Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. सारिपुत्तत्थेरगाथावण्णना

    2. Sāriputtattheragāthāvaṇṇanā

    यथाचारी यथासतोतिआदिका आयस्मतो सारिपुत्तत्थेरस्स गाथा। तस्स आयस्मतो महामोग्गल्‍लानत्थेरस्स च वत्थु एवं वेदितब्बं – अतीते इतो सतसहस्सकप्पाधिके असङ्ख्येय्यमत्थके आयस्मा सारिपुत्तो ब्राह्मणमहासालकुले निब्बत्ति, नामेन सरदमाणवो नाम अहोसि। महामोग्गल्‍लानो गहपतिमहासालकुले निब्बत्ति, नामेन सिरिवड्ढकुटुम्बिको नाम अहोसि। ते उभोपि सहपंसुकीळकसहाया अहेसुं। तेसु सरदमाणवो पितु अच्‍चयेन कुलसन्तकं धनं पटिपज्‍जित्वा एकदिवसं रहोगतो चिन्तेसि – ‘‘इमेसं सत्तानं मरणं नाम एकन्तिकं, तस्मा मया एकं पब्बज्‍जं उपगन्त्वा मोक्खमग्गो गवेसितब्बो’’ति सहायं उपसङ्कमित्वा, सम्म, अहं पब्बजितुकामो, किं त्वं पब्बजितुं सक्खिस्ससी’’ति वत्वा तेन ‘‘न सक्खिस्सामी’’ति वुत्ते ‘‘होतु अहमेव पब्बजिस्सामी’’ति रतनकोट्ठागारानि विवरापेत्वा कपणद्धिकादीनं महादानं दत्वा पब्बतपादं गन्त्वा इसिपब्बज्‍जं पब्बजि। तस्स पब्बज्‍जं अनुपब्बजिता चतुसत्ततिसहस्समत्ता ब्राह्मणपुत्ता अहेसुं। सो पञ्‍च अभिञ्‍ञायो अट्ठ च समापत्तियो निब्बत्तेत्वा तेसम्पि जटिलानं कसिणपरिकम्मं आचिक्खि। तेपि सब्बे पञ्‍चाभिञ्‍ञा अट्ठ समापत्तियो निब्बत्तेसुं।

    Yathācārīyathāsatotiādikā āyasmato sāriputtattherassa gāthā. Tassa āyasmato mahāmoggallānattherassa ca vatthu evaṃ veditabbaṃ – atīte ito satasahassakappādhike asaṅkhyeyyamatthake āyasmā sāriputto brāhmaṇamahāsālakule nibbatti, nāmena saradamāṇavo nāma ahosi. Mahāmoggallāno gahapatimahāsālakule nibbatti, nāmena sirivaḍḍhakuṭumbiko nāma ahosi. Te ubhopi sahapaṃsukīḷakasahāyā ahesuṃ. Tesu saradamāṇavo pitu accayena kulasantakaṃ dhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi – ‘‘imesaṃ sattānaṃ maraṇaṃ nāma ekantikaṃ, tasmā mayā ekaṃ pabbajjaṃ upagantvā mokkhamaggo gavesitabbo’’ti sahāyaṃ upasaṅkamitvā, samma, ahaṃ pabbajitukāmo, kiṃ tvaṃ pabbajituṃ sakkhissasī’’ti vatvā tena ‘‘na sakkhissāmī’’ti vutte ‘‘hotu ahameva pabbajissāmī’’ti ratanakoṭṭhāgārāni vivarāpetvā kapaṇaddhikādīnaṃ mahādānaṃ datvā pabbatapādaṃ gantvā isipabbajjaṃ pabbaji. Tassa pabbajjaṃ anupabbajitā catusattatisahassamattā brāhmaṇaputtā ahesuṃ. So pañca abhiññāyo aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañcābhiññā aṭṭha samāpattiyo nibbattesuṃ.

    तेन समयेन अनोमदस्सी नाम सम्मासम्बुद्धो लोके उप्पज्‍जित्वा पवत्तितवरधम्मचक्‍को सत्ते संसारमहोघतो तारेत्वा एकदिवसं ‘‘सरदतापसस्स च अन्तेवासिकानञ्‍च सङ्गहं करिस्सामी’’ति एको अदुतियो पत्तचीवरमादाय आकासेन गन्त्वा ‘‘बुद्धभावं मे जानातू’’ति तापसस्स पस्सन्तस्सेव आकासतो ओतरित्वा पथवियं पतिट्ठासि। सरदतापसो सत्थु सरीरे महापुरिसलक्खणानि उपधारेत्वा ‘‘सब्बञ्‍ञुबुद्धोयेवाय’’न्ति निट्ठं गन्त्वा पच्‍चुग्गमनं कत्वा आसनं पञ्‍ञापेत्वा अदासि। निसीदि भगवा पञ्‍ञत्ते आसने। सरदतापसो सत्थु सन्तिके एकमन्तं निसीदि।

    Tena samayena anomadassī nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko satte saṃsāramahoghato tāretvā ekadivasaṃ ‘‘saradatāpasassa ca antevāsikānañca saṅgahaṃ karissāmī’’ti eko adutiyo pattacīvaramādāya ākāsena gantvā ‘‘buddhabhāvaṃ me jānātū’’ti tāpasassa passantasseva ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso satthu sarīre mahāpurisalakkhaṇāni upadhāretvā ‘‘sabbaññubuddhoyevāya’’nti niṭṭhaṃ gantvā paccuggamanaṃ katvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Saradatāpaso satthu santike ekamantaṃ nisīdi.

    तस्मिं समये तस्स अन्तेवासिका चतुसत्ततिसहस्समत्ता जटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आगता सत्थारं दिस्वा सञ्‍जातप्पसादा अत्तनो आचरियस्स च सत्थु च निसिन्‍नाकारं ओलोकेत्वा, ‘‘आचरिय, मयं पुब्बे ‘तुम्हेहि महन्ततरो कोचि नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्‍ञे’’ति आहंसु। ‘‘किं वदेथ, ताता? सासपेन सद्धिं अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं समं कातुं इच्छथ? सब्बञ्‍ञुबुद्धेन मं तुल्यं मा करित्था’’ति। अथ ते तापसा आचरियस्स वचनं सुत्वा ‘‘याव महा वतायं पुरिसुत्तमो’’ति सब्बेव पादेसु निपतित्वा सत्थारं वन्दिंसु।

    Tasmiṃ samaye tassa antevāsikā catusattatisahassamattā jaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā āgatā satthāraṃ disvā sañjātappasādā attano ācariyassa ca satthu ca nisinnākāraṃ oloketvā, ‘‘ācariya, mayaṃ pubbe ‘tumhehi mahantataro koci natthī’ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe’’ti āhaṃsu. ‘‘Kiṃ vadetha, tātā? Sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha? Sabbaññubuddhena maṃ tulyaṃ mā karitthā’’ti. Atha te tāpasā ācariyassa vacanaṃ sutvā ‘‘yāva mahā vatāyaṃ purisuttamo’’ti sabbeva pādesu nipatitvā satthāraṃ vandiṃsu.

    अथ ते आचरियो आह – ‘‘ताता, सत्थु अनुच्छविको नो देय्यधम्मो नत्थि, सत्था च भिक्खाचारवेलाय इधागतो, हन्द मयं देय्यधम्मं यथाबलं दस्साम। तुम्हेहि यं यं पणीतं फलाफलं आभतं, तं तं आहरथा’’ति आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि। सत्थारा च फलाफले पटिग्गण्हितमत्ते देवता दिब्बोजं पक्खिपिंसु। तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि। ततो भोजनकिच्‍चं निट्ठापेत्वा सत्थरि निसिन्‍ने सब्बे अन्तेवासिके पक्‍कोसित्वा सत्थु सन्तिके सारणीयं कथं कथेन्तो निसीदि। सत्था ‘‘द्वे अग्गसावका भिक्खुसङ्घेन सद्धिं आगच्छन्तू’’ति चिन्तेसि। ते सत्थु चित्तं ञत्वा तावदेव सतसहस्सखीणासवपरिवारा अग्गसावका आगन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठंसु।

    Atha te ācariyo āha – ‘‘tātā, satthu anucchaviko no deyyadhammo natthi, satthā ca bhikkhācāravelāya idhāgato, handa mayaṃ deyyadhammaṃ yathābalaṃ dassāma. Tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā’’ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā ca phalāphale paṭiggaṇhitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā satthari nisinne sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā ‘‘dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū’’ti cintesi. Te satthu cittaṃ ñatvā tāvadeva satasahassakhīṇāsavaparivārā aggasāvakā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.

    ततो सरदतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, सत्थु भिक्खुसङ्घस्स च पुप्फासनेन पूजा कातब्बा, तस्मा पुप्फानि आहरथा’’ति। ते तावदेव इद्धिया वण्णगन्धसम्पन्‍नानि पुप्फानि आहरित्वा बुद्धस्स योजनप्पमाणं पुप्फासनं पञ्‍ञापेसुं, उभिन्‍नं अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं पञ्‍ञापेसुं। एवं तेसं पञ्‍ञत्तेसु आसनेसु सरदतापसो तथागतस्स पुरतो अञ्‍जलिं पग्गय्ह ठितो – ‘‘भन्ते, मय्हं अनुग्गहत्थाय इमं पुप्फासनं अभिरुहथा’’ति आह। निसीदि भगवा पुप्फासने। सत्थरि निसिन्‍ने द्वे अग्गसावका सेसभिक्खू च अत्तनो अत्तनो पत्तासने निसीदिंसु। सत्था ‘‘तेसं महप्फलं होतू’’ति निरोधं समापज्‍जि। सत्थु समापन्‍नभावं ञत्वा द्वे अग्गसावकापि सेसभिक्खूपि निरोधं समापज्‍जिंसु। तापसो सत्ताहं निरन्तरं पुप्फच्छत्तं धारेन्तो अट्ठासि। इतरे पन वनमूलफलाफलं परिभुञ्‍जित्वा सेसकाले अञ्‍जलिं पग्गय्ह अट्ठंसु।

    Tato saradatāpaso antevāsike āmantesi – ‘‘tātā, satthu bhikkhusaṅghassa ca pupphāsanena pūjā kātabbā, tasmā pupphāni āharathā’’ti. Te tāvadeva iddhiyā vaṇṇagandhasampannāni pupphāni āharitvā buddhassa yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ tesaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito – ‘‘bhante, mayhaṃ anuggahatthāya imaṃ pupphāsanaṃ abhiruhathā’’ti āha. Nisīdi bhagavā pupphāsane. Satthari nisinne dve aggasāvakā sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Satthā ‘‘tesaṃ mahapphalaṃ hotū’’ti nirodhaṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi nirodhaṃ samāpajjiṃsu. Tāpaso sattāhaṃ nirantaraṃ pupphacchattaṃ dhārento aṭṭhāsi. Itare pana vanamūlaphalāphalaṃ paribhuñjitvā sesakāle añjaliṃ paggayha aṭṭhaṃsu.

    सत्था सत्ताहस्स अच्‍चयेन निरोधतो वुट्ठाय अग्गसावकं निसभत्थेरं आमन्तेसि – ‘‘तापसानं पुप्फासनानुमोदनं करोही’’ति। थेरो सावकपारमीञाणे ठत्वा तेसं पुप्फासनानुमोदनं अकासि। तस्स देसनावसाने सत्था दुतियं अग्गसावकं अनोमत्थेरं आमन्तेसि – ‘‘त्वम्पि इमेसं धम्मं देसेही’’ति। सोपि तेपिटकं बुद्धवचनं सम्मसित्वा तेसं धम्मं कथेसि। द्विन्‍नम्पि देसनाय एकस्सपि धम्माभिसमयो नाहोसि। अथ सत्था बुद्धविसये ठत्वा धम्मदेसनं आरभि। देसनावसाने ठपेत्वा सरदतापसं अवसेसा सब्बेपि चतुसत्ततिसहस्समत्ता जटिला अरहत्तं पापुणिंसु। सत्था ‘‘एथ, भिक्खवो’’ति हत्थं पसारेसि। ते तावदेव अन्तरहिततापसवेसा अट्ठपरिक्खारवरधरा सट्ठिवस्सिकत्थेरा विय अहेसुं।

    Satthā sattāhassa accayena nirodhato vuṭṭhāya aggasāvakaṃ nisabhattheraṃ āmantesi – ‘‘tāpasānaṃ pupphāsanānumodanaṃ karohī’’ti. Thero sāvakapāramīñāṇe ṭhatvā tesaṃ pupphāsanānumodanaṃ akāsi. Tassa desanāvasāne satthā dutiyaṃ aggasāvakaṃ anomattheraṃ āmantesi – ‘‘tvampi imesaṃ dhammaṃ desehī’’ti. Sopi tepiṭakaṃ buddhavacanaṃ sammasitvā tesaṃ dhammaṃ kathesi. Dvinnampi desanāya ekassapi dhammābhisamayo nāhosi. Atha satthā buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāvasāne ṭhapetvā saradatāpasaṃ avasesā sabbepi catusattatisahassamattā jaṭilā arahattaṃ pāpuṇiṃsu. Satthā ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Te tāvadeva antarahitatāpasavesā aṭṭhaparikkhāravaradharā saṭṭhivassikattherā viya ahesuṃ.

    सरदतापसो पन ‘‘अहो वताहम्पि अयं निसभत्थेरो विय अनागते एकस्स बुद्धस्स अग्गसावको भवेय्य’’न्ति सत्थु देसनाकाले उप्पन्‍नपरिवितक्‍कताय अञ्‍ञविहितो हुत्वा मग्गफलानि पटिविज्झितुं नासक्खि। अथ तथागतं वन्दित्वा तथा पणिधानं अकासि। सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा – ‘‘इतो त्वं कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं अतिक्‍कमित्वा गोतमस्स नाम सम्मासम्बुद्धस्स अग्गसावको सारिपुत्तो नाम भविस्ससी’’ति ब्याकरित्वा धम्मकथं वत्वा भिक्खुसङ्घपरिवुतो आकासं पक्खन्दि।

    Saradatāpaso pana ‘‘aho vatāhampi ayaṃ nisabhatthero viya anāgate ekassa buddhassa aggasāvako bhaveyya’’nti satthu desanākāle uppannaparivitakkatāya aññavihito hutvā maggaphalāni paṭivijjhituṃ nāsakkhi. Atha tathāgataṃ vanditvā tathā paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā – ‘‘ito tvaṃ kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamassa nāma sammāsambuddhassa aggasāvako sāriputto nāma bhavissasī’’ti byākaritvā dhammakathaṃ vatvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi.

    सरदतापसोपि सहायकस्स सिरिवड्ढस्स सन्तिकं गन्त्वा, सम्म, मया अनोमदस्सिस्स भगवतो पादमूले अनागते उप्पज्‍जनकस्स गोतमस्स नाम सम्मासम्बुद्धस्स अग्गसावकट्ठानं पत्थितं, त्वम्पि तस्स दुतियसावकट्ठानं पत्थेहीति।

    Saradatāpasopi sahāyakassa sirivaḍḍhassa santikaṃ gantvā, samma, mayā anomadassissa bhagavato pādamūle anāgate uppajjanakassa gotamassa nāma sammāsambuddhassa aggasāvakaṭṭhānaṃ patthitaṃ, tvampi tassa dutiyasāvakaṭṭhānaṃ patthehīti.

    सिरिवड्ढो तं उपदेसं सुत्वा अत्तनो निवेसनद्वारे अट्ठकरीसमत्तं ठानं समतलं कारेत्वा लाजपञ्‍चमानि पुप्फानि विकिरित्वा नीलुप्पलच्छदनं मण्डपं कारेत्वा बुद्धासनं पञ्‍ञापेत्वा भिक्खूनम्पि आसनानि पञ्‍ञापेत्वा महन्तं सक्‍कारसम्मानं सज्‍जेत्वा, सरदतापसेन सत्थारं निमन्तापेत्वा सत्ताहं महादानं पवत्तेत्वा, बुद्धप्पमुखं भिक्खुसङ्घं महारहेहि वत्थेहि अच्छादेत्वा, दुतियसावकभावाय पणिधानं अकासि। सत्थापिस्स अनन्तरायेन समिज्झनभावं दिस्वा वुत्तनयेन ब्याकरित्वा भत्तानुमोदनं कत्वा पक्‍कामि। सिरिवड्ढो हट्ठपहट्ठो यावजीवं कुसलकम्मं कत्वा दुतियचित्तवारे कामावचरदेवलोके निब्बत्ति। सरदतापसो चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्ति।

    Sirivaḍḍho taṃ upadesaṃ sutvā attano nivesanadvāre aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā bhikkhūnampi āsanāni paññāpetvā mahantaṃ sakkārasammānaṃ sajjetvā, saradatāpasena satthāraṃ nimantāpetvā sattāhaṃ mahādānaṃ pavattetvā, buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā, dutiyasāvakabhāvāya paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā vuttanayena byākaritvā bhattānumodanaṃ katvā pakkāmi. Sirivaḍḍho haṭṭhapahaṭṭho yāvajīvaṃ kusalakammaṃ katvā dutiyacittavāre kāmāvacaradevaloke nibbatti. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatti.

    ततो पट्ठाय नेसं उभिन्‍नम्पि अन्तराकम्मं न कथितं। अम्हाकं पन भगवतो उप्पत्तितो पुरेतरमेव सरदतापसो राजगहस्स अविदूरे उपतिस्सगामे रूपसारिया ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हि। तंदिवसमेवस्स सहायोपि राजगहस्सेव अविदूरे कोलितगामे मोग्गलिया ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हि। तानि किर द्वेपि कुलानि याव सत्तमा कुलपरिवट्टा आबद्धपटिबद्धसहायकानेव। तेसं द्विन्‍नं एकदिवसमेव गब्भपरिहारमदंसु। दसमासच्‍चयेन जातानम्पि तेसं छसट्ठि धातियो उपट्ठापेसुं, नामग्गहणदिवसे रूपसारिब्राह्मणिया पुत्तस्स उपतिस्सगामे जेट्ठकुलस्स पुत्तत्ता उपतिस्सोति नामं अकंसु। इतरस्स कोलितगामे जेट्ठकुलस्स पुत्तत्ता कोलितोति नामं अकंसु। ते उभोपि महता परिवारेन वड्ढन्ता वुद्धिमन्वाय सब्बसिप्पानं पारं अगमंसु।

    Tato paṭṭhāya nesaṃ ubhinnampi antarākammaṃ na kathitaṃ. Amhākaṃ pana bhagavato uppattito puretarameva saradatāpaso rājagahassa avidūre upatissagāme rūpasāriyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Taṃdivasamevassa sahāyopi rājagahasseva avidūre kolitagāme moggaliyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva. Tesaṃ dvinnaṃ ekadivasameva gabbhaparihāramadaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo upaṭṭhāpesuṃ, nāmaggahaṇadivase rūpasāribrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti nāmaṃ akaṃsu. Itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ akaṃsu. Te ubhopi mahatā parivārena vaḍḍhantā vuddhimanvāya sabbasippānaṃ pāraṃ agamaṃsu.

    अथेकदिवसं ते राजगहे गिरग्गसमज्‍जं पस्सन्ता महाजनं सन्‍निपतितं दिस्वा ञाणस्स परिपाकगतत्ता योनिसो उम्मुज्‍जन्ता ‘‘सब्बेपिमे ओरं वस्ससतानं मच्‍चुमुखे पतिस्सन्ती’’ति संवेगं पटिलभित्वा ‘‘अम्हेहि मोक्खधम्मो परियेसितब्बो, तञ्‍च परियेसन्तेहि एकं पब्बज्‍जं लद्धुं वट्टती’’ति निच्छयं कत्वा पञ्‍चहि माणवकसतेहि सद्धिं सञ्‍चयस्स परिब्बाजकस्स सन्तिके पब्बजिंसु। तेसं पब्बजितकालतो पट्ठाय सञ्‍चयो लाभग्गयसग्गप्पत्तो अहोसि । ते कतिपाहेनेव सब्बं सञ्‍चयस्स समयं परिग्गण्हित्वा तत्थ सारं अदिस्वा ततो निक्खमित्वा तत्थ तत्थ ते ते पण्डितसम्मते समणब्राह्मणे पञ्हं पुच्छन्ति, ते तेहि पुट्ठा नेव सम्पायन्ति, अञ्‍ञदत्थु तेयेव तेसं पञ्हं विस्सज्‍जेन्ति। एवं ते मोक्खं परियेसन्ता कतिकं अकंसु – ‘‘अम्हेसु यो पठमं अमतं अधिगच्छति, सो इतरस्स आरोचेतू’’ति।

    Athekadivasaṃ te rājagahe giraggasamajjaṃ passantā mahājanaṃ sannipatitaṃ disvā ñāṇassa paripākagatattā yoniso ummujjantā ‘‘sabbepime oraṃ vassasatānaṃ maccumukhe patissantī’’ti saṃvegaṃ paṭilabhitvā ‘‘amhehi mokkhadhammo pariyesitabbo, tañca pariyesantehi ekaṃ pabbajjaṃ laddhuṃ vaṭṭatī’’ti nicchayaṃ katvā pañcahi māṇavakasatehi saddhiṃ sañcayassa paribbājakassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo lābhaggayasaggappatto ahosi . Te katipāheneva sabbaṃ sañcayassa samayaṃ pariggaṇhitvā tattha sāraṃ adisvā tato nikkhamitvā tattha tattha te te paṇḍitasammate samaṇabrāhmaṇe pañhaṃ pucchanti, te tehi puṭṭhā neva sampāyanti, aññadatthu teyeva tesaṃ pañhaṃ vissajjenti. Evaṃ te mokkhaṃ pariyesantā katikaṃ akaṃsu – ‘‘amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū’’ti.

    तेन च समयेन अम्हाकं सत्थरि पठमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्‍के अनुपुब्बेन उरुवेलकस्सपादिके सहस्सजटिले दमेत्वा राजगहे विहरन्ते एकदिवसं उपतिस्सो परिब्बाजको परिब्बाजकारामं गच्छन्तो आयस्मन्तं अस्सजित्थेरं राजगहे पिण्डाय चरन्तं दिस्वा ‘‘न मया एवरूपो आकप्पसम्पन्‍नो पब्बजितो दिट्ठपुब्बो, सन्तधम्मेन नाम एत्थ भवितब्ब’’न्ति सञ्‍जातप्पसादो पञ्हं पुच्छितुं आयस्मन्तं उदिक्खन्तो पिट्ठितो पिट्ठितो अनुबन्धि। थेरोपि लद्धपिण्डपातो परिभुञ्‍जितुं पतिरूपं ओकासं गतो। परिब्बाजको अत्तनो परिब्बाजकपीठं पञ्‍ञापेत्वा अदासि। भत्तकिच्‍चपरियोसाने चस्स अत्तनो कुण्डिकाय उदकं अदासि।

    Tena ca samayena amhākaṃ satthari paṭhamābhisambodhiṃ patvā pavattitavaradhammacakke anupubbena uruvelakassapādike sahassajaṭile dametvā rājagahe viharante ekadivasaṃ upatisso paribbājako paribbājakārāmaṃ gacchanto āyasmantaṃ assajittheraṃ rājagahe piṇḍāya carantaṃ disvā ‘‘na mayā evarūpo ākappasampanno pabbajito diṭṭhapubbo, santadhammena nāma ettha bhavitabba’’nti sañjātappasādo pañhaṃ pucchituṃ āyasmantaṃ udikkhanto piṭṭhito piṭṭhito anubandhi. Theropi laddhapiṇḍapāto paribhuñjituṃ patirūpaṃ okāsaṃ gato. Paribbājako attano paribbājakapīṭhaṃ paññāpetvā adāsi. Bhattakiccapariyosāne cassa attano kuṇḍikāya udakaṃ adāsi.

    एवं सो आचरियवत्तं कत्वा कतभत्तकिच्‍चेन थेरेन सद्धिं पटिसन्थारं कत्वा ‘‘को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति पुच्छि। थेरो सम्मासम्बुद्धं अपदिसि। पुन तेन ‘‘किंवादी पनायस्मतो सत्था’’ति पुट्ठो ‘‘इमस्स सासनस्स गम्भीरतं दस्सेस्सामी’’ति अत्तनो नवकभावं पवेदेत्वा सङ्खेपवसेन चस्स सासनधम्मं कथेन्तो ‘‘ये धम्मा हेतुप्पभवा’’ति (महाव॰ ६०; अप॰ थेर १.१.२८६; पेटको॰ ९) गाथमाह। परिब्बाजको पठमपदद्वयमेव सुत्वा सहस्सनयसम्पन्‍ने सोतापत्तिफले पतिट्ठासि, इतरं पदद्वयं सोतापन्‍नकाले निट्ठासि। गाथापरियोसाने पन सोतापन्‍नो हुत्वा उपरि विसेसे अप्पवत्तेन्ते ‘‘भविस्सति एत्थ कारण’’न्ति सल्‍लक्खेत्वा थेरं आह – ‘‘मा, भन्ते, उपरि धम्मदेसनं वड्ढयित्थ, एत्तकमेव होतु, कहं अम्हाकं सत्था वसती’’ति? ‘‘वेळुवने’’ति। ‘‘भन्ते, तुम्हे पुरतो गच्छथ, अहं मय्हं सहायकस्स कतपटिञ्‍ञं मोचेत्वा तं गहेत्वा आगमिस्सामी’’ति पञ्‍चपतिट्ठितेन वन्दित्वा तिक्खत्तुं पदक्खिणं कत्वा थेरं उय्योजेत्वा परिब्बाजकारामं अगमासि।

    Evaṃ so ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ paṭisanthāraṃ katvā ‘‘ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’ti pucchi. Thero sammāsambuddhaṃ apadisi. Puna tena ‘‘kiṃvādī panāyasmato satthā’’ti puṭṭho ‘‘imassa sāsanassa gambhīrataṃ dassessāmī’’ti attano navakabhāvaṃ pavedetvā saṅkhepavasena cassa sāsanadhammaṃ kathento ‘‘ye dhammā hetuppabhavā’’ti (mahāva. 60; apa. thera 1.1.286; peṭako. 9) gāthamāha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattiphale patiṭṭhāsi, itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi. Gāthāpariyosāne pana sotāpanno hutvā upari visese appavattente ‘‘bhavissati ettha kāraṇa’’nti sallakkhetvā theraṃ āha – ‘‘mā, bhante, upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kahaṃ amhākaṃ satthā vasatī’’ti? ‘‘Veḷuvane’’ti. ‘‘Bhante, tumhe purato gacchatha, ahaṃ mayhaṃ sahāyakassa katapaṭiññaṃ mocetvā taṃ gahetvā āgamissāmī’’ti pañcapatiṭṭhitena vanditvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmaṃ agamāsi.

    कोलितपरिब्बाजको तं दूरतोव आगच्छन्तं दिस्वा ‘‘मुखवण्णो न अञ्‍ञदिवसेसु विय, अद्धानेन अमतं अधिगतं भविस्सती’’ति तेनेवस्स विसेसाधिगमं सम्भावेत्वा अमताधिगमं पुच्छि। सोपिस्स ‘‘आमावुसो, अमतं अधिगत’’न्ति पटिजानित्वा तमेव गाथं अभासि। गाथापरियोसाने कोलितो सोतापत्तिफले पतिट्ठहित्वा आह – ‘‘कहं नो सत्था’’ति? ‘‘वेळुवने’’ति। ‘‘तेन हि, आवुसो, आयाम, सत्थारं पस्सिस्सामा’’ति। उपतिस्सो सब्बकालम्पि आचरियपूजकोव, तस्मा सञ्‍चयस्स सन्तिकं गन्त्वा सत्थु गुणे पकासेत्वा तम्पि सत्थु सन्तिकं नेतुकामो अहोसि। सो लाभासापकतो अन्तेवासिकभावं अनिच्छन्तो ‘‘न सक्‍कोमि चाटि हुत्वा उदकसिञ्‍चनं होतु’’न्ति पटिक्खिपि। ते अनेकेहि कारणेहि तं सञ्‍ञापेतुं असक्‍कोन्ता अत्तनो ओवादे वत्तमानेहि अड्ढतेय्यसतेहि अन्तेवासिकेहि सद्धिं वेळुवनं अगमंसु। सत्था ते दूरतोव आगच्छन्ते दिस्वा ‘‘एतं मे सावकयुगं भविस्सति अग्गं भद्दयुग’’न्ति वत्वा तेसं परिसाय चरियवसेन धम्मं देसेत्वा अरहत्ते पतिट्ठापेत्वा एहिभिक्खुभावेन उपसम्पदं अदासि। यथा तेसं, एवं अग्गसावकानम्पि इद्धिमयपत्तचीवरं आगतमेव। उपरिमग्गत्तयकिच्‍चं पन न निट्ठाति। कस्मा? सावकपारमीञाणस्स महन्तताय।

    Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā ‘‘mukhavaṇṇo na aññadivasesu viya, addhānena amataṃ adhigataṃ bhavissatī’’ti tenevassa visesādhigamaṃ sambhāvetvā amatādhigamaṃ pucchi. Sopissa ‘‘āmāvuso, amataṃ adhigata’’nti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha – ‘‘kahaṃ no satthā’’ti? ‘‘Veḷuvane’’ti. ‘‘Tena hi, āvuso, āyāma, satthāraṃ passissāmā’’ti. Upatisso sabbakālampi ācariyapūjakova, tasmā sañcayassa santikaṃ gantvā satthu guṇe pakāsetvā tampi satthu santikaṃ netukāmo ahosi. So lābhāsāpakato antevāsikabhāvaṃ anicchanto ‘‘na sakkomi cāṭi hutvā udakasiñcanaṃ hotu’’nti paṭikkhipi. Te anekehi kāraṇehi taṃ saññāpetuṃ asakkontā attano ovāde vattamānehi aḍḍhateyyasatehi antevāsikehi saddhiṃ veḷuvanaṃ agamaṃsu. Satthā te dūratova āgacchante disvā ‘‘etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga’’nti vatvā tesaṃ parisāya cariyavasena dhammaṃ desetvā arahatte patiṭṭhāpetvā ehibhikkhubhāvena upasampadaṃ adāsi. Yathā tesaṃ, evaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgatameva. Uparimaggattayakiccaṃ pana na niṭṭhāti. Kasmā? Sāvakapāramīñāṇassa mahantatāya.

    तेसु आयस्मा महामोग्गल्‍लानो पब्बजितदिवसतो सत्तमे दिवसे मगधरट्ठे कल्‍लवालगामे समणधम्मं करोन्तो थिनमिद्धे ओक्‍कन्ते सत्थारा संवेजितो थिनमिद्धं विनोदेत्वा धातुकम्मट्ठानं (अ॰ नि॰ ७.६१) सुणन्तो एव उपरिमग्गत्तयं अधिगन्त्वा सावकपारमीञाणस्स मत्थकं पापुणि। आयस्मा सारिपुत्तो पब्बजितदिवसतो अड्ढमासं अतिक्‍कमित्वा सत्थारा सद्धिं राजगहे सूकरखतलेणे विहरन्तो अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्ते (म॰ नि॰ २.२०१ आदयो) देसियमाने देसनानुसारेन ञाणं पेसेत्वा परस्स वड्ढितं भत्तं भुञ्‍जन्तो विय सावकपारमीञाणस्स मत्थकं पापुणि। इति द्विन्‍नम्पि अग्गसावकानं सत्थु समीपे एव सावकपारमीञाणं मत्थकं पत्तं। तेन वुत्तं अपदाने (अप॰ थेर १.१.१४१-३७४) –

    Tesu āyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāme samaṇadhammaṃ karonto thinamiddhe okkante satthārā saṃvejito thinamiddhaṃ vinodetvā dhātukammaṭṭhānaṃ (a. ni. 7.61) suṇanto eva uparimaggattayaṃ adhigantvā sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Āyasmā sāriputto pabbajitadivasato aḍḍhamāsaṃ atikkamitvā satthārā saddhiṃ rājagahe sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante (ma. ni. 2.201 ādayo) desiyamāne desanānusārena ñāṇaṃ pesetvā parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Iti dvinnampi aggasāvakānaṃ satthu samīpe eva sāvakapāramīñāṇaṃ matthakaṃ pattaṃ. Tena vuttaṃ apadāne (apa. thera 1.1.141-374) –

    ‘‘हिमवन्तस्स अविदूरे, लम्बको नाम पब्बतो।

    ‘‘Himavantassa avidūre, lambako nāma pabbato;

    अस्समो सुकतो मय्हं, पण्णसाला सुमापिता॥

    Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

    ‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा।

    ‘‘Uttānakūlā nadikā, supatitthā manoramā;

    सुसुद्धपुलिनाकिण्णा, अविदूरे ममस्समं॥

    Susuddhapulinākiṇṇā, avidūre mamassamaṃ.

    ‘‘असक्खरा अपब्भारा, सादु अप्पटिगन्धिका।

    ‘‘Asakkharā apabbhārā, sādu appaṭigandhikā;

    सन्दती नदिका तत्थ, सोभयन्ता ममस्समं॥

    Sandatī nadikā tattha, sobhayantā mamassamaṃ.

    ‘‘कुम्भीला मकरा चेत्थ, सुसुमारा च कच्छपा।

    ‘‘Kumbhīlā makarā cettha, susumārā ca kacchapā;

    चरन्ति नदिया तत्थ, सोभयन्ता ममस्समं॥

    Caranti nadiyā tattha, sobhayantā mamassamaṃ.

    ‘‘पाठीना पावुसा मच्छा, बलजा मुञ्‍जरोहिता।

    ‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

    वग्गळा पपतायन्ता, सोभयन्ति ममस्समं॥

    Vaggaḷā papatāyantā, sobhayanti mamassamaṃ.

    ‘‘उभो कूलेसु नदिया, पुप्फिनो फलिनो दुमा।

    ‘‘Ubho kūlesu nadiyā, pupphino phalino dumā;

    उभतो अभिलम्बन्ता, सोभयन्ति ममस्समं॥

    Ubhato abhilambantā, sobhayanti mamassamaṃ.

    ‘‘अम्बा साला च तिलका, पाटली सिन्दुवारका।

    ‘‘Ambā sālā ca tilakā, pāṭalī sinduvārakā;

    दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे॥

    Dibbagandhā sampavanti, pupphitā mama assame.

    ‘‘चम्मका सळला नीपा, नागपुन्‍नागकेतका।

    ‘‘Cammakā saḷalā nīpā, nāgapunnāgaketakā;

    दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे॥

    Dibbagandhā sampavanti, pupphitā mama assame.

    ‘‘अतिमुत्ता असोका च, भगिनीमाला च पुप्फिता।

    ‘‘Atimuttā asokā ca, bhaginīmālā ca pupphitā;

    अङ्कोला बिम्बिजाला च, पुप्फिता मम अस्समे॥

    Aṅkolā bimbijālā ca, pupphitā mama assame.

    ‘‘केतका कन्दलि चेव, गोधुका तिणसूलिका।

    ‘‘Ketakā kandali ceva, godhukā tiṇasūlikā;

    दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं॥

    Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

    ‘‘कणिकारा कण्णिका च, असना अज्‍जुना बहू।

    ‘‘Kaṇikārā kaṇṇikā ca, asanā ajjunā bahū;

    दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं॥

    Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

    ‘‘पुन्‍नागा गिरिपुन्‍नागा, कोविळारा च पुप्फिता।

    ‘‘Punnāgā giripunnāgā, koviḷārā ca pupphitā;

    दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं॥

    Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

    ‘‘उद्दालका च कुटजा, कदम्बा वकुला बहू।

    ‘‘Uddālakā ca kuṭajā, kadambā vakulā bahū;

    दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं॥

    Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

    ‘‘आळका इसिमुग्गा च, कदलिमातुलुङ्गियो।

    ‘‘Āḷakā isimuggā ca, kadalimātuluṅgiyo;

    गन्धोदकेन संवड्ढा, फलानि धारयन्ति ते॥

    Gandhodakena saṃvaḍḍhā, phalāni dhārayanti te.

    ‘‘अञ्‍ञे पुप्फन्ति पदुमा, अञ्‍ञे जायन्ति केसरी।

    ‘‘Aññe pupphanti padumā, aññe jāyanti kesarī;

    अञ्‍ञे ओपुप्फा पदुमा, पुप्फिता तळाके तदा॥

    Aññe opupphā padumā, pupphitā taḷāke tadā.

    ‘‘गब्भं गण्हन्ति पदुमा, निद्धावन्ति मुळालियो।

    ‘‘Gabbhaṃ gaṇhanti padumā, niddhāvanti muḷāliyo;

    सिङ्घाटिपत्तमाकिण्णा, सोभन्ति तळाके तदा॥

    Siṅghāṭipattamākiṇṇā, sobhanti taḷāke tadā.

    ‘‘नयिता अम्बगन्धी च, उत्तली बन्धुजीवका।

    ‘‘Nayitā ambagandhī ca, uttalī bandhujīvakā;

    दिब्बगन्धा सम्पवन्ति, पुप्फिता तळाके तदा॥

    Dibbagandhā sampavanti, pupphitā taḷāke tadā.

    ‘‘पाठीना पावुसा मच्छा, बलजा मुञ्‍जरोहिता।

    ‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

    संगुला मग्गुरा चेव, वसन्ति तळाके तदा॥

    Saṃgulā maggurā ceva, vasanti taḷāke tadā.

    ‘‘कुम्भीला सुसुमारा च, तन्तिगाहा च रक्खसा।

    ‘‘Kumbhīlā susumārā ca, tantigāhā ca rakkhasā;

    ओगुहा अजगरा च, वसन्ति तळाके तदा॥

    Oguhā ajagarā ca, vasanti taḷāke tadā.

    ‘‘पारेवता रविहंसा, चक्‍कवाका नदीचरा।

    ‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

    कोकिला सुकसाळिका, उपजीवन्ति तं सरं॥

    Kokilā sukasāḷikā, upajīvanti taṃ saraṃ.

    ‘‘कुकुत्थका कुळीरका, वने पोक्खरसातका।

    ‘‘Kukutthakā kuḷīrakā, vane pokkharasātakā;

    दिन्दिभा सुवपोता च, उपजीवन्ति तं सरं॥

    Dindibhā suvapotā ca, upajīvanti taṃ saraṃ.

    ‘‘हंसा कोञ्‍चा मयूरा च, कोकिला तम्बचूळका।

    ‘‘Haṃsā koñcā mayūrā ca, kokilā tambacūḷakā;

    पम्पका जीवंजीवा च, उपजीवन्ति तं सरं॥

    Pampakā jīvaṃjīvā ca, upajīvanti taṃ saraṃ.

    ‘‘कोसिका पोट्ठसीसा च, कुररा सेनका बहू।

    ‘‘Kosikā poṭṭhasīsā ca, kurarā senakā bahū;

    महाकाळा च सकुणा, उपजीवन्ति तं सरं॥

    Mahākāḷā ca sakuṇā, upajīvanti taṃ saraṃ.

    ‘‘पसदा च वराहा च, चमरा गण्डका बहू।

    ‘‘Pasadā ca varāhā ca, camarā gaṇḍakā bahū;

    रोहिच्‍चा सुकपोता च, उपजीवन्ति तं सरं॥

    Rohiccā sukapotā ca, upajīvanti taṃ saraṃ.

    ‘‘सीहब्यग्घा च दीपी च, अच्छकोकतरच्छका।

    ‘‘Sīhabyagghā ca dīpī ca, acchakokataracchakā;

    तिधा पभिन्‍नमातङ्गा, उपजीवन्ति तं सरं॥

    Tidhā pabhinnamātaṅgā, upajīvanti taṃ saraṃ.

    ‘‘किन्‍नरा वानरा चेव, अथोपि वनकम्मिका।

    ‘‘Kinnarā vānarā ceva, athopi vanakammikā;

    चेता च लुद्दका चेव, उपजीवन्ति तं सरं॥

    Cetā ca luddakā ceva, upajīvanti taṃ saraṃ.

    ‘‘तिन्दुकानि पियालानि, मधुके कासुमारियो।

    ‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

    धुवं फलानि धारेन्ति, अविदूरे ममस्समं॥

    Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.

    ‘‘कोसम्बा सळला निम्बा, सादुफलसमायुता।

    ‘‘Kosambā saḷalā nimbā, sāduphalasamāyutā;

    धुवं फलानि धारेन्ति, अविदूरे ममस्समं॥

    Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.

    ‘‘हरीतका आमलका, अम्बजम्बुविभीतका।

    ‘‘Harītakā āmalakā, ambajambuvibhītakā;

    कोला भल्‍लातका बिल्‍ला, फलानि धारयन्ति ते॥

    Kolā bhallātakā billā, phalāni dhārayanti te.

    ‘‘आलुवा च कळम्बा च, बिळालीतक्‍कळानि च।

    ‘‘Āluvā ca kaḷambā ca, biḷālītakkaḷāni ca;

    जीवका सुतका चेव, बहुका मम अस्समे॥

    Jīvakā sutakā ceva, bahukā mama assame.

    ‘‘अस्समस्साविदूरम्हि, तळाकासुं सुनिम्मिता।

    ‘‘Assamassāvidūramhi, taḷākāsuṃ sunimmitā;

    अच्छोदका सीतजला, सुपतित्था मनोरमा॥

    Acchodakā sītajalā, supatitthā manoramā.

    ‘‘पदुमुप्पलसञ्छन्‍ना, पुण्डरीकसमायुता।

    ‘‘Padumuppalasañchannā, puṇḍarīkasamāyutā;

    मन्दालकेहि सञ्छन्‍ना, दिब्बगन्धोपवायति॥

    Mandālakehi sañchannā, dibbagandhopavāyati.

    ‘‘एवं सब्बङ्गसम्पन्‍ने, पुप्फिते फलिते वने।

    ‘‘Evaṃ sabbaṅgasampanne, pupphite phalite vane;

    सुकते अस्समे रम्मे, विहरामि अहं तदा॥

    Sukate assame ramme, viharāmi ahaṃ tadā.

    ‘‘सीलवा वतसम्पन्‍नो, झायी झानरतो सदा।

    ‘‘Sīlavā vatasampanno, jhāyī jhānarato sadā;

    पञ्‍चाभिञ्‍ञाबलप्पत्तो, सुरुचि नाम तापसो॥

    Pañcābhiññābalappatto, suruci nāma tāpaso.

    ‘‘चतुवीससहस्सानि, सिस्सा मय्हं उपट्ठहुं।

    ‘‘Catuvīsasahassāni, sissā mayhaṃ upaṭṭhahuṃ;

    सब्बे मं ब्राह्मणा एते, जातिमन्तो यसस्सिनो॥

    Sabbe maṃ brāhmaṇā ete, jātimanto yasassino.

    ‘‘लक्खणे इतिहासे च, सनिघण्डुसकेटुभे।

    ‘‘Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;

    पदका वेय्याकरणा, सधम्मे पारमिं गता॥

    Padakā veyyākaraṇā, sadhamme pāramiṃ gatā.

    ‘‘उप्पातेसु निमित्तेसु, लक्खणेसु च कोविदा।

    ‘‘Uppātesu nimittesu, lakkhaṇesu ca kovidā;

    पथब्या भूमन्तलिक्खे, मम सिस्सा सुसिक्खिता॥

    Pathabyā bhūmantalikkhe, mama sissā susikkhitā.

    ‘‘अप्पिच्छा निपका एते, अप्पाहारा अलोलुपा।

    ‘‘Appicchā nipakā ete, appāhārā alolupā;

    लाभालाभेन सन्तुट्ठा, परिवारेन्ति मं सदा॥

    Lābhālābhena santuṭṭhā, parivārenti maṃ sadā.

    ‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता।

    ‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

    आकिञ्‍चञ्‍ञं पत्थयन्ता, परिवारेन्ति मं सदा॥

    Ākiñcaññaṃ patthayantā, parivārenti maṃ sadā.

    ‘‘अभिञ्‍ञापारमिप्पत्ता, पेत्तिके गोचरे रता।

    ‘‘Abhiññāpāramippattā, pettike gocare ratā;

    अन्तलिक्खचरा धीरा, परिवारेन्ति मं सदा॥

    Antalikkhacarā dhīrā, parivārenti maṃ sadā.

    ‘‘संवुता छसु द्वारेसु, अनेजा रक्खितिन्द्रिया।

    ‘‘Saṃvutā chasu dvāresu, anejā rakkhitindriyā;

    असंसट्ठा च ते धीरा, मम सिस्सा दुरासदा॥

    Asaṃsaṭṭhā ca te dhīrā, mama sissā durāsadā.

    ‘‘पल्‍लङ्केन निसज्‍जाय, ठानचङ्कमनेन च।

    ‘‘Pallaṅkena nisajjāya, ṭhānacaṅkamanena ca;

    वीतिनामेन्ति ते रत्तिं, मम सिस्सा दुरासदा॥

    Vītināmenti te rattiṃ, mama sissā durāsadā.

    ‘‘रज्‍जनीये न रज्‍जन्ति, दुस्सनीये न दुस्सरे।

    ‘‘Rajjanīye na rajjanti, dussanīye na dussare;

    मोहनीये न मुय्हन्ति, मम सिस्सा दुरासदा॥

    Mohanīye na muyhanti, mama sissā durāsadā.

    ‘‘इद्धिं वीमंसमाना ते, वत्तन्ति निच्‍चकालिकं।

    ‘‘Iddhiṃ vīmaṃsamānā te, vattanti niccakālikaṃ;

    पथविं ते पकम्पेन्ति, सारब्भेन दुरासदा॥

    Pathaviṃ te pakampenti, sārabbhena durāsadā.

    ‘‘कीळमाना च ते सिस्सा, कीळन्ति झानकीळितं॥

    ‘‘Kīḷamānā ca te sissā, kīḷanti jhānakīḷitaṃ.

    जम्बुतो फलमानेन्ति, मम सिस्सा दुरासदा॥

    Jambuto phalamānenti, mama sissā durāsadā.

    ‘‘अञ्‍ञे गच्छन्ति गोयानं, अञ्‍ञे पुब्बविदेहकं।

    ‘‘Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ;

    अञ्‍ञे च उत्तरकुरुं, एसनाय दुरासदा॥

    Aññe ca uttarakuruṃ, esanāya durāsadā.

    ‘‘पुरतो पेसेन्ति खारिं, पच्छतो च वजन्ति ते।

    ‘‘Purato pesenti khāriṃ, pacchato ca vajanti te;

    चतुवीससहस्सेहि, छादितं होति अम्बरं॥

    Catuvīsasahassehi, chāditaṃ hoti ambaraṃ.

    ‘‘अग्गिपाकी अनग्गी च, दन्तोदुक्खलिकापि च।

    ‘‘Aggipākī anaggī ca, dantodukkhalikāpi ca;

    अस्मेन कोट्टिता केचि, पवत्तफलभोजना॥

    Asmena koṭṭitā keci, pavattaphalabhojanā.

    ‘‘उदकोरोहणा केचि, सायं पातो सुचीरता।

    ‘‘Udakorohaṇā keci, sāyaṃ pāto sucīratā;

    तोयाभिसेचनकरा, मम सिस्सा दुरासदा॥

    Toyābhisecanakarā, mama sissā durāsadā.

    ‘‘परूळ्हकच्छनखलोमा, पङ्कदन्ता रजस्सिरा।

    ‘‘Parūḷhakacchanakhalomā, paṅkadantā rajassirā;

    गन्धिता सीलगन्धेन, मम सिस्सा दुरासदा॥

    Gandhitā sīlagandhena, mama sissā durāsadā.

    ‘‘पातोव सन्‍निपतित्वा, जटिला उग्गतापना।

    ‘‘Pātova sannipatitvā, jaṭilā uggatāpanā;

    लाभालाभं पकित्तेत्वा, गच्छन्ति अम्बरे तदा॥

    Lābhālābhaṃ pakittetvā, gacchanti ambare tadā.

    ‘‘एतेसं पक्‍कमन्तानं, महासद्दो पवत्तति।

    ‘‘Etesaṃ pakkamantānaṃ, mahāsaddo pavattati;

    अजिनचम्मसद्देन, मुदिता होन्ति देवता॥

    Ajinacammasaddena, muditā honti devatā.

    ‘‘दिसोदिसं पक्‍कमन्ति, अन्तलिक्खचरा इसी।

    ‘‘Disodisaṃ pakkamanti, antalikkhacarā isī;

    सके बलेनुपत्थद्धा, ते गच्छन्ति यदिच्छकं॥

    Sake balenupatthaddhā, te gacchanti yadicchakaṃ.

    ‘‘पथवीकम्पका एते, सब्बेव नभचारिनो।

    ‘‘Pathavīkampakā ete, sabbeva nabhacārino;

    उग्गतेजा दुप्पसहा, सागरोव अखोभिया॥

    Uggatejā duppasahā, sāgarova akhobhiyā.

    ‘‘ठानचङ्कमिनो केचि, केचि नेसज्‍जिका इसी।

    ‘‘Ṭhānacaṅkamino keci, keci nesajjikā isī;

    पवत्तभोजना केचि, मम सिस्सा दुरासदा॥

    Pavattabhojanā keci, mama sissā durāsadā.

    ‘‘मेत्ताविहारिनो एते, हितेसी सब्बपाणिनं।

    ‘‘Mettāvihārino ete, hitesī sabbapāṇinaṃ;

    अनत्तुक्‍कंसका सब्बे, न ते वम्भेन्ति कस्सचि॥

    Anattukkaṃsakā sabbe, na te vambhenti kassaci.

    ‘‘सीहराजावसम्भीता, गजराजाव थामवा।

    ‘‘Sīharājāvasambhītā, gajarājāva thāmavā;

    दुरासदा ब्यग्घारिव, आगच्छन्ति ममन्तिके॥

    Durāsadā byagghāriva, āgacchanti mamantike.

    ‘‘विज्‍जाधरा देवता च, नागगन्धब्बरक्खसा।

    ‘‘Vijjādharā devatā ca, nāgagandhabbarakkhasā;

    कुम्भण्डा दानवा गरुळा, उपजीवन्ति तं सरं॥

    Kumbhaṇḍā dānavā garuḷā, upajīvanti taṃ saraṃ.

    ‘‘ते जटाखारिभरिता, अजिनुत्तरवासना।

    ‘‘Te jaṭākhāribharitā, ajinuttaravāsanā;

    अन्तलिक्खचरा सब्बे, उपजीवन्ति तं सरं॥

    Antalikkhacarā sabbe, upajīvanti taṃ saraṃ.

    ‘‘सदानुच्छविका एते, अञ्‍ञमञ्‍ञं सगारवा।

    ‘‘Sadānucchavikā ete, aññamaññaṃ sagāravā;

    चतुब्बीससहस्सानं, खिपितसद्दो न विज्‍जति॥

    Catubbīsasahassānaṃ, khipitasaddo na vijjati.

    ‘‘पादे पादं निक्खिपन्ता, अप्पसद्दा सुसंवुता।

    ‘‘Pāde pādaṃ nikkhipantā, appasaddā susaṃvutā;

    उपसङ्कम्म सब्बेव, सिरसा वन्दरे ममं॥

    Upasaṅkamma sabbeva, sirasā vandare mamaṃ.

    ‘‘तेहि सिस्सेहि परिवुतो, सन्तेहि च तपस्सिभि।

    ‘‘Tehi sissehi parivuto, santehi ca tapassibhi;

    वसामि अस्समे तत्थ, झायी झानरतो अहं॥

    Vasāmi assame tattha, jhāyī jhānarato ahaṃ.

    ‘‘इसीनं सीलगन्धेन, पुप्फगन्धेन चूभयं।

    ‘‘Isīnaṃ sīlagandhena, pupphagandhena cūbhayaṃ;

    फलीनं फलगन्धेन, गन्धितो होति अस्समो॥

    Phalīnaṃ phalagandhena, gandhito hoti assamo.

    ‘‘रत्तिन्दिवं न जानामि, अरति मे न विज्‍जति।

    ‘‘Rattindivaṃ na jānāmi, arati me na vijjati;

    सके सिस्से ओवदन्तो, भिय्यो हासं लभामहं॥

    Sake sisse ovadanto, bhiyyo hāsaṃ labhāmahaṃ.

    ‘‘पुप्फानं पुप्फमानानं, फलानञ्‍च विपच्‍चतं।

    ‘‘Pupphānaṃ pupphamānānaṃ, phalānañca vipaccataṃ;

    दिब्बगन्धा पवायन्ति, सोभयन्ता ममस्समं॥

    Dibbagandhā pavāyanti, sobhayantā mamassamaṃ.

    ‘‘समाधिम्हा वुट्ठहित्वा, अतापी निपको अहं।

    ‘‘Samādhimhā vuṭṭhahitvā, atāpī nipako ahaṃ;

    खारिभारं गहेत्वान, वनं अज्झोगहिं अहं॥

    Khāribhāraṃ gahetvāna, vanaṃ ajjhogahiṃ ahaṃ.

    ‘‘उप्पाते सुपिने चापि, लक्खणेसु सुसिक्खितो।

    ‘‘Uppāte supine cāpi, lakkhaṇesu susikkhito;

    पवत्तमानं मन्तपदं, धारयामि अहं तदा॥

    Pavattamānaṃ mantapadaṃ, dhārayāmi ahaṃ tadā.

    ‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो।

    ‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

    विवेककामो सम्बुद्धो, हिमवन्तमुपागमि॥

    Vivekakāmo sambuddho, himavantamupāgami.

    ‘‘अज्झोगाहेत्वा हिमवन्तं, अग्गो कारुणिको मुनि।

    ‘‘Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;

    पल्‍लङ्कं आभुजित्वान, निसीदि पुरिसुत्तमो॥

    Pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.

    ‘‘तमद्दसाहं सम्बुद्धं, सप्पभासं मनोरमं।

    ‘‘Tamaddasāhaṃ sambuddhaṃ, sappabhāsaṃ manoramaṃ;

    इन्दीवरंव जलितं, आदित्तंव हुतासनं॥

    Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

    ‘‘जलन्तं दीपरुक्खंव, विज्‍जुतं गगने यथा।

    ‘‘Jalantaṃ dīparukkhaṃva, vijjutaṃ gagane yathā;

    सुफुल्‍लं सालराजंव, अद्दसं लोकनायकं॥

    Suphullaṃ sālarājaṃva, addasaṃ lokanāyakaṃ.

    ‘‘अयं नागो महावीरो, दुक्खस्सन्तकरो मुनि।

    ‘‘Ayaṃ nāgo mahāvīro, dukkhassantakaro muni;

    इमं दस्सनमागम्म, सब्बदुक्खा पमुच्‍चरे॥

    Imaṃ dassanamāgamma, sabbadukkhā pamuccare.

    ‘‘दिस्वानाहं देवदेवं, लक्खणं उपधारयिं।

    ‘‘Disvānāhaṃ devadevaṃ, lakkhaṇaṃ upadhārayiṃ;

    बुद्धो नु खो न वा बुद्धो, हन्द पस्सामि चक्खुमं॥

    Buddho nu kho na vā buddho, handa passāmi cakkhumaṃ.

    ‘‘सहस्सारानि चक्‍कानि, दिस्सन्ति चरणुत्तमे।

    ‘‘Sahassārāni cakkāni, dissanti caraṇuttame;

    लक्खणानिस्स दिस्वान, निट्ठं गच्छे तथागते॥

    Lakkhaṇānissa disvāna, niṭṭhaṃ gacche tathāgate.

    ‘‘सम्मज्‍जनिं गहेत्वान, सम्मज्‍जित्वानहं तदा।

    ‘‘Sammajjaniṃ gahetvāna, sammajjitvānahaṃ tadā;

    अथ पुप्फे समानेत्वा, बुद्धसेट्ठं अपूजयिं॥

    Atha pupphe samānetvā, buddhaseṭṭhaṃ apūjayiṃ.

    ‘‘पूजयित्वान सम्बुद्धं, ओघतिण्णमनासवं।

    ‘‘Pūjayitvāna sambuddhaṃ, oghatiṇṇamanāsavaṃ;

    एकंसं अजिनं कत्वा, नमस्सिं लोकनायकं॥

    Ekaṃsaṃ ajinaṃ katvā, namassiṃ lokanāyakaṃ.

    ‘‘येन ञाणेन सम्बुद्धो, विहरति अनासवो।

    ‘‘Yena ñāṇena sambuddho, viharati anāsavo;

    तं ञाणं कित्तयिस्सामि, सुणाथ मम भासतो॥

    Taṃ ñāṇaṃ kittayissāmi, suṇātha mama bhāsato.

    ‘‘समुद्धरसिमं लोकं, सयम्भू अमितोदय।

    ‘‘Samuddharasimaṃ lokaṃ, sayambhū amitodaya;

    तव दस्सनमागम्म, कङ्खासोतं तरन्ति ते॥

    Tava dassanamāgamma, kaṅkhāsotaṃ taranti te.

    ‘‘तुवं सत्था च केतु च, धजो यूपो च पाणिनं।

    ‘‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;

    परायणो पतिट्ठा च, दीपो च द्विपदुत्तमो॥

    Parāyaṇo patiṭṭhā ca, dīpo ca dvipaduttamo.

    ‘‘सक्‍का समुद्दे उदकं, पमेतुं आळ्हकेन वा।

    ‘‘Sakkā samudde udakaṃ, pametuṃ āḷhakena vā;

    न त्वेव तव सब्बञ्‍ञु, ञाणं सक्‍का पमेतवे॥

    Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

    ‘‘धारेतुं पथविं सक्‍का, ठपेत्वा तुलमण्डले।

    ‘‘Dhāretuṃ pathaviṃ sakkā, ṭhapetvā tulamaṇḍale;

    न त्वेव तव सब्बञ्‍ञु, ञाणं सक्‍का धरेतवे॥

    Na tveva tava sabbaññu, ñāṇaṃ sakkā dharetave.

    ‘‘आकासो मिनितुं सक्‍का, रज्‍जुया अङ्गुलेन वा।

    ‘‘Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;

    न त्वेव तव सब्बञ्‍ञु, ञाणं सक्‍का पमेतवे॥

    Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

    ‘‘महासमुद्दे उदकं, पथविञ्‍चाखिलञ्‍जहे।

    ‘‘Mahāsamudde udakaṃ, pathaviñcākhilañjahe;

    बुद्धञाणं उपादाय, उपमातो न युज्‍जरे॥

    Buddhañāṇaṃ upādāya, upamāto na yujjare.

    ‘‘सदेवकस्स लोकस्स, चित्तं येसं पवत्तति।

    ‘‘Sadevakassa lokassa, cittaṃ yesaṃ pavattati;

    अन्तोजालीकता एते, तव ञाणम्हि चक्खुम॥

    Antojālīkatā ete, tava ñāṇamhi cakkhuma.

    ‘‘येन ञाणेन पत्तोसि, केवलं बोधिमुत्तमं।

    ‘‘Yena ñāṇena pattosi, kevalaṃ bodhimuttamaṃ;

    तेन ञाणेन सब्बञ्‍ञु, मद्दसी परतित्थिये॥

    Tena ñāṇena sabbaññu, maddasī paratitthiye.

    ‘‘इमा गाथा थवित्वान, सुरुचि नाम तापसो।

    ‘‘Imā gāthā thavitvāna, suruci nāma tāpaso;

    अजिनं पत्थरित्वान, पथवियं निसीदि सो॥

    Ajinaṃ pattharitvāna, pathaviyaṃ nisīdi so.

    ‘‘चुल्‍लासीतिसहस्सानि , अज्झोगाळ्हो महण्णवे।

    ‘‘Cullāsītisahassāni , ajjhogāḷho mahaṇṇave;

    अच्‍चुग्गतो तावदेव, गिरिराजा पवुच्‍चति॥

    Accuggato tāvadeva, girirājā pavuccati.

    ‘‘ताव अच्‍चुग्गतो नेरु, आयतो वित्थतो च सो।

    ‘‘Tāva accuggato neru, āyato vitthato ca so;

    चुण्णितो अणुभेदेन, कोटिसतसहस्ससो॥

    Cuṇṇito aṇubhedena, koṭisatasahassaso.

    ‘‘लक्खे ठपियमानम्हि, परिक्खयमगच्छथ।

    ‘‘Lakkhe ṭhapiyamānamhi, parikkhayamagacchatha;

    न त्वेव तव सब्बञ्‍ञु, ञाणं सक्‍का पमेतवे॥

    Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

    ‘‘सुखुमच्छिकेन जालेन, उदकं यो परिक्खिपे।

    ‘‘Sukhumacchikena jālena, udakaṃ yo parikkhipe;

    ये केचि उदके पाणा, अन्तोजालीकता सियुं॥

    Ye keci udake pāṇā, antojālīkatā siyuṃ.

    ‘‘तथेव हि महावीर, ये केचि पुथुतित्थिया।

    ‘‘Tatheva hi mahāvīra, ye keci puthutitthiyā;

    दिट्ठिगहनपक्खन्दा, परामासेन मोहिता॥

    Diṭṭhigahanapakkhandā, parāmāsena mohitā.

    ‘‘तव सुद्धेन ञाणेन, अनावरणदस्सिना।

    ‘‘Tava suddhena ñāṇena, anāvaraṇadassinā;

    अन्तोजालीकता एते, ञाणं ते नातिवत्तरे॥

    Antojālīkatā ete, ñāṇaṃ te nātivattare.

    ‘‘भगवा तम्हि समये, अनोमदस्सी महायसो।

    ‘‘Bhagavā tamhi samaye, anomadassī mahāyaso;

    वुट्ठहित्वा समाधिम्हा, दिसं ओलोकयी जिनो॥

    Vuṭṭhahitvā samādhimhā, disaṃ olokayī jino.

    ‘‘अनोमदस्सिमुनिनो, निसभो नाम सावको।

    ‘‘Anomadassimunino, nisabho nāma sāvako;

    परिवुतो सतसहस्सेहि, सन्तचित्तेहि तादिभि॥

    Parivuto satasahassehi, santacittehi tādibhi.

    ‘‘खीणासवेहि सुद्धेहि, छळभिञ्‍ञेहि झायिभि।

    ‘‘Khīṇāsavehi suddhehi, chaḷabhiññehi jhāyibhi;

    चित्तमञ्‍ञाय बुद्धस्स, उपेसि लोकनायकं॥

    Cittamaññāya buddhassa, upesi lokanāyakaṃ.

    ‘‘अन्तलिक्खे ठिता तत्थ, पदक्खिणमकंसु ते।

    ‘‘Antalikkhe ṭhitā tattha, padakkhiṇamakaṃsu te;

    नमस्सन्ता पञ्‍जलिका, ओतरुं बुद्धसन्तिके॥

    Namassantā pañjalikā, otaruṃ buddhasantike.

    ‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो।

    ‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

    भिक्खुसङ्घे निसीदित्वा, सितं पातुकरी जिनो॥

    Bhikkhusaṅghe nisīditvā, sitaṃ pātukarī jino.

    ‘‘वरुणो नामुपट्ठाको, अनोमदस्सिस्स सत्थुनो।

    ‘‘Varuṇo nāmupaṭṭhāko, anomadassissa satthuno;

    एकंसं चीवरं कत्वा, अपुच्छि लोकनायकं॥

    Ekaṃsaṃ cīvaraṃ katvā, apucchi lokanāyakaṃ.

    ‘‘को नु खो भगवा हेतु, सितकम्मस्स सत्थुनो।

    ‘‘Ko nu kho bhagavā hetu, sitakammassa satthuno;

    न हि बुद्धा अहेतूहि, सितं पातुकरोन्ति ते॥

    Na hi buddhā ahetūhi, sitaṃ pātukaronti te.

    ‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो।

    ‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

    भिक्खुमज्झे निसीदित्वा, इमं गाथं अभासथ॥

    Bhikkhumajjhe nisīditvā, imaṃ gāthaṃ abhāsatha.

    ‘‘यो मं पुप्फेन पूजेसि, ञाणञ्‍चापि अनुत्थवि।

    ‘‘Yo maṃ pupphena pūjesi, ñāṇañcāpi anutthavi;

    तमहं कित्तयिस्सामि, सुणोथ मम भासतो॥

    Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

    ‘‘बुद्धस्स गिरमञ्‍ञाय, सब्बे देवा समागता।

    ‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

    सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं॥

    Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.

    ‘‘दससु लोकधातूसु, देवकाया महिद्धिका।

    ‘‘Dasasu lokadhātūsu, devakāyā mahiddhikā;

    सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं॥

    Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.

    ‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी।

    ‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

    परिवारेस्सन्तिमं निच्‍चं, बुद्धपूजायिदं फलं॥

    Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

    ‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता।

    ‘‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;

    उपट्ठिस्सन्तिमं निच्‍चं, बुद्धपूजायिदं फलं॥

    Upaṭṭhissantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

    ‘‘सोळसित्थिसहस्सानि, नारियो समलङ्कता।

    ‘‘Soḷasitthisahassāni, nāriyo samalaṅkatā;

    विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला॥

    Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.

    ‘‘अळारपम्हा हसुला, सुसञ्‍ञा तनुमज्झिमा।

    ‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

    परिवारेस्सन्तिमं निच्‍चं, बुद्धपूजायिदं फलं॥

    Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

    ‘‘कप्पसतसहस्सानि, देवलोके रमिस्सति।

    ‘‘Kappasatasahassāni, devaloke ramissati;

    सहस्सक्खत्तुं चक्‍कवत्ती, राजा रट्ठे भविस्सति॥

    Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati.

    ‘‘सहस्सक्खत्तुं देविन्दो, देवरज्‍जं करिस्सति।

    ‘‘Sahassakkhattuṃ devindo, devarajjaṃ karissati;

    पदेसरज्‍जं विपुलं, गणनातो असङ्खियं॥

    Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

    ‘‘पच्छिमे भवसम्पत्ते, मनुस्सत्तं गमिस्सति।

    ‘‘Pacchime bhavasampatte, manussattaṃ gamissati;

    ब्राह्मणी सारिया नाम, धारयिस्सति कुच्छिना॥

    Brāhmaṇī sāriyā nāma, dhārayissati kucchinā.

    ‘‘मातुया नामगोत्तेन, पञ्‍ञायिस्सतियं नरो।

    ‘‘Mātuyā nāmagottena, paññāyissatiyaṃ naro;

    सारिपुत्तोति नामेन, तिक्खपञ्‍ञो भविस्सति॥

    Sāriputtoti nāmena, tikkhapañño bhavissati.

    ‘‘असीतिकोटी छड्डेत्वा, पब्बजिस्सतिकिञ्‍चनो।

    ‘‘Asītikoṭī chaḍḍetvā, pabbajissatikiñcano;

    गवेसन्तो सन्तिपदं, चरिस्सति महिं इमं॥

    Gavesanto santipadaṃ, carissati mahiṃ imaṃ.

    ‘‘अपरिमेय्ये इतो कप्पे, ओक्‍काककुलसम्भवो।

    ‘‘Aparimeyye ito kappe, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।

    ‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

    सारिपुत्तोति नामेन, हेस्सति अग्गसावको॥

    Sāriputtoti nāmena, hessati aggasāvako.

    ‘‘अयं भागीरथी गङ्गा, हिमवन्ता पभाविता।

    ‘‘Ayaṃ bhāgīrathī gaṅgā, himavantā pabhāvitā;

    महासमुद्दमप्पेति, तप्पयन्ती महोदधिं॥

    Mahāsamuddamappeti, tappayantī mahodadhiṃ.

    ‘‘तथेवायं सारिपुत्तो, सके तीसु विसारदो।

    ‘‘Tathevāyaṃ sāriputto, sake tīsu visārado;

    पञ्‍ञाय पारमिं गन्त्वा, तप्पयिस्सति पाणिने॥

    Paññāya pāramiṃ gantvā, tappayissati pāṇine.

    ‘‘हिमवन्तमुपादाय , सागरञ्‍च महोदधिं।

    ‘‘Himavantamupādāya , sāgarañca mahodadhiṃ;

    एत्थन्तरे यं पुलिनं, गणनातो असङ्खियं॥

    Etthantare yaṃ pulinaṃ, gaṇanāto asaṅkhiyaṃ.

    ‘‘तम्पि सक्‍का असेसेन, सङ्खातुं गणना यथा।

    ‘‘Tampi sakkā asesena, saṅkhātuṃ gaṇanā yathā;

    न त्वेव सारिपुत्तस्स, पञ्‍ञायन्तो भविस्सति॥

    Na tveva sāriputtassa, paññāyanto bhavissati.

    ‘‘लक्खे ठपियमानम्हि, खीये गङ्गाय वालुका।

    ‘‘Lakkhe ṭhapiyamānamhi, khīye gaṅgāya vālukā;

    न त्वेव सारिपुत्तस्स, पञ्‍ञायन्तो भविस्सति॥

    Na tveva sāriputtassa, paññāyanto bhavissati.

    ‘‘महासमुद्दे ऊमियो, गणनातो असङ्खिया।

    ‘‘Mahāsamudde ūmiyo, gaṇanāto asaṅkhiyā;

    तथेव सारिपुत्तस्स, पञ्‍ञायन्तो न हेस्सति॥

    Tatheva sāriputtassa, paññāyanto na hessati.

    ‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं।

    ‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

    पञ्‍ञाय पारमिं गन्त्वा, हेस्सति अग्गसावको॥

    Paññāya pāramiṃ gantvā, hessati aggasāvako.

    ‘‘पवत्तितं धम्मचक्‍कं, सक्यपुत्तेन तादिना।

    ‘‘Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;

    अनुवत्तेस्सति सम्मा, वस्सेन्तो धम्मवुट्ठियो॥

    Anuvattessati sammā, vassento dhammavuṭṭhiyo.

    ‘‘सब्बमेतं अभिञ्‍ञाय, गोतमो सक्यपुङ्गवो।

    ‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

    भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेस्सति॥

    Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapessati.

    ‘‘अहो मे सुकतं कम्मं, अनोमदस्सिस्स सत्थुनो।

    ‘‘Aho me sukataṃ kammaṃ, anomadassissa satthuno;

    यस्साहं कारं कत्वान, सब्बत्थ पारमिं गतो॥

    Yassāhaṃ kāraṃ katvāna, sabbattha pāramiṃ gato.

    ‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेति मे इध।

    ‘‘Aparimeyye kataṃ kammaṃ, phalaṃ dasseti me idha;

    सुमुत्तो सरवेगोव, किलेसे झापयिं अहं॥

    Sumutto saravegova, kilese jhāpayiṃ ahaṃ.

    ‘‘असङ्खतं गवेसन्तो, निब्बानं अचलं पदं।

    ‘‘Asaṅkhataṃ gavesanto, nibbānaṃ acalaṃ padaṃ;

    विचिनं तित्थिये सब्बे, एसाहं संसरिं भवे॥

    Vicinaṃ titthiye sabbe, esāhaṃ saṃsariṃ bhave.

    ‘‘यथापि ब्याधितो पोसो, परियेसेय्य ओसधं।

    ‘‘Yathāpi byādhito poso, pariyeseyya osadhaṃ;

    विचिनेय्य वनं सब्बं, ब्याधितो परिमुत्तिया॥

    Vicineyya vanaṃ sabbaṃ, byādhito parimuttiyā.

    ‘‘असङ्खतं गवेसन्तो, निब्बानं अमतं पदं।

    ‘‘Asaṅkhataṃ gavesanto, nibbānaṃ amataṃ padaṃ;

    अब्बोकिण्णं पञ्‍चसतं, पब्बजिं इसिपब्बजं॥

    Abbokiṇṇaṃ pañcasataṃ, pabbajiṃ isipabbajaṃ.

    ‘‘जटाभारेन भरितो, अजिनुत्तरनिवासनो।

    ‘‘Jaṭābhārena bharito, ajinuttaranivāsano;

    अभिञ्‍ञापारमिं गन्त्वा, ब्रह्मलोकं अगच्छिहं॥

    Abhiññāpāramiṃ gantvā, brahmalokaṃ agacchihaṃ.

    ‘‘नत्थि बाहिरके सुद्धि, ठपेत्वा जिनसासनं।

    ‘‘Natthi bāhirake suddhi, ṭhapetvā jinasāsanaṃ;

    ये केचि बुद्धिमा सत्ता, सुज्झन्ति जिनसासने॥

    Ye keci buddhimā sattā, sujjhanti jinasāsane.

    ‘‘अत्तकारमयं एतं, नयिदं इतिहीतिहं।

    ‘‘Attakāramayaṃ etaṃ, nayidaṃ itihītihaṃ;

    असङ्खतं गवेसन्तो, कुतित्थे सञ्‍चरिं अहं॥

    Asaṅkhataṃ gavesanto, kutitthe sañcariṃ ahaṃ.

    ‘‘यथा सारत्थिको पोसो, कदलिं छेत्वान फालये।

    ‘‘Yathā sāratthiko poso, kadaliṃ chetvāna phālaye;

    न तत्थ सारं विन्देय्य, सारेन रित्तको हि सो॥

    Na tattha sāraṃ vindeyya, sārena rittako hi so.

    ‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्‍जना॥

    ‘‘Tatheva titthiyā loke, nānādiṭṭhī bahujjanā.

    असङ्खतेन रित्तासे, सारेन कदली यथा॥

    Asaṅkhatena rittāse, sārena kadalī yathā.

    ‘‘पच्छिमे भवसम्पत्ते, ब्रह्मबन्धु अहोसहं।

    ‘‘Pacchime bhavasampatte, brahmabandhu ahosahaṃ;

    महाभोगं छड्डेत्वान, पब्बजिं अनगारियं॥

    Mahābhogaṃ chaḍḍetvāna, pabbajiṃ anagāriyaṃ.

    ‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू।

    ‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

    ब्राह्मणो सञ्‍चयो नाम, तस्स मूले वसामहं॥

    Brāhmaṇo sañcayo nāma, tassa mūle vasāmahaṃ.

    ‘‘सावको ते महावीर, अस्सजि नाम ब्राह्मणो।

    ‘‘Sāvako te mahāvīra, assaji nāma brāhmaṇo;

    दुरासदो उग्गतेजो, पिण्डाय चरती तदा॥

    Durāsado uggatejo, piṇḍāya caratī tadā.

    ‘‘तमद्दसासिं सप्पञ्‍ञं, मुनिं मोने समाहितं।

    ‘‘Tamaddasāsiṃ sappaññaṃ, muniṃ mone samāhitaṃ;

    सन्तचित्तं महानागं, सुफुल्‍लं पदुमं यथा॥

    Santacittaṃ mahānāgaṃ, suphullaṃ padumaṃ yathā.

    ‘‘दिस्वा मे चित्तमुप्पज्‍जि, सुदन्तं सुद्धमानसं।

    ‘‘Disvā me cittamuppajji, sudantaṃ suddhamānasaṃ;

    उसभं पवरं वीरं, अरहायं भविस्सति॥

    Usabhaṃ pavaraṃ vīraṃ, arahāyaṃ bhavissati.

    ‘‘पासादिको इरियति, अभिरूपो सुसंवुतो।

    ‘‘Pāsādiko iriyati, abhirūpo susaṃvuto;

    उत्तमे दमथे दन्तो, अमतदस्सी भविस्सति॥

    Uttame damathe danto, amatadassī bhavissati.

    ‘‘यंनूनाहं उत्तमत्थं, पुच्छेय्यं तुट्ठमानसं।

    ‘‘Yaṃnūnāhaṃ uttamatthaṃ, puccheyyaṃ tuṭṭhamānasaṃ;

    सो मे पुट्ठो कथेस्सति, पटिपुच्छामहं तदा॥

    So me puṭṭho kathessati, paṭipucchāmahaṃ tadā.

    ‘‘पिण्डपातं चरन्तस्स, पच्छतो अगमासहं।

    ‘‘Piṇḍapātaṃ carantassa, pacchato agamāsahaṃ;

    ओकासं पटिमानेन्तो, पुच्छितुं अमतं पदं॥

    Okāsaṃ paṭimānento, pucchituṃ amataṃ padaṃ.

    ‘‘वीथिन्तरे अनुप्पत्तं, उपगन्त्वान पुच्छहं।

    ‘‘Vīthintare anuppattaṃ, upagantvāna pucchahaṃ;

    कथं गोत्तोसि त्वं वीर, कस्स सिस्सोसि मारिस॥

    Kathaṃ gottosi tvaṃ vīra, kassa sissosi mārisa.

    ‘‘सो मे पुट्ठो वियाकासि, असम्भीतोव केसरी।

    ‘‘So me puṭṭho viyākāsi, asambhītova kesarī;

    बुद्धो लोके समुप्पन्‍नो, तस्स सिस्सोम्हि आवुसो॥

    Buddho loke samuppanno, tassa sissomhi āvuso.

    ‘‘कीदिसं ते महावीर, अनुजातो महायसो।

    ‘‘Kīdisaṃ te mahāvīra, anujāto mahāyaso;

    बुद्धस्स सासनं धम्मं, साधु मे कथयस्सु भो॥

    Buddhassa sāsanaṃ dhammaṃ, sādhu me kathayassu bho.

    ‘‘सो मे पुट्ठो कथी सब्बं, गम्भीरं निपुणं पदं।

    ‘‘So me puṭṭho kathī sabbaṃ, gambhīraṃ nipuṇaṃ padaṃ;

    तण्हासल्‍लस्स हन्तारं, सब्बदुक्खापनूदनं॥

    Taṇhāsallassa hantāraṃ, sabbadukkhāpanūdanaṃ.

    ‘‘ये धम्मा हेतुप्पभवा, तेसं हेतुं तथागतो आह।

    ‘‘Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato āha;

    तेसञ्‍च यो निरोधो, एवंवादी महासमणो॥

    Tesañca yo nirodho, evaṃvādī mahāsamaṇo.

    ‘‘सोहं विस्सज्‍जिते पञ्हे, पठमं फलमज्झगं।

    ‘‘Sohaṃ vissajjite pañhe, paṭhamaṃ phalamajjhagaṃ;

    विरजो विमलो आसिं, सुत्वान जिनसासनं॥

    Virajo vimalo āsiṃ, sutvāna jinasāsanaṃ.

    ‘‘सुत्वान मुनिनो वाक्यं, पस्सित्वा धम्ममुत्तमं।

    ‘‘Sutvāna munino vākyaṃ, passitvā dhammamuttamaṃ;

    परियोगाळ्हसद्धम्मो, इमं गाथमभासहं॥

    Pariyogāḷhasaddhammo, imaṃ gāthamabhāsahaṃ.

    ‘‘एसेव धम्मो यदि तावदेव, पच्‍चब्यथ पदमसोकं।

    ‘‘Eseva dhammo yadi tāvadeva, paccabyatha padamasokaṃ;

    अदिट्ठं अब्भतीतं, बहुकेहि कप्पनहुतेहि॥

    Adiṭṭhaṃ abbhatītaṃ, bahukehi kappanahutehi.

    ‘‘य्वाहं धम्मं गवेसन्तो, कुतित्थे सञ्‍चरिं अहं।

    ‘‘Yvāhaṃ dhammaṃ gavesanto, kutitthe sañcariṃ ahaṃ;

    सो मे अत्थो अनुप्पत्तो, कालो मे नप्पमज्‍जितुं॥

    So me attho anuppatto, kālo me nappamajjituṃ.

    ‘‘तोसितोहं अस्सजिना, पत्वान अचलं पदं।

    ‘‘Tositohaṃ assajinā, patvāna acalaṃ padaṃ;

    सहायकं गवेसन्तो, अस्समं अगमासहं॥

    Sahāyakaṃ gavesanto, assamaṃ agamāsahaṃ.

    ‘‘दूरतोव ममं दिस्वा, सहायो मे सुसिक्खितो।

    ‘‘Dūratova mamaṃ disvā, sahāyo me susikkhito;

    इरियापथसम्पन्‍नो, इदं वचनमब्रवि॥

    Iriyāpathasampanno, idaṃ vacanamabravi.

    ‘‘पसन्‍नमुखनेत्तोसि, मुनिभावोव दिस्सति।

    ‘‘Pasannamukhanettosi, munibhāvova dissati;

    अमताधिगतो कच्‍चि, निब्बानमच्‍चुतं पदं॥

    Amatādhigato kacci, nibbānamaccutaṃ padaṃ.

    ‘‘सुभानुरूपो आयासि, आनेञ्‍जकारितो विय।

    ‘‘Subhānurūpo āyāsi, āneñjakārito viya;

    दन्तोव दन्तदमथो, उपसन्तोसि ब्राह्मण॥

    Dantova dantadamatho, upasantosi brāhmaṇa.

    ‘‘अमतं मयाधिगतं, सोकसल्‍लापनूदनं।

    ‘‘Amataṃ mayādhigataṃ, sokasallāpanūdanaṃ;

    त्वम्पि तं अधिगच्छेसि, गच्छाम बुद्धसन्तिकं॥

    Tvampi taṃ adhigacchesi, gacchāma buddhasantikaṃ.

    ‘‘साधूति सो पटिस्सुत्वा, सहायो मे सुसिक्खितो।

    ‘‘Sādhūti so paṭissutvā, sahāyo me susikkhito;

    हत्थेन हत्थं गण्हित्वा, उपगम्म तवन्तिकं॥

    Hatthena hatthaṃ gaṇhitvā, upagamma tavantikaṃ.

    ‘‘उभोपि पब्बजिस्साम, सक्यपुत्त तवन्तिके।

    ‘‘Ubhopi pabbajissāma, sakyaputta tavantike;

    तव सासनमागम्म, विहराम अनासवा॥

    Tava sāsanamāgamma, viharāma anāsavā.

    ‘‘कोलितो इद्धिया सेट्ठो, अहं पञ्‍ञाय पारगो।

    ‘‘Kolito iddhiyā seṭṭho, ahaṃ paññāya pārago;

    उभोव एकतो हुत्वा, सासनं सोभयामसे॥

    Ubhova ekato hutvā, sāsanaṃ sobhayāmase.

    ‘‘अपरियोसितसङ्कप्पो, कुतित्थे सञ्‍चरिं अहं।

    ‘‘Apariyositasaṅkappo, kutitthe sañcariṃ ahaṃ;

    तव दस्सनमागम्म, सङ्कप्पो पूरितो मम॥

    Tava dassanamāgamma, saṅkappo pūrito mama.

    ‘‘पथवियं पतिट्ठाय, पुप्फन्ति समये दुमा।

    ‘‘Pathaviyaṃ patiṭṭhāya, pupphanti samaye dumā;

    दिब्बगन्धा सम्पवन्ति, तोसेन्ति सब्बपाणिनं॥

    Dibbagandhā sampavanti, tosenti sabbapāṇinaṃ.

    ‘‘तथेवाहं महावीर, सक्यपुत्त महायस।

    ‘‘Tathevāhaṃ mahāvīra, sakyaputta mahāyasa;

    सासने ते पतिट्ठाय, समयेसामि पुप्फितुं॥

    Sāsane te patiṭṭhāya, samayesāmi pupphituṃ.

    ‘‘विमुत्तिपुप्फं एसन्तो, भवसंसारमोचनं।

    ‘‘Vimuttipupphaṃ esanto, bhavasaṃsāramocanaṃ;

    विमुत्तिपुप्फलाभेन, तोसेमि सब्बपाणिनं॥

    Vimuttipupphalābhena, tosemi sabbapāṇinaṃ.

    ‘‘यावता बुद्धखेत्तम्हि, ठपेत्वान महामुनिं।

    ‘‘Yāvatā buddhakhettamhi, ṭhapetvāna mahāmuniṃ;

    पञ्‍ञाय सदिसो नत्थि, तव पुत्तस्स चक्खुम॥

    Paññāya sadiso natthi, tava puttassa cakkhuma.

    ‘‘सुविनीता च ते सिस्सा, परिसा चसुसिक्खिता।

    ‘‘Suvinītā ca te sissā, parisā casusikkhitā;

    उत्तमे दमथे दन्ता, परिवारेन्ति तं सदा॥

    Uttame damathe dantā, parivārenti taṃ sadā.

    ‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता।

    ‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

    मुनी मोनेय्यसम्पन्‍ना, परिवारेन्ति तं सदा॥

    Munī moneyyasampannā, parivārenti taṃ sadā.

    ‘‘अप्पिच्छा निपका धीरा, अप्पाहारा अलोलुपा।

    ‘‘Appicchā nipakā dhīrā, appāhārā alolupā;

    लाभालाभेन सन्तुट्ठा, परिवारेन्ति तं सदा॥

    Lābhālābhena santuṭṭhā, parivārenti taṃ sadā.

    ‘‘आरञ्‍ञिका धुतरता, झायिनो लूखचीवरा।

    ‘‘Āraññikā dhutaratā, jhāyino lūkhacīvarā;

    विवेकाभिरता धीरा, परिवारेन्ति तं सदा॥

    Vivekābhiratā dhīrā, parivārenti taṃ sadā.

    ‘‘पटिपन्‍ना फलट्ठा च, सेखा फलसमङ्गिनो।

    ‘‘Paṭipannā phalaṭṭhā ca, sekhā phalasamaṅgino;

    आसीसका उत्तमत्थं, परिवारेन्ति तं सदा॥

    Āsīsakā uttamatthaṃ, parivārenti taṃ sadā.

    ‘‘सोतापन्‍ना च विमला, सकदागामिनो च ये।

    ‘‘Sotāpannā ca vimalā, sakadāgāmino ca ye;

    अनागामी च अरहा, परिवारेन्ति तं सदा॥

    Anāgāmī ca arahā, parivārenti taṃ sadā.

    ‘‘सतिपट्ठानकुसला, बोज्झङ्गभावनारता।

    ‘‘Satipaṭṭhānakusalā, bojjhaṅgabhāvanāratā;

    सावका ते बहू सब्बे, परिवारेन्ति तं सदा॥

    Sāvakā te bahū sabbe, parivārenti taṃ sadā.

    ‘‘इद्धिपादेसु कुसला, समाधिभावनारता।

    ‘‘Iddhipādesu kusalā, samādhibhāvanāratā;

    सम्मप्पधानानुयुत्ता, परिवारेन्ति तं सदा॥

    Sammappadhānānuyuttā, parivārenti taṃ sadā.

    ‘‘तेविज्‍जा छळभिञ्‍ञा च, इद्धिया पारमिं गता।

    ‘‘Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā;

    पञ्‍ञाय पारमिं पत्ता, परिवारेन्ति तं सदा॥

    Paññāya pāramiṃ pattā, parivārenti taṃ sadā.

    ‘‘एदिसा ते महावीर, तव सिस्सा सुसिक्खिता।

    ‘‘Edisā te mahāvīra, tava sissā susikkhitā;

    दुरासदा उग्गतेजा, परिवारेन्ति तं सदा॥

    Durāsadā uggatejā, parivārenti taṃ sadā.

    ‘‘तेहि सिस्सेहि परिवुतो, सञ्‍ञतेहि तपस्सिभि।

    ‘‘Tehi sissehi parivuto, saññatehi tapassibhi;

    मिगराजावसम्भीतो, उळुराजाव सोभसि॥

    Migarājāvasambhīto, uḷurājāva sobhasi.

    ‘‘पथवियं पतिट्ठाय, रुहन्ति धरणीरुहा।

    ‘‘Pathaviyaṃ patiṭṭhāya, ruhanti dharaṇīruhā;

    वेपुल्‍लतं पापुणन्ति, फलञ्‍च दस्सयन्ति ते॥

    Vepullataṃ pāpuṇanti, phalañca dassayanti te.

    ‘‘पथवीसदिसो त्वंसि, सक्यपुत्त महायस।

    ‘‘Pathavīsadiso tvaṃsi, sakyaputta mahāyasa;

    सासने ते पतिट्ठाय, लभन्ति अमतं फलं॥

    Sāsane te patiṭṭhāya, labhanti amataṃ phalaṃ.

    ‘‘सिन्धु सरस्सती चेव, नन्दियो चन्दभागिका।

    ‘‘Sindhu sarassatī ceva, nandiyo candabhāgikā;

    गङ्गा च यमुना चेव, सरभू च अथो मही॥

    Gaṅgā ca yamunā ceva, sarabhū ca atho mahī.

    ‘‘एतासं सन्दमानानं, सागरोव सम्पटिच्छति।

    ‘‘Etāsaṃ sandamānānaṃ, sāgarova sampaṭicchati;

    जहन्ति पुरिमं नामं, सागरोतेव ञायति॥

    Jahanti purimaṃ nāmaṃ, sāgaroteva ñāyati.

    ‘‘तथेविमे चतुब्बण्णा, पब्बजित्वा तवन्तिके।

    ‘‘Tathevime catubbaṇṇā, pabbajitvā tavantike;

    जहन्ति पुरिमं नामं, बुद्धपुत्ताति ञायरे॥

    Jahanti purimaṃ nāmaṃ, buddhaputtāti ñāyare.

    ‘‘यथापि चन्दो विमलो, गच्छं आकासधातुया।

    ‘‘Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

    सब्बे तारगणे लोके, आभाय अतिरोचति॥

    Sabbe tāragaṇe loke, ābhāya atirocati.

    ‘‘तथेव त्वं महावीर, परिवुतो देवमानुसे।

    ‘‘Tatheva tvaṃ mahāvīra, parivuto devamānuse;

    एते सब्बे अतिक्‍कम्म, जलसि सब्बदा तुवं॥

    Ete sabbe atikkamma, jalasi sabbadā tuvaṃ.

    ‘‘गम्भीरे उट्ठिता ऊमी, न वेलमतिवत्तरे।

    ‘‘Gambhīre uṭṭhitā ūmī, na velamativattare;

    सब्बा वेलंव फुसन्ति, सञ्‍चुण्णा विकिरन्ति ता॥

    Sabbā velaṃva phusanti, sañcuṇṇā vikiranti tā.

    ‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्‍जना।

    ‘‘Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;

    धम्मं वादितुकामा ते, नातिवत्तन्ति तं मुनिं॥

    Dhammaṃ vāditukāmā te, nātivattanti taṃ muniṃ.

    ‘‘सचे च तं पापुणन्ति, पटिवादेहि चक्खुम।

    ‘‘Sace ca taṃ pāpuṇanti, paṭivādehi cakkhuma;

    तवन्तिकं उपगन्त्वा, सञ्‍चुण्णाव भवन्ति ते॥

    Tavantikaṃ upagantvā, sañcuṇṇāva bhavanti te.

    ‘‘यथापि उदके जाता, कुमुदा मन्दालका बहू।

    ‘‘Yathāpi udake jātā, kumudā mandālakā bahū;

    उपलिम्पन्ति तोयेन, कद्दमकललेन च॥

    Upalimpanti toyena, kaddamakalalena ca.

    ‘‘तथेव बहुका सत्ता, लोके जाता विरूहरे।

    ‘‘Tatheva bahukā sattā, loke jātā virūhare;

    अट्टिता रागदोसेन, कद्दमे कुमुदं यथा॥

    Aṭṭitā rāgadosena, kaddame kumudaṃ yathā.

    ‘‘यथापि पदुमं जलजं, जलमज्झे विरूहति।

    ‘‘Yathāpi padumaṃ jalajaṃ, jalamajjhe virūhati;

    न सो लिम्पति तोयेन, परिसुद्धो हि केसरी॥

    Na so limpati toyena, parisuddho hi kesarī.

    ‘‘तथेव त्वं महावीर, लोके जातो महामुनि।

    ‘‘Tatheva tvaṃ mahāvīra, loke jāto mahāmuni;

    नोपलिम्पसि लोकेन, तोयेन पदुमं यथा॥

    Nopalimpasi lokena, toyena padumaṃ yathā.

    ‘‘यथापि रम्मके मासे, बहू पुप्फन्ति वारिजा।

    ‘‘Yathāpi rammake māse, bahū pupphanti vārijā;

    नातिक्‍कमन्ति तं मासं, समयो पुप्फनाय सो॥

    Nātikkamanti taṃ māsaṃ, samayo pupphanāya so.

    ‘‘तथेव त्वं महावीर, पुप्फितो ते विमुत्तिया।

    ‘‘Tatheva tvaṃ mahāvīra, pupphito te vimuttiyā;

    सासनं नातिवत्तन्ति, पदुमं वारिजं यथा॥

    Sāsanaṃ nātivattanti, padumaṃ vārijaṃ yathā.

    ‘‘सुपुप्फितो सालराजा, दिब्बगन्धं पवायति।

    ‘‘Supupphito sālarājā, dibbagandhaṃ pavāyati;

    अञ्‍ञसालेहि परिवुतो, सालराजाव सोभति॥

    Aññasālehi parivuto, sālarājāva sobhati.

    ‘‘तथेव त्वं महावीर, बुद्धञाणेन पुप्फितो।

    ‘‘Tatheva tvaṃ mahāvīra, buddhañāṇena pupphito;

    भिक्खुसङ्घपरिवुतो, सालराजाव सोभसि॥

    Bhikkhusaṅghaparivuto, sālarājāva sobhasi.

    ‘‘यथापि सेलो हिमवा, ओसधो सब्बपाणिनं।

    ‘‘Yathāpi selo himavā, osadho sabbapāṇinaṃ;

    नागानं असुरानञ्‍च, देवतानञ्‍च आलयो॥

    Nāgānaṃ asurānañca, devatānañca ālayo.

    ‘‘तथेव त्वं महावीर, ओसधो विय पाणिनं।

    ‘‘Tatheva tvaṃ mahāvīra, osadho viya pāṇinaṃ;

    तेविज्‍जा छळभिञ्‍ञा च, इद्धिया पारमिं गता॥

    Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā.

    ‘‘अनुसिट्ठा महावीर, तया कारुणिकेन ते।

    ‘‘Anusiṭṭhā mahāvīra, tayā kāruṇikena te;

    रमन्ति धम्मरतिया, वसन्ति तव सासने॥

    Ramanti dhammaratiyā, vasanti tava sāsane.

    ‘‘मिगराजा यथा सीहो, अभिनिक्खम्म आसया।

    ‘‘Migarājā yathā sīho, abhinikkhamma āsayā;

    चतुद्दिसानुविलोकेत्वा, तिक्खत्तुं अभिनादति॥

    Catuddisānuviloketvā, tikkhattuṃ abhinādati.

    ‘‘सब्बे मिगा उत्तसन्ति, मिगराजस्स गज्‍जतो।

    ‘‘Sabbe migā uttasanti, migarājassa gajjato;

    तथा हि जातिमा एसो, पसू तासेति सब्बदा॥

    Tathā hi jātimā eso, pasū tāseti sabbadā.

    ‘‘गज्‍जतो ते महावीर, वसुधा सम्पकम्पति।

    ‘‘Gajjato te mahāvīra, vasudhā sampakampati;

    बोधनेय्यावबुज्झन्ति, तसन्ति मारकायिका॥

    Bodhaneyyāvabujjhanti, tasanti mārakāyikā.

    ‘‘तसन्ति तित्थिया सब्बे, नदतो ते महामुनि।

    ‘‘Tasanti titthiyā sabbe, nadato te mahāmuni;

    काका सेनाव विब्भन्ता, मिगरञ्‍ञा यथा मिगा॥

    Kākā senāva vibbhantā, migaraññā yathā migā.

    ‘‘ये केचि गणिनो लोके, सत्थारोति पवुच्‍चरे।

    ‘‘Ye keci gaṇino loke, satthāroti pavuccare;

    परम्परागतं धम्मं, देसेन्ति परिसाय ते॥

    Paramparāgataṃ dhammaṃ, desenti parisāya te.

    ‘‘न हेवं त्वं महावीर, धम्मं देसेसि पाणिनं।

    ‘‘Na hevaṃ tvaṃ mahāvīra, dhammaṃ desesi pāṇinaṃ;

    सामं सच्‍चानि बुज्झित्वा, केवलं बोधिपक्खियं॥

    Sāmaṃ saccāni bujjhitvā, kevalaṃ bodhipakkhiyaṃ.

    ‘‘आसयानुसयं ञत्वा; इन्द्रियानं बलाबलं।

    ‘‘Āsayānusayaṃ ñatvā; indriyānaṃ balābalaṃ;

    भब्बाभब्बे विदित्वान, महामेघोव गज्‍जसि॥

    Bhabbābhabbe viditvāna, mahāmeghova gajjasi.

    ‘‘चक्‍कवाळपरियन्ता, निसिन्‍ना परिसा भवे।

    ‘‘Cakkavāḷapariyantā, nisinnā parisā bhave;

    नानादिट्ठी विचिनन्तं, विमतिच्छेदनाय तं॥

    Nānādiṭṭhī vicinantaṃ, vimaticchedanāya taṃ.

    ‘‘सब्बेसं चित्तमञ्‍ञाय, ओपम्मकुसलो मुनि।

    ‘‘Sabbesaṃ cittamaññāya, opammakusalo muni;

    एकं पञ्हं कथेन्तोव, विमतिं छिन्दसि पाणिनं॥

    Ekaṃ pañhaṃ kathentova, vimatiṃ chindasi pāṇinaṃ.

    ‘‘उपतिस्ससदिसेहेव, वसुधा पूरिता भवे।

    ‘‘Upatissasadiseheva, vasudhā pūritā bhave;

    सब्बेव ते पञ्‍जलिका, कित्तयुं लोकनायकं॥

    Sabbeva te pañjalikā, kittayuṃ lokanāyakaṃ.

    ‘‘कप्पं वा ते कित्तयन्ता, नानावण्णेहि कित्तयुं।

    ‘‘Kappaṃ vā te kittayantā, nānāvaṇṇehi kittayuṃ;

    परिमेतुं न सक्‍केय्युं, अप्पमेय्यो तथागतो॥

    Parimetuṃ na sakkeyyuṃ, appameyyo tathāgato.

    ‘‘यथा सकेन थामेन, कित्तितो हि मया जिनो।

    ‘‘Yathā sakena thāmena, kittito hi mayā jino;

    कप्पकोटीपि कित्तेन्ता, एवमेव पकित्तयुं॥

    Kappakoṭīpi kittentā, evameva pakittayuṃ.

    ‘‘सचे हि कोचि देवो वा, मनुस्सो वा सुसिक्खितो।

    ‘‘Sace hi koci devo vā, manusso vā susikkhito;

    पमेतुं परिकप्पेय्य, विघातंव लभेय्य सो॥

    Pametuṃ parikappeyya, vighātaṃva labheyya so.

    ‘‘सासने ते पतिट्ठाय, सक्यपुत्त महायस।

    ‘‘Sāsane te patiṭṭhāya, sakyaputta mahāyasa;

    पञ्‍ञाय पारमिं गन्त्वा, विहरामि अनासवो॥

    Paññāya pāramiṃ gantvā, viharāmi anāsavo.

    ‘‘तित्थिये सम्पमद्दामि, वत्तेमि जिनसासनं।

    ‘‘Titthiye sampamaddāmi, vattemi jinasāsanaṃ;

    धम्मसेनापति अज्‍ज, सक्यपुत्तस्स सासने॥

    Dhammasenāpati ajja, sakyaputtassa sāsane.

    ‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेसि मे इध।

    ‘‘Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;

    सुखित्तो सरवेगोव, किलेसे झापयी मम॥

    Sukhitto saravegova, kilese jhāpayī mama.

    ‘‘यो कोचि मनुजो भारं, धारेय्य मत्थके सदा।

    ‘‘Yo koci manujo bhāraṃ, dhāreyya matthake sadā;

    भारेन दुक्खितो अस्स, भारेहि भरितो तथा॥

    Bhārena dukkhito assa, bhārehi bharito tathā.

    ‘‘डय्हमानो तीहग्गीहि, भवेसु संसरिं अहं।

    ‘‘Ḍayhamāno tīhaggīhi, bhavesu saṃsariṃ ahaṃ;

    भरितो भवभारेन, गिरिं उच्‍चारितो यथा॥

    Bharito bhavabhārena, giriṃ uccārito yathā.

    ‘‘ओरोपितो च मे भारो, भवा उग्घाटिता मया।

    ‘‘Oropito ca me bhāro, bhavā ugghāṭitā mayā;

    करणीयं कतं सब्बं, सक्यपुत्तस्स सासने॥

    Karaṇīyaṃ kataṃ sabbaṃ, sakyaputtassa sāsane.

    ‘‘यावता बुद्धखेत्तम्हि, ठपेत्वा सक्यपुङ्गवं।

    ‘‘Yāvatā buddhakhettamhi, ṭhapetvā sakyapuṅgavaṃ;

    अहं अग्गोम्हि पञ्‍ञाय, सदिसो मे न विज्‍जति॥

    Ahaṃ aggomhi paññāya, sadiso me na vijjati.

    ‘‘समाधिम्हि सुकुसलो, इद्धिया पारमिं गतो।

    ‘‘Samādhimhi sukusalo, iddhiyā pāramiṃ gato;

    इच्छमानो चहं अज्‍ज, सहस्सं अभिनिम्मिने॥

    Icchamāno cahaṃ ajja, sahassaṃ abhinimmine.

    ‘‘अनुपुब्बविहारस्स, वसीभूतो महामुनि।

    ‘‘Anupubbavihārassa, vasībhūto mahāmuni;

    कथेसि सासनं मय्हं, निरोधो सयनं मम॥

    Kathesi sāsanaṃ mayhaṃ, nirodho sayanaṃ mama.

    ‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहं।

    ‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

    सम्मप्पधानानुयुत्तो, बोज्झङ्गभावनारतो॥

    Sammappadhānānuyutto, bojjhaṅgabhāvanārato.

    ‘‘सावकेन हि पत्तब्बं, सब्बमेव कतं मया।

    ‘‘Sāvakena hi pattabbaṃ, sabbameva kataṃ mayā;

    लोकनाथं ठपेत्वान, सदिसो मे न विज्‍जति॥

    Lokanāthaṃ ṭhapetvāna, sadiso me na vijjati.

    ‘‘समापत्तीनं कुसलो, झानविमोक्खान खिप्पपटिलाभी।

    ‘‘Samāpattīnaṃ kusalo, jhānavimokkhāna khippapaṭilābhī;

    बोज्झङ्गभावनारतो, सावकगुणपारमिगतोस्मि॥

    Bojjhaṅgabhāvanārato, sāvakaguṇapāramigatosmi.

    ‘‘सावकगुणेनपि फुस्सेन, बुद्धिया परिसुत्तमभारवा।

    ‘‘Sāvakaguṇenapi phussena, buddhiyā parisuttamabhāravā;

    यं सद्धासङ्गहितं चित्तं, सदा सब्रह्मचारीसु॥

    Yaṃ saddhāsaṅgahitaṃ cittaṃ, sadā sabrahmacārīsu.

    ‘‘उद्धतविसोव सप्पो, छिन्‍नविसाणोव उसभो।

    ‘‘Uddhatavisova sappo, chinnavisāṇova usabho;

    निक्खित्तमानदप्पोव, उपेमि गरुगारवेन गणं॥

    Nikkhittamānadappova, upemi garugāravena gaṇaṃ.

    ‘‘यदि रूपिनी भवेय्य, पञ्‍ञा मे वसुमतीपि न समेय्य।

    ‘‘Yadi rūpinī bhaveyya, paññā me vasumatīpi na sameyya;

    अनोमदस्सिस्स भगवतो, फलमेतं ञाणथवनाय॥

    Anomadassissa bhagavato, phalametaṃ ñāṇathavanāya.

    ‘‘पवत्तितं धम्मचक्‍कं, सक्यपुत्तेन तादिना।

    ‘‘Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;

    अनुवत्तेमहं सम्मा, ञाणथवनायिदं फलं॥

    Anuvattemahaṃ sammā, ñāṇathavanāyidaṃ phalaṃ.

    ‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो।

    ‘‘Mā me kadāci pāpiccho, kusīto hīnavīriyo;

    अप्पस्सुतो अनाचारो, समेतो अहु कत्थचि॥

    Appassuto anācāro, sameto ahu katthaci.

    ‘‘बहुस्सुतो च मेधावी, सीलेसु सुसमाहितो।

    ‘‘Bahussuto ca medhāvī, sīlesu susamāhito;

    चेतोसमथानुयुत्तो, अपि मुद्धनि तिट्ठतु॥

    Cetosamathānuyutto, api muddhani tiṭṭhatu.

    ‘‘तं वो वदामि भद्दन्ते, तावन्तेत्थ समागता।

    ‘‘Taṃ vo vadāmi bhaddante, tāvantettha samāgatā;

    अप्पिच्छा होथ सन्तुट्ठा, झायी झानरता सदा॥

    Appicchā hotha santuṭṭhā, jhāyī jhānaratā sadā.

    ‘‘यमहं पठमं दिस्वा, विरजो विमलो अहुं।

    ‘‘Yamahaṃ paṭhamaṃ disvā, virajo vimalo ahuṃ;

    सो मे आचरियो धीरो, अस्सजि नाम सावको॥

    So me ācariyo dhīro, assaji nāma sāvako.

    ‘‘तस्साहं वाहसा अज्‍ज, धम्मसेनापती अहुं।

    ‘‘Tassāhaṃ vāhasā ajja, dhammasenāpatī ahuṃ;

    सब्बत्थ पारमिं पत्वा, विहरामि अनासवो॥

    Sabbattha pāramiṃ patvā, viharāmi anāsavo.

    ‘‘यो मे आचरियो आसि, अस्सजि नाम सावको।

    ‘‘Yo me ācariyo āsi, assaji nāma sāvako;

    यस्सं दिसायं वसति, उस्सीसम्हि करोमहं॥

    Yassaṃ disāyaṃ vasati, ussīsamhi karomahaṃ.

    ‘‘मम कम्मं सरित्वान, गोतमो सक्यपुङ्गवो।

    ‘‘Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;

    भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेसि मं॥

    Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अपरभागे पन सत्था जेतवनमहाविहारे अरियगणमज्झे निसिन्‍नो अत्तनो सावके तेन तेन गुणविसेसेन एतदग्गे ठपेन्तो – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्‍ञानं यदिदं सारिपुत्तो’’ति (अ॰ नि॰ १.१८८-१८९) थेरं महापञ्‍ञभावेन एतदग्गे ठपेसि। सो एवं सावकपारमीञाणस्स मत्थकं पत्वा धम्मसेनापतिट्ठाने पतिट्ठहित्वा सत्तहितं करोन्तो एकदिवसं सब्रह्मचारीनं अत्तनो चरियविभावनमुखेन अञ्‍ञं ब्याकरोन्तो –

    Aparabhāge pana satthā jetavanamahāvihāre ariyagaṇamajjhe nisinno attano sāvake tena tena guṇavisesena etadagge ṭhapento – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto’’ti (a. ni. 1.188-189) theraṃ mahāpaññabhāvena etadagge ṭhapesi. So evaṃ sāvakapāramīñāṇassa matthakaṃ patvā dhammasenāpatiṭṭhāne patiṭṭhahitvā sattahitaṃ karonto ekadivasaṃ sabrahmacārīnaṃ attano cariyavibhāvanamukhena aññaṃ byākaronto –

    ९८१.

    981.

    ‘‘यथाचारी यथासतो सतीमा, यतसङ्कप्पज्झायि अप्पमत्तो।

    ‘‘Yathācārī yathāsato satīmā, yatasaṅkappajjhāyi appamatto;

    अज्झत्तरतो समाहितत्तो, एको सन्तुसितो तमाहु भिक्खुं॥

    Ajjhattarato samāhitatto, eko santusito tamāhu bhikkhuṃ.

    ९८२.

    982.

    ‘‘अल्‍लं सुक्खं वा भुञ्‍जन्तो, न बाळ्हं सुहितो सिया।

    ‘‘Allaṃ sukkhaṃ vā bhuñjanto, na bāḷhaṃ suhito siyā;

    ऊनूदरो मिताहारो, सतो भिक्खु परिब्बजे॥

    Ūnūdaro mitāhāro, sato bhikkhu paribbaje.

    ९८३.

    983.

    ‘‘चत्तारो पञ्‍च आलोपे, अभुत्वा उदकं पिवे।

    ‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

    अलं फासुविहाराय, पहितत्तस्स भिक्खुनो॥

    Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

    ९८४.

    984.

    ‘‘कप्पियं तञ्‍चे छादेति, चीवरं इदमत्थिकं।

    ‘‘Kappiyaṃ tañce chādeti, cīvaraṃ idamatthikaṃ;

    अलं फासुविहाराय, पहितत्तस्स भिक्खुनो॥

    Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

    ९८५.

    985.

    ‘‘पल्‍लङ्केन निसिन्‍नस्स, जण्णुके नाभिवस्सति।

    ‘‘Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;

    अलं फासुविहाराय, पहितत्तस्स भिक्खुनो॥

    Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

    ९८६.

    986.

    ‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्‍लतो।

    ‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

    उभयन्तरेन नाहोसि, केन लोकस्मि किं सिया॥

    Ubhayantarena nāhosi, kena lokasmi kiṃ siyā.

    ९८७.

    987.

    ‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो।

    ‘‘Mā me kadāci pāpiccho, kusīto hīnavīriyo;

    अप्पस्सुतो अनादरो, केन लोकस्मि किं सिया॥

    Appassuto anādaro, kena lokasmi kiṃ siyā.

    ९८८.

    988.

    ‘‘बहुस्सुतो च मेधावी, सीलेसु सुसमाहितो।

    ‘‘Bahussuto ca medhāvī, sīlesu susamāhito;

    चेतोसमथमनुयुत्तो, अपि मुद्धनि तिट्ठतु॥

    Cetosamathamanuyutto, api muddhani tiṭṭhatu.

    ९८९.

    989.

    ‘‘यो पपञ्‍चमनुयुत्तो, पपञ्‍चाभिरतो मगो।

    ‘‘Yo papañcamanuyutto, papañcābhirato mago;

    विराधयी सो निब्बानं, योगक्खेमं अनुत्तरं॥

    Virādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.

    ९९०.

    990.

    ‘‘यो च पपञ्‍चं हित्वान, निप्पपञ्‍चपथे रतो।

    ‘‘Yo ca papañcaṃ hitvāna, nippapañcapathe rato;

    आराधयी सो निब्बानं, योगक्खेमं अनुत्तरं॥

    Ārādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.

    ९९१.

    991.

    ‘‘गामे वा यदि वारञ्‍ञे, निन्‍ने वा यदि वा थले।

    ‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

    यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकं॥

    Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.

    ९९२.

    992.

    ‘‘रमणीयानि अरञ्‍ञानि, यत्थ न रमती जनो।

    ‘‘Ramaṇīyāni araññāni, yattha na ramatī jano;

    वीतरागा रमिस्सन्ति, न ते कामगवेसिनो॥

    Vītarāgā ramissanti, na te kāmagavesino.

    ९९३.

    993.

    ‘‘निधीनंव पवत्तारं, यं पस्से वज्‍जदस्सिनं।

    ‘‘Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

    निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे।

    Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

    तादिसं भजमानस्स, सेय्यो होति न पापियो॥

    Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.

    ९९४.

    994.

    ‘‘ओवदेय्यानुसासेय्य, असब्भा च निवारये।

    ‘‘Ovadeyyānusāseyya, asabbhā ca nivāraye;

    सतञ्हि सो पियो होति, असतं होति अप्पियो॥

    Satañhi so piyo hoti, asataṃ hoti appiyo.

    ९९५.

    995.

    ‘‘अञ्‍ञस्स भगवा बुद्धो, धम्मं देसेसि चक्खुमा।

    ‘‘Aññassa bhagavā buddho, dhammaṃ desesi cakkhumā;

    धम्मे देसियमानम्हि, सोतमाधेसिमत्थिको।

    Dhamme desiyamānamhi, sotamādhesimatthiko;

    तं मे अमोघं सवनं, विमुत्तोम्हि अनासवो॥

    Taṃ me amoghaṃ savanaṃ, vimuttomhi anāsavo.

    ९९६.

    996.

    ‘‘नेव पुब्बेनिवासाय, नपि दिब्बस्स चक्खुनो।

    ‘‘Neva pubbenivāsāya, napi dibbassa cakkhuno;

    चेतोपरियाय इद्धिया, चुतिया उपपत्तिया।

    Cetopariyāya iddhiyā, cutiyā upapattiyā;

    सोतधातुविसुद्धिया, पणिधी मे न विज्‍जति॥

    Sotadhātuvisuddhiyā, paṇidhī me na vijjati.

    ९९७.

    997.

    ‘‘रुक्खमूलंव निस्साय, मुण्डो सङ्घाटिपारुतो।

    ‘‘Rukkhamūlaṃva nissāya, muṇḍo saṅghāṭipāruto;

    पञ्‍ञाय उत्तमो थेरो, उपतिस्सोव झायति॥

    Paññāya uttamo thero, upatissova jhāyati.

    ९९८.

    998.

    ‘‘अवितक्‍कं समापन्‍नो, सम्मासम्बुद्धसावको।

    ‘‘Avitakkaṃ samāpanno, sammāsambuddhasāvako;

    अरियेन तुण्हीभावेन, उपेतो होति तावदे॥

    Ariyena tuṇhībhāvena, upeto hoti tāvade.

    ९९९.

    999.

    ‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो।

    ‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

    एवं मोहक्खया भिक्खु, पब्बतोव न वेधति॥

    Evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.

    १०००.

    1000.

    ‘‘अनङ्गणस्स पोसस्स, निच्‍चं सुचिगवेसिनो।

    ‘‘Anaṅgaṇassa posassa, niccaṃ sucigavesino;

    वालग्गमत्तं पापस्स, अब्भमत्तंव खायति॥

    Vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.

    १००१.

    1001.

    ‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं।

    ‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

    निक्खिपिस्सं इमं कायं, सम्पजानो पटिस्सतो॥

    Nikkhipissaṃ imaṃ kāyaṃ, sampajāno paṭissato.

    १००२.

    1002.

    ‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं।

    ‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

    कालञ्‍च पटिकङ्खामि, निब्बिसं भतको यथा॥

    Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.

    १००३.

    1003.

    ‘‘उभयेन मिदं मरणमेव, नामरणं पच्छा वा पुरे वा।

    ‘‘Ubhayena midaṃ maraṇameva, nāmaraṇaṃ pacchā vā pure vā;

    पटिपज्‍जथ मा विनस्सथ, खणो वो मा उपच्‍चगा॥

    Paṭipajjatha mā vinassatha, khaṇo vo mā upaccagā.

    १००४.

    1004.

    ‘‘नगरं यथा पच्‍चन्तं, गुत्तं सन्तरबाहिरं।

    ‘‘Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;

    एवं गोपेथ अत्तानं, खणो वो मा उपच्‍चगा।

    Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā;

    खणातीता हि सोचन्ति, निरयम्हि समप्पिता॥

    Khaṇātītā hi socanti, nirayamhi samappitā.

    १००५.

    1005.

    ‘‘उपसन्तो उपरतो, मन्तभाणी अनुद्धतो।

    ‘‘Upasanto uparato, mantabhāṇī anuddhato;

    धुनाति पापके धम्मे, दुमपत्तंव मालुतो॥

    Dhunāti pāpake dhamme, dumapattaṃva māluto.

    १००६.

    1006.

    ‘‘उपसन्तो उपरतो, मन्तभाणी अनुद्धतो।

    ‘‘Upasanto uparato, mantabhāṇī anuddhato;

    अप्पासि पापके धम्मे, दुमपत्तंव मालुतो॥

    Appāsi pāpake dhamme, dumapattaṃva māluto.

    १००७.

    1007.

    ‘‘उपसन्तो अनायासो, विप्पसन्‍नो अनाविलो।

    ‘‘Upasanto anāyāso, vippasanno anāvilo;

    कल्याणसीलो मेधावी, दुक्खस्सन्तकरो सिया॥

    Kalyāṇasīlo medhāvī, dukkhassantakaro siyā.

    १००८.

    1008.

    ‘‘न विस्ससे एकतियेसु एवं, अगारिसु पब्बजितेसु चापि।

    ‘‘Na vissase ekatiyesu evaṃ, agārisu pabbajitesu cāpi;

    साधूपि हुत्वान असाधु होन्ति, असाधु हुत्वा पुन साधु होन्ति॥

    Sādhūpi hutvāna asādhu honti, asādhu hutvā puna sādhu honti.

    १००९.

    1009.

    ‘‘कामच्छन्दो च ब्यापादो, थिनमिद्धञ्‍च भिक्खुनो।

    ‘‘Kāmacchando ca byāpādo, thinamiddhañca bhikkhuno;

    उद्धच्‍चं विचिकिच्छा च, पञ्‍चेते चित्तकेलिसा॥

    Uddhaccaṃ vicikicchā ca, pañcete cittakelisā.

    १०१०.

    1010.

    ‘‘यस्स सक्‍करियमानस्स, असक्‍कारेन चूभयं।

    ‘‘Yassa sakkariyamānassa, asakkārena cūbhayaṃ;

    समाधि न विकम्पति, अप्पमादविहारिनो॥

    Samādhi na vikampati, appamādavihārino.

    १०११.

    1011.

    ‘‘तं झायिनं साततिकं, सुखुमदिट्ठिपस्सकं।

    ‘‘Taṃ jhāyinaṃ sātatikaṃ, sukhumadiṭṭhipassakaṃ;

    उपादानक्खयारामं, आहु सप्पुरिसो इति॥

    Upādānakkhayārāmaṃ, āhu sappuriso iti.

    १०१२.

    1012.

    ‘‘महासमुद्दो पथवी, पब्बतो अनिलोपि च।

    ‘‘Mahāsamuddo pathavī, pabbato anilopi ca;

    उपमाय न युज्‍जन्ति, सत्थु वरविमुत्तिया॥

    Upamāya na yujjanti, satthu varavimuttiyā.

    १०१३.

    1013.

    ‘‘चक्‍कानुवत्तको थेरो, महाञाणी समाहितो।

    ‘‘Cakkānuvattako thero, mahāñāṇī samāhito;

    पथवापग्गिसमानो, न रज्‍जति न दुस्सति॥

    Pathavāpaggisamāno, na rajjati na dussati.

    १०१४.

    1014.

    ‘‘पञ्‍ञापारमितं पत्तो, महाबुद्धि महामति।

    ‘‘Paññāpāramitaṃ patto, mahābuddhi mahāmati;

    अजळो जळसमानो, सदा चरति निब्बुतो॥

    Ajaḷo jaḷasamāno, sadā carati nibbuto.

    १०१५.

    1015.

    ‘‘परिचिण्णो मया सत्था…पे॰… भवनेत्तिसमूहता॥

    ‘‘Pariciṇṇo mayā satthā…pe… bhavanettisamūhatā.

    १०१६.

    1016.

    ‘‘सम्पादेथप्पमादेन, एसा मे अनुसासनी।

    ‘‘Sampādethappamādena, esā me anusāsanī;

    हन्दाहं परिनिब्बिस्सं, विप्पमुत्तोम्हि सब्बधी’’ति॥ –

    Handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī’’ti. –

    इमा गाथा अभासि। इमा हि काचि गाथा थेरेन भासिता, काचि थेरं आरब्भ भगवता भासिता, सब्बा पच्छा अत्तनो चरियपवेदनवसेन थेरेन भासितत्ता थेरस्सेव गाथा अहेसुं।

    Imā gāthā abhāsi. Imā hi kāci gāthā therena bhāsitā, kāci theraṃ ārabbha bhagavatā bhāsitā, sabbā pacchā attano cariyapavedanavasena therena bhāsitattā therasseva gāthā ahesuṃ.

    तत्थ यथाचारीति यथा कायादीहि संयतो, संवुतो हुत्वा चरति विहरति, यथाचरणसीलोति वा यथाचारी, सीलसम्पन्‍नोति अत्थो। यथासतोति यथासन्तो। गाथासुखत्थञ्हि अनुनासिकलोपं कत्वा निद्देसो कतो, सन्तो विय, अरियेहि निब्बिसेसोति अत्थो। सतीमाति परमाय सतिया समन्‍नागतो। यतसङ्कप्पज्झायीति सब्बसो मिच्छासङ्कप्पं पहाय नेक्खम्मसङ्कप्पादिवसेन संयतसङ्कप्पो हुत्वा आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन च झायनसीलो। अप्पमत्तोति तस्मिंयेव यथाचारिभावे यतसङ्कप्पो हुत्वा झायनेन च पमादरहितो सब्बत्थ सुप्पतिट्ठितसतिसम्पजञ्‍ञो। अज्झत्तरतोति गोचरज्झत्ते कम्मट्ठानभावनाय अभिरतो। समाहितत्तोति ताय एव भावनाय एकग्गचित्तो। एकोति असहायो गणसंसग्गं, किलेससंसग्गञ्‍च पहाय कायविवेकं, चित्तविवेकञ्‍च परिब्रूहयन्तो। सन्तुसितोति पच्‍चयसन्तोसेन च भावनारामसन्तोसेन च सम्मदेव तुसितो तुट्ठो। भावनाय हि उपरूपरि विसेसं आवहन्तिया उळारं पीतिपामोज्‍जं उप्पज्‍जति, मत्थकं पत्ताय पन वत्तब्बमेव नत्थि। तमाहु भिक्खुन्ति तं एवरूपं पुग्गलं सिक्खत्तयपारिपूरिया भयं इक्खनताय भिन्‍नकिलेसताय च भिक्खूति वदन्ति।

    Tattha yathācārīti yathā kāyādīhi saṃyato, saṃvuto hutvā carati viharati, yathācaraṇasīloti vā yathācārī, sīlasampannoti attho. Yathāsatoti yathāsanto. Gāthāsukhatthañhi anunāsikalopaṃ katvā niddeso kato, santo viya, ariyehi nibbisesoti attho. Satīmāti paramāya satiyā samannāgato. Yatasaṅkappajjhāyīti sabbaso micchāsaṅkappaṃ pahāya nekkhammasaṅkappādivasena saṃyatasaṅkappo hutvā ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyanasīlo. Appamattoti tasmiṃyeva yathācāribhāve yatasaṅkappo hutvā jhāyanena ca pamādarahito sabbattha suppatiṭṭhitasatisampajañño. Ajjhattaratoti gocarajjhatte kammaṭṭhānabhāvanāya abhirato. Samāhitattoti tāya eva bhāvanāya ekaggacitto. Ekoti asahāyo gaṇasaṃsaggaṃ, kilesasaṃsaggañca pahāya kāyavivekaṃ, cittavivekañca paribrūhayanto. Santusitoti paccayasantosena ca bhāvanārāmasantosena ca sammadeva tusito tuṭṭho. Bhāvanāya hi uparūpari visesaṃ āvahantiyā uḷāraṃ pītipāmojjaṃ uppajjati, matthakaṃ pattāya pana vattabbameva natthi. Tamāhubhikkhunti taṃ evarūpaṃ puggalaṃ sikkhattayapāripūriyā bhayaṃ ikkhanatāya bhinnakilesatāya ca bhikkhūti vadanti.

    इदानि यथावुत्तसन्तोसद्वये पच्‍चयसन्तोसं ताव दस्सेन्तो ‘‘अल्‍लं सुक्खं वा’’तिआदिमाह। तत्थ अल्‍लन्ति सप्पिआदिउपसेकेन तिन्तं सिनिद्धं। सुक्खन्ति तदभावेन लूखं। वा-सद्दो अनियमत्थो, अल्‍लं वा सुक्खं वाति। बाळ्हन्ति अतिविय। सुहितोति धातो न सियाति अत्थो। कथं पन सियाति आह ‘‘ऊनूदरो मिताहारो’’ति पणीतं लूखं वापि भोजनं भुञ्‍जन्तो भिक्खु यावदत्थं अभुञ्‍जित्वा ऊनूदरो सल्‍लहुकुदरो, ततो एव मिताहारो परिमितभोजनो अट्ठङ्गसमन्‍नागतं आहारं आहरन्तो तत्थ मत्तञ्‍ञुताय पच्‍चवेक्खणसतिया च सतो हुत्वा परिब्बजे विहरेय्य।

    Idāni yathāvuttasantosadvaye paccayasantosaṃ tāva dassento ‘‘allaṃ sukkhaṃ vā’’tiādimāha. Tattha allanti sappiādiupasekena tintaṃ siniddhaṃ. Sukkhanti tadabhāvena lūkhaṃ. -saddo aniyamattho, allaṃ vā sukkhaṃ vāti. Bāḷhanti ativiya. Suhitoti dhāto na siyāti attho. Kathaṃ pana siyāti āha ‘‘ūnūdaro mitāhāro’’ti paṇītaṃ lūkhaṃ vāpi bhojanaṃ bhuñjanto bhikkhu yāvadatthaṃ abhuñjitvā ūnūdaro sallahukudaro, tato eva mitāhāro parimitabhojano aṭṭhaṅgasamannāgataṃ āhāraṃ āharanto tattha mattaññutāya paccavekkhaṇasatiyā ca sato hutvā paribbaje vihareyya.

    यथा पन ऊनूदरो मिताहारो च नाम होति, तं दस्सेतुं ‘‘चत्तारो’’तिआदि वुत्तं। तत्थ अभुत्वाति चत्तारो वा पञ्‍च वा आलोपे कबळे अभुञ्‍जित्वा तत्तकस्स आहारस्स ओकासं ठपेत्वा पानीयं पिवेय्य। अयञ्हि आहारे सल्‍लहुकवुत्ति। निब्बानञ्हि पेसितचित्तस्स भिक्खुनो फासुविहाराय झानादीनं अधिगमयोग्यताय सुखविहाराय अलं परियत्तन्ति अत्थो। इमिना कुच्छिपरिहारियं पिण्डपातं वदन्तो पिण्डपाते इतरीतरसन्तोसं दस्सेति। ‘‘भुत्वाना’’ति वा पाठो, सो चतुपञ्‍चालोपमत्तेनापि आहारेन सरीरं यापेतुं समत्थस्स अतिविय थिरपकतिकस्स पुग्गलस्स वसेन वुत्तो सिया, उत्तरगाथाहिपि संसन्दति एव अप्पकस्सेव चीवरस्स सेनासनस्स च वक्खमानत्ता।

    Yathā pana ūnūdaro mitāhāro ca nāma hoti, taṃ dassetuṃ ‘‘cattāro’’tiādi vuttaṃ. Tattha abhutvāti cattāro vā pañca vā ālope kabaḷe abhuñjitvā tattakassa āhārassa okāsaṃ ṭhapetvā pānīyaṃ piveyya. Ayañhi āhāre sallahukavutti. Nibbānañhi pesitacittassa bhikkhuno phāsuvihārāya jhānādīnaṃ adhigamayogyatāya sukhavihārāya alaṃ pariyattanti attho. Iminā kucchiparihāriyaṃ piṇḍapātaṃ vadanto piṇḍapāte itarītarasantosaṃ dasseti. ‘‘Bhutvānā’’ti vā pāṭho, so catupañcālopamattenāpi āhārena sarīraṃ yāpetuṃ samatthassa ativiya thirapakatikassa puggalassa vasena vutto siyā, uttaragāthāhipi saṃsandati eva appakasseva cīvarassa senāsanassa ca vakkhamānattā.

    कप्पियन्ति यं कप्पियकप्पियानुलोमेसु खोमादीसु अञ्‍ञतरन्ति अत्थो। तञ्‍चे छादेतीति कप्पियं चीवरं समानं छादेतब्बं ठानं छादेति चे, सत्थारा अनुञ्‍ञातजातियं सन्तं हेट्ठिमन्तेन अनुञ्‍ञातपमाणयुत्तं चे होतीति अत्थो। इदमत्थिकन्ति इदं पयोजनत्थं सत्थारा वुत्तपयोजनत्थं यावदेव सीतादिपटिघातनत्थञ्‍चेव हिरीकोपीनपटिच्छादनत्थञ्‍चाति अत्थो। एतेन कायपरिहारियं चीवरं तत्थ इतरीतरसन्तोसञ्‍च वदति।

    Kappiyanti yaṃ kappiyakappiyānulomesu khomādīsu aññataranti attho. Tañce chādetīti kappiyaṃ cīvaraṃ samānaṃ chādetabbaṃ ṭhānaṃ chādeti ce, satthārā anuññātajātiyaṃ santaṃ heṭṭhimantena anuññātapamāṇayuttaṃ ce hotīti attho. Idamatthikanti idaṃ payojanatthaṃ satthārā vuttapayojanatthaṃ yāvadeva sītādipaṭighātanatthañceva hirīkopīnapaṭicchādanatthañcāti attho. Etena kāyaparihāriyaṃ cīvaraṃ tattha itarītarasantosañca vadati.

    पल्‍लङ्केन निसिन्‍नस्साति पल्‍लङ्कं वुच्‍चति समन्ततो ऊरुबद्धासनं, तेन निसिन्‍नस्स, तिसन्धिपल्‍लङ्कं आभुजित्वा निसिन्‍नस्साति अत्थो। जण्णुके नाभिवस्सतीति यस्सं कुटियं तथा निसिन्‍नस्स देवे वस्सन्ते जण्णुकद्वयं वस्सोदकेन न तेमियति, एत्तकम्पि सब्बपरियन्तसेनासनं , सक्‍का हि तत्थ निसीदित्वा अत्थकामरूपेन कुलपुत्तेन सदत्थं निप्फादेतुं। तेनाह ‘‘अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति।

    Pallaṅkena nisinnassāti pallaṅkaṃ vuccati samantato ūrubaddhāsanaṃ, tena nisinnassa, tisandhipallaṅkaṃ ābhujitvā nisinnassāti attho. Jaṇṇukenābhivassatīti yassaṃ kuṭiyaṃ tathā nisinnassa deve vassante jaṇṇukadvayaṃ vassodakena na temiyati, ettakampi sabbapariyantasenāsanaṃ , sakkā hi tattha nisīditvā atthakāmarūpena kulaputtena sadatthaṃ nipphādetuṃ. Tenāha ‘‘alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti.

    एवं थेरो इमाहि चतूहि गाथाहि ये ते भिक्खू महिच्छा असन्तुट्ठा, तेसं परमुक्‍कंसगतं सल्‍लेखओवादं पकासेत्वा इदानि वेदनामुखेन भावनारामसन्तोसं दस्सेन्तो ‘‘यो सुख’’न्तिआदिमाह। तत्थ सुखन्ति सुखवेदनं। दुक्खतोति विपरिणामदुक्खतो। अद्दाति अद्दस, विपस्सनापञ्‍ञासहिताय मग्गपञ्‍ञाय यथाभूतं यो अपस्सीति अत्थो। सुखवेदना हि परिभोगकाले अस्सादियमानापि विसमिस्सं विय भोजनं विपरिणामकाले दुक्खायेव होति। तेनेत्थ दुक्खानुपस्सनं दस्सेति। दुक्खमद्दक्खि सल्‍लतोति दुक्खवेदनं यो सल्‍लन्ति पस्सि। दुक्खवेदना हि यथा सल्‍लं सरीरं अनुपविसन्तम्पि अनुपविसित्वा ठितम्पि उद्धरियमानम्पि पीळनमेव जनेति, एवं उप्पज्‍जमानापि ठितिप्पत्तापि भिज्‍जमानापि विबाधतियेवाति। एतेनेत्थ दुक्खानुपस्सनंयेव उक्‍कंसेत्वा वदति, तेन च ‘‘यं दुक्खं तदनत्ता’’ति (सं॰ नि॰ ३.१५) वचनतो वेदनाद्वये अत्तत्तनियगाहं विनिवेठेति। उभयन्तरेनाति उभयेसं अन्तरे, सुखदुक्खवेदनानं मज्झभूते अदुक्खमसुखेति अत्थो। नाहोसीति यथाभूतावबोधने अत्तत्तनियाभिनिवेसनं अहोसि। केन लोकस्मि किं सियाति एवं वेदनामुखेन पञ्‍चपि उपादानक्खन्धे परिजानित्वा तप्पटिबद्धं सकलकिलेसजालं समुच्छिन्दित्वा ठितो केन नाम किलेसेन लोकस्मिं बद्धो, देवतादीसु किं वा आयति सिया, अञ्‍ञदत्थु छिन्‍नबन्धनो अपञ्‍ञत्तिकोव सियाति अधिप्पायो।

    Evaṃ thero imāhi catūhi gāthāhi ye te bhikkhū mahicchā asantuṭṭhā, tesaṃ paramukkaṃsagataṃ sallekhaovādaṃ pakāsetvā idāni vedanāmukhena bhāvanārāmasantosaṃ dassento ‘‘yo sukha’’ntiādimāha. Tattha sukhanti sukhavedanaṃ. Dukkhatoti vipariṇāmadukkhato. Addāti addasa, vipassanāpaññāsahitāya maggapaññāya yathābhūtaṃ yo apassīti attho. Sukhavedanā hi paribhogakāle assādiyamānāpi visamissaṃ viya bhojanaṃ vipariṇāmakāle dukkhāyeva hoti. Tenettha dukkhānupassanaṃ dasseti. Dukkhamaddakkhi sallatoti dukkhavedanaṃ yo sallanti passi. Dukkhavedanā hi yathā sallaṃ sarīraṃ anupavisantampi anupavisitvā ṭhitampi uddhariyamānampi pīḷanameva janeti, evaṃ uppajjamānāpi ṭhitippattāpi bhijjamānāpi vibādhatiyevāti. Etenettha dukkhānupassanaṃyeva ukkaṃsetvā vadati, tena ca ‘‘yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15) vacanato vedanādvaye attattaniyagāhaṃ viniveṭheti. Ubhayantarenāti ubhayesaṃ antare, sukhadukkhavedanānaṃ majjhabhūte adukkhamasukheti attho. Nāhosīti yathābhūtāvabodhane attattaniyābhinivesanaṃ ahosi. Kena lokasmi kiṃ siyāti evaṃ vedanāmukhena pañcapi upādānakkhandhe parijānitvā tappaṭibaddhaṃ sakalakilesajālaṃ samucchinditvā ṭhito kena nāma kilesena lokasmiṃ baddho, devatādīsu kiṃ vā āyati siyā, aññadatthu chinnabandhano apaññattikova siyāti adhippāyo.

    इदानि मिच्छापटिपन्‍ने पुग्गले गरहन्तो सम्मापटिपन्‍ने पसंसन्तो ‘‘मा मे’’तिआदिका चतस्सो गाथा अभासि। तत्थ मा मे कदाचि पापिच्छोति यो असन्तगुणसम्भावनिच्छाय पापिच्छो , समणधम्मे उस्साहाभावेन कुसीतो, ततोयेव हीनवीरियो, सच्‍चपटिच्‍चसमुप्पादादिपटिसंयुत्तस्स सुतस्स अभावेन अप्पस्सुतो, ओवादानुसासनीसु आदराभावेन अनादरो, तादिसो अतिहीनपुग्गलो मम सन्तिके कदाचिपि मा होतु। कस्मा? केन लोकस्मि किं सियाति लोकस्मिं सत्तनिकाये तस्स तादिसस्स पुग्गलस्स केन ओवादेन किं भवितब्बं, केन वा कतेन किं सिया, निरत्थकमेवाति अत्थो।

    Idāni micchāpaṭipanne puggale garahanto sammāpaṭipanne pasaṃsanto ‘‘mā me’’tiādikā catasso gāthā abhāsi. Tattha mā me kadāci pāpicchoti yo asantaguṇasambhāvanicchāya pāpiccho , samaṇadhamme ussāhābhāvena kusīto, tatoyeva hīnavīriyo, saccapaṭiccasamuppādādipaṭisaṃyuttassa sutassa abhāvena appassuto, ovādānusāsanīsu ādarābhāvena anādaro, tādiso atihīnapuggalo mama santike kadācipi mā hotu. Kasmā? Kena lokasmi kiṃ siyāti lokasmiṃ sattanikāye tassa tādisassa puggalassa kena ovādena kiṃ bhavitabbaṃ, kena vā katena kiṃ siyā, niratthakamevāti attho.

    बहुस्सुतो चाति यो पुग्गलो सीलादिपटिसंयुत्तस्स सुत्तगेय्यादिभेदस्स बहुनो सुतस्स सम्भवेन बहुस्सुतो, धम्मोजपञ्‍ञाय पारिहारियपञ्‍ञाय पटिवेधपञ्‍ञाय च वसेन मेधावी, सीलेसु च सुट्ठु पतिट्ठितत्ता सुसमाहितो, चेतोसमथं लोकियलोकुत्तरभेदं चित्तसमाधानं अनुयुत्तो, तादिसो पुग्गलो मय्हं मत्थकेपि तिट्ठतु, पगेव सहवासो।

    Bahussuto cāti yo puggalo sīlādipaṭisaṃyuttassa suttageyyādibhedassa bahuno sutassa sambhavena bahussuto, dhammojapaññāya pārihāriyapaññāya paṭivedhapaññāya ca vasena medhāvī, sīlesu ca suṭṭhu patiṭṭhitattā susamāhito, cetosamathaṃ lokiyalokuttarabhedaṃ cittasamādhānaṃ anuyutto, tādiso puggalo mayhaṃ matthakepi tiṭṭhatu, pageva sahavāso.

    यो पपञ्‍चमनुयुत्तोति यो पन पुग्गलो कम्मारामतादिवसेन रूपाभिसङ्गादिवसेन च पवत्तिया पपञ्‍चनट्ठेन तण्हादिभेदं पपञ्‍चं अनुयुत्तो, तत्थ च अनादीनवदस्सनेन अभिरतो मगसदिसो, सो निब्बानं विराधयि, सो निब्बाना सुविदूरविदूरे ठितो।

    Yo papañcamanuyuttoti yo pana puggalo kammārāmatādivasena rūpābhisaṅgādivasena ca pavattiyā papañcanaṭṭhena taṇhādibhedaṃ papañcaṃ anuyutto, tattha ca anādīnavadassanena abhirato magasadiso, so nibbānaṃ virādhayi, so nibbānā suvidūravidūre ṭhito.

    यो च पपञ्‍चं हित्वानाति यो पन पुग्गलो तण्हापपञ्‍चं पहाय तदभावतो निप्पपञ्‍चस्स निब्बानस्स पथे अधिगमुपाये अरियमग्गे रतो भावनाभिसमये अभिरतो, सो निब्बानं आराधयि साधेसि अधिगच्छीति अत्थो।

    Yo ca papañcaṃ hitvānāti yo pana puggalo taṇhāpapañcaṃ pahāya tadabhāvato nippapañcassa nibbānassa pathe adhigamupāye ariyamagge rato bhāvanābhisamaye abhirato, so nibbānaṃ ārādhayi sādhesi adhigacchīti attho.

    अथेकदिवसं थेरो अत्तनो कनिट्ठभातिकस्स रेवतत्थेरस्स कण्टकनिचितखदिररुक्खसञ्छन्‍ने निरुदककन्तारे वासं दिस्वा तं पसंसन्तो ‘‘गामे वा’’तिआदिका द्वे गाथा अभासि। तत्थ गामे वाति किञ्‍चापि अरहन्तो गामन्ते कायविवेकं न लभन्ति, चित्तविवेकं पन लभन्तेव। तेसञ्हि दिब्बपटिभागानिपि आरम्मणानि चित्तं चालेतुं न सक्‍कोन्ति, तस्मा गामे वा होतु अरञ्‍ञादीसु अञ्‍ञतरं वा, यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकन्ति सो भूमिप्पदेसो रमणीयो एवाति अत्थो।

    Athekadivasaṃ thero attano kaniṭṭhabhātikassa revatattherassa kaṇṭakanicitakhadirarukkhasañchanne nirudakakantāre vāsaṃ disvā taṃ pasaṃsanto ‘‘gāme vā’’tiādikā dve gāthā abhāsi. Tattha gāme vāti kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva. Tesañhi dibbapaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti, tasmā gāme vā hotu araññādīsu aññataraṃ vā, yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakanti so bhūmippadeso ramaṇīyo evāti attho.

    अरञ्‍ञानीति सुपुप्फिततरुसण्डमण्डितानि विमलसलिलासयसम्पन्‍नानि अरञ्‍ञानि रमणीयानीति सम्बन्धो। यत्थाति येसु अरञ्‍ञेसु विकसितेसु विय रममानेसु कामपक्खिको कामगवेसको जनो न रमति। वीतरागाति विगतरागा पन खीणासवा भमरमधुकरा विय पदुमवनेसु तथारूपेसु अरञ्‍ञेसु रमिस्सन्तीति। न ते कामगवेसिनोति यस्मा ते वीतरागा कामगवेसिनो न होन्तीति अत्थो।

    Araññānīti supupphitatarusaṇḍamaṇḍitāni vimalasalilāsayasampannāni araññāni ramaṇīyānīti sambandho. Yatthāti yesu araññesu vikasitesu viya ramamānesu kāmapakkhiko kāmagavesako jano na ramati. Vītarāgāti vigatarāgā pana khīṇāsavā bhamaramadhukarā viya padumavanesu tathārūpesu araññesu ramissantīti. Na te kāmagavesinoti yasmā te vītarāgā kāmagavesino na hontīti attho.

    पुन थेरो राधं नाम दुग्गतब्राह्मणं अनुकम्पाय पब्बाजेत्वा, उपसम्पादेत्वा तमेव पच्छासमणं कत्वा विचरन्तो एकदिवसं तस्स च सुब्बचभावेन तुस्सित्वा ओवादं देन्तो ‘‘निधीनंवा’’तिआदिमाह। तत्थ निधीनंवाति तत्थ तत्थ निदहित्वा ठपितानं हिरञ्‍ञसुवण्णादिपूरानं निधिकुम्भीनं। पवत्तारन्ति किच्छजीविके दुग्गतमनुस्से अनुकम्पं कत्वा ‘‘एहि ते सुखेन जीवितुं उपायं दस्सेस्सामी’’ति निधिट्ठानं नेत्वा हत्थं पसारेत्वा ‘‘इमं गहेत्वा सुखं जीवाही’’ति आचिक्खितारं विय। वज्‍जदस्सिनन्ति द्वे वज्‍जदस्सिनो – ‘‘इमिना नं असारुप्पेन वा खलितेन वा सङ्घमज्झे निग्गण्हिस्सामी’’ति रन्धगवेसको च, अञ्‍ञातं ञापेतुकामो ञातं अस्सादेन्तो सीलादिवुद्धिकामताय तं तं वज्‍जं ओलोकेन्तो उल्‍लुम्पनसभावसण्ठितो चाति, अयं इध अधिप्पेतो। यथा हि दुग्गतमनुस्सो ‘‘इमं निधिं गण्हाही’’ति निग्गय्हमानोपि निधिदस्सने कोपं न करोति, पमुदितोव होति, एवं एवरूपेसु पुग्गलेसु असारुप्पं वा खलितं वा दिस्वा आचिक्खन्ते कोपो न कातब्बो, तुट्ठचित्तेनेव भवितब्बं, ‘‘भन्ते, पुनपि मं एवरूपं वदेय्याथा’’ति पवारेतब्बमेव। निग्गय्हवादिन्ति यो वज्‍जं दिस्वा अयं मे सद्धिविहारिको, अन्तेवासिको, उपकारकोति अचिन्तेत्वा वज्‍जानुरूपं तज्‍जेन्तो पणामेन्तो दण्डकम्मं करोन्तो सिक्खापेति, अयं निग्गय्हवादी नाम सम्मासम्बुद्धो विय। वुत्तञ्हेतं – ‘‘निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि; पवय्ह पवय्ह, आनन्द, वक्खामि। यो सारो सो ठस्सती’’ति (म॰ नि॰ ३.१९६)। मेधाविन्ति धम्मोजपञ्‍ञाय समन्‍नागतं। तादिसन्ति एवरूपं पण्डितं। भजेति पयिरुपासेय्य। तादिसञ्हि आचरियं भजमानस्स अन्तेवासिकस्स सेय्यो होति, न पापियो, वुड्ढियेव होति, नो परिहानीति अत्थो।

    Puna thero rādhaṃ nāma duggatabrāhmaṇaṃ anukampāya pabbājetvā, upasampādetvā tameva pacchāsamaṇaṃ katvā vicaranto ekadivasaṃ tassa ca subbacabhāvena tussitvā ovādaṃ dento ‘‘nidhīnaṃvā’’tiādimāha. Tattha nidhīnaṃvāti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā ‘‘ehi te sukhena jīvituṃ upāyaṃ dassessāmī’’ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā ‘‘imaṃ gahetvā sukhaṃ jīvāhī’’ti ācikkhitāraṃ viya. Vajjadassinanti dve vajjadassino – ‘‘iminā naṃ asāruppena vā khalitena vā saṅghamajjhe niggaṇhissāmī’’ti randhagavesako ca, aññātaṃ ñāpetukāmo ñātaṃ assādento sīlādivuddhikāmatāya taṃ taṃ vajjaṃ olokento ullumpanasabhāvasaṇṭhito cāti, ayaṃ idha adhippeto. Yathā hi duggatamanusso ‘‘imaṃ nidhiṃ gaṇhāhī’’ti niggayhamānopi nidhidassane kopaṃ na karoti, pamuditova hoti, evaṃ evarūpesu puggalesu asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭhacitteneva bhavitabbaṃ, ‘‘bhante, punapi maṃ evarūpaṃ vadeyyāthā’’ti pavāretabbameva. Niggayhavādinti yo vajjaṃ disvā ayaṃ me saddhivihāriko, antevāsiko, upakārakoti acintetvā vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto sikkhāpeti, ayaṃ niggayhavādī nāma sammāsambuddho viya. Vuttañhetaṃ – ‘‘niggayha niggayhāhaṃ, ānanda, vakkhāmi; pavayha pavayha, ānanda, vakkhāmi. Yo sāro so ṭhassatī’’ti (ma. ni. 3.196). Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ. Bhajeti payirupāseyya. Tādisañhi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti, na pāpiyo, vuḍḍhiyeva hoti, no parihānīti attho.

    अथेकदा अस्सजिपुनब्बसुकेहि कीटागिरिस्मिं आवासे दूसिते सत्थारा आणत्तो अत्तनो परिसाय महामोग्गल्‍लानेन च सद्धिं तत्थ गतो धम्मसेनापति अस्सजिपुनब्बसुकेसु ओवादं अनादियन्तेसु इमं गाथमाह। तत्थ ओवदेय्याति ओवादं अनुसिट्ठिं ददेय्य। अनुसासेय्याति तस्सेव परियायवचनं। अथ वा उप्पन्‍ने वत्थुस्मिं वदन्तो ओवदति नाम, अनुप्पन्‍ने ‘‘अयसोपि ते सिया’’तिआदिं अनागतं उद्दिस्स वदन्तो अनुसासति नाम। सम्मुखा वदन्तो वा ओवदति नाम, परम्मुखा दूतं, सासनं वा पेसेत्वा वदन्तो अनुसासति नाम। सकिं वदन्तो वा ओवदति नाम, पुनप्पुनं वदन्तो अनुसासति नाम। असब्भा चाति अकुसला धम्मा च निवारये, कुसले धम्मे च पतिट्ठापेय्याति अत्थो। सतञ्हि सोति एवरूपो पुग्गलो साधूनं पियो होति। ये पन असन्ता असप्पुरिसा वितिण्णपरलोका आमिसचक्खुका जीविकत्थाय पब्बजिता, तेसं सो ओवादको अनुसासको ‘‘न त्वं अम्हाकं उपज्झायो, न आचरियो, कस्मा अम्हे वदसी’’ति एवं मुखसत्तीहि विज्झन्तानं अप्पियो होतीति।

    Athekadā assajipunabbasukehi kīṭāgirismiṃ āvāse dūsite satthārā āṇatto attano parisāya mahāmoggallānena ca saddhiṃ tattha gato dhammasenāpati assajipunabbasukesu ovādaṃ anādiyantesu imaṃ gāthamāha. Tattha ovadeyyāti ovādaṃ anusiṭṭhiṃ dadeyya. Anusāseyyāti tasseva pariyāyavacanaṃ. Atha vā uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne ‘‘ayasopi te siyā’’tiādiṃ anāgataṃ uddissa vadanto anusāsati nāma. Sammukhā vadanto vā ovadati nāma, parammukhā dūtaṃ, sāsanaṃ vā pesetvā vadanto anusāsati nāma. Sakiṃ vadanto vā ovadati nāma, punappunaṃ vadanto anusāsati nāma. Asabbhā cāti akusalā dhammā ca nivāraye, kusale dhamme ca patiṭṭhāpeyyāti attho. Satañhi soti evarūpo puggalo sādhūnaṃ piyo hoti. Ye pana asantā asappurisā vitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā, tesaṃ so ovādako anusāsako ‘‘na tvaṃ amhākaṃ upajjhāyo, na ācariyo, kasmā amhe vadasī’’ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotīti.

    ‘‘यं आरब्भ सत्था धम्मं देसेति, सो एव उपनिस्सयसम्पन्‍नो’’ति भिक्खूसु कथाय समुट्ठिताय ‘‘नयिदमेत’’न्ति दस्सेन्तो ‘‘अञ्‍ञस्सा’’ति गाथमाह। तत्थ अञ्‍ञस्साति अत्तनो भागिनेय्यं दीघनखपरिब्बाजकं सन्धायाह। तस्स हि सत्थारा वेदनापरिग्गहसुत्ते (म॰ नि॰ २.२०५-२०६) देसियमाने अयं महाथेरो भावनामग्गे अधिगन्त्वा सावकपारमीञाणस्स मत्थकं पत्तो। सोतमोधेसिमत्थिकोति सत्थारं बीजयमानो ठितो अत्थिको हुत्वा सुस्सूसन्तो सोतं ओदहिं। तं मे अमोघं सवनन्ति तं तथा सुतं सवनं मय्हं अमोघं अवञ्झं अहोसि, अग्गसावकेन पत्तब्बं सम्पत्तीनं अवस्सयो अहोसि। तेनाह ‘‘विमुत्तोम्ही’’तिआदि।

    ‘‘Yaṃ ārabbha satthā dhammaṃ deseti, so eva upanissayasampanno’’ti bhikkhūsu kathāya samuṭṭhitāya ‘‘nayidameta’’nti dassento ‘‘aññassā’’ti gāthamāha. Tattha aññassāti attano bhāgineyyaṃ dīghanakhaparibbājakaṃ sandhāyāha. Tassa hi satthārā vedanāpariggahasutte (ma. ni. 2.205-206) desiyamāne ayaṃ mahāthero bhāvanāmagge adhigantvā sāvakapāramīñāṇassa matthakaṃ patto. Sotamodhesimatthikoti satthāraṃ bījayamāno ṭhito atthiko hutvā sussūsanto sotaṃ odahiṃ. Taṃme amoghaṃ savananti taṃ tathā sutaṃ savanaṃ mayhaṃ amoghaṃ avañjhaṃ ahosi, aggasāvakena pattabbaṃ sampattīnaṃ avassayo ahosi. Tenāha ‘‘vimuttomhī’’tiādi.

    तत्थ नेव पुब्बेनिवासायाति अत्तनो परेसञ्‍च पुब्बेनिवासजाननञाणत्थाय, पणिधी मे नेव विज्‍जतीति योजना। परिकम्मकरणवसेन तदत्थं चित्तपणिधानमत्तम्पि नेवत्थि नेव अहोसीति अत्थो। चेतोपरियायाति चेतोपरियञाणस्स। इद्धियाति इद्धिविधञाणस्स। चुतिया उपपत्तियाति, सत्तानं चुतिया उपपत्तिया च जाननञाणाय चुतूपपातञाणत्थाय। सोतधातुविसुद्धियाति दिब्बसोतञाणस्स। पणिधी मे न विज्‍जतीति इमेसं अभिञ्‍ञाविसेसानं अत्थाय परिकम्मवसेन चित्तस्स पणिधि चित्ताभिनीहारो मे नत्थि नाहोसीति अत्थो। सब्बञ्‍ञुगुणा विय हि बुद्धानं अग्गमग्गाधिगमेनेव सावकानं सब्बे सावकगुणा हत्थगता होन्ति, न तेसं अधिगमाय विसुं परिकम्मकरणकिच्‍चं अत्थीति।

    Tattha neva pubbenivāsāyāti attano paresañca pubbenivāsajānanañāṇatthāya, paṇidhī me neva vijjatīti yojanā. Parikammakaraṇavasena tadatthaṃ cittapaṇidhānamattampi nevatthi neva ahosīti attho. Cetopariyāyāti cetopariyañāṇassa. Iddhiyāti iddhividhañāṇassa. Cutiyā upapattiyāti, sattānaṃ cutiyā upapattiyā ca jānanañāṇāya cutūpapātañāṇatthāya. Sotadhātuvisuddhiyāti dibbasotañāṇassa. Paṇidhī me na vijjatīti imesaṃ abhiññāvisesānaṃ atthāya parikammavasena cittassa paṇidhi cittābhinīhāro me natthi nāhosīti attho. Sabbaññuguṇā viya hi buddhānaṃ aggamaggādhigameneva sāvakānaṃ sabbe sāvakaguṇā hatthagatā honti, na tesaṃ adhigamāya visuṃ parikammakaraṇakiccaṃ atthīti.

    रुक्खमूलन्तिआदिका तिस्सो गाथा कपोतकन्दरायं विहरन्तस्स यक्खेन पहतकाले समापत्तिबलेन अत्तनो निब्बिकारतादीपनवसेन वुत्ता। तत्थ मुण्डोति न वोरोपितकेसो। सङ्घाटिपारुतोति सङ्घाटिं पारुपित्वा निसिन्‍नो। ‘‘सङ्घाटिया सुपारुतो’’ति च पठन्ति। पञ्‍ञाय उत्तमो थेरोति थेरो हुत्वा पञ्‍ञाय उत्तमो, सावकेसु पञ्‍ञाय सेट्ठोति अत्थो। झायतीति आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन च झायति, बहुलं समापत्तिविहारेन विहरतीति अत्थो।

    Rukkhamūlantiādikā tisso gāthā kapotakandarāyaṃ viharantassa yakkhena pahatakāle samāpattibalena attano nibbikāratādīpanavasena vuttā. Tattha muṇḍoti na voropitakeso. Saṅghāṭipārutoti saṅghāṭiṃ pārupitvā nisinno. ‘‘Saṅghāṭiyā supāruto’’ti ca paṭhanti. Paññāya uttamo theroti thero hutvā paññāya uttamo, sāvakesu paññāya seṭṭhoti attho. Jhāyatīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyati, bahulaṃ samāpattivihārena viharatīti attho.

    उपेतो होति तावदेति यदा यक्खेन सीसे पहतो, तावदेव अवितक्‍कं चतुत्थज्झानिकफलसमापत्तिं समापन्‍नो अरियेन तुण्हीभावेन उपेतो समन्‍नागतो अहोसि। अतीतत्थे हि होतीति इदं वत्तमानवचनं।

    Upeto hoti tāvadeti yadā yakkhena sīse pahato, tāvadeva avitakkaṃ catutthajjhānikaphalasamāpattiṃ samāpanno ariyena tuṇhībhāvena upeto samannāgato ahosi. Atītatthe hi hotīti idaṃ vattamānavacanaṃ.

    पब्बतोव न वेधतीति मोहक्खया भिन्‍नसब्बकिलेसो भिक्खु। सो सेलमयपब्बतो विय अचलो सुप्पतिट्ठितो इट्ठादिना केनचि न वेधति, सब्बत्थ निब्बिकारो होतीति अत्थो।

    Pabbatova na vedhatīti mohakkhayā bhinnasabbakileso bhikkhu. So selamayapabbato viya acalo suppatiṭṭhito iṭṭhādinā kenaci na vedhati, sabbattha nibbikāro hotīti attho.

    अथेकदिवसं थेरस्स असतिया निवासनकण्णे ओलम्बन्ते अञ्‍ञतरो सामणेरो, ‘‘भन्ते, परिमण्डलं निवासेतब्ब’’न्ति आह। तं सुत्वा ‘‘भद्दं तया सुट्ठु वुत्त’’न्ति सिरसा विय सम्पटिच्छन्तो तावदेव थोकं अपक्‍कमित्वा परिमण्डलं निवासेत्वा ‘‘मादिसानं अयम्पि दोसोयेवा’’ति दस्सेन्तो ‘‘अनङ्गणस्सा’’ति गाथमाह।

    Athekadivasaṃ therassa asatiyā nivāsanakaṇṇe olambante aññataro sāmaṇero, ‘‘bhante, parimaṇḍalaṃ nivāsetabba’’nti āha. Taṃ sutvā ‘‘bhaddaṃ tayā suṭṭhu vutta’’nti sirasā viya sampaṭicchanto tāvadeva thokaṃ apakkamitvā parimaṇḍalaṃ nivāsetvā ‘‘mādisānaṃ ayampi dosoyevā’’ti dassento ‘‘anaṅgaṇassā’’ti gāthamāha.

    पुन मरणे जीविते च अत्तनो समचित्ततं दस्सेन्तो ‘‘नाभिनन्दामी’’तिआदिना द्वे गाथा वत्वा परेसं धम्मं कथेन्तो ‘‘उभयेन मिद’’न्तिआदिना गाथाद्वयमाह। तत्थ उभयेनाति उभयेसु, उभोसु कालेसूति अत्थो। मिदन्ति म-कारो पदसन्धिकरो। इदं मरणमेव, मरणं अत्थेव नाम, अमरणं नाम नत्थि। केसु उभोसु कालेसूति आह ‘‘पच्छा वा पुरे वा’’ति मज्झिमवयस्स पच्छा वा जराजिण्णकाले पुरे वा दहरकाले मरणमेव मरणं एकन्तिकमेव। तस्मा पटिपज्‍जथ सम्मा पटिपत्तिं पूरेथ विप्पटिपज्‍जित्वा मा विनस्सथ अपायेसु महादुक्खं मानुभवथ। खणो वो मा उपच्‍चगाति अट्ठहि अक्खणेहि विवज्‍जितो अयं नवमो खणो मा तुम्हे अतिक्‍कमीति अत्थो।

    Puna maraṇe jīvite ca attano samacittataṃ dassento ‘‘nābhinandāmī’’tiādinā dve gāthā vatvā paresaṃ dhammaṃ kathento ‘‘ubhayena mida’’ntiādinā gāthādvayamāha. Tattha ubhayenāti ubhayesu, ubhosu kālesūti attho. Midanti ma-kāro padasandhikaro. Idaṃ maraṇameva, maraṇaṃ attheva nāma, amaraṇaṃ nāma natthi. Kesu ubhosu kālesūti āha ‘‘pacchā vā pure vā’’ti majjhimavayassa pacchā vā jarājiṇṇakāle pure vā daharakāle maraṇameva maraṇaṃ ekantikameva. Tasmā paṭipajjatha sammā paṭipattiṃ pūretha vippaṭipajjitvā mā vinassatha apāyesu mahādukkhaṃ mānubhavatha. Khaṇo vo mā upaccagāti aṭṭhahi akkhaṇehi vivajjito ayaṃ navamo khaṇo mā tumhe atikkamīti attho.

    अथेकदिवसं आयस्मन्तं महाकोट्ठिकं दिस्वा तस्स गुणं पकासेन्तो ‘‘उपसन्तो’’तिआदिना तिस्सो गाथा अभासि। तत्थ अनुद्देसिकवसेन ‘‘धुनाती’’ति वुत्तमेवत्थं पुन थेरसन्‍निस्सितं कत्वा वदन्तो ‘‘अप्पासी’’तिआदिमाह। तत्थ अप्पासीति अधुना पहासीति अत्थो। अनायासोति अपरिस्समो, किलेसदुक्खरहितोति अत्थो। विप्पसन्‍नो अनाविलोति विप्पसन्‍नो असद्धियादीनं अभावेन सुट्ठु पसन्‍नचित्तो अनाविलसङ्कप्पताय अनाविलो।

    Athekadivasaṃ āyasmantaṃ mahākoṭṭhikaṃ disvā tassa guṇaṃ pakāsento ‘‘upasanto’’tiādinā tisso gāthā abhāsi. Tattha anuddesikavasena ‘‘dhunātī’’ti vuttamevatthaṃ puna therasannissitaṃ katvā vadanto ‘‘appāsī’’tiādimāha. Tattha appāsīti adhunā pahāsīti attho. Anāyāsoti aparissamo, kilesadukkharahitoti attho. Vippasanno anāviloti vippasanno asaddhiyādīnaṃ abhāvena suṭṭhu pasannacitto anāvilasaṅkappatāya anāvilo.

    न विस्ससेति गाथा देवदत्तं सद्दहित्वा तस्स दिट्ठिं रोचेत्वा ठिते वज्‍जिपुत्तके आरब्भ वुत्ता। तत्थ न विस्ससेति विस्सट्ठो न भवेय्य, न सद्दहेय्याति अत्थो। एकतियेसूति एकच्‍चेसु अनवट्ठितसभावेसु पुथुज्‍जनेसु। एवन्ति यथा तुम्हे ‘‘देवदत्तो सम्मा पटिपन्‍नो’’ति विस्सासं आपज्‍जित्थ, एवं। अगारिसूति गहट्ठेसु। साधूपि हुत्वानाति यस्मा पुथुज्‍जनभावो नाम अस्सपिट्ठे ठपितकुम्भण्डं विय थुसरासिम्हि निखातखाणुकं विय च अनवट्ठितो, तस्मा एकच्‍चे आदितो साधू हुत्वा ठितापि पच्छा असाधू होन्ति। यथा देवदत्तो पुब्बे सीलसम्पन्‍नो अभिञ्‍ञासमापत्तिलाभी हुत्वा लाभसक्‍कारपकतो इदानि परिहीनविसेसो छिन्‍नपक्खकाको विय आपायिको जातो। तस्मा तादिसो दिट्ठमत्तेन ‘‘साधू’’ति न विस्सासितब्बो। एकच्‍चे पन कल्याणमित्तसंसग्गाभावेन आदितो असाधू हुत्वापि पच्छा कल्याणसंसग्गेन साधू होन्तियेव, तस्मा देवदत्तसदिसे साधुपतिरूपे ‘‘साधू’’ति न विस्सासेय्याति अत्थो।

    Na vissaseti gāthā devadattaṃ saddahitvā tassa diṭṭhiṃ rocetvā ṭhite vajjiputtake ārabbha vuttā. Tattha na vissaseti vissaṭṭho na bhaveyya, na saddaheyyāti attho. Ekatiyesūti ekaccesu anavaṭṭhitasabhāvesu puthujjanesu. Evanti yathā tumhe ‘‘devadatto sammā paṭipanno’’ti vissāsaṃ āpajjittha, evaṃ. Agārisūti gahaṭṭhesu. Sādhūpi hutvānāti yasmā puthujjanabhāvo nāma assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya thusarāsimhi nikhātakhāṇukaṃ viya ca anavaṭṭhito, tasmā ekacce ādito sādhū hutvā ṭhitāpi pacchā asādhū honti. Yathā devadatto pubbe sīlasampanno abhiññāsamāpattilābhī hutvā lābhasakkārapakato idāni parihīnaviseso chinnapakkhakāko viya āpāyiko jāto. Tasmā tādiso diṭṭhamattena ‘‘sādhū’’ti na vissāsitabbo. Ekacce pana kalyāṇamittasaṃsaggābhāvena ādito asādhū hutvāpi pacchā kalyāṇasaṃsaggena sādhū hontiyeva, tasmā devadattasadise sādhupatirūpe ‘‘sādhū’’ti na vissāseyyāti attho.

    येसं कामच्छन्दादयो चित्तुपक्‍किलेसा अविगता, ते असाधू। येसं ते विगता, ते साधूति दस्सेतुं ‘‘कामच्छन्दो’’ति गाथं वत्वा असाधारणतो उक्‍कंसगतं साधुलक्खणं दस्सेतुं ‘‘यस्स सक्‍करियमानस्सा’’तिआदिना गाथाद्वयं वुत्तं।

    Yesaṃ kāmacchandādayo cittupakkilesā avigatā, te asādhū. Yesaṃ te vigatā, te sādhūti dassetuṃ ‘‘kāmacchando’’ti gāthaṃ vatvā asādhāraṇato ukkaṃsagataṃ sādhulakkhaṇaṃ dassetuṃ ‘‘yassa sakkariyamānassā’’tiādinā gāthādvayaṃ vuttaṃ.

    असाधारणतो पन उक्‍कंसगतं तं दस्सेतुं सत्थारं अत्तानञ्‍च उदाहरन्तो ‘‘महासमुद्दो’’तिआदिका गाथा अभासि। तत्थ महासमुद्दोति अयं महासमुद्दो, महापथवी सेलो पब्बतो, पुरत्थिमादिभेदतो अनिलो च अत्तनो अचेतनाभावेन इट्ठानिट्ठं सहन्ति, न पटिसङ्खानबलेन, सत्था पन यस्सा अरहत्तुप्पत्तिया वसेन उत्तमे तादिभावे ठितो इट्ठादीसु सब्बत्थ समो निब्बिकारो, तस्सा सत्थु वरविमुत्तिया अग्गफलविमुत्तिया ते महासमुद्दादयो उपमाय उपमाभावेन न युज्‍जन्ति कलभागम्पि न उपेन्तीति अत्थो।

    Asādhāraṇato pana ukkaṃsagataṃ taṃ dassetuṃ satthāraṃ attānañca udāharanto ‘‘mahāsamuddo’’tiādikā gāthā abhāsi. Tattha mahāsamuddoti ayaṃ mahāsamuddo, mahāpathavī selo pabbato, puratthimādibhedato anilo ca attano acetanābhāvena iṭṭhāniṭṭhaṃ sahanti, na paṭisaṅkhānabalena, satthā pana yassā arahattuppattiyā vasena uttame tādibhāve ṭhito iṭṭhādīsu sabbattha samo nibbikāro, tassā satthu varavimuttiyā aggaphalavimuttiyā te mahāsamuddādayo upamāya upamābhāvena na yujjanti kalabhāgampi na upentīti attho.

    चक्‍कानुवत्तकोति सत्थारा वत्तितस्स धम्मचक्‍कस्स अनुवत्तको। थेरोति असेक्खेहि सीलक्खन्धादीहि समन्‍नागमेन थेरो। महाञाणीति महापञ्‍ञो। समाहितोति उपचारप्पनासमाधिना अनुत्तरसमाधिना च समाहितो। पठवापग्गिसमानोति इट्ठादिआरम्मणसन्‍निपाते निब्बिकारताय पथविया आपेन अग्गिना च सदिसवुत्तिको। तेनाह ‘‘न रज्‍जति न दुस्सती’’ति।

    Cakkānuvattakoti satthārā vattitassa dhammacakkassa anuvattako. Theroti asekkhehi sīlakkhandhādīhi samannāgamena thero. Mahāñāṇīti mahāpañño. Samāhitoti upacārappanāsamādhinā anuttarasamādhinā ca samāhito. Paṭhavāpaggisamānoti iṭṭhādiārammaṇasannipāte nibbikāratāya pathaviyā āpena agginā ca sadisavuttiko. Tenāha ‘‘na rajjati na dussatī’’ti.

    पञ्‍ञापारमितं पत्तोति सावकञाणस्स पारमिं पारकोटिं पत्तो। महाबुद्धीति महापुथुहासजवनतिक्खनिब्बेधिकभावप्पत्ताय महतिया बुद्धिया पञ्‍ञाय समन्‍नागतो। महामतीति धम्मन्वयवेदितसङ्खाताय महतिया नयग्गाहमतिया समन्‍नागतो। ये हि ते चतुब्बिधा, सोळसविधा, चतुचत्तालीसविधा, तेसत्ततिविधा च पञ्‍ञप्पभेदा। तेसं सब्बसो अनवसेसानं अधिगतत्ता महापञ्‍ञता दिविसेसयोगतो च अयं महाथेरो सातिसयं ‘‘महाबुद्धी’’ति वत्तब्बतं अरहति। यथाह भगवा –

    Paññāpāramitaṃ pattoti sāvakañāṇassa pāramiṃ pārakoṭiṃ patto. Mahābuddhīti mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā paññāya samannāgato. Mahāmatīti dhammanvayaveditasaṅkhātāya mahatiyā nayaggāhamatiyā samannāgato. Ye hi te catubbidhā, soḷasavidhā, catucattālīsavidhā, tesattatividhā ca paññappabhedā. Tesaṃ sabbaso anavasesānaṃ adhigatattā mahāpaññatā divisesayogato ca ayaṃ mahāthero sātisayaṃ ‘‘mahābuddhī’’ti vattabbataṃ arahati. Yathāha bhagavā –

    ‘‘पण्डितो, भिक्खवे, सारिपुत्तो; महापञ्‍ञो, भिक्खवे, सारिपुत्तो; पुथुपञ्‍ञो, भिक्खवे, सारिपुत्तो; हासपञ्‍ञो, भिक्खवे, सारिपुत्तो; जवनपञ्‍ञो, भिक्खवे, सारिपुत्तो; तिक्खपञ्‍ञो, भिक्खवे, सारिपुत्तो; निब्बेधिकपञ्‍ञो, भिक्खवे, सारिपुत्तो’’तिआदि (म॰ नि॰ ३.९३)।

    ‘‘Paṇḍito, bhikkhave, sāriputto; mahāpañño, bhikkhave, sāriputto; puthupañño, bhikkhave, sāriputto; hāsapañño, bhikkhave, sāriputto; javanapañño, bhikkhave, sāriputto; tikkhapañño, bhikkhave, sāriputto; nibbedhikapañño, bhikkhave, sāriputto’’tiādi (ma. ni. 3.93).

    तत्थायं पण्डितभावादीनं विभागविभावना। धातुकुसलता, आयतनकुसलता, पटिच्‍चसमुप्पादकुसलता, ठानाट्ठानकुसलताति इमेहि चतूहि कारणेहि पण्डितो। महापञ्‍ञतादीनं विभागदस्सने अयं पाळि –

    Tatthāyaṃ paṇḍitabhāvādīnaṃ vibhāgavibhāvanā. Dhātukusalatā, āyatanakusalatā, paṭiccasamuppādakusalatā, ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito. Mahāpaññatādīnaṃ vibhāgadassane ayaṃ pāḷi –

    ‘‘कतमा महापञ्‍ञा? महन्ते अत्थे परिग्गण्हातीति महापञ्‍ञा, महन्ते धम्मे परिग्गण्हातीति महापञ्‍ञा, महन्ता निरुत्तियो परिग्गण्हातीति महापञ्‍ञा, महन्तानि पटिभानानि परिग्गण्हातीति महापञ्‍ञा, महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्‍ञा, महन्ते समाधिक्खन्धे परिग्गण्हातीति महापञ्‍ञा, महन्ते पञ्‍ञाक्खन्धे परिग्गण्हातीति महापञ्‍ञा, महन्ते विमुत्तिक्खन्धे परिग्गण्हातीति महापञ्‍ञा, महन्ते विमुत्तिञाणदस्सनक्खन्धे परिग्गण्हातीति महापञ्‍ञा, महन्तानि ठानाट्ठानानि परिग्गण्हातीति महापञ्‍ञा, महन्ता विहारसमापत्तियो परिग्गण्हातीति महापञ्‍ञा, महन्तानि अरियसच्‍चानि परिग्गण्हातीति महापञ्‍ञा, महन्ते सतिपट्ठाने परिग्गण्हातीति महापञ्‍ञा, महन्ते सम्मप्पधाने परिग्गण्हातीति महापञ्‍ञा, महन्ते इद्धिपादे परिग्गण्हातीति महापञ्‍ञा, महन्तानि इन्द्रियानि परिग्गण्हातीति महापञ्‍ञा, महन्तानि बलानि परिग्गण्हातीति महापञ्‍ञा, महन्ते बोज्झङ्गे परिग्गण्हातीति महापञ्‍ञा, महन्ते अरियमग्गे परिग्गण्हातीति महापञ्‍ञा, महन्तानि सामञ्‍ञफलानि परिग्गण्हातीति महापञ्‍ञा, महन्ता अभिञ्‍ञायो परिग्गण्हातीति महापञ्‍ञा, महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापञ्‍ञा।

    ‘‘Katamā mahāpaññā? Mahante atthe pariggaṇhātīti mahāpaññā, mahante dhamme pariggaṇhātīti mahāpaññā, mahantā niruttiyo pariggaṇhātīti mahāpaññā, mahantāni paṭibhānāni pariggaṇhātīti mahāpaññā, mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe pariggaṇhātīti mahāpaññā, mahante paññākkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttikkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāni pariggaṇhātīti mahāpaññā, mahantā vihārasamāpattiyo pariggaṇhātīti mahāpaññā, mahantāni ariyasaccāni pariggaṇhātīti mahāpaññā, mahante satipaṭṭhāne pariggaṇhātīti mahāpaññā, mahante sammappadhāne pariggaṇhātīti mahāpaññā, mahante iddhipāde pariggaṇhātīti mahāpaññā, mahantāni indriyāni pariggaṇhātīti mahāpaññā, mahantāni balāni pariggaṇhātīti mahāpaññā, mahante bojjhaṅge pariggaṇhātīti mahāpaññā, mahante ariyamagge pariggaṇhātīti mahāpaññā, mahantāni sāmaññaphalāni pariggaṇhātīti mahāpaññā, mahantā abhiññāyo pariggaṇhātīti mahāpaññā, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

    ‘‘कतमा पुथुपञ्‍ञा? पुथुनानाखन्धेसु ञाणं पवत्ततीति पुथुपञ्‍ञा , पुथुनानाधातूसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाआयतनेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानापटिच्‍चसमुप्पादेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानासुञ्‍ञतमनुपलब्भेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाअत्थेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाधम्मेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानानिरुत्तीसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानापटिभानेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानासीलक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानासमाधिक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानापञ्‍ञाक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाविमुत्तिक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाविमुत्तिञाणदस्सनक्खन्धेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाठानाट्ठानेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाविहारसमापत्तीसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाअरियसच्‍चेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानासतिपट्ठानेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानासम्मप्पधानेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाइद्धिपादेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाइन्द्रियेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाबलेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाबोज्झङ्गेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाअरियमग्गेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानासामञ्‍ञफलेसु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुनानाअभिञ्‍ञासु ञाणं पवत्ततीति पुथुपञ्‍ञा, पुथुज्‍जनसाधारणे धम्मे अतिक्‍कम्म परमत्थे निब्बाने ञाणं पवत्ततीति पुथुपञ्‍ञा।

    ‘‘Katamā puthupaññā? Puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā , puthunānādhātūsu ñāṇaṃ pavattatīti puthupaññā, puthunānāāyatanesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭiccasamuppādesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsuññatamanupalabbhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāatthesu ñāṇaṃ pavattatīti puthupaññā, puthunānādhammesu ñāṇaṃ pavattatīti puthupaññā, puthunānāniruttīsu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭibhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāṭhānāṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvihārasamāpattīsu ñāṇaṃ pavattatīti puthupaññā, puthunānāariyasaccesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsammappadhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāiddhipādesu ñāṇaṃ pavattatīti puthupaññā, puthunānāindriyesu ñāṇaṃ pavattatīti puthupaññā, puthunānābalesu ñāṇaṃ pavattatīti puthupaññā, puthunānābojjhaṅgesu ñāṇaṃ pavattatīti puthupaññā, puthunānāariyamaggesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsāmaññaphalesu ñāṇaṃ pavattatīti puthupaññā, puthunānāabhiññāsu ñāṇaṃ pavattatīti puthupaññā, puthujjanasādhāraṇe dhamme atikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

    ‘‘कतमा हासपञ्‍ञा? इधेकच्‍चो हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्‍जबहुलो सीलानि परिपूरेतीति हासपञ्‍ञा, हासबहुलो…पे॰… पामोज्‍जबहुलो इन्द्रियसंवरं परिपूरेतीति हासपञ्‍ञा, हासबहुलो…पे॰… पामोज्‍जबहुलो भोजने मत्तञ्‍ञुतं परिपूरेतीति हासपञ्‍ञा, हासबहुलो…पे॰… पामोज्‍जबहुलो जागरियानुयोगं परिपूरेतीति हासपञ्‍ञा, हासबहुलो…पे॰… पामोज्‍जबहुलो सीलक्खन्धं…पे॰… समाधिक्खन्धं, पञ्‍ञाक्खन्धं, विमुत्तिक्खन्धं, विमुत्तिञाणदस्सनक्खन्धं परिपूरेतीति…पे॰… पटिविज्झतीति। विहारसमापत्तियो परिपूरेतीति, अरियसच्‍चानि पटिविज्झतीति, सतिपट्ठाने भावेतीति, सम्मप्पधाने भावेतीति, इद्धिपादे भावेतीति, इन्द्रियानि भावेतीति, बलानि भावेतीति, बोज्झङ्गे भावेतीति, अरियमग्गं भावेतीति…पे॰… सामञ्‍ञफलानि सच्छिकरोतीति हासपञ्‍ञा, हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्‍जबहुलो अभिञ्‍ञायो पटिविज्झतीति हासपञ्‍ञा; हासबहुलो वेदबहुलो तुट्ठिबहुलो पामोज्‍जबहुलो परमत्थं निब्बानं सच्छिकरोतीति हासपञ्‍ञा।

    ‘‘Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlāni paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo indriyasaṃvaraṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo bhojane mattaññutaṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo jāgariyānuyogaṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo sīlakkhandhaṃ…pe… samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti…pe… paṭivijjhatīti. Vihārasamāpattiyo paripūretīti, ariyasaccāni paṭivijjhatīti, satipaṭṭhāne bhāvetīti, sammappadhāne bhāvetīti, iddhipāde bhāvetīti, indriyāni bhāvetīti, balāni bhāvetīti, bojjhaṅge bhāvetīti, ariyamaggaṃ bhāvetīti…pe… sāmaññaphalāni sacchikarotīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatīti hāsapaññā; hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

    ‘‘कतमा जवनपञ्‍ञा? यं किञ्‍चि रूपं अतीतानागतपच्‍चुप्पन्‍नं…पे॰… यं दूरे सन्तिके वा, सब्बं रूपं अनिच्‍चतो खिप्पं जवतीति जवनपञ्‍ञा, दुक्खतो खिप्पं जवतीति जवनपञ्‍ञा, अनत्ततो खिप्पं जवतीति जवनपञ्‍ञा; या काचि वेदना…पे॰… यं किञ्‍चि विञ्‍ञाणं अतीतानागतपच्‍चुप्पन्‍नं…पे॰… सब्बं विञ्‍ञाणं अनिच्‍चतो खिप्पं जवतीति जवनपञ्‍ञा, दुक्खतो खिप्पं जवतीति जवनपञ्‍ञा, अनत्ततो खिप्पं जवतीति जवनपञ्‍ञा। चक्खु…पे॰… जरामरणं अतीतानागतपच्‍चुप्पन्‍नं, अनिच्‍चतो खिप्पं जवतीति जवनपञ्‍ञा, दुक्खतो खिप्पं जवतीति जवनपञ्‍ञा, अनत्ततो खिप्पं जवतीति जवनपञ्‍ञा।

    ‘‘Katamā javanapaññā? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā; yā kāci vedanā…pe… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ, aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā.

    ‘‘रूपं अतीतानागतपच्‍चुप्पन्‍नं अनिच्‍चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्‍ञा…पे॰… वेदना…पे॰… सञ्‍ञा… सङ्खारा… विञ्‍ञाणं… चक्खु…पे॰… जरामरणं अतीतानागतपच्‍चुप्पन्‍नं अनिच्‍चं खयट्ठेन, दुक्खं भयट्ठेन, अनत्ता असारकट्ठेनाति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्‍ञा।

    ‘‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā…pe… vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

    ‘‘रूपं अतीतानागतपच्‍चुप्पन्‍नं अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा रूपनिरोधे खिप्पं जवतीति जवनपञ्‍ञा। वेदना…पे॰… सञ्‍ञा… सङ्खारा… विञ्‍ञाणं… चक्खु…पे॰… जरामरणं अतीतानागतपच्‍चुप्पन्‍नं अनिच्‍चं सङ्खतं पटिच्‍चसमुप्पन्‍नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति तुलयित्वा तीरयित्वा विभावयित्वा विभूतं कत्वा जरामरणनिरोधे निब्बाने खिप्पं जवतीति जवनपञ्‍ञा।

    ‘‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe khippaṃ javatīti javanapaññā. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

    ‘‘कतमा तिक्खपञ्‍ञा? खिप्पं किलेसे छिन्दतीति तिक्खपञ्‍ञा, उप्पन्‍नं कामवितक्‍कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्‍ञा; उप्पन्‍नं ब्यापादवितक्‍कं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्‍ञा; उप्पन्‍नं विहिंसावितक्‍कं नाधिवासेति…पे॰… उप्पन्‍नुप्पन्‍ने पापके अकुसले धम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्‍ञा; उप्पन्‍नं रागं नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्‍ञा; उप्पन्‍नं दोसं…पे॰… उप्पन्‍नं मोहं… उप्पन्‍नं कोधं… उप्पन्‍नं उपनाहं… मक्खं… पळासं… इस्सं… मच्छरियं… मायं… साठेय्यं… थम्भं… सारम्भं… मानं… अतिमानं… मदं… पमादं… सब्बे किलेसे… सब्बे दुच्‍चरिते… सब्बे अभिसङ्खारे…पे॰… सब्बे भवगामिकम्मे नाधिवासेति पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेतीति तिक्खपञ्‍ञा। एकस्मिं आसने चत्तारो च अरियमग्गा, चत्तारि सामञ्‍ञफलानि, चतस्सो पटिसम्भिदायो, छ अभिञ्‍ञायो अधिगता होन्ति सच्छिकता फस्सिता पञ्‍ञायाति तिक्खपञ्‍ञा।

    ‘‘Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ vihiṃsāvitakkaṃ nādhivāseti…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ rāgaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ dosaṃ…pe… uppannaṃ mohaṃ… uppannaṃ kodhaṃ… uppannaṃ upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre…pe… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā, cattāri sāmaññaphalāni, catasso paṭisambhidāyo, cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.

    ‘‘कतमा निब्बेधिकपञ्‍ञा? इधेकच्‍चो सब्बसङ्खारेसु उब्बेगबहुलो होति उत्तासबहुलो उक्‍कण्ठनबहुलो अरतिबहुलो अनभिरतिबहुलो बहिमुखो न रमति सब्बसङ्खारेसु, अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्‍ञा, अनिब्बिद्धपुब्बं अपदालितपुब्बं दोसक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्‍ञा, अनिब्बिद्धपुब्बं अपदालितपुब्बं मोहक्खन्धं निब्बिज्झति पदालेतीति निब्बेधिकपञ्‍ञा; अनिब्बिद्धपुब्बं अपदालितपुब्बं कोधं…पे॰… उपनाहं…पे॰… सब्बे भवगामिकम्मे निब्बिज्झति पदालेतीति निब्बेधिकपञ्‍ञा’’ति (पटि॰ म॰ ३.६-७)।

    ‘‘Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā; anibbiddhapubbaṃ apadālitapubbaṃ kodhaṃ…pe… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā’’ti (paṭi. ma. 3.6-7).

    एवं यथावुत्तविभागाय महतिया पञ्‍ञाय समन्‍नागतत्ता ‘‘महाबुद्धी’’ति वुत्तं।

    Evaṃ yathāvuttavibhāgāya mahatiyā paññāya samannāgatattā ‘‘mahābuddhī’’ti vuttaṃ.

    अपिच अनुपदधम्मविपस्सनावसेनापि इमस्स थेरस्स महापञ्‍ञता वेदितब्बा। वुत्तञ्हेतं –

    Apica anupadadhammavipassanāvasenāpi imassa therassa mahāpaññatā veditabbā. Vuttañhetaṃ –

    ‘‘सारिपुत्तो, भिक्खवे, अड्ढमासं अनुपदधम्मविपस्सनं विपस्सति। तत्रिदं, भिक्खवे, सारिपुत्तस्स अनुपदधम्मविपस्सनाय होति।

    ‘‘Sāriputto, bhikkhave, aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ, bhikkhave, sāriputtassa anupadadhammavipassanāya hoti.

    ‘‘इध, भिक्खवे, सारिपुत्तो विविच्‍चेव कामेहि…पे॰… पठमं झानं उपसम्पज्‍ज विहरति। ये च पठमे झाने धम्मा वितक्‍को च…पे॰… चित्तेकग्गता च फस्सो वेदना सञ्‍ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो, त्यास्स धम्मा अनुपदववत्थिता होन्ति, त्यास्स धम्मा विदिता उप्पज्‍जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति ‘एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।

    ‘‘Idha, bhikkhave, sāriputto vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ye ca paṭhame jhāne dhammā vitakko ca…pe… cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti ‘evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

    ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो वितक्‍कविचारानं वूपसमा…पे॰… दुतियं झानं… ततियं झानं… चतुत्थं झानं उपसम्पज्‍ज विहरति। आकासानञ्‍चायतनं… विञ्‍ञाणञ्‍चायतनं… आकिञ्‍चञ्‍ञायतनं… सब्बसो आकिञ्‍चञ्‍ञायतनं समतिक्‍कम्म नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहरति। सो ताय समापत्तिया सतो वुट्ठहति, सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा अतीता निरुद्धा विपरिणता, ते धम्मे समनुपस्सति ‘‘एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।

    ‘‘Puna caparaṃ, bhikkhave, sāriputto vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. Ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So tāya samāpattiyā sato vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā, te dhamme samanupassati ‘‘evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī’’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

    ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो नेवसञ्‍ञानासञ्‍ञायतनं समतिक्‍कम्म सञ्‍ञावेदयितनिरोधं उपसम्पज्‍ज विहरति। पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। सो ताय समापत्तिया सतो वुट्ठहति, सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा अतीता निरुद्धा विपरिणता, ते धम्मे समनुपस्सति ‘एवं किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति, सो ‘नत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा नत्थित्वेवस्स होति।

    ‘‘Puna caparaṃ, bhikkhave, sāriputto sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā, te dhamme samanupassati ‘evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati, so ‘natthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā natthitvevassa hoti.

    ‘‘यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य ‘वसिप्पत्तो पारमिप्पत्तो अरियस्मिं सीलस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियस्मिं समाधिस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियाय पञ्‍ञाय, वसिप्पत्तो पारमिप्पत्तो अरियाय विमुत्तिया’ति। सारिपुत्तमेवेतं सम्मा वदमानो वदेय्या’’ति (म॰ नि॰ ३.९३-९७)।

    ‘‘Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya ‘vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā’ti. Sāriputtamevetaṃ sammā vadamāno vadeyyā’’ti (ma. ni. 3.93-97).

    एवं महापुथुहासजवनतिक्खनिब्बेधिकभावप्पत्ताय महतिया बुद्धिया समन्‍नागतत्ता थेरो महाबुद्धीति अत्थो। धम्मन्वयवेदिता पनस्स सम्पसादनीयसुत्तेन (दी॰ नि॰ ३.१४१ आदयो) दीपेतब्बा। तत्थ हि सब्बञ्‍ञुतञ्‍ञाणसदिसो थेरस्स नयग्गाहो वुत्तो। अजळो जळसमानोति सावकेसु पञ्‍ञाय उक्‍कंसगतत्ता सब्बथापि अजळो समानो परमप्पिच्छताय अत्तानं अजानन्तं विय कत्वा, दस्सनेन जळसदिसो मन्दसरिक्खो किलेसपरिळाहाभावेन निब्बुतो सीतिभूतो सदा चरति निच्‍चं विहरतीति अत्थो।

    Evaṃ mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā samannāgatattā thero mahābuddhīti attho. Dhammanvayaveditā panassa sampasādanīyasuttena (dī. ni. 3.141 ādayo) dīpetabbā. Tattha hi sabbaññutaññāṇasadiso therassa nayaggāho vutto. Ajaḷo jaḷasamānoti sāvakesu paññāya ukkaṃsagatattā sabbathāpi ajaḷo samāno paramappicchatāya attānaṃ ajānantaṃ viya katvā, dassanena jaḷasadiso mandasarikkho kilesapariḷāhābhāvena nibbuto sītibhūto sadā carati niccaṃ viharatīti attho.

    परिचिण्णोति गाथा थेरेन अत्तनो कतकिच्‍चतं पकासेन्तेन भासिता, सापि वुत्तत्थायेव।

    Pariciṇṇoti gāthā therena attano katakiccataṃ pakāsentena bhāsitā, sāpi vuttatthāyeva.

    सम्पादेथप्पमादेनाति अयं पन अत्तनो परिनिब्बानकाले सन्‍निपतितानं भिक्खूनं ओवाददानवसेन भासिता। सापि वुत्तत्थायेवाति।

    Sampādethappamādenāti ayaṃ pana attano parinibbānakāle sannipatitānaṃ bhikkhūnaṃ ovādadānavasena bhāsitā. Sāpi vuttatthāyevāti.

    सारिपुत्तत्थेरगाथावण्णना निट्ठिता।

    Sāriputtattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. सारिपुत्तत्थेरगाथा • 2. Sāriputtattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact