Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya |
༨. སཔྤུརིསསུཏྟཾ
8. Sappurisasuttaṃ
༣༨. ‘‘སཔྤུརིསོ , བྷིཀྑཝེ, ཀུལེ ཛཱཡམཱནོ བཧུནོ ཛནསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི – མཱཏཱཔིཏཱུནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, པུཏྟདཱརསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི , དཱསཀམྨཀརཔོརིསསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, མིཏྟཱམཙྩཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, པུབྦཔེཏཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, རཉྙོ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, དེཝཏཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, སམཎབྲཱཧྨཎཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི།
38. ‘‘Sappuriso , bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti – mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti , dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.
‘‘སེཡྻཐཱཔི, བྷིཀྑཝེ, མཧཱམེགྷོ སབྦསསྶཱནི སམྤཱདེནྟོ བཧུནོ ཛནསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ 1 ཧོཏི; ཨེཝམེཝཾ ཁོ, བྷིཀྑཝེ, སཔྤུརིསོ ཀུལེ ཛཱཡམཱནོ བཧུནོ ཛནསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི – མཱཏཱཔིཏཱུནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, པུཏྟདཱརསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, དཱསཀམྨཀརཔོརིསསྶ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, མིཏྟཱམཙྩཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, པུབྦཔེཏཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, རཉྙོ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, དེཝཏཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏི, སམཎབྲཱཧྨཎཱནཾ ཨཏྠཱཡ ཧིཏཱཡ སུཁཱཡ ཧོཏཱི’’ཏི།
‘‘Seyyathāpi, bhikkhave, mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya 2 hoti; evamevaṃ kho, bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti – mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotī’’ti.
མཱཏརཾ པིཏརཾ པུབྦེ, རཏྟིནྡིཝམཏནྡིཏོ༎
Mātaraṃ pitaraṃ pubbe, rattindivamatandito.
‘‘པཱུཛེཏི སཧདྷམྨེན, པུབྦེཀཏམནུསྶརཾ།
‘‘Pūjeti sahadhammena, pubbekatamanussaraṃ;
རཉྙོ ཧིཏོ དེཝཧིཏོ, ཉཱཏཱིནཾ སཁིནཾ ཧིཏོ༎
Rañño hito devahito, ñātīnaṃ sakhinaṃ hito.
ཝིནེཡྻ མཙྪེརམལཾ, ས ལོཀཾ བྷཛཏེ སིཝ’’ནྟི༎ ཨཊྛམཾ།
Vineyya maccheramalaṃ, sa lokaṃ bhajate siva’’nti. aṭṭhamaṃ;
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༨. སཔྤུརིསསུཏྟཝཎྞནཱ • 8. Sappurisasuttavaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༧-༨. སཔྤུརིསདཱནསུཏྟཱདིཝཎྞནཱ • 7-8. Sappurisadānasuttādivaṇṇanā