Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ३. सप्पुरिससुत्तं

    3. Sappurisasuttaṃ

    १०५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच – ‘‘सप्पुरिसधम्मञ्‍च वो, भिक्खवे, देसेस्सामि असप्पुरिसधम्मञ्‍च। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    105. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘sappurisadhammañca vo, bhikkhave, desessāmi asappurisadhammañca. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘कतमो च, भिक्खवे, असप्पुरिसधम्मो? इध, भिक्खवे, असप्पुरिसो उच्‍चाकुला पब्बजितो होति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि उच्‍चाकुला पब्बजितो, इमे पनञ्‍ञे भिक्खू न उच्‍चाकुला पब्बजिता’ति। सो ताय उच्‍चाकुलीनताय अत्तानुक्‍कंसेति, परं वम्भेति। अयं 1, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘न खो उच्‍चाकुलीनताय लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति , मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि उच्‍चाकुला पब्बजितो होति; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी , सो तत्थ पुज्‍जो, सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा ताय उच्‍चाकुलीनताय नेवत्तानुक्‍कंसेति न परं वम्भेति। अयं, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Katamo ca, bhikkhave, asappurisadhammo? Idha, bhikkhave, asappuriso uccākulā pabbajito hoti. So iti paṭisañcikkhati – ‘ahaṃ khomhi uccākulā pabbajito, ime panaññe bhikkhū na uccākulā pabbajitā’ti. So tāya uccākulīnatāya attānukkaṃseti, paraṃ vambheti. Ayaṃ 2, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘na kho uccākulīnatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti , mohadhammā vā parikkhayaṃ gacchanti. No cepi uccākulā pabbajito hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī , so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tāya uccākulīnatāya nevattānukkaṃseti na paraṃ vambheti. Ayaṃ, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो महाकुला पब्बजितो होति…पे॰… 3 महाभोगकुला पब्बजितो होति…पे॰… उळारभोगकुला पब्बजितो होति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि उळारभोगकुला पब्बजितो, इमे पनञ्‍ञे भिक्खू न उळारभोगकुला पब्बजिता’ति। सो ताय उळारभोगताय अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘न खो उळारभोगताय लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि उळारभोगकुला पब्बजितो होति; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी, सो तत्थ पुज्‍जो, सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा ताय उळारभोगताय नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso mahākulā pabbajito hoti…pe… 4 mahābhogakulā pabbajito hoti…pe… uḷārabhogakulā pabbajito hoti. So iti paṭisañcikkhati – ‘ahaṃ khomhi uḷārabhogakulā pabbajito, ime panaññe bhikkhū na uḷārabhogakulā pabbajitā’ti. So tāya uḷārabhogatāya attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi uḷārabhogakulā pabbajito hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tāya uḷārabhogatāya nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    १०६. ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो ञातो होति यसस्सी। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि ञातो यसस्सी, इमे पनञ्‍ञे भिक्खू अप्पञ्‍ञाता अप्पेसक्खा’ति। सो तेन ञत्तेन 5 अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘न खो ञत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि ञातो होति यसस्सी; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी, सो तत्थ पुज्‍जो , सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा तेन ञत्तेन नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    106. ‘‘Puna caparaṃ, bhikkhave, asappuriso ñāto hoti yasassī. So iti paṭisañcikkhati – ‘ahaṃ khomhi ñāto yasassī, ime panaññe bhikkhū appaññātā appesakkhā’ti. So tena ñattena 6 attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘na kho ñattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi ñāto hoti yasassī; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo , so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena ñattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो लाभी होति चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारानं। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि लाभी चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारानं, इमे पनञ्‍ञे भिक्खू न लाभिनो चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारान’न्ति। सो तेन लाभेन अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘न खो लाभेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि लाभी होति चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारानं; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी, सो तत्थ पुज्‍जो, सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा तेन लाभेन नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. So iti paṭisañcikkhati – ‘ahaṃ khomhi lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ, ime panaññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’nti. So tena lābhena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena lābhena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो बहुस्सुतो होति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि बहुस्सुतो, इमे पनञ्‍ञे भिक्खू न बहुस्सुता’ति। सो तेन बाहुसच्‍चेन अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे , इति पटिसञ्‍चिक्खति – ‘न खो बाहुसच्‍चेन लोभधम्मा वा परिक्खयं गच्छन्ति , दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि बहुस्सुतो होति; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी, सो तत्थ पुज्‍जो, सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा तेन बाहुसच्‍चेन नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso bahussuto hoti. So iti paṭisañcikkhati – ‘ahaṃ khomhi bahussuto, ime panaññe bhikkhū na bahussutā’ti. So tena bāhusaccena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave , iti paṭisañcikkhati – ‘na kho bāhusaccena lobhadhammā vā parikkhayaṃ gacchanti , dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi bahussuto hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena bāhusaccena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो विनयधरो होति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि विनयधरो, इमे पनञ्‍ञे भिक्खू न विनयधरा’ति। सो तेन विनयधरत्तेन अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘न खो विनयधरत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि विनयधरो होति; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी, सो तत्थ पुज्‍जो, सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा तेन विनयधरत्तेन नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso vinayadharo hoti. So iti paṭisañcikkhati – ‘ahaṃ khomhi vinayadharo, ime panaññe bhikkhū na vinayadharā’ti. So tena vinayadharattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘na kho vinayadharattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi vinayadharo hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena vinayadharattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो धम्मकथिको होति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि धम्मकथिको, इमे पनञ्‍ञे भिक्खू न धम्मकथिका’ति। सो तेन धम्मकथिकत्तेन अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘न खो धम्मकथिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि धम्मकथिको होति; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी, सो तत्थ पुज्‍जो, सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा तेन धम्मकथिकत्तेन नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso dhammakathiko hoti. So iti paṭisañcikkhati – ‘ahaṃ khomhi dhammakathiko, ime panaññe bhikkhū na dhammakathikā’ti. So tena dhammakathikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘na kho dhammakathikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi dhammakathiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena dhammakathikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    १०७. ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो आरञ्‍ञिको होति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि आरञ्‍ञिको इमे पनञ्‍ञे भिक्खू न आरञ्‍ञिका’ति। सो तेन आरञ्‍ञिकत्तेन अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘न खो आरञ्‍ञिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि आरञ्‍ञिको होति; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी, सो तत्थ पुज्‍जो, सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा तेन आरञ्‍ञिकत्तेन नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    107. ‘‘Puna caparaṃ, bhikkhave, asappuriso āraññiko hoti. So iti paṭisañcikkhati – ‘ahaṃ khomhi āraññiko ime panaññe bhikkhū na āraññikā’ti. So tena āraññikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘na kho āraññikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi āraññiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena āraññikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो पंसुकूलिको होति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि पंसुकूलिको, इमे पनञ्‍ञे भिक्खू न पंसुकूलिका’ति। सो तेन पंसुकूलिकत्तेन अत्तानुक्‍कंसेति, परं वम्भेति । अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘न खो पंसुकूलिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि पंसुकूलिको होति; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी, सो तत्थ पुज्‍जो, सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा तेन पंसुकूलिकत्तेन नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso paṃsukūliko hoti. So iti paṭisañcikkhati – ‘ahaṃ khomhi paṃsukūliko, ime panaññe bhikkhū na paṃsukūlikā’ti. So tena paṃsukūlikattena attānukkaṃseti, paraṃ vambheti . Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘na kho paṃsukūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi paṃsukūliko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena paṃsukūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो पिण्डपातिको होति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि पिण्डपातिको, इमे पनञ्‍ञे भिक्खू न पिण्डपातिका’ति। सो तेन पिण्डपातिकत्तेन अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘न खो पिण्डपातिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि पिण्डपातिको होति; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी, सो तत्थ पुज्‍जो, सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा तेन पिण्डपातिकत्तेन नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso piṇḍapātiko hoti. So iti paṭisañcikkhati – ‘ahaṃ khomhi piṇḍapātiko, ime panaññe bhikkhū na piṇḍapātikā’ti. So tena piṇḍapātikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi piṇḍapātiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena piṇḍapātikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो रुक्खमूलिको होति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि रुक्खमूलिको, इमे पनञ्‍ञे भिक्खू न रुक्खमूलिका’ति। सो तेन रुक्खमूलिकत्तेन अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘न खो रुक्खमूलिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि रुक्खमूलिको होति; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी, सो तत्थ पुज्‍जो, सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा तेन रुक्खमूलिकत्तेन नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso rukkhamūliko hoti. So iti paṭisañcikkhati – ‘ahaṃ khomhi rukkhamūliko, ime panaññe bhikkhū na rukkhamūlikā’ti. So tena rukkhamūlikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘na kho rukkhamūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi rukkhamūliko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena rukkhamūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो सोसानिको होति…पे॰… अब्भोकासिको होति… नेसज्‍जिको होति… यथासन्थतिको होति… एकासनिको होति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि एकासनिको, इमे पनञ्‍ञे भिक्खू न एकासनिका’ति। सो तेन एकासनिकत्तेन अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘न खो एकासनिकत्तेन लोभधम्मा वा परिक्खयं गच्छन्ति, दोसधम्मा वा परिक्खयं गच्छन्ति, मोहधम्मा वा परिक्खयं गच्छन्ति। नो चेपि एकासनिको होति; सो च होति धम्मानुधम्मप्पटिपन्‍नो सामीचिप्पटिपन्‍नो अनुधम्मचारी, सो तत्थ पुज्‍जो, सो तत्थ पासंसो’ति। सो पटिपदंयेव अन्तरं करित्वा तेन एकासनिकत्तेन नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso sosāniko hoti…pe… abbhokāsiko hoti… nesajjiko hoti… yathāsanthatiko hoti… ekāsaniko hoti. So iti paṭisañcikkhati – ‘ahaṃ khomhi ekāsaniko, ime panaññe bhikkhū na ekāsanikā’ti. So tena ekāsanikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘na kho ekāsanikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi ekāsaniko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena ekāsanikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    १०८. ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि पठमज्झानसमापत्तिया लाभी, इमे पनञ्‍ञे भिक्खू पठमज्झानसमापत्तिया न लाभिनो’ति। सो ताय पठमज्झानसमापत्तिया अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘पठमज्झानसमापत्तियापि खो अतम्मयता वुत्ता भगवता। येन येन हि मञ्‍ञन्ति ततो तं होति अञ्‍ञथा’ति। सो अतम्मयतञ्‍ञेव अन्तरं करित्वा ताय पठमज्झानसमापत्तिया नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    108. ‘‘Puna caparaṃ, bhikkhave, asappuriso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘ahaṃ khomhi paṭhamajjhānasamāpattiyā lābhī, ime panaññe bhikkhū paṭhamajjhānasamāpattiyā na lābhino’ti. So tāya paṭhamajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘paṭhamajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya paṭhamajjhānasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे॰… ततियं झानं… चतुत्थं झानं उपसम्पज्‍ज विहरति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि चतुत्थज्झानसमापत्तिया लाभी, इमे पनञ्‍ञे भिक्खू चतुत्थज्झानसमापत्तिया न लाभिनो’ति। सो ताय चतुत्थज्झानसमापत्तिया अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो , भिक्खवे, इति पटिसञ्‍चिक्खति – ‘चतुत्थज्झानसमापत्तियापि खो अतम्मयता वुत्ता भगवता। येन येन हि मञ्‍ञन्ति ततो तं होति अञ्‍ञथा’ति। सो अतम्मयतञ्‍ञेव अन्तरं करित्वा ताय चतुत्थज्झानसमापत्तिया नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘ahaṃ khomhi catutthajjhānasamāpattiyā lābhī, ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhino’ti. So tāya catutthajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho , bhikkhave, iti paṭisañcikkhati – ‘catutthajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya catutthajjhānasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो सब्बसो रूपसञ्‍ञानं समतिक्‍कमा पटिघसञ्‍ञानं अत्थङ्गमा नानत्तसञ्‍ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्‍चायतनं उपसम्पज्‍ज विहरति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि आकासानञ्‍चायतनसमापत्तिया लाभी, इमे पनञ्‍ञे भिक्खू आकासानञ्‍चायतनसमापत्तिया न लाभिनो’ति। सो ताय आकासानञ्‍चायतनसमापत्तिया अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘आकासानञ्‍चायतनसमापत्तियापि खो अतम्मयता वुत्ता भगवता। येन येन हि मञ्‍ञन्ति ततो तं होति अञ्‍ञथा’ति। सो अतम्मयतञ्‍ञेव अन्तरं करित्वा ताय आकासानञ्‍चायतनसमापत्तिया नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘ahaṃ khomhi ākāsānañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino’ti. So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘ākāsānañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो सब्बसो आकासानञ्‍चायतनं समतिक्‍कम्म ‘अनन्तं विञ्‍ञाण’न्ति विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि विञ्‍ञाणञ्‍चायतनसमापत्तिया लाभी, इमे पनञ्‍ञे भिक्खू विञ्‍ञाणञ्‍चायतनसमापत्तिया न लाभिनो’ति। सो ताय विञ्‍ञाणञ्‍चायतनसमापत्तिया अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘विञ्‍ञाणञ्‍चायतनसमापत्तियापि खो अतम्मयता वुत्ता भगवता। येन येन हि मञ्‍ञन्ति ततो तं होति अञ्‍ञथा’ति। सो अतम्मयतञ्‍ञेव अन्तरं करित्वा ताय विञ्‍ञाणञ्‍चायतनसमापत्तिया नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘ahaṃ khomhi viññāṇañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino’ti. So tāya viññāṇañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘viññāṇañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो सब्बसो विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्म ‘नत्थि किञ्‍ची’ति आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि आकिञ्‍चञ्‍ञायतनसमापत्तिया लाभी, इमे पनञ्‍ञे भिक्खू आकिञ्‍चञ्‍ञायतनसमापत्तिया न लाभिनो’ति। सो ताय आकिञ्‍चञ्‍ञायतनसमापत्तिया अत्तानुक्‍कंसेति, परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे, इति पटिसञ्‍चिक्खति – ‘आकिञ्‍चञ्‍ञायतनसमापत्तियापि खो अतम्मयता वुत्ता भगवता। येन येन हि मञ्‍ञन्ति ततो तं होति अञ्‍ञथा’ति। सो अतम्मयतञ्‍ञेव अन्तरं करित्वा ताय आकिञ्‍चञ्‍ञायतनसमापत्तिया नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘ahaṃ khomhi ākiñcaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino’ti. So tāya ākiñcaññāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – ‘ākiñcaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya ākiñcaññāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, असप्पुरिसो सब्बसो आकिञ्‍चञ्‍ञायतनं समतिक्‍कम्म नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहरति। सो इति पटिसञ्‍चिक्खति – ‘अहं खोम्हि नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिया लाभी, इमे पनञ्‍ञे भिक्खू नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिया न लाभिनो’ति। सो ताय नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिया अत्तानुक्‍कंसेति , परं वम्भेति। अयम्पि, भिक्खवे, असप्पुरिसधम्मो। सप्पुरिसो च खो, भिक्खवे , इति पटिसञ्‍चिक्खति – ‘नेवसञ्‍ञानासञ्‍ञायतनसमापत्तियापि खो अतम्मयता वुत्ता भगवता। येन येन हि मञ्‍ञन्ति ततो तं होति अञ्‍ञथा’ति। सो अतम्मयतञ्‍ञेव अन्तरं करित्वा ताय नेवसञ्‍ञानासञ्‍ञायतनसमापत्तिया नेवत्तानुक्‍कंसेति, न परं वम्भेति। अयम्पि, भिक्खवे, सप्पुरिसधम्मो।

    ‘‘Puna caparaṃ, bhikkhave, asappuriso sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati – ‘ahaṃ khomhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino’ti. So tāya nevasaññānāsaññāyatanasamāpattiyā attānukkaṃseti , paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave , iti paṭisañcikkhati – ‘nevasaññānāsaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo.

    ‘‘पुन चपरं, भिक्खवे, सप्पुरिसो सब्बसो नेवसञ्‍ञानासञ्‍ञायतनं समतिक्‍कम्म सञ्‍ञावेदयितनिरोधं उपसम्पज्‍ज विहरति। पञ्‍ञाय चस्स दिस्वा आसवा 7 परिक्खीणा होन्ति। अयं 8, भिक्खवे, भिक्खु न किञ्‍चि मञ्‍ञति, न कुहिञ्‍चि मञ्‍ञति, न केनचि मञ्‍ञती’’ति।

    ‘‘Puna caparaṃ, bhikkhave, sappuriso sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā 9 parikkhīṇā honti. Ayaṃ 10, bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatī’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    सप्पुरिससुत्तं निट्ठितं ततियं।

    Sappurisasuttaṃ niṭṭhitaṃ tatiyaṃ.







    Footnotes:
    1. अयम्पि (सी॰ पी॰)
    2. ayampi (sī. pī.)
    3. यथा उच्‍चाकुलवारे तथा वित्थारेतब्बं
    4. yathā uccākulavāre tathā vitthāretabbaṃ
    5. ञातेन (सी॰ क॰), ञातत्तेन (स्या॰ कं॰ पी॰)
    6. ñātena (sī. ka.), ñātattena (syā. kaṃ. pī.)
    7. एकच्‍चे आसवा (क॰)
    8. अयं खो (स्या॰ कं॰)
    9. ekacce āsavā (ka.)
    10. ayaṃ kho (syā. kaṃ.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. सप्पुरिसधम्मसुत्तवण्णना • 3. Sappurisadhammasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ३. सप्पुरिसधम्मसुत्तवण्णना • 3. Sappurisadhammasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact