Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ३. सप्पुरिसधम्मसुत्तवण्णना

    3. Sappurisadhammasuttavaṇṇanā

    १०५. सप्पुरिसधम्मन्ति सप्पुरिसभावकरं धम्मं। सो पन यस्मा सप्पुरिसानं पवेणिको धम्मो होति। तस्मा आह – ‘‘सप्पुरिसानं धम्म’’न्ति, एस नयो असप्पुरिसधम्मन्ति एत्थापि। एवं पधानं अनुट्ठातब्बञ्‍च सप्पुरिसधम्मं आदिं कत्वा मातिकं ठपेत्वा अयथानुपुब्बिया निद्दिसन्तो ‘‘कतमो च, भिक्खवे, असप्पुरिसधम्मो’’तिआदिमाह। तथा पन निद्दिसन्तो उदाहरणपुब्बकं हेतुं दस्सेतुं, ‘‘यथा नामा’’तिआदि वुत्तं। तेन इच्छितब्बपरिच्‍चागपुब्बकं गहेतब्बग्गहणं नाम ञायपटिपत्ति, तस्मा सप्पुरिसधम्मा सम्पादेतब्बाति दीपेन्तो सत्था अयथानुपुब्बिया निद्धारीयतीति इममत्थं दस्सेति। तथा अञ्‍ञत्थापि ‘‘असेवना च बालानं, पण्डितानञ्‍च सेवना’’ति। एतदेव हि कुलद्वयं ‘‘उच्‍चकुल’’न्ति वुच्‍चति निप्परियायतो। तथाहि अन्तिमभविका बोधिसत्ता तत्थेव पटिसन्धिं गण्हन्ति। सोति सामीचिप्पटिपन्‍नो भिक्खु। अन्तरं करित्वाति तं कारणं कत्वा। पटिपदा हि विञ्‍ञूनं पूजाय कारणं, न उच्‍चकुलीनता। महाकुलाति विपुलकुला उपादितोदितकुलसम्पवत्तिकाति अत्थो।

    105.Sappurisadhammanti sappurisabhāvakaraṃ dhammaṃ. So pana yasmā sappurisānaṃ paveṇiko dhammo hoti. Tasmā āha – ‘‘sappurisānaṃ dhamma’’nti, esa nayo asappurisadhammanti etthāpi. Evaṃ padhānaṃ anuṭṭhātabbañca sappurisadhammaṃ ādiṃ katvā mātikaṃ ṭhapetvā ayathānupubbiyā niddisanto ‘‘katamo ca, bhikkhave, asappurisadhammo’’tiādimāha. Tathā pana niddisanto udāharaṇapubbakaṃ hetuṃ dassetuṃ, ‘‘yathā nāmā’’tiādi vuttaṃ. Tena icchitabbapariccāgapubbakaṃ gahetabbaggahaṇaṃ nāma ñāyapaṭipatti, tasmā sappurisadhammā sampādetabbāti dīpento satthā ayathānupubbiyā niddhārīyatīti imamatthaṃ dasseti. Tathā aññatthāpi ‘‘asevanā ca bālānaṃ, paṇḍitānañca sevanā’’ti. Etadeva hi kuladvayaṃ ‘‘uccakula’’nti vuccati nippariyāyato. Tathāhi antimabhavikā bodhisattā tattheva paṭisandhiṃ gaṇhanti. Soti sāmīcippaṭipanno bhikkhu. Antaraṃ karitvāti taṃ kāraṇaṃ katvā. Paṭipadā hi viññūnaṃ pūjāya kāraṇaṃ, na uccakulīnatā. Mahākulāti vipulakulā upāditoditakulasampavattikāti attho.

    १०६. यससद्दो परिवारवाचको। यसस्सीति च सातिसयपरिवारवन्तता वुच्‍चतीति आह ‘‘परिवारसम्पन्‍नो’’ति। आधिपतेय्याभावतो परेसं उपरिनत्ति एतेसं ईसो ईसनं इस्सरियन्ति अक्खातब्बाति अप्पेसक्खा। तेनाह ‘‘अप्पपरिवारा’’ति। अभावत्थो हि इध अप्प-सद्दो।

    106.Yasasaddo parivāravācako. Yasassīti ca sātisayaparivāravantatā vuccatīti āha ‘‘parivārasampanno’’ti. Ādhipateyyābhāvato paresaṃ uparinatti etesaṃ īso īsanaṃ issariyanti akkhātabbāti appesakkhā. Tenāha ‘‘appaparivārā’’ti. Abhāvattho hi idha appa-saddo.

    १०७. नवेव धुतङ्गानि आगतानीति एत्थ यथा उक्‍कट्ठपंसुकूलिकस्स तेचीवरिकता सुकरा। एवं उक्‍कट्ठपिण्डपातिकस्स सपदानचारिकता सुकरा। एकासनिकस्स च पत्तपिण्डिकखलुपच्छाभत्तिकता सुकरा एवाति – ‘‘पंसुकूलिको होती’’तिआदिवचनेनेव पाळिया अनागतानम्पि आगतभावो वेदितब्बो परिहरणसुकरताय तेसम्पि समादानसम्भवतो। तेनाह ‘‘तेरस होन्ती’’ति।

    107.Naveva dhutaṅgāni āgatānīti ettha yathā ukkaṭṭhapaṃsukūlikassa tecīvarikatā sukarā. Evaṃ ukkaṭṭhapiṇḍapātikassa sapadānacārikatā sukarā. Ekāsanikassa ca pattapiṇḍikakhalupacchābhattikatā sukarā evāti – ‘‘paṃsukūliko hotī’’tiādivacaneneva pāḷiyā anāgatānampi āgatabhāvo veditabbo pariharaṇasukaratāya tesampi samādānasambhavato. Tenāha ‘‘terasa hontī’’ti.

    १०८. कामतण्हादिकाय ताय तण्हाय निब्बत्ताति तम्मया, पुथुज्‍जना, पकतिभावूपगमनेन तेसं भावो तम्मयता, तप्पटिक्खेपतो अतम्मयता, नित्तण्हता। तंयेव कारणं कत्वाति पठमज्झानेपि तण्हापहानंयेव कारणं कत्वा। चित्ते उप्पादेत्वाति अतम्मयतापरियायेन वुत्ते तण्हाय पटिपक्खधम्मे सम्पादेत्वा। न मञ्‍ञतीति मञ्‍ञनानं अरियमग्गेन सब्बसो समुच्छिन्‍नत्ता किस्मिञ्‍चि ओकासे कामभवादिके केनचि वत्थुना हत्थिअस्सखेत्तवत्थादिना पत्तचीवरविहारपरिवेणादिना च पुग्गलं न मञ्‍ञति। सेसं सुविञ्‍ञेय्यमेव।

    108. Kāmataṇhādikāya tāya taṇhāya nibbattāti tammayā, puthujjanā, pakatibhāvūpagamanena tesaṃ bhāvo tammayatā, tappaṭikkhepato atammayatā, nittaṇhatā. Taṃyeva kāraṇaṃ katvāti paṭhamajjhānepi taṇhāpahānaṃyeva kāraṇaṃ katvā. Citte uppādetvāti atammayatāpariyāyena vutte taṇhāya paṭipakkhadhamme sampādetvā. Na maññatīti maññanānaṃ ariyamaggena sabbaso samucchinnattā kismiñci okāse kāmabhavādike kenaci vatthunā hatthiassakhettavatthādinā pattacīvaravihārapariveṇādinā ca puggalaṃ na maññati. Sesaṃ suviññeyyameva.

    सप्पुरिसधम्मसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Sappurisadhammasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ३. सप्पुरिससुत्तं • 3. Sappurisasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. सप्पुरिसधम्मसुत्तवण्णना • 3. Sappurisadhammasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact