sahajātavāropi…pe… sampayuttavāropi vitthāretabbā.)

    ༧. པཉྷཱཝཱརོ

    7. Pañhāvāro

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    ༡༦. སཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ སཉྙོཛནིཡསྶ ཨབྱཱཀཏསྶ དྷམྨསྶ ཧེཏུཔཙྩཡེན པཙྩཡོ། (༡)

    16. Saññojaniyo abyākato dhammo saññojaniyassa abyākatassa dhammassa hetupaccayena paccayo. (1)

    ཨསཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ ཨསཉྙོཛནིཡསྶ ཨབྱཱཀཏསྶ དྷམྨསྶ ཧེཏུཔཙྩཡེན པཙྩཡོ… ཏཱིཎི (སཾཁིཏྟཾ)།

    Asaññojaniyo abyākato dhammo asaññojaniyassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).

    ༡༧. ཧེཏུཡཱ ཙཏྟཱརི, ཨཱརམྨཎེ ཏཱིཎི, ཨདྷིཔཏིཡཱ ཙཏྟཱརི…པེ॰… ཨཝིགཏེ སཏྟ (སཾཁིཏྟཾ)།

    17. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri…pe… avigate satta (saṃkhittaṃ).

    པཙྩནཱིཡུདྡྷཱརོ

    Paccanīyuddhāro

    ༡༨. སཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ སཉྙོཛནིཡསྶ ཨབྱཱཀཏསྶ དྷམྨསྶ ཨཱརམྨཎཔཙྩཡེན པཙྩཡོ… སཧཛཱཏཔཙྩཡེན པཙྩཡོ… ཨུཔནིསྶཡཔཙྩཡེན པཙྩཡོ… པུརེཛཱཏཔཙྩཡེན པཙྩཡོ… པཙྪཱཛཱཏཔཙྩཡེན པཙྩཡོ… ཨཱཧཱརཔཙྩཡེན པཙྩཡོ… ཨིནྡྲིཡཔཙྩཡེན པཙྩཡོ (སཾཁིཏྟཾ)།

    18. Saññojaniyo abyākato dhammo saññojaniyassa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo (saṃkhittaṃ).

    ༡༩. ནཧེཏུཡཱ སཏྟ, ནཨཱརམྨཎེ སཏྟ (སཾཁིཏྟཾ)།

    19. Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).

    ཧེཏུཔཙྩཡཱ ནཨཱརམྨཎེ ཙཏྟཱརི (སཾཁིཏྟཾ)།

    Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

    ནཧེཏུཔཙྩཡཱ ཨཱརམྨཎེ ཏཱིཎི (སཾཁིཏྟཾ)།

    Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

    (ཡཐཱ ཀུསལཏྟིཀེ པཉྷཱཝཱརསྶ ཨནུལོམམྤི པཙྩནཱིཡམྤི ཨནུལོམཔཙྩནཱིཡམྤི པཙྩནཱིཡཱནུལོམམྤི གཎིཏཾ, ཨེཝཾ གཎེཏབྦཾ།)

    (Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

    ༢༢-༡. སཉྙོཛནསམྤཡུཏྟདུཀ-ཀུསལཏྟིཀཾ

    22-1. Saññojanasampayuttaduka-kusalattikaṃ

    ༡-༦. པཊིཙྩཝཱརཱདི

    1-6. Paṭiccavārādi

    པཙྩཡཙཏུཀྐཾ

    Paccayacatukkaṃ

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    ༢༠. སཉྙོཛནཝིཔྤཡུཏྟཾ ཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནཝིཔྤཡུཏྟོ ཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ (སཾཁིཏྟཾ)།

    20. Saññojanavippayuttaṃ kusalaṃ dhammaṃ paṭicca saññojanavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

    ཧེཏུཡཱ ཨེཀཾ, ཨཱརམྨཎེ ཨེཀཾ…པེ॰… ཨཝིགཏེ ཨེཀཾ (སཾཁིཏྟཾ)།

    Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

    (སཧཛཱཏཝཱརེཔི …པེ॰… པཉྷཱཝཱརེཔི སབྦཏྠ ཨེཀཾ།)

    (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)

    ༢༡. སཉྙོཛནསམྤཡུཏྟཾ ཨཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནསམྤཡུཏྟོ ཨཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ… ཏཱིཎི།

    21. Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto akusalo dhammo uppajjati hetupaccayā… tīṇi.

    སཉྙོཛནསམྤཡུཏྟཾ ཨཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནསམྤཡུཏྟོ ཨཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཨཱརམྨཎཔཙྩཡཱ (སཾཁིཏྟཾ)།

    Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto akusalo dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).

    ༢༢. ཧེཏུཡཱ ཏཱིཎི, ཨཱརམྨཎེ པཉྩ, ཨདྷིཔཏིཡཱ ཨེཀཾ…པེ॰… ཨཝིགཏེ པཉྩ (སཾཁིཏྟཾ, ཨནུལོམཾ)།

    22. Hetuyā tīṇi, ārammaṇe pañca, adhipatiyā ekaṃ…pe… avigate pañca (saṃkhittaṃ, anulomaṃ).

    པཙྩནཱིཡཾ

    Paccanīyaṃ

    ནཧེཏུཔཙྩཡོ

    Nahetupaccayo

    ༢༣. སཉྙོཛནསམྤཡུཏྟཾ ཨཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནསམྤཡུཏྟོ ཨཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ནཧེཏུཔཙྩཡཱ – ཝིཙིཀིཙྪཱསཧགཏེ ཁནྡྷེ པཊིཙྩ ཝིཙིཀིཙྪཱསཧགཏོ མོཧོ། སཉྙོཛནསམྤཡུཏྟཾ ཨཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནཝིཔྤཡུཏྟོ ཨཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ནཧེཏུཔཙྩཡཱ – ཨུདྡྷཙྩསཧགཏེ ཁནྡྷེ པཊིཙྩ ཨུདྡྷཙྩསཧགཏོ མོཧོ། (༢) (སཾཁིཏྟཾ།)

    23. Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto akusalo dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. Saññojanasampayuttaṃ akusalaṃ dhammaṃ paṭicca saññojanavippayutto akusalo dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. (2) (Saṃkhittaṃ.)

    ༢༤. ནཧེཏུཡཱ དྭེ, ནཨདྷིཔཏིཡཱ པཉྩ, ནཔུརེཛཱཏེ པཉྩ…པེ॰… ནཀམྨེ ཏཱིཎི…པེ॰… ནཝིཔྤཡུཏྟེ པཉྩ (སཾཁིཏྟཾ, པཙྩནཱིཡཾ)།

    24. Nahetuyā dve, naadhipatiyā pañca, napurejāte pañca…pe… nakamme tīṇi…pe… navippayutte pañca (saṃkhittaṃ, paccanīyaṃ).

    ༧. པཉྷཱཝཱརོ

    7. Pañhāvāro

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    ༢༥. སཉྙོཛནསམྤཡུཏྟོ ཨཀུསལོ དྷམྨོ སཉྙོཛནསམྤཡུཏྟསྶ ཨཀུསལསྶ དྷམྨསྶ ཧེཏུཔཙྩཡེན པཙྩཡོ། (༡)

    25. Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (1)

    སཉྙོཛནཝིཔྤཡུཏྟོ ཨཀུསལོ དྷམྨོ སཉྙོཛནསམྤཡུཏྟསྶ ཨཀུསལསྶ དྷམྨསྶ ཧེཏུཔཙྩཡེན པཙྩཡོ། (༡)

    Saññojanavippayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (1)

    སཉྙོཛནསམྤཡུཏྟོ ཨཀུསལོ དྷམྨོ སཉྙོཛནསམྤཡུཏྟསྶ ཨཀུསལསྶ དྷམྨསྶ ཨཱརམྨཎཔཙྩཡེན པཙྩཡོ… ནཝ།

    Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo… nava.

    སཉྙོཛནསམྤཡུཏྟོ ཨཀུསལོ དྷམྨོ སཉྙོཛནསམྤཡུཏྟསྶ ཨཀུསལསྶ དྷམྨསྶ ཨདྷིཔཏིཔཙྩཡེན པཙྩཡོ། (༡) (སཾཁིཏྟཾ།)

    Saññojanasampayutto akusalo dhammo saññojanasampayuttassa akusalassa dhammassa adhipatipaccayena paccayo. (1) (Saṃkhittaṃ.)

    ༢༦. ཨདྷིཔཏིཡཱ ཨེཀཾ, ཨནནྟརེ སམནནྟརེ ནཝ, སཧཛཱཏེ པཉྩ, ཨུཔནིསྶཡེ ཨཱསེཝནེ ནཝ, ཀམྨེ ཏཱིཎི, མགྒེ ཏཱིཎི, སམྤཡུཏྟེ པཉྩ, ཨཏྠིཡཱ པཉྩ། (སཾཁིཏྟཾ།)

    26. Adhipatiyā ekaṃ, anantare samanantare nava, sahajāte pañca, upanissaye āsevane nava, kamme tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca. (Saṃkhittaṃ.)

    ཨབྱཱཀཏཔདཾ

    Abyākatapadaṃ

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    ༢༧. སཉྙོཛནཝིཔྤཡུཏྟཾ ཨབྱཱཀཏཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནཝིཔྤཡུཏྟོ ཨབྱཱཀཏོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ (སཾཁིཏྟཾ)།

    27. Saññojanavippayuttaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

    ཧེཏུཡཱ ཨེཀཾ, ཨཱརམྨཎེ ཨེཀཾ…པེ॰… ཨཝིགཏེ ཨེཀཾ (སཾཁིཏྟཾ)།

    Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

    (སཧཛཱཏཝཱརེཔི…པེ॰… པཉྷཱཝཱརེཔི སབྦཏྠ ཨེཀཾ།)

    (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

    ༢༣-༡. སཉྙོཛནསཉྙོཛནིཡདུཀ-ཀུསལཏྟིཀཾ

    23-1. Saññojanasaññojaniyaduka-kusalattikaṃ

    ༡-༧. པཊིཙྩཝཱརཱདི

    1-7. Paṭiccavārādi

    པཙྩཡཙཏུཀྐཾ

    Paccayacatukkaṃ

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    ༢༨. སཉྙོཛནིཡཉྩེཝ ནོ ཙ སཉྙོཛནཾ ཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནིཡོ ཙེཝ ནོ ཙ སཉྙོཛནོ ཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ (སཾཁིཏྟཾ)།

    28. Saññojaniyañceva no ca saññojanaṃ kusalaṃ dhammaṃ paṭicca saññojaniyo ceva no ca saññojano kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

    ༢༩. ཧེཏུཡཱ ཨེཀཾ, ཨཱརམྨཎེ ཨེཀཾ…པེ॰… ཨཝིགཏེ ཨེཀཾ (སཾཁིཏྟཾ)།

    29. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

    (སཧཛཱཏཝཱརེཔི…པེ॰… པཉྷཱཝཱརེཔི སབྦཏྠ ཨེཀཾ།)

    (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

    ༣༠. སཉྙོཛནཉྩེཝ སཉྙོཛནིཡཉྩ ཨཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནོ ཙེཝ སཉྙོཛནིཡོ ཙ ཨཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ… ཏཱིཎི (སཾཁིཏྟཾ)།

    30. Saññojanañceva saññojaniyañca akusalaṃ dhammaṃ paṭicca saññojano ceva saññojaniyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

    ༣༡. ཧེཏུཡཱ ནཝ, ཨཱརམྨཎེ ནཝ, ཨདྷིཔཏིཡཱ ནཝ…པེ॰… ཨཝིགཏེ ནཝ (སཾཁིཏྟཾ)།

    31. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

    ནཧེཏུཡཱ ཏཱིཎི, ནཨདྷིཔཏིཡཱ ནཝ, ནཔུརེཛཱཏེ ནཝ, ནཔཙྪཱཛཱཏེ ནཝ, ནཨཱསེཝནེ ནཝ, ནཀམྨེ ཏཱིཎི, ནཝིཔཱཀེ ནཝ, ནཝིཔྤཡུཏྟེ ནཝ (སཾཁིཏྟཾ)།

    Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

    (སཧཛཱཏཝཱརོཔི…པེ॰… སམྤཡུཏྟཝཱརོཔི པཊིཙྩཝཱརསདིསཱ།)

    (Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā.)

    ༣༢. སཉྙོཛནོ ཙེཝ སཉྙོཛནིཡོ ཙ ཨཀུསལོ དྷམྨོ སཉྙོཛནསྶ ཙེཝ སཉྙོཛནིཡསྶ ཙ ཨཀུསལསྶ དྷམྨསྶ ཧེཏུཔཙྩཡེན པཙྩཡོ (སཾཁིཏྟཾ)།

    32. Saññojano ceva saññojaniyo ca akusalo dhammo saññojanassa ceva saññojaniyassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

    ༣༣. ཧེཏུཡཱ ཏཱིཎི, ཨཱརམྨཎེ ནཝ, ཨདྷིཔཏིཡཱ ནཝ…པེ॰… ཨུཔནིསྶཡེ ཨཱསེཝནེ ནཝ, ཀམྨེ ཨཱཧཱརེ ཨིནྡྲིཡེ ཛྷཱནེ ཏཱིཎི, མགྒེ སམྤཡུཏྟེ ནཝ…པེ॰… ཨཝིགཏེ ནཝ (སཾཁིཏྟཾ)།

    33. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).

    ༣༤. ནཧེཏུཡཱ ནཝ ནཨཱརམྨཎེ ནཝ (སཾཁིཏྟཾ)།

    34. Nahetuyā nava naārammaṇe nava (saṃkhittaṃ).

    ཧེཏུཔཙྩཡཱ ནཨཱརམྨཎེ ཏཱིཎི (སཾཁིཏྟཾ)།

    Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

    ནཧེཏུཔཙྩཡཱ ཨཱརམྨཎེ ནཝ (སཾཁིཏྟཾ)།

    Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

    (ཡཐཱ ཀུསལཏྟིཀེ པཉྷཱཝཱརསྶ ཨནུལོམམྤི པཙྩནཱིཡམྤི ཨནུལོམཔཙྩནཱིཡམྤི པཙྩནཱིཡཱནུལོམམྤི གཎིཏཾ, ཨེཝཾ གཎེཏབྦཾ།)

    (Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

    ༣༥. སཉྙོཛནིཡཉྩེཝ ནོ ཙ སཉྙོཛནཾ ཨབྱཱཀཏཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནིཡོ ཙེཝ ནོ ཙ སཉྙོཛནོ ཨབྱཱཀཏོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ (སཾཁིཏྟཾ)།

    35. Saññojaniyañceva no ca saññojanaṃ abyākataṃ dhammaṃ paṭicca saññojaniyo ceva no ca saññojano abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

    ༣༦. ཧེཏུཡཱ ཨེཀཾ, ཨཱརམྨཎེ ཨེཀཾ…པེ॰… ཨཝིགཏེ ཨེཀཾ (སཾཁིཏྟཾ)།

    36. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

    (སཧཛཱཏཝཱརེཔི…པེ॰… པཉྷཱཝཱརེཔི སབྦཏྠ ཨེཀཾ།)

    (Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

    ༢༤-༡. སཉྙོཛནསཉྙོཛནསམྤཡུཏྟདུཀ-ཀུསལཏྟིཀཾ

    24-1. Saññojanasaññojanasampayuttaduka-kusalattikaṃ

    ༡-༧. པཊིཙྩཝཱརཱདི

    1-7. Paṭiccavārādi

    པཙྩཡཙཏུཀྐཾ

    Paccayacatukkaṃ

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    ༣༧. སཉྙོཛནཉྩེཝ སཉྙོཛནསམྤཡུཏྟཉྩ ཨཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནོ ཙེཝ སཉྙོཛནསམྤཡུཏྟོ ཙ ཨཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ… ཏཱིཎི།

    37. Saññojanañceva saññojanasampayuttañca akusalaṃ dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

    སཉྙོཛནསམྤཡུཏྟཉྩེཝ ནོ ཙ སཉྙོཛནཾ ཨཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནསམྤཡུཏྟོ ཙེཝ ནོ ཙ སཉྙོཛནོ ཨཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ… ཏཱིཎི།

    Saññojanasampayuttañceva no ca saññojanaṃ akusalaṃ dhammaṃ paṭicca saññojanasampayutto ceva no ca saññojano akusalo dhammo uppajjati hetupaccayā… tīṇi.

    སཉྙོཛནཉྩེཝ སཉྙོཛནསམྤཡུཏྟཾ ཨཀུསལཉྩ སཉྙོཛནསམྤཡུཏྟཉྩེཝ ནོ ཙ སཉྙོཛནཾ ཨཀུསལཉྩ དྷམྨཾ པཊིཙྩ སཉྙོཛནོ ཙེཝ སཉྙོཛནསམྤཡུཏྟོ ཙ ཨཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ… ཏཱིཎི (སཾཁིཏྟཾ)།

    Saññojanañceva saññojanasampayuttaṃ akusalañca saññojanasampayuttañceva no ca saññojanaṃ akusalañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

    ༣༨. ཧེཏུཡཱ ནཝ, ཨཱརམྨཎེ ནཝ, ཨདྷིཔཏིཡཱ ནཝ…པེ॰… ཨཝིགཏེ ནཝ (སཾཁིཏྟཾ)།

    38. Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

    ནཧེཏུཡཱ ཏཱིཎི, ནཨདྷིཔཏིཡཱ ནཝ, ནཔུརེཛཱཏེ ནཝ, ནཔཙྪཱཛཱཏེ ནཝ, ནཨཱསེཝནེ ནཝ, ནཀམྨེ ཏཱིཎི, ནཝིཔཱཀེ ནཝ, ནཝིཔྤཡུཏྟེ ནཝ (སཾཁིཏྟཾ)།

    Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

    (སཧཛཱཏཝཱརོཔི… སམྤཡུཏྟཝཱརོཔི པཊིཙྩཝཱརསདིསཱ ཝིཏྠཱརེཏབྦཱ།)

    (Sahajātavāropi… sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

    ༣༩. སཉྙོཛནོ ཙེཝ སཉྙོཛནསམྤཡུཏྟོ ཙ ཨཀུསལོ དྷམྨོ སཉྙོཛནསྶ ཙེཝ སཉྙོཛནསམྤཡུཏྟསྶ ཙ ཨཀུསལསྶ དྷམྨསྶ ཧེཏུཔཙྩཡེན པཙྩཡོ (སཾཁིཏྟཾ)།

    39. Saññojano ceva saññojanasampayutto ca akusalo dhammo saññojanassa ceva saññojanasampayuttassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

    ༤༠. ཧེཏུཡཱ ཏཱིཎི, ཨཱརམྨཎེ ནཝ, ཨདྷིཔཏིཡཱ ནཝ…པེ॰… ཨུཔནིསྶཡེ ཨཱསེཝནེ ནཝ, ཀམྨེ ཨཱཧཱརེ ཨིནྡྲིཡེ ཛྷཱནེ ཏཱིཎི, མགྒེ སམྤཡུཏྟེ ནཝ…པེ॰… ཨཝིགཏེ ནཝ (སཾཁིཏྟཾ)།

    40. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).

    ༤༡. ནཧེཏུཡཱ ནཝ, ནཨཱརམྨཎེ ནཝ, ནཨདྷིཔཏིཡཱ ནཝ (སཾཁིཏྟཾ)།

    41. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (saṃkhittaṃ).

    ཧེཏུཔཙྩཡཱ ནཨཱརམྨཎེ ཏཱིཎི (སཾཁིཏྟཾ)།

    Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).

    ནཧེཏུཔཙྩཡཱ ཨཱརམྨཎེ ནཝ (སཾཁིཏྟཾ)།

    Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

    (ཡཐཱ ཀུསལཏྟིཀེ པཉྷཱཝཱརསྶ ཨནུལོམམྤི པཙྩནཱིཡམྤི ཨནུལོམཔཙྩནཱིཡམྤི པཙྩནཱིཡཱནུལོམམྤི གཎིཏཾ, ཨེཝཾ གཎེཏབྦཾ།)

    (Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

    ༢༥-༡. སཉྙོཛནཝིཔྤཡུཏྟསཉྙོཛནིཡདུཀ-ཀུསལཏྟིཀཾ

    25-1. Saññojanavippayuttasaññojaniyaduka-kusalattikaṃ

    ༡-༧. པཊིཙྩཝཱརཱདི

    1-7. Paṭiccavārādi

    པཙྩཡཙཏུཀྐཾ

    Paccayacatukkaṃ

    ཧེཏུཔཙྩཡོ

    Hetupaccayo

    ༤༢. སཉྙོཛནཝིཔྤཡུཏྟཾ སཉྙོཛནིཡཾ ཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནཝིཔྤཡུཏྟོ སཉྙོཛནིཡོ ཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། (༡)

    42. Saññojanavippayuttaṃ saññojaniyaṃ kusalaṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo kusalo dhammo uppajjati hetupaccayā. (1)

    སཉྙོཛནཝིཔྤཡུཏྟཾ ཨསཉྙོཛནིཡཾ ཀུསལཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནཝིཔྤཡུཏྟོ ཨསཉྙོཛནིཡོ ཀུསལོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། (༡)

    Saññojanavippayuttaṃ asaññojaniyaṃ kusalaṃ dhammaṃ paṭicca saññojanavippayutto asaññojaniyo kusalo dhammo uppajjati hetupaccayā. (1)

    ༤༣. ཧེཏུཡཱ དྭེ, ཨཱརམྨཎེ དྭེ…པེ॰… ཨཝིགཏེ དྭེ (སཾཁིཏྟཾ)།

    43. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

    (ཡཐཱ ཙཱུལ༹ནྟརདུཀེ ལོཀིཡདུཀསདིསཾ། སཧཛཱཏཝཱརོཔི…པེ॰… པཉྷཱཝཱརོཔི སབྦཏྠ ཝིཏྠཱརེཏབྦཱ།)

    (Yathā cūḷantaraduke lokiyadukasadisaṃ. Sahajātavāropi…pe… pañhāvāropi sabbattha vitthāretabbā.)

    ༤༤. སཉྙོཛནཝིཔྤཡུཏྟོ སཉྙོཛནིཡོ ཨཀུསལོ དྷམྨོ སཉྙོཛནཝིཔྤཡུཏྟསྶ སཉྙོཛནིཡསྶ ཨཀུསལསྶ དྷམྨསྶ ཨཱརམྨཎཔཙྩཡེན པཙྩཡོ (སཾཁིཏྟཾ)།

    44. Saññojanavippayutto saññojaniyo akusalo dhammo saññojanavippayuttassa saññojaniyassa akusalassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).

    ༤༥. ཨཱརམྨཎེ ཨེཀཾ (སབྦཏྠ ཨེཀཾ, སཾཁིཏྟཾ)།

    45. Ārammaṇe ekaṃ (sabbattha ekaṃ, saṃkhittaṃ).

    ༤༦. སཉྙོཛནཝིཔྤཡུཏྟཾ སཉྙོཛནིཡཾ ཨབྱཱཀཏཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནཝིཔྤཡུཏྟོ སཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། (༡)

    46. Saññojanavippayuttaṃ saññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1)

    སཉྙོཛནཝིཔྤཡུཏྟཾ ཨསཉྙོཛནིཡཾ ཨབྱཱཀཏཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནཝིཔྤཡུཏྟོ ཨསཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། སཉྙོཛནཝིཔྤཡུཏྟཾ ཨསཉྙོཛནིཡཾ ཨབྱཱཀཏཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནཝིཔྤཡུཏྟོ སཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། སཉྙོཛནཝིཔྤཡུཏྟཾ ཨསཉྙོཛནིཡཾ ཨབྱཱཀཏཾ དྷམྨཾ པཊིཙྩ སཉྙོཛནཝིཔྤཡུཏྟོ སཉྙོཛནིཡོ ཨབྱཱཀཏོ ཙ སཉྙོཛནཝིཔྤཡུཏྟོ ཨསཉྙོཛནིཡོ ཨབྱཱཀཏོ ཙ དྷམྨཱ ཨུཔྤཛྫནྟི ཧེཏུཔཙྩཡཱ། (༣)

    Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto asaññojaniyo abyākato dhammo uppajjati hetupaccayā. Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. Saññojanavippayuttaṃ asaññojaniyaṃ abyākataṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato ca saññojanavippayutto asaññojaniyo abyākato ca dhammā uppajjanti hetupaccayā. (3)

    སཉྙོཛནཝིཔྤཡུཏྟཾ སཉྙོཛནིཡཾ ཨབྱཱཀཏཉྩ སཉྙོཛནཝིཔྤཡུཏྟཾ ཨསཉྙོཛནིཡཾ ཨབྱཱཀཏཉྩ དྷམྨཾ པཊིཙྩ སཉྙོཛནཝིཔྤཡུཏྟོ སཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ ཨུཔྤཛྫཏི ཧེཏུཔཙྩཡཱ། (༡) (སཾཁིཏྟཾ།)

    Saññojanavippayuttaṃ saññojaniyaṃ abyākatañca saññojanavippayuttaṃ asaññojaniyaṃ abyākatañca dhammaṃ paṭicca saññojanavippayutto saññojaniyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

    ༤༧. ཧེཏུཡཱ པཉྩ, ཨཱརམྨཎེ དྭེ, ཨདྷིཔཏིཡཱ པཉྩ…པེ॰… ཨཱསེཝནེ ཨེཀཾ, ཀམྨེ པཉྩ, ཝིཔཱཀེ པཉྩ…པེ॰… ཨཝིགཏེ པཉྩ (སཾཁིཏྟཾ)།

    47. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… āsevane ekaṃ, kamme pañca, vipāke pañca…pe… avigate pañca (saṃkhittaṃ).

    ནཧེཏུཡཱ ཨེཀཾ, ནཨཱརམྨཎེ ཏཱིཎི, ནཨདྷིཔཏིཡཱ དྭེ, ནཔུརེཛཱཏེ ཙཏྟཱརི, ནཔཙྪཱཛཱཏེ པཉྩ , ནཨཱསེཝནེ པཉྩ, ནཀམྨེ ཨེཀཾ, ནཝིཔཱཀེ ཨེཀཾ, ནཝིཔྤཡུཏྟེ དྭེ…པེ॰… ནོཝིགཏེ ཏཱིཎི (སཾཁིཏྟཾ)།

    Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve, napurejāte cattāri, napacchājāte pañca , naāsevane pañca, nakamme ekaṃ, navipāke ekaṃ, navippayutte dve…pe… novigate tīṇi (saṃkhittaṃ).

    (སཧཛཱཏཝཱརོཔི…པེ॰… སམྤཡུཏྟཝཱརོཔི པཊིཙྩཝཱརསདིསཱ།)

    (Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā.)

    ༤༨. སཉྙོཛནཝིཔྤཡུཏྟོ སཉྙོཛནིཡོ ཨབྱཱཀཏོ དྷམྨོ སཉྙོཛནཝིཔྤཡུཏྟསྶ སཉྙོཛནིཡསྶ ཨབྱཱཀཏསྶ དྷམྨསྶ ཧེཏུཔཙྩཡེན པཙྩཡོ (སཾཁིཏྟཾ)།

    48. Saññojanavippayutto saññojaniyo abyākato dhammo saññojanavippayuttassa saññojaniyassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

    ༤༩. ཧེཏུཡཱ ཙཏྟཱརི, ཨཱརམྨཎེ ཏཱིཎི, ཨདྷིཔཏིཡཱ ཙཏྟཱརི, ཨནནྟརེ ཙཏྟཱརི…པེ॰… ཨཝིགཏེ སཏྟ (སཾཁིཏྟཾ)།

    49. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri…pe… avigate satta (saṃkhittaṃ).

    ༥༠. ནཧེཏུཡཱ སཏྟ, ནཨཱརམྨཎེ སཏྟ (སཾཁིཏྟཾ)།

    50. Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).

    ཧེཏུཔཙྩཡཱ ནཨཱརམྨཎེ ཙཏྟཱརི (སཾཁིཏྟཾ)།

    Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

    ནཧེཏུཔཙྩཡཱ ཨཱརམྨཎེ ཏཱིཎི (སཾཁིཏྟཾ)།

    Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

    (ཡཐཱ ཀུསལཏྟིཀེ པཉྷཱཝཱརསྶ ཨནུལོམམྤི པཙྩནཱིཡམྤི ཨནུལོམཔཙྩནཱིཡམྤི པཙྩནཱིཡཱནུལོམམྤི གཎིཏཾ, ཨེཝཾ གཎེཏབྦཾ།)

    (Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

    སཉྙོཛནགོཙྪཀཀུསལཏྟིཀཾ ནིཊྛིཏཾ།

    Saññojanagocchakakusalattikaṃ niṭṭhitaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact