Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. सानुत्थेरगाथावण्णना

    4. Sānuttheragāthāvaṇṇanā

    मतं वा अम्म रोदन्तीति आयस्मतो सानुत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो हत्थपादधोवनमुखविक्खालनानं अत्थाय उदकं उपनेसि। सत्था हि भोजनकाले हत्थपादे धोवितुकामो अहोसि। सो सत्थु आकारं सल्‍लक्खेत्वा उदकं उपनेसि। भगवा हत्थपादे धोवित्वा भुञ्‍जित्वा मुखं विक्खालेतुकामो अहोसि। सो तम्पि ञत्वा मुखोदकं उपनेसि। सत्था मुखं विक्खालेत्वा मुखधोवनकिच्‍चं निट्ठापेसि। एवं भगवा अनुकम्पं उपादाय तेन करीयमानं वेय्यावच्‍चं सादियि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्‍ञतरस्स उपासकस्स गेहे पटिसन्धिं गण्हि। तस्मिं गब्भगतेयेव पिता पवासं गतो, उपासिका दसमासच्‍चयेन पुत्तं विजायित्वा सानूतिस्स नामं अकासि। तस्मिं अनुक्‍कमेन वड्ढन्ते सत्तवस्सिकंयेव नं भिक्खूनं सन्तिके पब्बाजेसि, ‘‘एवमयं अनन्तरायो वड्ढित्वा अच्‍चन्तसुखभागी भविस्सती’’ति। ‘‘सो सानुसामणेरो’’ति पञ्‍ञातो पञ्‍ञवा वत्तसम्पन्‍नो बहुस्सुतो धम्मकथिको सत्तेसु मेत्तज्झासयो हुत्वा देवमनुस्सानं पियो अहोसि मनापोति सब्बं सानुसुत्ते आगतनयेन वेदितब्बं।

    Mataṃvā amma rodantīti āyasmato sānuttherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato hatthapādadhovanamukhavikkhālanānaṃ atthāya udakaṃ upanesi. Satthā hi bhojanakāle hatthapāde dhovitukāmo ahosi. So satthu ākāraṃ sallakkhetvā udakaṃ upanesi. Bhagavā hatthapāde dhovitvā bhuñjitvā mukhaṃ vikkhāletukāmo ahosi. So tampi ñatvā mukhodakaṃ upanesi. Satthā mukhaṃ vikkhāletvā mukhadhovanakiccaṃ niṭṭhāpesi. Evaṃ bhagavā anukampaṃ upādāya tena karīyamānaṃ veyyāvaccaṃ sādiyi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa upāsakassa gehe paṭisandhiṃ gaṇhi. Tasmiṃ gabbhagateyeva pitā pavāsaṃ gato, upāsikā dasamāsaccayena puttaṃ vijāyitvā sānūtissa nāmaṃ akāsi. Tasmiṃ anukkamena vaḍḍhante sattavassikaṃyeva naṃ bhikkhūnaṃ santike pabbājesi, ‘‘evamayaṃ anantarāyo vaḍḍhitvā accantasukhabhāgī bhavissatī’’ti. ‘‘So sānusāmaṇero’’ti paññāto paññavā vattasampanno bahussuto dhammakathiko sattesu mettajjhāsayo hutvā devamanussānaṃ piyo ahosi manāpoti sabbaṃ sānusutte āgatanayena veditabbaṃ.

    तस्स अतीतजातियं माता यक्खयोनियं निब्बत्ति। तं यक्खा ‘‘सानुत्थेरस्स अयं माता’’ति गरुचित्तिकारबहुला हुत्वा मानेन्ति। एवं गच्छन्ते काले पुथुज्‍जनभावस्स आदीनवं विभावेन्तं विय एकदिवसं सानुस्स योनिसो मनसिकाराभावा अयोनिसो उम्मुज्‍जन्तस्स विब्भमितुकामताचित्तं उप्पज्‍जि। तं तस्स यक्खिनिमाता ञत्वा मनुस्समातुया आरोचेसि – ‘‘तव पुत्तो, सानु, ‘विब्भमिस्सामी’ति चित्तं उप्पादेसि, तस्मा त्वं –

    Tassa atītajātiyaṃ mātā yakkhayoniyaṃ nibbatti. Taṃ yakkhā ‘‘sānuttherassa ayaṃ mātā’’ti garucittikārabahulā hutvā mānenti. Evaṃ gacchante kāle puthujjanabhāvassa ādīnavaṃ vibhāventaṃ viya ekadivasaṃ sānussa yoniso manasikārābhāvā ayoniso ummujjantassa vibbhamitukāmatācittaṃ uppajji. Taṃ tassa yakkhinimātā ñatvā manussamātuyā ārocesi – ‘‘tava putto, sānu, ‘vibbhamissāmī’ti cittaṃ uppādesi, tasmā tvaṃ –

    ‘‘सानुं पबुद्धं वज्‍जासि, यक्खानं वचनं इदं।

    ‘‘Sānuṃ pabuddhaṃ vajjāsi, yakkhānaṃ vacanaṃ idaṃ;

    माकासि पापकं कम्मं, आवि वा यदि वा रहो॥

    Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho.

    ‘‘सचे त्वं पापकं कम्मं, करिस्ससि करोसि वा।

    ‘‘Sace tvaṃ pāpakaṃ kammaṃ, karissasi karosi vā;

    न ते दुक्खा पमुत्यत्थि, उप्पच्‍चापि पलायतो’’ति॥ (सं॰ नि॰ १.२३९; ध॰ प॰ अट्ठ॰ २.३२५ सानुसामणेरवत्थु) –

    Na te dukkhā pamutyatthi, uppaccāpi palāyato’’ti. (saṃ. ni. 1.239; dha. pa. aṭṭha. 2.325 sānusāmaṇeravatthu) –

    एवं भणाही’’ति। एवञ्‍च पन वत्वा यक्खिनिमाता तत्थेवन्तरधायि। मनुस्समाता पन तं सुत्वा परिदेवसोकसमापन्‍ना चेतोदुक्खसमप्पिता अहोसि। अथ सानुसामणेरो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय मातु सन्तिकं उपगतो मातरं रोदमानं दिस्वा ‘‘अम्म, किं निस्साय रोदसी’’ति वत्वा ‘‘तं निस्साया’’ति च वुत्तो मातु ‘‘मतं वा, अम्म, रोदन्ति, यो वा जीवं न दिस्सती’’ति गाथं अभासि।

    Evaṃ bhaṇāhī’’ti. Evañca pana vatvā yakkhinimātā tatthevantaradhāyi. Manussamātā pana taṃ sutvā paridevasokasamāpannā cetodukkhasamappitā ahosi. Atha sānusāmaṇero pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mātu santikaṃ upagato mātaraṃ rodamānaṃ disvā ‘‘amma, kiṃ nissāya rodasī’’ti vatvā ‘‘taṃ nissāyā’’ti ca vutto mātu ‘‘mataṃ vā, amma, rodanti, yo vā jīvaṃ na dissatī’’ti gāthaṃ abhāsi.

    ४४. तस्सत्थो – ‘‘अम्म, रोदन्ता नाम ञातका मित्ता वा अत्तनो ञातकं मित्तं वा मतं उद्दिस्स रोदन्ति परलोकं गतत्ता, यो वा ञातको मित्तो वा जीवं जीवन्तो देसन्तरं पक्‍कन्तताय च न दिस्सति, तं वा उद्दिस्स रोदन्ति, उभयम्पेतं मयि न विज्‍जति, एवं सन्ते जीवन्तं धरमानं मं पुरतो ठितं पस्सन्ती; कस्मा, अम्म, रोदसि?मं उद्दिस्स तव रोदनस्स कारणमेव नत्थी’’ति।

    44. Tassattho – ‘‘amma, rodantā nāma ñātakā mittā vā attano ñātakaṃ mittaṃ vā mataṃ uddissa rodanti paralokaṃ gatattā, yo vā ñātako mitto vā jīvaṃ jīvanto desantaraṃ pakkantatāya ca na dissati, taṃ vā uddissa rodanti, ubhayampetaṃ mayi na vijjati, evaṃ sante jīvantaṃ dharamānaṃ maṃ purato ṭhitaṃ passantī; kasmā, amma, rodasi?Maṃ uddissa tava rodanassa kāraṇameva natthī’’ti.

    तं सुत्वा तस्स माता ‘‘मरणञ्हेतं, भिक्खवे, यो सिक्खं पच्‍चक्खाय हीनायावत्तती’’ति (म॰ नि॰ ३.६३) सुत्तपदानुसारेन उप्पब्बजनं अरियस्स विनये मरणन्ति दस्सेन्ती –

    Taṃ sutvā tassa mātā ‘‘maraṇañhetaṃ, bhikkhave, yo sikkhaṃ paccakkhāya hīnāyāvattatī’’ti (ma. ni. 3.63) suttapadānusārena uppabbajanaṃ ariyassa vinaye maraṇanti dassentī –

    ‘‘मतं वा पुत्त रोदन्ति, यो वा जीवं न दिस्सति।

    ‘‘Mataṃ vā putta rodanti, yo vā jīvaṃ na dissati;

    यो च कामे चजित्वान, पुनरागच्छते इध॥

    Yo ca kāme cajitvāna, punarāgacchate idha.

    ‘‘तं वापि पुत्त रोदन्ति, पुन जीवं मतो हि सो।

    ‘‘Taṃ vāpi putta rodanti, puna jīvaṃ mato hi so;

    कुक्‍कुळा उब्भतो तात, कुक्‍कुळं पतितुमिच्छसी’’ति॥ (सं॰ नि॰ १.२३९; ध॰ प॰ अट्ठ॰ २.सानुसामणेरवत्थु) –

    Kukkuḷā ubbhato tāta, kukkuḷaṃ patitumicchasī’’ti. (saṃ. ni. 1.239; dha. pa. aṭṭha. 2.sānusāmaṇeravatthu) –

    गाथाद्वयं अभासि।

    Gāthādvayaṃ abhāsi.

    तत्थ कामे चजित्वानाति नेक्खम्मज्झासयेन वत्थुकामे पहाय, तञ्‍च किलेसकामस्स तदङ्गप्पहानवसेन वेदितब्बं। पब्बज्‍जा हेत्थ कामपरिच्‍चागो अधिप्पेतो। पुनरागच्छते इधाति इध गेहे पुनदेव आगच्छति, हीनायावत्तनं सन्धाय वदति। तं वापीति यो पब्बजित्वा विब्भमति , तं वापि पुग्गलं मतं वियमादिसियो रोदन्ति। कस्माति चे? पुन जीवं मतो हि सोति विब्भमनतो पच्छा यो जीवन्तो, सो गुणमरणेन अत्थतो मतोयेव। इदानिस्स सविसेससंवेगं जनेतुं ‘‘कुक्‍कुळा’’तिआदि वुत्तं। तस्सत्थो – ‘‘अहोरत्तं आदित्तं विय हुत्वा डहनट्ठेन कुक्‍कुळनिरयसदिसत्ता कुक्‍कुळा गिहिभावा अनुकम्पन्तिया मया उब्भतो उद्धतो, तात सानु, कुक्‍कुळं पतितुं इच्छसि पतितुकामोसी’’ति।

    Tattha kāme cajitvānāti nekkhammajjhāsayena vatthukāme pahāya, tañca kilesakāmassa tadaṅgappahānavasena veditabbaṃ. Pabbajjā hettha kāmapariccāgo adhippeto. Punarāgacchate idhāti idha gehe punadeva āgacchati, hīnāyāvattanaṃ sandhāya vadati. Taṃ vāpīti yo pabbajitvā vibbhamati , taṃ vāpi puggalaṃ mataṃ viyamādisiyo rodanti. Kasmāti ce? Puna jīvaṃ mato hi soti vibbhamanato pacchā yo jīvanto, so guṇamaraṇena atthato matoyeva. Idānissa savisesasaṃvegaṃ janetuṃ ‘‘kukkuḷā’’tiādi vuttaṃ. Tassattho – ‘‘ahorattaṃ ādittaṃ viya hutvā ḍahanaṭṭhena kukkuḷanirayasadisattā kukkuḷā gihibhāvā anukampantiyā mayā ubbhato uddhato, tāta sānu, kukkuḷaṃ patituṃ icchasi patitukāmosī’’ti.

    तं सुत्वा सानुसामणेरो संवेगजातो हुत्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.२१.२५-२९) –

    Taṃ sutvā sānusāmaṇero saṃvegajāto hutvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.25-29) –

    ‘‘भुञ्‍जन्तं समणं दिस्वा, विप्पसन्‍नमनाविलं।

    ‘‘Bhuñjantaṃ samaṇaṃ disvā, vippasannamanāvilaṃ;

    घटेनोदकमादाय, सिद्धत्थस्स अदासहं॥

    Ghaṭenodakamādāya, siddhatthassa adāsahaṃ.

    ‘‘निम्मलो होमहं अज्‍ज, विमलो खीणसंसयो।

    ‘‘Nimmalo homahaṃ ajja, vimalo khīṇasaṃsayo;

    भवे निब्बत्तमानस्स, फलं निब्बत्तते सुभं॥

    Bhave nibbattamānassa, phalaṃ nibbattate subhaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, उदकं यमदासहं।

    ‘‘Catunnavutito kappe, udakaṃ yamadāsahaṃ;

    दुग्गतिं नाभिजानामि, दकदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

    ‘‘एकसट्ठिम्हितो कप्पे, एकोव विमलो अहु।

    ‘‘Ekasaṭṭhimhito kappe, ekova vimalo ahu;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा थेरो इमिस्सा गाथाय वसेन ‘‘मय्हं विपस्सनारम्भो अरहत्तप्पत्ति च जाता’’ति उदानवसेन तमेव गाथं पच्‍चुदाहासि।

    Arahattaṃ pana patvā thero imissā gāthāya vasena ‘‘mayhaṃ vipassanārambho arahattappatti ca jātā’’ti udānavasena tameva gāthaṃ paccudāhāsi.

    सानुत्थेरगाथावण्णना निट्ठिता।

    Sānuttheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. सानुत्थेरगाथा • 4. Sānuttheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact