Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    ༨. སཔྤུརིསསུཏྟཾ

    8. Sappurisasuttaṃ

    ༣༨. ‘‘སཔྤུརིསོ , བྷིཀྑཝེ, ཀུལེ ཛཱཡམཱནོ བཧུནོ ཛནསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི – མཱཏཱཔིཏཱུནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, པུཏྟདཱརསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི , དཱསཀམྨཀརཔོརིསསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, མིཏྟཱམཙྩཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, པུབྦཔེཏཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, རཉྙོ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, དེཝཏཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, སམཎབྲཱཧྨཎཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི།

    38. ‘‘Sappuriso , bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti – mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti , dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.

    ‘‘སེཡྻཐཱཔི, བྷིཀྑཝེ, མཧཱམེགྷོ སབྦསསྶཱནི སམྤཱདེནྟོ བཧུནོ ཛནསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ 1 ཧོཏི; ཨེཝམེཝཾ ཁོ, བྷིཀྑཝེ, སཔྤུརིསོ ཀུལེ ཛཱཡམཱནོ བཧུནོ ཛནསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི – མཱཏཱཔིཏཱུནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, པུཏྟདཱརསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, དཱསཀམྨཀརཔོརིསསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, མིཏྟཱམཙྩཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, པུབྦཔེཏཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, རཉྙོ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, དེཝཏཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, སམཎབྲཱཧྨཎཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏཱི’’ཏི།

    ‘‘Seyyathāpi, bhikkhave, mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya 2 hoti; evamevaṃ kho, bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti – mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotī’’ti.

    ‘‘བཧཱུནཾ 3 ཝཏ ཨཏྠཱཡ, སཔྤཉྙོ གྷརམཱཝསཾ།

    ‘‘Bahūnaṃ 4 vata atthāya, sappañño gharamāvasaṃ;

    མཱཏརཾ པིཏརཾ པུབྦེ, རཏྟིནྡིཝམཏནྡིཏོ༎

    Mātaraṃ pitaraṃ pubbe, rattindivamatandito.

    ‘‘པཱུཛེཏི སཧདྷམྨེན, པུབྦེཀཏམནུསྶརཾ།

    ‘‘Pūjeti sahadhammena, pubbekatamanussaraṃ;

    ཨནཱགཱརེ པབྦཛིཏེ, ཨཔཙེ བྲཧྨཙཱརཡོ 5

    Anāgāre pabbajite, apace brahmacārayo 6.

    ‘‘ནིཝིཊྛསདྡྷོ པཱུཛེཏི, ཉཏྭཱ དྷམྨེ ཙ པེསལོ 7

    ‘‘Niviṭṭhasaddho pūjeti, ñatvā dhamme ca pesalo 8;

    རཉྙོ ཧིཏོ དེཝཧིཏོ, ཉཱཏཱིནཾ སཁིནཾ ཧིཏོ༎

    Rañño hito devahito, ñātīnaṃ sakhinaṃ hito.

    ‘‘སབྦེསཾ 9 སོ 10 ཧིཏོ ཧོཏི, སདྡྷམྨེ སུཔྤཏིཊྛིཏོ།

    ‘‘Sabbesaṃ 11 so 12 hito hoti, saddhamme suppatiṭṭhito;

    ཝིནེཡྻ མཙྪེརམལཾ, ས ལོཀཾ བྷཛཏེ སིཝ’’ནྟི༎ ཨཊྛམཾ།

    Vineyya maccheramalaṃ, sa lokaṃ bhajate siva’’nti. aṭṭhamaṃ;







    Footnotes:
    1. ཧིཏཱཡ…པེ॰… (སྱཱ॰ ཀ॰)
    2. hitāya…pe… (syā. ka.)
    3. བཧུནྣཾ (སཱི॰ པཱི॰)
    4. bahunnaṃ (sī. pī.)
    5. བྲཧྨཙཱརིནོ (སྱཱ॰)
    6. brahmacārino (syā.)
    7. པེསལེ (ཀ॰)
    8. pesale (ka.)
    9. སབྦེསུ (ཀ॰)
    10. ས (སྱཱ॰ པཱི॰ ཀ॰)
    11. sabbesu (ka.)
    12. sa (syā. pī. ka.)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༨. སཔྤུརིསསུཏྟཝཎྞནཱ • 8. Sappurisasuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༧-༨. སཔྤུརིསདཱནསུཏྟཱདིཝཎྞནཱ • 7-8. Sappurisadānasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact