Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    १०. सतिपट्ठानसुत्तवण्णना

    10. Satipaṭṭhānasuttavaṇṇanā

    १०५. एवं मे सुतन्ति सतिपट्ठानसुत्तं। तत्थ कुरूसु विहरतीति कुरुनामका जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन कुरूति वुच्‍चति, तस्मिं कुरूसु जनपदे। अट्ठकथाचरिया पनाहु – मन्धातुकाले तीसु दीपेसु मनुस्सा जम्बुदीपो नाम बुद्धपच्‍चेकबुद्धमहासावकचक्‍कवत्तिपभुतीनं उत्तमपुरिसानं उप्पत्तिभूमि उत्तमदीपो अतिरमणीयोति सुत्वा रञ्‍ञा मन्धातुचक्‍कवत्तिना चक्‍करतनं पुरक्खत्वा चत्तारो दीपे अनुसंयायन्तेन सद्धिं आगमंसु। ततो राजा परिणायकरतनं पुच्छि –

    105. Evaṃ me sutanti satipaṭṭhānasuttaṃ. Tattha kurūsu viharatīti kurunāmakā jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena kurūti vuccati, tasmiṃ kurūsu janapade. Aṭṭhakathācariyā panāhu – mandhātukāle tīsu dīpesu manussā jambudīpo nāma buddhapaccekabuddhamahāsāvakacakkavattipabhutīnaṃ uttamapurisānaṃ uppattibhūmi uttamadīpo atiramaṇīyoti sutvā raññā mandhātucakkavattinā cakkaratanaṃ purakkhatvā cattāro dīpe anusaṃyāyantena saddhiṃ āgamaṃsu. Tato rājā pariṇāyakaratanaṃ pucchi –

    ‘‘अत्थि नु खो मनुस्सलोकतो रमणीयतरं ठान’’न्ति?

    ‘‘Atthi nu kho manussalokato ramaṇīyataraṃ ṭhāna’’nti?

    ‘‘कस्मा देव एवं भणसि?

    ‘‘Kasmā deva evaṃ bhaṇasi?

    ‘‘किं न पस्ससि चन्दिमसूरियानं आनुभावं?

    ‘‘Kiṃ na passasi candimasūriyānaṃ ānubhāvaṃ?

    ‘‘ननु एतेसं ठानं इतो रमणीयतर’’न्ति?

    ‘‘Nanu etesaṃ ṭhānaṃ ito ramaṇīyatara’’nti?

    राजा चक्‍करतनं पुरक्खत्वा तत्थ अगमासि। चत्तारो महाराजानो ‘‘मन्धातुमहाराजा आगतो’’ति सुत्वाव ‘‘महिद्धिको महानुभावो राजा न सक्‍का युद्धेन पटिबाहितु’’न्ति सकरज्‍जं निय्यातेसुं। सो तं गहेत्वा पुन पुच्छि – ‘‘अत्थि नु खो इतो रमणीयतरं ठान’’न्ति। अथस्स तावतिंसभवनं कथयिंसु – ‘‘तावतिंसभवनं, देव, रमणीयतरं, तत्थ सक्‍कस्स देवरञ्‍ञो इमे चत्तारो महाराजानो परिचारका दोवारिकभूमियं तिट्ठन्ति। सक्‍को देवराजा महिद्धिको महानुभावो। तस्सिमानि पन उपभोगट्ठानानि, योजनसहस्सुब्बेधो वेजयन्तपासादो, पञ्‍चयोजनसतुब्बेधा सुधम्मा देवसभा, दियड्ढयोजनसतिको वेजयन्तरथो, तथा एरावणो हत्थी, दिब्बरुक्खसहस्सपटिमण्डितं नन्दनवनं चित्तलतावनं फारुसकवनं मिस्सकवनं । योजनसतुब्बेधो पारिच्छत्तको कोविळारो, तस्स हेट्ठा सट्ठियोजनायामा पण्णासयोजनवित्थता पञ्‍चदसयोजनुब्बेधा जयसुमनपुप्फवण्णा पण्डुकम्बलसिला, यस्सा मुदुताय सक्‍कस्स निसीदतो उपड्ढकायो अनुपविसती’’ति।

    Rājā cakkaratanaṃ purakkhatvā tattha agamāsi. Cattāro mahārājāno ‘‘mandhātumahārājā āgato’’ti sutvāva ‘‘mahiddhiko mahānubhāvo rājā na sakkā yuddhena paṭibāhitu’’nti sakarajjaṃ niyyātesuṃ. So taṃ gahetvā puna pucchi – ‘‘atthi nu kho ito ramaṇīyataraṃ ṭhāna’’nti. Athassa tāvatiṃsabhavanaṃ kathayiṃsu – ‘‘tāvatiṃsabhavanaṃ, deva, ramaṇīyataraṃ, tattha sakkassa devarañño ime cattāro mahārājāno paricārakā dovārikabhūmiyaṃ tiṭṭhanti. Sakko devarājā mahiddhiko mahānubhāvo. Tassimāni pana upabhogaṭṭhānāni, yojanasahassubbedho vejayantapāsādo, pañcayojanasatubbedhā sudhammā devasabhā, diyaḍḍhayojanasatiko vejayantaratho, tathā erāvaṇo hatthī, dibbarukkhasahassapaṭimaṇḍitaṃ nandanavanaṃ cittalatāvanaṃ phārusakavanaṃ missakavanaṃ . Yojanasatubbedho pāricchattako koviḷāro, tassa heṭṭhā saṭṭhiyojanāyāmā paṇṇāsayojanavitthatā pañcadasayojanubbedhā jayasumanapupphavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anupavisatī’’ti.

    तं सुत्वा राजा तत्थ गन्तुकामो चक्‍करतनं अब्भुक्‍किरि । तं आकासे पतिट्ठासि सद्धिं चतुरङ्गिनिया सेनाय। अथ द्विन्‍नं देवलोकानं वेमज्झतो चक्‍करतनं ओतरित्वा पथवियं पतिट्ठासि सद्धिं परिणायकरतनप्पमुखाय चतुरङ्गिनिया सेनाय। राजा एककोव तावतिंसभवनं अगमासि। सक्‍को ‘‘मन्धाता आगतो’’ति सुत्वाव तस्स पच्‍चुग्गमनं कत्वा – ‘‘स्वागतं ते, महाराज, सकं ते, महाराज। अनुसास, महाराजा’’ति वत्वा सद्धिं नाटकेहि रज्‍जं द्वेभागे कत्वा एकं भागमदासि। रञ्‍ञो तावतिंसभवने पतिट्ठितमत्तस्सेव मनुस्सभावो विगच्छि, देवभावो पातुरहोसि।

    Taṃ sutvā rājā tattha gantukāmo cakkaratanaṃ abbhukkiri . Taṃ ākāse patiṭṭhāsi saddhiṃ caturaṅginiyā senāya. Atha dvinnaṃ devalokānaṃ vemajjhato cakkaratanaṃ otaritvā pathaviyaṃ patiṭṭhāsi saddhiṃ pariṇāyakaratanappamukhāya caturaṅginiyā senāya. Rājā ekakova tāvatiṃsabhavanaṃ agamāsi. Sakko ‘‘mandhātā āgato’’ti sutvāva tassa paccuggamanaṃ katvā – ‘‘svāgataṃ te, mahārāja, sakaṃ te, mahārāja. Anusāsa, mahārājā’’ti vatvā saddhiṃ nāṭakehi rajjaṃ dvebhāge katvā ekaṃ bhāgamadāsi. Rañño tāvatiṃsabhavane patiṭṭhitamattasseva manussabhāvo vigacchi, devabhāvo pāturahosi.

    तस्स किर सक्‍केन सद्धिं पण्डुकम्बलसिलायं निसिन्‍नस्स अक्खिनिमिसमत्तेन नानत्तं पञ्‍ञायति। तं असल्‍लक्खेन्ता देवा सक्‍कस्स च तस्स च नानत्ते मुय्हन्ति। सो तत्थ दिब्बसम्पत्तिं अनुभवमानो याव छत्तिंस सक्‍का उप्पज्‍जित्वा चुता, ताव रज्‍जं कारेत्वा अतित्तोयेव कामेहि ततो चवित्वा अत्तनो उय्याने पतिट्ठितो वातातपेन फुट्ठगत्तो कालमकासि।

    Tassa kira sakkena saddhiṃ paṇḍukambalasilāyaṃ nisinnassa akkhinimisamattena nānattaṃ paññāyati. Taṃ asallakkhentā devā sakkassa ca tassa ca nānatte muyhanti. So tattha dibbasampattiṃ anubhavamāno yāva chattiṃsa sakkā uppajjitvā cutā, tāva rajjaṃ kāretvā atittoyeva kāmehi tato cavitvā attano uyyāne patiṭṭhito vātātapena phuṭṭhagatto kālamakāsi.

    चक्‍करतने पन पथवियं पतिट्ठिते परिणायकरतनं सुवण्णपट्टे मन्धातुउपाहनं लिखापेत्वा इदं मन्धातुरज्‍जन्ति रज्‍जमनुसासि। तेपि तीहि दीपेहि आगतमनुस्सा पुन गन्तुं असक्‍कोन्ता परिणायकरतनं उपसङ्कमित्वा ‘‘देव मयं रञ्‍ञो आनुभावेन आगता, इदानि गन्तुं न सक्‍कोम, वसनट्ठानं नो देही’’ति याचिंसु। सो तेसं एकेकं जनपदमदासि। तत्थ पुब्बविदेहतो आगतमनुस्सेहि आवसितपदेसो तायेव पुरिमसञ्‍ञाय विदेहरट्ठन्ति नामं लभि। अपरगोयानतो आगतमनुस्सेहि आवसितपदेसो अपरन्तजनपदोति नामं लभि। उत्तरकुरुतो आगतमनुस्सेहि आवसितपदेसो कुरुरट्ठन्ति नामं लभीति । बहुके पन गामनिगमादयो उपादाय बहुवचनेन वोहरीयति। तेन वुत्तं ‘‘कुरूसु विहरती’’ति।

    Cakkaratane pana pathaviyaṃ patiṭṭhite pariṇāyakaratanaṃ suvaṇṇapaṭṭe mandhātuupāhanaṃ likhāpetvā idaṃ mandhāturajjanti rajjamanusāsi. Tepi tīhi dīpehi āgatamanussā puna gantuṃ asakkontā pariṇāyakaratanaṃ upasaṅkamitvā ‘‘deva mayaṃ rañño ānubhāvena āgatā, idāni gantuṃ na sakkoma, vasanaṭṭhānaṃ no dehī’’ti yāciṃsu. So tesaṃ ekekaṃ janapadamadāsi. Tattha pubbavidehato āgatamanussehi āvasitapadeso tāyeva purimasaññāya videharaṭṭhanti nāmaṃ labhi. Aparagoyānato āgatamanussehi āvasitapadeso aparantajanapadoti nāmaṃ labhi. Uttarakuruto āgatamanussehi āvasitapadeso kururaṭṭhanti nāmaṃ labhīti . Bahuke pana gāmanigamādayo upādāya bahuvacanena voharīyati. Tena vuttaṃ ‘‘kurūsu viharatī’’ti.

    कम्मासधम्मं नाम कुरूनं निगमोति। कम्मासधम्मन्ति एत्थ केचि ध-कारस्स द-कारेन अत्थं वण्णयन्ति। कम्मासो एत्थ दमितोति कम्मासदम्मो। कम्मासोति कम्मासपादो पोरिसादो वुच्‍चति। तस्स किर पादे खाणुकेन विद्धट्ठाने वणो रुहन्तो चित्तदारुसदिसो हुत्वा रुहि, तस्मा कम्मासपादोति पञ्‍ञायित्थ । सो च तस्मिं ओकासे दमितो पोरिसादभावतो पटिसेधितो। केन? महासत्तेन। कतरस्मिं जातकेति? महासुतसोमजातकेति एके। इमे पन थेरा जयद्दिसजातकेति वदन्ति। तदा हि महासत्तेन कम्मासपादो दमितो। यथाह –

    Kammāsadhammaṃnāma kurūnaṃ nigamoti. Kammāsadhammanti ettha keci dha-kārassa da-kārena atthaṃ vaṇṇayanti. Kammāso ettha damitoti kammāsadammo. Kammāsoti kammāsapādo porisādo vuccati. Tassa kira pāde khāṇukena viddhaṭṭhāne vaṇo ruhanto cittadārusadiso hutvā ruhi, tasmā kammāsapādoti paññāyittha . So ca tasmiṃ okāse damito porisādabhāvato paṭisedhito. Kena? Mahāsattena. Katarasmiṃ jātaketi? Mahāsutasomajātaketi eke. Ime pana therā jayaddisajātaketi vadanti. Tadā hi mahāsattena kammāsapādo damito. Yathāha –

    ‘‘पुत्तो यदा होमि जयद्दिसस्स,

    ‘‘Putto yadā homi jayaddisassa,

    पञ्‍चालरट्ठाधिपतिस्स अत्रजो।

    Pañcālaraṭṭhādhipatissa atrajo;

    चजित्वान पाणं पितरं पमोचयिं,

    Cajitvāna pāṇaṃ pitaraṃ pamocayiṃ,

    कम्मासपादम्पि चहं पसादयि’’न्ति॥

    Kammāsapādampi cahaṃ pasādayi’’nti.

    केचि पन ध-कारेनेव अत्थं वण्णयन्ति। कुरुरट्ठवासीनं किर कुरुवत्तधम्मो तस्मिं कम्मासो जातो, तस्मा तं ठानं कम्मासो एत्थ धम्मो जातोति कम्मासधम्मन्ति वुच्‍चति। तत्थ निविट्ठनिगमस्सापि एतदेव नामं। भुम्मवचनेन कस्मा न वुत्तन्ति? अवसनोकासतो। भगवतो किर तस्मिं निगमे वसनोकासो कोचि विहारो नाहोसि। निगमतो पन अपक्‍कम्म अञ्‍ञतरस्मिं उदकसम्पन्‍ने रमणीये भूमिभागे महावनसण्डो अहोसि। तत्थ भगवा विहासि। तं निगमं गोचरगामं कत्वा, तस्मा एवमेत्थ अत्थो वेदितब्बो ‘‘कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो, तं गोचरगामं कत्वा’’ति।

    Keci pana dha-kāreneva atthaṃ vaṇṇayanti. Kururaṭṭhavāsīnaṃ kira kuruvattadhammo tasmiṃ kammāso jāto, tasmā taṃ ṭhānaṃ kammāso ettha dhammo jātoti kammāsadhammanti vuccati. Tattha niviṭṭhanigamassāpi etadeva nāmaṃ. Bhummavacanena kasmā na vuttanti? Avasanokāsato. Bhagavato kira tasmiṃ nigame vasanokāso koci vihāro nāhosi. Nigamato pana apakkamma aññatarasmiṃ udakasampanne ramaṇīye bhūmibhāge mahāvanasaṇḍo ahosi. Tattha bhagavā vihāsi. Taṃ nigamaṃ gocaragāmaṃ katvā, tasmā evamettha attho veditabbo ‘‘kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo, taṃ gocaragāmaṃ katvā’’ti.

    उद्देसवारकथावण्णना

    Uddesavārakathāvaṇṇanā

    १०६. एकायनो अयं, भिक्खवे, मग्गोति। कस्मा भगवा इदं सुत्तमभासि? कुरुरट्ठवासीनं गम्भीरदेसनापटिग्गहणसमत्थताय। कुरुरट्ठवासिनो किर भिक्खू भिक्खुनियो उपासका उपासिकायो उतुपच्‍चयादिसम्पन्‍नत्ता तस्स रट्ठस्स सप्पायउतुपच्‍चयसेवनेन निच्‍चं कल्‍लसरीरा कल्‍लचित्ता च होन्ति। ते चित्तसरीरकल्‍लताय अनुग्गहितपञ्‍ञाबला गम्भीरकथं परिग्गहेतुं समत्था होन्ति। तेन तेसं भगवा इमं गम्भीरदेसनापटिग्गहणसमत्थतं सम्पस्सन्तो एकवीसतिया ठानेसु कम्मट्ठानं अरहत्ते पक्खिपित्वा इदं गम्भीरत्थं सतिपट्ठानसुत्तं अभासि। यथा हि पुरिसो सुवण्णचङ्कोटकं लभित्वा तत्थ नानापुप्फानि पक्खिपेय्य, सुवण्णमञ्‍जूसं वा पन लभित्वा सत्तरतनानि पक्खिपेय्य, एवं भगवा कुरुरट्ठवासिपरिसं लभित्वा गम्भीरदेसनं देसेसि। तेनेवेत्थ अञ्‍ञानिपि गम्भीरत्थानि दीघनिकाये महानिदानं महासतिपट्ठानं इमस्मिं मज्झिमनिकाये सारोपमं रुक्खूपमं रट्ठपालं मागण्डियं आनेञ्‍जसप्पायन्ति अञ्‍ञानिपि सुत्तानि देसेसि।

    106.Ekāyano ayaṃ, bhikkhave, maggoti. Kasmā bhagavā idaṃ suttamabhāsi? Kururaṭṭhavāsīnaṃ gambhīradesanāpaṭiggahaṇasamatthatāya. Kururaṭṭhavāsino kira bhikkhū bhikkhuniyo upāsakā upāsikāyo utupaccayādisampannattā tassa raṭṭhassa sappāyautupaccayasevanena niccaṃ kallasarīrā kallacittā ca honti. Te cittasarīrakallatāya anuggahitapaññābalā gambhīrakathaṃ pariggahetuṃ samatthā honti. Tena tesaṃ bhagavā imaṃ gambhīradesanāpaṭiggahaṇasamatthataṃ sampassanto ekavīsatiyā ṭhānesu kammaṭṭhānaṃ arahatte pakkhipitvā idaṃ gambhīratthaṃ satipaṭṭhānasuttaṃ abhāsi. Yathā hi puriso suvaṇṇacaṅkoṭakaṃ labhitvā tattha nānāpupphāni pakkhipeyya, suvaṇṇamañjūsaṃ vā pana labhitvā sattaratanāni pakkhipeyya, evaṃ bhagavā kururaṭṭhavāsiparisaṃ labhitvā gambhīradesanaṃ desesi. Tenevettha aññānipi gambhīratthāni dīghanikāye mahānidānaṃ mahāsatipaṭṭhānaṃ imasmiṃ majjhimanikāye sāropamaṃ rukkhūpamaṃ raṭṭhapālaṃ māgaṇḍiyaṃ āneñjasappāyanti aññānipi suttāni desesi.

    अपिच तस्मिं जनपदे चतस्सो परिसा पकतियाव सतिपट्ठानभावनानुयोगमनुयुत्ता विहरन्ति, अन्तमसो दासकम्मकरपरिजनापि सतिपट्ठानप्पटिसंयुत्तमेव कथं कथेन्ति। उदकतित्थसुत्तकन्तनट्ठानादीसुपि निरत्थककथा नाम न पवत्तति। सचे काचि इत्थी ‘‘अम्म त्वं कतरं सतिपट्ठानभावनं मनसिकरोसी’’ति पुच्छिता ‘‘न किञ्‍ची’’ति वदति। तं गरहन्ति ‘‘धिरत्थु तव जीवितं, जीवमानापि त्वं मतसदिसा’’ति। अथ नं ‘‘मा दानि पुन एवमकासी’’ति ओवदित्वा अञ्‍ञतरं सतिपट्ठानं उग्गण्हापेन्ति। या पन ‘‘अहं असुकं सतिपट्ठानं मनसिकरोमी’’ति वदति। तस्सा ‘‘साधु साधू’’ति साधुकारं दत्वा ‘‘तव जीवितं सुजीवितं, त्वं नाम मनुस्सत्तं पत्ता, तवत्थाय सम्मासम्बुद्धो उप्पन्‍नो’’तिआदीहि पसंसन्ति। न केवलञ्‍चेत्थ मनुस्सजातियायेव सतिपट्ठानमनसिकारयुत्ता, ते निस्साय विहरन्ता तिरच्छानगतापि। तत्रिदं वत्थु – एको किर नटको सुवपोतकं गहेत्वा सिक्खापेन्तो विचरति। सो भिक्खुनुपस्सयं उपनिस्साय वसित्वा गमनकाले सुवपोतकं पमुस्सित्वा गतो। तं सामणेरियो गहेत्वा पटिजग्गिंसु। बुद्धरक्खितोतिस्स नामं अकंसु। तं एकदिवसं पुरतो निसिन्‍नं दिस्वा महाथेरी आह – ‘‘बुद्धरक्खिता’’ति?

    Apica tasmiṃ janapade catasso parisā pakatiyāva satipaṭṭhānabhāvanānuyogamanuyuttā viharanti, antamaso dāsakammakaraparijanāpi satipaṭṭhānappaṭisaṃyuttameva kathaṃ kathenti. Udakatitthasuttakantanaṭṭhānādīsupi niratthakakathā nāma na pavattati. Sace kāci itthī ‘‘amma tvaṃ kataraṃ satipaṭṭhānabhāvanaṃ manasikarosī’’ti pucchitā ‘‘na kiñcī’’ti vadati. Taṃ garahanti ‘‘dhiratthu tava jīvitaṃ, jīvamānāpi tvaṃ matasadisā’’ti. Atha naṃ ‘‘mā dāni puna evamakāsī’’ti ovaditvā aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti. Yā pana ‘‘ahaṃ asukaṃ satipaṭṭhānaṃ manasikaromī’’ti vadati. Tassā ‘‘sādhu sādhū’’ti sādhukāraṃ datvā ‘‘tava jīvitaṃ sujīvitaṃ, tvaṃ nāma manussattaṃ pattā, tavatthāya sammāsambuddho uppanno’’tiādīhi pasaṃsanti. Na kevalañcettha manussajātiyāyeva satipaṭṭhānamanasikārayuttā, te nissāya viharantā tiracchānagatāpi. Tatridaṃ vatthu – eko kira naṭako suvapotakaṃ gahetvā sikkhāpento vicarati. So bhikkhunupassayaṃ upanissāya vasitvā gamanakāle suvapotakaṃ pamussitvā gato. Taṃ sāmaṇeriyo gahetvā paṭijaggiṃsu. Buddharakkhitotissa nāmaṃ akaṃsu. Taṃ ekadivasaṃ purato nisinnaṃ disvā mahātherī āha – ‘‘buddharakkhitā’’ti?

    किं अय्येति।

    Kiṃ ayyeti.

    अत्थि कोचि तव मनसिकारोति?

    Atthi koci tava manasikāroti?

    नत्थि अय्येति।

    Natthi ayyeti.

    आवुसो , पब्बजितानं सन्तिके वसन्तेन नाम विस्सट्ठअत्तभावेन भवितुं न वट्टति, कोचिदेव मनसिकारो इच्छितब्बो, त्वं पन अञ्‍ञं न सक्खिस्ससि ‘‘अट्ठि अट्ठी’’ति सज्झायं करोहीति। सो थेरिया ओवादे ठत्वा ‘‘अट्ठि अट्ठी’’ति सज्झायन्तो चरति।

    Āvuso , pabbajitānaṃ santike vasantena nāma vissaṭṭhaattabhāvena bhavituṃ na vaṭṭati, kocideva manasikāro icchitabbo, tvaṃ pana aññaṃ na sakkhissasi ‘‘aṭṭhi aṭṭhī’’ti sajjhāyaṃ karohīti. So theriyā ovāde ṭhatvā ‘‘aṭṭhi aṭṭhī’’ti sajjhāyanto carati.

    तं एकदिवसं पातोव तोरणग्गे निसीदित्वा बालातपं तपमानं एको सकुणो नखपञ्‍जरेन अग्गहेसि। सो ‘‘किरि किरी’’ति सद्दमकासि। सामणेरियो सुत्वा ‘‘अय्ये बुद्धरक्खितो सकुणेन गहितो, मोचेम न’’न्ति लेड्डुआदीनि गहेत्वा अनुबन्धित्वा मोचेसुं। तं आनेत्वा पुरतो ठपितं थेरी आह –

    Taṃ ekadivasaṃ pātova toraṇagge nisīditvā bālātapaṃ tapamānaṃ eko sakuṇo nakhapañjarena aggahesi. So ‘‘kiri kirī’’ti saddamakāsi. Sāmaṇeriyo sutvā ‘‘ayye buddharakkhito sakuṇena gahito, mocema na’’nti leḍḍuādīni gahetvā anubandhitvā mocesuṃ. Taṃ ānetvā purato ṭhapitaṃ therī āha –

    ‘‘बुद्धरक्खित, सकुणेन गहितकाले किं चिन्तेसी’’ति?

    ‘‘Buddharakkhita, sakuṇena gahitakāle kiṃ cintesī’’ti?

    न अय्ये अञ्‍ञं चिन्तेसिं, ‘‘अट्ठिपुञ्‍जोव अट्ठिपुञ्‍जं गहेत्वा गच्छति, कतरस्मिम्पि ठाने विप्पकिरिस्सती’’ति एवं अय्ये अट्ठिपुञ्‍जमेव चिन्तेसिन्ति।

    Na ayye aññaṃ cintesiṃ, ‘‘aṭṭhipuñjova aṭṭhipuñjaṃ gahetvā gacchati, katarasmimpi ṭhāne vippakirissatī’’ti evaṃ ayye aṭṭhipuñjameva cintesinti.

    साधु साधु, बुद्धरक्खित, अनागते भवक्खयस्स ते पच्‍चयो भविस्सतीति। एवं तत्थ तिरच्छानगतापि सतिपट्ठानमनसिकारयुत्ता, तस्मा नेसं भगवा सतिपट्ठानबुद्धिमेव जनेन्तो इदं सुत्तं अभासि।

    Sādhu sādhu, buddharakkhita, anāgate bhavakkhayassa te paccayo bhavissatīti. Evaṃ tattha tiracchānagatāpi satipaṭṭhānamanasikārayuttā, tasmā nesaṃ bhagavā satipaṭṭhānabuddhimeva janento idaṃ suttaṃ abhāsi.

    तत्थ एकायनोति एकमग्गो। मग्गस्स हि –

    Tattha ekāyanoti ekamaggo. Maggassa hi –

    ‘‘मग्गो पन्थो पथो पज्‍जो, अञ्‍जसं वटुमायनं।

    ‘‘Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;

    नावा उत्तरसेतू च, कुल्‍लो च भिसिसङ्कमो’’ति॥ (चूळनि॰ १०१) –

    Nāvā uttarasetū ca, kullo ca bhisisaṅkamo’’ti. (cūḷani. 101) –

    बहूनि नामानि। स्वायं इध अयननामेन वुत्तो। तस्मा एकायनो अयं, भिक्खवे, मग्गोति एत्थ एकमग्गो अयं, भिक्खवे, मग्गो, न द्वेधापथभूतोति एवमत्थो दट्ठब्बो। अथ वा एकेन अयितब्बोति एकायनो। एकेनाति गणसङ्गणिकं पहाय वूपकट्ठेन पविवित्तचित्तेन। अयितब्बोति पटिपज्‍जितब्बो। अयन्ति वा एतेनाति अयनो, संसारतो निब्बानं गच्छन्तीति अत्थो । एकस्स अयनो एकायनो, एकस्साति सेट्ठस्स। सब्बसत्तानं सेट्ठो च भगवा, तस्मा भगवतोति वुत्तं होति। किञ्‍चापि हि तेन अञ्‍ञेपि अयन्ति, एवं सन्तेपि भगवतोव सो अयनो तेन उप्पादितत्ता। यथाह ‘‘सो हि, ब्राह्मण, भगवा अनुप्पन्‍नस्स मग्गस्स उप्पादेता’’तिआदि (म॰ नि॰ ३.७९)। अयतीति वा अयनो, गच्छति पवत्ततीति अत्थो। एकस्मिं अयनोति एकायनो, इमस्मिंयेव धम्मविनये पवत्तति, न अञ्‍ञत्राति वुत्तं होति। यथाह ‘‘इमस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भती’’ति (दी॰ नि॰ २.२१४)। देसनाभेदोयेव हेसो, अत्थो पनेको। अपिच एकं अयतीति एकायनो। पुब्बभागे नानामुखभावनानयप्पवत्तोपि अपरभागे एकं निब्बानमेव गच्छतीति वुत्तं होति। यथाह ब्रह्मा सहम्पति –

    Bahūni nāmāni. Svāyaṃ idha ayananāmena vutto. Tasmā ekāyano ayaṃ, bhikkhave, maggoti ettha ekamaggo ayaṃ, bhikkhave, maggo, na dvedhāpathabhūtoti evamattho daṭṭhabbo. Atha vā ekena ayitabboti ekāyano. Ekenāti gaṇasaṅgaṇikaṃ pahāya vūpakaṭṭhena pavivittacittena. Ayitabboti paṭipajjitabbo. Ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho . Ekassa ayano ekāyano, ekassāti seṭṭhassa. Sabbasattānaṃ seṭṭho ca bhagavā, tasmā bhagavatoti vuttaṃ hoti. Kiñcāpi hi tena aññepi ayanti, evaṃ santepi bhagavatova so ayano tena uppāditattā. Yathāha ‘‘so hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā’’tiādi (ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayanoti ekāyano, imasmiṃyeva dhammavinaye pavattati, na aññatrāti vuttaṃ hoti. Yathāha ‘‘imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī’’ti (dī. ni. 2.214). Desanābhedoyeva heso, attho paneko. Apica ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayappavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti. Yathāha brahmā sahampati –

    ‘‘एकायनं जातिखयन्तदस्सी,

    ‘‘Ekāyanaṃ jātikhayantadassī,

    मग्गं पजानाति हितानुकम्पी।

    Maggaṃ pajānāti hitānukampī;

    एतेन मग्गेन तरिंसु पुब्बे,

    Etena maggena tariṃsu pubbe,

    तरिस्सन्ति ये च तरन्ति ओघ’’न्ति॥ (सं॰ नि॰ ५.४०९)।

    Tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.409);

    केचि पन ‘‘न पारं दिगुणं यन्ती’’ति गाथानयेन यस्मा एकवारं निब्बानं गच्छति। तस्मा ‘‘एकायनो’’ति वदन्ति, तं न युज्‍जति। इमस्स हि अत्थस्स सकिं अयनोति इमिना ब्यञ्‍जनेन भवितब्बं। यदि पन एकं अयनमस्स एका गति पवत्तीति एवमत्थं योजेत्वा वुच्‍चेय्य, ब्यञ्‍जनं युज्‍जेय्य, अत्थो पन उभयथापि न युज्‍जति। कस्मा? इध पुब्बभागमग्गस्स अधिप्पेतत्ता। कायादिचतुआरम्मणप्पवत्तो हि पुब्बभागसतिपट्ठानमग्गो इध अधिप्पेतो, न लोकुत्तरो। सो च अनेकवारम्पि अयति, अनेकञ्‍चस्स अयनं होति।

    Keci pana ‘‘na pāraṃ diguṇaṃ yantī’’ti gāthānayena yasmā ekavāraṃ nibbānaṃ gacchati. Tasmā ‘‘ekāyano’’ti vadanti, taṃ na yujjati. Imassa hi atthassa sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Yadi pana ekaṃ ayanamassa ekā gati pavattīti evamatthaṃ yojetvā vucceyya, byañjanaṃ yujjeyya, attho pana ubhayathāpi na yujjati. Kasmā? Idha pubbabhāgamaggassa adhippetattā. Kāyādicatuārammaṇappavatto hi pubbabhāgasatipaṭṭhānamaggo idha adhippeto, na lokuttaro. So ca anekavārampi ayati, anekañcassa ayanaṃ hoti.

    पुब्बेपि च इमस्मिं पदे महाथेरानं साकच्छा अहोसियेव। तिपिटकचूळनागत्थेरो ‘‘पुब्बभागसतिपट्ठानमग्गो’’ति आह। आचरियो पनस्स तिपिटकचूळसुमत्थेरो ‘‘मिस्सकमग्गो’’ति आह। पुब्बभागो भन्तेति। मिस्सको आवुसोति। आचरिये पुनप्पुनं भणन्ते अप्पटिबाहित्वा तुण्ही अहोसि। पञ्हं अविनिच्छिनित्वाव उट्ठहिंसु। अथाचरियत्थेरो न्हानकोट्ठकं गच्छन्तो ‘‘मया मिस्सकमग्गो कथितो, चूळनागो पुब्बभागोति आदाय वोहरति , को नु खो एत्थ निच्छयो’’ति सुत्तन्तं आदितो पट्ठाय परिवत्तेन्तो ‘‘यो हि कोचि, भिक्खवे, इमे चत्तारो सतिपट्ठाने एवं भावेय्य सत्त वस्सानी’’ति इमस्मिं ठाने सल्‍लक्खेसि, लोकुत्तरमग्गो उप्पज्‍जित्वा सत्त वस्सानि तिट्ठमानो नाम नत्थि, मया वुत्तो मिस्सकमग्गो न लब्भति, चूळनागेन दिट्ठो पुब्बभागमग्गोव लब्भतीति ञत्वा अट्ठमियं धम्मस्सवने सङ्घुट्ठे अगमासि।

    Pubbepi ca imasmiṃ pade mahātherānaṃ sākacchā ahosiyeva. Tipiṭakacūḷanāgatthero ‘‘pubbabhāgasatipaṭṭhānamaggo’’ti āha. Ācariyo panassa tipiṭakacūḷasumatthero ‘‘missakamaggo’’ti āha. Pubbabhāgo bhanteti. Missako āvusoti. Ācariye punappunaṃ bhaṇante appaṭibāhitvā tuṇhī ahosi. Pañhaṃ avinicchinitvāva uṭṭhahiṃsu. Athācariyatthero nhānakoṭṭhakaṃ gacchanto ‘‘mayā missakamaggo kathito, cūḷanāgo pubbabhāgoti ādāya voharati , ko nu kho ettha nicchayo’’ti suttantaṃ ādito paṭṭhāya parivattento ‘‘yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassānī’’ti imasmiṃ ṭhāne sallakkhesi, lokuttaramaggo uppajjitvā satta vassāni tiṭṭhamāno nāma natthi, mayā vutto missakamaggo na labbhati, cūḷanāgena diṭṭho pubbabhāgamaggova labbhatīti ñatvā aṭṭhamiyaṃ dhammassavane saṅghuṭṭhe agamāsi.

    पोराणकत्थेरा किर पियधम्मस्सवना होन्ति। सद्दं सुत्वाव ‘‘अहं पठमं, अहं पठम’’न्ति एकप्पहारेनेव ओसरन्ति। तस्मिञ्‍च दिवसे चूळनागत्थेरस्स वारो। तेन धम्मासने निसीदित्वा वीजनिं गहेत्वा पुब्बगाथासु वुत्तासु थेरस्स आसनपिट्ठियं ठितस्स एतदहोसि ‘‘रहो निसीदित्वा न वक्खामी’’ति। पोराणकत्थेरा हि अनुसूयका होन्ति, न अत्तनो रुचिमेव उच्छुभारं विय एवं उक्खिपित्वा विचरन्ति, कारणमेव गण्हन्ति, अकारणं विस्सज्‍जेन्ति। तस्मा थेरो ‘‘आवुसो चूळनागा’’ति आह। सो आचरियस्स विय सद्दोति धम्मं ठपेत्वा ‘‘किं भन्ते’’ति आह। आवुसो चूळनाग मया वुत्तो मिस्सकमग्गो न लब्भति, तया वुत्तो पुब्बभागसतिपट्ठानमग्गोव लब्भतीति।

    Porāṇakattherā kira piyadhammassavanā honti. Saddaṃ sutvāva ‘‘ahaṃ paṭhamaṃ, ahaṃ paṭhama’’nti ekappahāreneva osaranti. Tasmiñca divase cūḷanāgattherassa vāro. Tena dhammāsane nisīditvā vījaniṃ gahetvā pubbagāthāsu vuttāsu therassa āsanapiṭṭhiyaṃ ṭhitassa etadahosi ‘‘raho nisīditvā na vakkhāmī’’ti. Porāṇakattherā hi anusūyakā honti, na attano rucimeva ucchubhāraṃ viya evaṃ ukkhipitvā vicaranti, kāraṇameva gaṇhanti, akāraṇaṃ vissajjenti. Tasmā thero ‘‘āvuso cūḷanāgā’’ti āha. So ācariyassa viya saddoti dhammaṃ ṭhapetvā ‘‘kiṃ bhante’’ti āha. Āvuso cūḷanāga mayā vutto missakamaggo na labbhati, tayā vutto pubbabhāgasatipaṭṭhānamaggova labbhatīti.

    थेरो चिन्तेसि ‘‘अम्हाकं आचरियो सब्बपरियत्तिको तेपिटको सुतबुद्धो, एवरूपस्सपि नाम भिक्खुनो अयं पञ्हो आलुळेति, अनागते मम भातिका इमं पञ्हं आलुळेस्सन्तीति सुत्तं गहेत्वा इमं पञ्हं निच्‍चलं करिस्सामी’’ति पटिसम्भिदामग्गतो ‘‘एकायनमग्गो वुच्‍चति पुब्बभागसतिपट्ठानमग्गो –

    Thero cintesi ‘‘amhākaṃ ācariyo sabbapariyattiko tepiṭako sutabuddho, evarūpassapi nāma bhikkhuno ayaṃ pañho āluḷeti, anāgate mama bhātikā imaṃ pañhaṃ āluḷessantīti suttaṃ gahetvā imaṃ pañhaṃ niccalaṃ karissāmī’’ti paṭisambhidāmaggato ‘‘ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggo –

    ‘‘मग्गानट्ठङ्गिको सेट्ठो, सच्‍चानं चतुरो पदा।

    ‘‘Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

    विरागो सेट्ठो धम्मानं, द्विपदानञ्‍च चक्खुमा॥

    Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.

    एसेव मग्गो नत्थञ्‍ञो, दस्सनस्स विसुद्धिया।

    Eseva maggo natthañño, dassanassa visuddhiyā;

    एतञ्हि तुम्हे पटिपज्‍जथ, मारसेनप्पमद्दनं।

    Etañhi tumhe paṭipajjatha, mārasenappamaddanaṃ;

    एतञ्हि तुम्हे पटिपन्‍ना, दुक्खस्सन्तं करिस्सथा’’ति॥ (ध॰ प॰ २७३-२७५) –

    Etañhi tumhe paṭipannā, dukkhassantaṃ karissathā’’ti. (dha. pa. 273-275) –

    सुत्तं आहरित्वा ठपेसि।

    Suttaṃ āharitvā ṭhapesi.

    मग्गोति केनट्ठेन मग्गो? निब्बानगमनट्ठेन निब्बानत्थिकेहि मग्गनियट्ठेन च। सत्तानं विसुद्धियाति रागादीहि मलेहि अभिज्झाविसमलोभादीहि च उपक्‍किलेसेहि किलिट्ठचित्तानं सत्तानं विसुद्धत्थाय। तथा हि इमिनाव मग्गेन इतो सतसहस्सकप्पाधिकानं चतुन्‍नं असङ्ख्येय्यानं उपरि एकस्मिञ्‍ञेव कप्पे निब्बत्ते तण्हङ्करमेधङ्करसरणङ्करदीपङ्करनामके बुद्धे आदिं कत्वा सक्यमुनिपरियोसाना अनेके सम्मासम्बुद्धा अनेकसता पच्‍चेकबुद्धा गणनपथं वीतिवत्ता अरियसावका चाति इमे सत्ता सब्बे चित्तमलं पवाहेत्वा परमविसुद्धिं पत्ता। रूपमलवसेन पन संकिलेसवोदानपञ्‍ञत्तियेव नत्थि। तथा हि –

    Maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena nibbānatthikehi magganiyaṭṭhena ca. Sattānaṃ visuddhiyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi kiliṭṭhacittānaṃ sattānaṃ visuddhatthāya. Tathā hi imināva maggena ito satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ upari ekasmiññeva kappe nibbatte taṇhaṅkaramedhaṅkarasaraṇaṅkaradīpaṅkaranāmake buddhe ādiṃ katvā sakyamunipariyosānā aneke sammāsambuddhā anekasatā paccekabuddhā gaṇanapathaṃ vītivattā ariyasāvakā cāti ime sattā sabbe cittamalaṃ pavāhetvā paramavisuddhiṃ pattā. Rūpamalavasena pana saṃkilesavodānapaññattiyeva natthi. Tathā hi –

    रूपेन संकिलिट्ठेन, संकिलिस्सन्ति माणवा।

    Rūpena saṃkiliṭṭhena, saṃkilissanti māṇavā;

    रूपे सुद्धे विसुज्झन्ति, अनक्खातं महेसिना॥

    Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.

    चित्तेन संकिलिट्ठेन, संकिलिस्सन्ति माणवा।

    Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā;

    चित्ते सुद्धे विसुज्झन्ति, इति वुत्तं महेसिना॥

    Citte suddhe visujjhanti, iti vuttaṃ mahesinā.

    यथाह ‘‘चित्तसंकिलेसा, भिक्खवे, सत्ता संकिलिस्सन्ति, चित्तवोदाना विसुज्झन्ती’’ति (सं॰ नि॰ ३.१००)। तञ्‍च चित्तवोदानं इमिना सतिपट्ठानमग्गेन होति। तेनाह ‘‘सत्तानं विसुद्धिया’’ति।

    Yathāha ‘‘cittasaṃkilesā, bhikkhave, sattā saṃkilissanti, cittavodānā visujjhantī’’ti (saṃ. ni. 3.100). Tañca cittavodānaṃ iminā satipaṭṭhānamaggena hoti. Tenāha ‘‘sattānaṃ visuddhiyā’’ti.

    सोकपरिदेवानं समतिक्‍कमायाति सोकस्स च परिदेवस्स च समतिक्‍कमाय, पहानायाति अत्थो। अयञ्हि मग्गो भावितो सन्ततिमहामत्तादीनं विय सोकसमतिक्‍कमाय, पटाचारादीनं विय च परिदेवसमतिक्‍कमाय च संवत्तति। तेनाह ‘‘सोकपरिदेवानं समतिक्‍कमाया’’ति। किञ्‍चापि हि सन्ततिमहामत्तो –

    Sokaparidevānaṃ samatikkamāyāti sokassa ca paridevassa ca samatikkamāya, pahānāyāti attho. Ayañhi maggo bhāvito santatimahāmattādīnaṃ viya sokasamatikkamāya, paṭācārādīnaṃ viya ca paridevasamatikkamāya ca saṃvattati. Tenāha ‘‘sokaparidevānaṃ samatikkamāyā’’ti. Kiñcāpi hi santatimahāmatto –

    ‘‘यं पुब्बे तं विसोधेहि, पच्छा ते माहु किञ्‍चनं।

    ‘‘Yaṃ pubbe taṃ visodhehi, pacchā te māhu kiñcanaṃ;

    मज्झे चे नो गहेस्ससि, उपसन्तो चरिस्ससी’’ति॥ (सु॰ नि॰ ९५५)।

    Majjhe ce no gahessasi, upasanto carissasī’’ti. (su. ni. 955);

    इमं गाथं सुत्वा सह पटिसम्भिदाहि अरहत्तं पत्तो।

    Imaṃ gāthaṃ sutvā saha paṭisambhidāhi arahattaṃ patto.

    पटाचारा –

    Paṭācārā –

    ‘‘न सन्ति पुत्ता ताणाय, न पिता नापि बन्धवा।

    ‘‘Na santi puttā tāṇāya, na pitā nāpi bandhavā;

    अन्तकेनाधिपन्‍नस्स, नत्थि ञातीसु ताणता’’ति॥ (ध॰ प॰ २८८)।

    Antakenādhipannassa, natthi ñātīsu tāṇatā’’ti. (dha. pa. 288);

    इमं गाथं सुत्वा सोतापत्तिफले पतिट्ठिता। यस्मा पन कायवेदनाचित्तधम्मेसु कञ्‍चि धम्मं अनामसित्वा भावना नाम नत्थि, तस्मा तेपि इमिनाव मग्गेन सोकपरिदेवे समतिक्‍कन्ताति वेदितब्बा।

    Imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā. Yasmā pana kāyavedanācittadhammesu kañci dhammaṃ anāmasitvā bhāvanā nāma natthi, tasmā tepi imināva maggena sokaparideve samatikkantāti veditabbā.

    दुक्खदोमनस्सानं अत्थङ्गमायाति कायिकदुक्खस्स च चेतसिकदोमनस्सस्स चाति इमेसं द्विन्‍नं अत्थङ्गमाय, निरोधायाति अत्थो। अयञ्हि मग्गो भावितो तिस्सत्थेरादीनं विय दुक्खस्स, सक्‍कादीनं विय च दोमनस्सस्स अत्थङ्गमाय संवत्तति।

    Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ayañhi maggo bhāvito tissattherādīnaṃ viya dukkhassa, sakkādīnaṃ viya ca domanassassa atthaṅgamāya saṃvattati.

    तत्रायं अत्थदीपना – सावत्थियं किर तिस्सो नाम कुटुम्बिकपुत्तो चत्तालीस हिरञ्‍ञकोटियो पहाय पब्बजित्वा अगामके अरञ्‍ञे विहरति। तस्स कनिट्ठभातुभरिया ‘‘गच्छथ नं जीविता वोरोपेथा’’ति पञ्‍चसते चोरे पेसेसि। ते गन्त्वा थेरं परिवारेत्वा निसीदिंसु। थेरो आह ‘‘कस्मा आगतत्थ उपासका’’ति? तं जीविता वोरोपेस्सामाति। पाटिभोगं मे उपासका गहेत्वा अज्‍जेकरत्तिं जीवितं देथाति। को ते, समण, इमस्मिं ठाने पाटिभोगो भविस्सतीति? थेरो महन्तं पासाणं गहेत्वा द्वे ऊरुट्ठीनि भिन्दित्वा ‘‘वट्टति उपासका पाटिभोगो’’ति आह। ते अपक्‍कमित्वा चङ्कमनसीसे अग्गिं कत्वा निपज्‍जिंसु। थेरस्स वेदनं विक्खम्भेत्वा सीलं पच्‍चवेक्खतो परिसुद्धं सीलं निस्साय पीतिपामोज्‍जं उप्पज्‍जि । ततो अनुक्‍कमेन विपस्सनं वड्ढेन्तो तियामरत्तिं समणधम्मं कत्वा अरुणुग्गमने अरहत्तं पत्तो इमं उदानं उदानेसि –

    Tatrāyaṃ atthadīpanā – sāvatthiyaṃ kira tisso nāma kuṭumbikaputto cattālīsa hiraññakoṭiyo pahāya pabbajitvā agāmake araññe viharati. Tassa kaniṭṭhabhātubhariyā ‘‘gacchatha naṃ jīvitā voropethā’’ti pañcasate core pesesi. Te gantvā theraṃ parivāretvā nisīdiṃsu. Thero āha ‘‘kasmā āgatattha upāsakā’’ti? Taṃ jīvitā voropessāmāti. Pāṭibhogaṃ me upāsakā gahetvā ajjekarattiṃ jīvitaṃ dethāti. Ko te, samaṇa, imasmiṃ ṭhāne pāṭibhogo bhavissatīti? Thero mahantaṃ pāsāṇaṃ gahetvā dve ūruṭṭhīni bhinditvā ‘‘vaṭṭati upāsakā pāṭibhogo’’ti āha. Te apakkamitvā caṅkamanasīse aggiṃ katvā nipajjiṃsu. Therassa vedanaṃ vikkhambhetvā sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya pītipāmojjaṃ uppajji . Tato anukkamena vipassanaṃ vaḍḍhento tiyāmarattiṃ samaṇadhammaṃ katvā aruṇuggamane arahattaṃ patto imaṃ udānaṃ udānesi –

    ‘‘उभो पादानि भिन्दित्वा, सञ्‍ञपेस्सामि वो अहं।

    ‘‘Ubho pādāni bhinditvā, saññapessāmi vo ahaṃ;

    अट्टियामि हरायामि, सरागमरणं अहं॥

    Aṭṭiyāmi harāyāmi, sarāgamaraṇaṃ ahaṃ.

    एवाहं चिन्तयित्वान, यथाभूतं विपस्सिसं।

    Evāhaṃ cintayitvāna, yathābhūtaṃ vipassisaṃ;

    सम्पत्ते अरुणुग्गम्हि, अरहत्तमपापुणि’’न्ति॥

    Sampatte aruṇuggamhi, arahattamapāpuṇi’’nti.

    अपरेपि तिंस भिक्खू भगवतो सन्तिके कम्मट्ठानं गहेत्वा अरञ्‍ञविहारे वस्सं उपगन्त्वा ‘‘आवुसो, तियामरत्तिं समणधम्मोव कातब्बो, न अञ्‍ञमञ्‍ञस्स सन्तिकं आगन्तब्ब’’न्ति वत्वा विहरिंसु। तेसं समणधम्मं कत्वा पच्‍चूससमये पचलायन्तानं एको ब्यग्घो आगन्त्वा एकेकं भिक्खुं गहेत्वा गच्छति। न कोचि ‘‘मं ब्यग्घो गण्ही’’ति वाचम्पि निच्छारेसि। एवं पञ्‍चसु दससु भिक्खूसु खादितेसु उपोसथदिवसे ‘‘इतरे, आवुसो, कुहि’’न्ति पुच्छित्वा ञत्वा च ‘‘इदानि गहितेन, गहितोम्हीति वत्तब्ब’’न्ति वत्वा विहरिंसु।

    Aparepi tiṃsa bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā araññavihāre vassaṃ upagantvā ‘‘āvuso, tiyāmarattiṃ samaṇadhammova kātabbo, na aññamaññassa santikaṃ āgantabba’’nti vatvā vihariṃsu. Tesaṃ samaṇadhammaṃ katvā paccūsasamaye pacalāyantānaṃ eko byaggho āgantvā ekekaṃ bhikkhuṃ gahetvā gacchati. Na koci ‘‘maṃ byaggho gaṇhī’’ti vācampi nicchāresi. Evaṃ pañcasu dasasu bhikkhūsu khāditesu uposathadivase ‘‘itare, āvuso, kuhi’’nti pucchitvā ñatvā ca ‘‘idāni gahitena, gahitomhīti vattabba’’nti vatvā vihariṃsu.

    अथ अञ्‍ञतरं दहरभिक्खुं पुरिमनयेनेव ब्यग्घो गण्हि। सो ‘‘ब्यग्घो, भन्ते’’ति आह। भिक्खू कत्तरदण्डे च उक्‍कायो च गहेत्वा मोचेस्सामाति अनुबन्धिंसु। ब्यग्घो भिक्खूनं अगतिं छिन्‍नतटट्ठानं आरुय्ह तं भिक्खुं पादङ्गुट्ठकतो पट्ठाय खादितुं आरभि। इतरेपि ‘‘इदानि , सप्पुरिस, अम्हेहि कत्तब्बं नत्थि, भिक्खूनं विसेसो नाम एवरूपे ठाने पञ्‍ञायती’’ति आहंसु। सो ब्यग्घमुखे निपन्‍नोव तं वेदनं विक्खम्भेत्वा विपस्सनं वड्ढेन्तो याव गोप्फका खादितसमये सोतापन्‍नो हुत्वा, याव जण्णुका खादितसमये सकदागामी, याव नाभिया खादितसमये अनागामी हुत्वा, हदयरूपे अखादितेयेव सह पटिसम्भिदाहि अरहत्तं पत्वा इमं उदानं उदानेसि –

    Atha aññataraṃ daharabhikkhuṃ purimanayeneva byaggho gaṇhi. So ‘‘byaggho, bhante’’ti āha. Bhikkhū kattaradaṇḍe ca ukkāyo ca gahetvā mocessāmāti anubandhiṃsu. Byaggho bhikkhūnaṃ agatiṃ chinnataṭaṭṭhānaṃ āruyha taṃ bhikkhuṃ pādaṅguṭṭhakato paṭṭhāya khādituṃ ārabhi. Itarepi ‘‘idāni , sappurisa, amhehi kattabbaṃ natthi, bhikkhūnaṃ viseso nāma evarūpe ṭhāne paññāyatī’’ti āhaṃsu. So byagghamukhe nipannova taṃ vedanaṃ vikkhambhetvā vipassanaṃ vaḍḍhento yāva gopphakā khāditasamaye sotāpanno hutvā, yāva jaṇṇukā khāditasamaye sakadāgāmī, yāva nābhiyā khāditasamaye anāgāmī hutvā, hadayarūpe akhāditeyeva saha paṭisambhidāhi arahattaṃ patvā imaṃ udānaṃ udānesi –

    ‘‘सीलवा वतसम्पन्‍नो, पञ्‍ञवा सुसमाहितो।

    ‘‘Sīlavā vatasampanno, paññavā susamāhito;

    मुहुत्तं पमादमन्वाय, ब्यग्घेनोरुद्धमानसो॥

    Muhuttaṃ pamādamanvāya, byagghenoruddhamānaso.

    पञ्‍जरस्मिं गहेत्वान, सिलाय उपरीकतो।

    Pañjarasmiṃ gahetvāna, silāya uparīkato;

    कामं खादतु मं ब्यग्घो, भक्खो कायो अमित्तानं।

    Kāmaṃ khādatu maṃ byaggho, bhakkho kāyo amittānaṃ;

    पटिलद्धे कम्मट्ठाने, मरणं हेहिति भद्दक’’न्ति॥

    Paṭiladdhe kammaṭṭhāne, maraṇaṃ hehiti bhaddaka’’nti.

    अपरोपि पीतमल्‍लत्थेरो नाम गिहिकाले तीसु रज्‍जेसु पटाकं गहेत्वा तम्बपण्णिदीपं आगम्म राजानं दिस्वा रञ्‍ञा कतानुग्गहो एकदिवसं किलञ्‍जकापणसालद्वारेन गच्छन्तो ‘‘रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ, तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सती’’ति (सं॰ नि॰ ३.३३-३४) नतुम्हाकवग्गं सुत्वा चिन्तेसि ‘‘नेव किर रूपं अत्तनो, न वेदना’’ति। सो तंयेव अङ्कुसं कत्वा निक्खमित्वा महाविहारं गन्त्वा पब्बज्‍जं याचित्वा पब्बजितो उपसम्पन्‍नो द्वेमातिका पगुणं कत्वा तिंस भिक्खू गहेत्वा गबलवालियअङ्गणं गन्त्वा समणधम्ममकासि। पादेसु अवहन्तेसु जण्णुकेहि चङ्कमति। तमेनं रत्तिं एको मिगलुद्दको मिगोति मञ्‍ञमानो सत्तिया पहरि। सत्ति विनिविज्झित्वा गता। सो तं सत्तिं हरापेत्वा पहारमुखानि तिणवट्टिया पूरापेत्वा पासाणपिट्ठियं अत्तानं निसीदापेत्वा ओकासं कारेत्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पत्वा उक्‍कासितसद्देन आगतानं भिक्खूनं ब्याकरित्वा इमं उदानं उदानेसि –

    Aparopi pītamallatthero nāma gihikāle tīsu rajjesu paṭākaṃ gahetvā tambapaṇṇidīpaṃ āgamma rājānaṃ disvā raññā katānuggaho ekadivasaṃ kilañjakāpaṇasāladvārena gacchanto ‘‘rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti (saṃ. ni. 3.33-34) natumhākavaggaṃ sutvā cintesi ‘‘neva kira rūpaṃ attano, na vedanā’’ti. So taṃyeva aṅkusaṃ katvā nikkhamitvā mahāvihāraṃ gantvā pabbajjaṃ yācitvā pabbajito upasampanno dvemātikā paguṇaṃ katvā tiṃsa bhikkhū gahetvā gabalavāliyaaṅgaṇaṃ gantvā samaṇadhammamakāsi. Pādesu avahantesu jaṇṇukehi caṅkamati. Tamenaṃ rattiṃ eko migaluddako migoti maññamāno sattiyā pahari. Satti vinivijjhitvā gatā. So taṃ sattiṃ harāpetvā pahāramukhāni tiṇavaṭṭiyā pūrāpetvā pāsāṇapiṭṭhiyaṃ attānaṃ nisīdāpetvā okāsaṃ kāretvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā ukkāsitasaddena āgatānaṃ bhikkhūnaṃ byākaritvā imaṃ udānaṃ udānesi –

    ‘‘भासितं बुद्धसेट्ठस्स, सब्बलोकग्गवादिनो।

    ‘‘Bhāsitaṃ buddhaseṭṭhassa, sabbalokaggavādino;

    न तुम्हाकमिदं रूपं, तं जहेय्याथ भिक्खवो॥

    Na tumhākamidaṃ rūpaṃ, taṃ jaheyyātha bhikkhavo.

    अनिच्‍चा वत सङ्खारा, उप्पादवयधम्मिनो।

    Aniccā vata saṅkhārā, uppādavayadhammino;

    उप्पज्‍जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति॥

    Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti.

    अथ नं भिक्खू आहंसु ‘‘सचे, भन्ते, सम्मासम्बुद्धो अरोगो अभविस्सा, अद्धा ते मुद्धमत्थके हत्थं पसारेत्वा सीसं परामसेय्या’’ति। एत्तावता अयं मग्गो तिस्सत्थेरादीनं विय दुक्खस्स अत्थङ्गमाय संवत्तति।

    Atha naṃ bhikkhū āhaṃsu ‘‘sace, bhante, sammāsambuddho arogo abhavissā, addhā te muddhamatthake hatthaṃ pasāretvā sīsaṃ parāmaseyyā’’ti. Ettāvatā ayaṃ maggo tissattherādīnaṃ viya dukkhassa atthaṅgamāya saṃvattati.

    सक्‍को पन देवानमिन्दो अत्तनो पञ्‍चविधं पुब्बनिमित्तं दिस्वा मरणभयसन्तज्‍जितो दोमनस्सजातो भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छि। सो उपेक्खापञ्हविस्सज्‍जनावसाने असीतिसहस्साहि देवताहि सद्धिं सोतापत्तिफले पतिट्ठासि। सा चस्स उपपत्ति पुन पाकतिकाव अहोसि।

    Sakko pana devānamindo attano pañcavidhaṃ pubbanimittaṃ disvā maraṇabhayasantajjito domanassajāto bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi. So upekkhāpañhavissajjanāvasāne asītisahassāhi devatāhi saddhiṃ sotāpattiphale patiṭṭhāsi. Sā cassa upapatti puna pākatikāva ahosi.

    सुब्रह्मापि देवपुत्तो अच्छरासहस्सपरिवारो सग्गसम्पत्तिं अनुभोति, तत्थ पञ्‍चसता अच्छरायो रुक्खतो पुप्फानि ओचिनन्तियो चवित्वा निरये उपपन्‍ना। सो ‘‘किं इमा चिरायन्ती’’ति उपधारेन्तो तासं निरये निब्बत्तभावं दिस्वा ‘‘कित्तकं नु खो मम आयू’’ति उपपरिक्खन्तो अत्तनोपि आयुपरिक्खयं विदित्वा तत्थेव निरये निब्बत्तनभावं दिस्वा भीतो अतिविय दोमनस्सजातो हुत्वा ‘‘इमं मे दोमनस्सं सत्था विनयिस्सति न अञ्‍ञो’’ति अवसेसा पञ्‍चसता अच्छरायो गहेत्वा भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छि –

    Subrahmāpi devaputto accharāsahassaparivāro saggasampattiṃ anubhoti, tattha pañcasatā accharāyo rukkhato pupphāni ocinantiyo cavitvā niraye upapannā. So ‘‘kiṃ imā cirāyantī’’ti upadhārento tāsaṃ niraye nibbattabhāvaṃ disvā ‘‘kittakaṃ nu kho mama āyū’’ti upaparikkhanto attanopi āyuparikkhayaṃ viditvā tattheva niraye nibbattanabhāvaṃ disvā bhīto ativiya domanassajāto hutvā ‘‘imaṃ me domanassaṃ satthā vinayissati na añño’’ti avasesā pañcasatā accharāyo gahetvā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi –

    ‘‘निच्‍चं उत्रस्तमिदं चित्तं, निच्‍चं उब्बिग्गिदं मनो।

    ‘‘Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggidaṃ mano;

    अनुप्पन्‍नेसु किच्छेसु, अथो उप्पतितेसु च।

    Anuppannesu kicchesu, atho uppatitesu ca;

    सचे अत्थि अनुत्रस्तं, तं मे अक्खाहि पुच्छितो’’ति॥ (सं॰ नि॰ १.९८)।

    Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito’’ti. (saṃ. ni. 1.98);

    ततो नं भगवा आह –

    Tato naṃ bhagavā āha –

    ‘‘नाञ्‍ञत्र बोज्झा तपसा, नाञ्‍ञत्रिन्द्रियसंवरा।

    ‘‘Nāññatra bojjhā tapasā, nāññatrindriyasaṃvarā;

    नाञ्‍ञत्र सब्बनिस्सग्गा, सोत्थिं पस्सामि पाणिन’’न्ति॥ (सं॰ नि॰ १.९८)।

    Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina’’nti. (saṃ. ni. 1.98);

    सो देसनापरियोसाने पञ्‍चहि अच्छरासतेहि सद्धिं सोतापत्तिफले पतिट्ठाय तं सम्पत्तिं थावरं कत्वा देवलोकमेव अगमासीति । एवमयं मग्गो भावितो सक्‍कादीनं विय दोमनस्सस्स अत्थङ्गमाय संवत्ततीति वेदितब्बो।

    So desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya taṃ sampattiṃ thāvaraṃ katvā devalokameva agamāsīti . Evamayaṃ maggo bhāvito sakkādīnaṃ viya domanassassa atthaṅgamāya saṃvattatīti veditabbo.

    ञायस्स अधिगमायाति ञायो वुच्‍चति अरियो अट्ठङ्गिको मग्गो, तस्स अधिगमाय, पत्तियाति वुत्तं होति। अयञ्हि पुब्बभागे लोकियो सतिपट्ठानमग्गो भावितो लोकुत्तरस्स मग्गस्स अधिगमाय संवत्तति। तेनाह ‘‘ञायस्स अधिगमाया’’ति। निब्बानस्स सच्छिकिरियायाति तण्हावानविरहितत्ता निब्बानन्ति लद्धनामस्स अमतस्स सच्छिकिरियाय, अत्तपच्‍चक्खतायाति वुत्तं होति। अयञ्हि मग्गो भावितो अनुपुब्बेन निब्बानसच्छिकिरियं साधेति। तेनाह ‘‘निब्बानस्स सच्छिकिरियाया’’ति।

    Ñāyassa adhigamāyāti ñāyo vuccati ariyo aṭṭhaṅgiko maggo, tassa adhigamāya, pattiyāti vuttaṃ hoti. Ayañhi pubbabhāge lokiyo satipaṭṭhānamaggo bhāvito lokuttarassa maggassa adhigamāya saṃvattati. Tenāha ‘‘ñāyassa adhigamāyā’’ti. Nibbānassa sacchikiriyāyāti taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhatāyāti vuttaṃ hoti. Ayañhi maggo bhāvito anupubbena nibbānasacchikiriyaṃ sādheti. Tenāha ‘‘nibbānassa sacchikiriyāyā’’ti.

    तत्थ किञ्‍चापि ‘‘सत्तानं विसुद्धिया’’ति वुत्ते सोकसमतिक्‍कमादीनि अत्थतो सिद्धानेव होन्ति, ठपेत्वा पन सासनयुत्तिकोविदे अञ्‍ञेसं न पाकटानि, न च भगवा पठमं सासनयुत्तिकोविदं जनं कत्वा पच्छा धम्मं देसेति। तेन तेनेव पन सुत्तेन तं तं अत्थं ञापेति। तस्मा इध यं यं अत्थं एकायनमग्गो साधेति, तं तं पाकटं कत्वा दस्सेन्तो ‘‘सोकपरिदेवानं समतिक्‍कमाया’’तिआदिमाह। यस्मा वा या सत्तानं विसुद्धि एकायनमग्गेन संवत्तति, सा सोकपरिदेवानं समतिक्‍कमेन होति, सोकपरिदेवानं समतिक्‍कमो दुक्खदोमनस्सानं अत्थङ्गमेन, दुक्खदोमनस्सानं अत्थङ्गमो ञायस्साधिगमेन, ञायस्साधिगमो निब्बानस्स सच्छिकिरियाय। तस्मा इमम्पि कमं दस्सेन्तो ‘‘सत्तानं विसुद्धिया’’ति वत्वा ‘‘सोकपरिदेवानं समतिक्‍कमाया’’तिआदिमाह।

    Tattha kiñcāpi ‘‘sattānaṃ visuddhiyā’’ti vutte sokasamatikkamādīni atthato siddhāneva honti, ṭhapetvā pana sāsanayuttikovide aññesaṃ na pākaṭāni, na ca bhagavā paṭhamaṃ sāsanayuttikovidaṃ janaṃ katvā pacchā dhammaṃ deseti. Tena teneva pana suttena taṃ taṃ atthaṃ ñāpeti. Tasmā idha yaṃ yaṃ atthaṃ ekāyanamaggo sādheti, taṃ taṃ pākaṭaṃ katvā dassento ‘‘sokaparidevānaṃ samatikkamāyā’’tiādimāha. Yasmā vā yā sattānaṃ visuddhi ekāyanamaggena saṃvattati, sā sokaparidevānaṃ samatikkamena hoti, sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamena, dukkhadomanassānaṃ atthaṅgamo ñāyassādhigamena, ñāyassādhigamo nibbānassa sacchikiriyāya. Tasmā imampi kamaṃ dassento ‘‘sattānaṃ visuddhiyā’’ti vatvā ‘‘sokaparidevānaṃ samatikkamāyā’’tiādimāha.

    अपिच वण्णभणनमेतं एकायनमग्गस्स। यथेव हि भगवा ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामि, यदिदं छछक्‍कानी’’ति (म॰ नि॰ ३.४२०) छछक्‍कदेसनाय अट्ठहि पदेहि वण्णं अभासि, यथा च अरियवंसदेसनाय ‘‘चत्तारोमे, भिक्खवे, अरियवंसा अग्गञ्‍ञा रत्तञ्‍ञा वंसञ्‍ञा पोराणा असंकिण्णा असंकिण्णपुब्बा न संकीयन्ति, न संकीयिस्सन्ति, अप्पटिकुट्ठा समणेहि ब्राह्मणेहि विञ्‍ञूही’’ति (अ॰ नि॰ ४.२८) नवहि पदेहि वण्णं अभासि, एवं इमस्सपि एकायनमग्गस्स सत्तानं विसुद्धियातिआदीहि सत्तहि पदेहि वण्णं अभासि।

    Apica vaṇṇabhaṇanametaṃ ekāyanamaggassa. Yatheva hi bhagavā ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ chachakkānī’’ti (ma. ni. 3.420) chachakkadesanāya aṭṭhahi padehi vaṇṇaṃ abhāsi, yathā ca ariyavaṃsadesanāya ‘‘cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti, na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī’’ti (a. ni. 4.28) navahi padehi vaṇṇaṃ abhāsi, evaṃ imassapi ekāyanamaggassa sattānaṃ visuddhiyātiādīhi sattahi padehi vaṇṇaṃ abhāsi.

    कस्मा इति चे? तेसं भिक्खूनं उस्साहजननत्थं। वण्णभासनञ्हि सुत्वा ते भिक्खू ‘‘अयं किर मग्गो हदयसन्तापभूतं सोकं, वाचाविप्पलापभूतं परिदेवं, कायिकअसातभूतं दुक्खं, चेतसिकअसातभूतं दोमनस्सन्ति चत्तारो उपद्दवे हनति, विसुद्धिं ञायं निब्बानन्ति तयो विसेसे आवहती’’ति उस्साहजाता इमं धम्मदेसनं उग्गहेतब्बं परियापुणितब्बं धारेतब्बं वाचेतब्बं, इमञ्‍च मग्गं भावेतब्बं मञ्‍ञिस्सन्ति। इति तेसं भिक्खूनं उस्साहजननत्थं वण्णं अभासि, कम्बलवाणिजादयो कम्बलादीनं वण्णं विय।

    Kasmā iti ce? Tesaṃ bhikkhūnaṃ ussāhajananatthaṃ. Vaṇṇabhāsanañhi sutvā te bhikkhū ‘‘ayaṃ kira maggo hadayasantāpabhūtaṃ sokaṃ, vācāvippalāpabhūtaṃ paridevaṃ, kāyikaasātabhūtaṃ dukkhaṃ, cetasikaasātabhūtaṃ domanassanti cattāro upaddave hanati, visuddhiṃ ñāyaṃ nibbānanti tayo visese āvahatī’’ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissanti. Iti tesaṃ bhikkhūnaṃ ussāhajananatthaṃ vaṇṇaṃ abhāsi, kambalavāṇijādayo kambalādīnaṃ vaṇṇaṃ viya.

    यथा हि सतसहस्सग्घनिकपण्डुकम्बलवाणिजेन कम्बलं गण्हथाति उग्घोसितेपि असुककम्बलोति न ताव मनुस्सा जानन्ति। केसकम्बलवालकम्बलादयोपि हि दुग्गन्धा खरसम्फस्सा कम्बलात्वेव वुच्‍चन्ति। यदा पन तेन गन्धारको रत्तकम्बलो सुखुमो उज्‍जलो सुखसम्फस्सोति उग्घोसितं होति, तदा ये पहोन्ति, ते गण्हन्ति। ये न पहोन्ति, तेपि दस्सनकामा होन्ति, एवमेवं ‘‘एकायनो अयं, भिक्खवे, मग्गो’’ति वुत्तेपि असुकमग्गोति न ताव पाकटो होति। नानप्पकारका हि अनिय्यानमग्गापि मग्गात्वेव वुच्‍चन्ति। ‘‘सत्तानं विसुद्धिया’’तिआदिम्हि पन वुत्ते ‘‘अयं किर मग्गो चत्तारो उपद्दवे हनति, तयो विसेसे आवहती’’ति उस्साहजाता इमं धम्मदेसनं उग्गहेतब्बं परियापुणितब्बं धारेतब्बं वाचेतब्बं, इमञ्‍च मग्गं भावेतब्बं मञ्‍ञिस्सन्तीति वण्णं भासन्तो ‘‘सत्तानं विसुद्धिया’’तिआदिमाह। यथा च सतसहस्सग्घनिकपण्डुकम्बलवाणिजोपमा, एवं रत्तजम्बुनदसुवण्णउदकप्पसादकमणिरतनसुविसुद्धमुत्तारतनधोतपवाळादिवाणिजूपमादयोपेत्थ आहरितब्बा।

    Yathā hi satasahassagghanikapaṇḍukambalavāṇijena kambalaṃ gaṇhathāti ugghositepi asukakambaloti na tāva manussā jānanti. Kesakambalavālakambalādayopi hi duggandhā kharasamphassā kambalātveva vuccanti. Yadā pana tena gandhārako rattakambalo sukhumo ujjalo sukhasamphassoti ugghositaṃ hoti, tadā ye pahonti, te gaṇhanti. Ye na pahonti, tepi dassanakāmā honti, evamevaṃ ‘‘ekāyano ayaṃ, bhikkhave, maggo’’ti vuttepi asukamaggoti na tāva pākaṭo hoti. Nānappakārakā hi aniyyānamaggāpi maggātveva vuccanti. ‘‘Sattānaṃ visuddhiyā’’tiādimhi pana vutte ‘‘ayaṃ kira maggo cattāro upaddave hanati, tayo visese āvahatī’’ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissantīti vaṇṇaṃ bhāsanto ‘‘sattānaṃ visuddhiyā’’tiādimāha. Yathā ca satasahassagghanikapaṇḍukambalavāṇijopamā, evaṃ rattajambunadasuvaṇṇaudakappasādakamaṇiratanasuvisuddhamuttāratanadhotapavāḷādivāṇijūpamādayopettha āharitabbā.

    यदिदन्ति निपातो, ये इमेति अयमस्स अत्थो। चत्तारोति गणनपरिच्छेदो, तेन न ततो हेट्ठा न उद्धन्ति सतिपट्ठानपरिच्छेदं दीपेति। सतिपट्ठानाति तयो सतिपट्ठाना सतिगोचरोपि, तिधा पटिपन्‍नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्ततापि, सतिपि। ‘‘चतुन्‍नं , भिक्खवे, सतिपट्ठानानं समुदयञ्‍च अत्थङ्गमञ्‍च देसेस्सामि, तं सुणाथ…पे॰…। को च, भिक्खवे, कायस्स समुदयो? आहारसमुदया कायसमुदयो’’तिआदीसु (सं॰ नि॰ ३.४०८) हि सतिगोचरो सतिपट्ठानन्ति वुच्‍चति। तथा ‘‘कायो पट्ठानं, नो सति। सति पट्ठानञ्‍चेव सति चा’’तिआदीसुपि (पटि॰ म॰ ३.३५)। तस्सत्थो – पतिट्ठाति अस्मिन्ति पट्ठानं। का पतिट्ठाति? सति। सतिया पट्ठानं सतिपट्ठानं। पधानट्ठानन्ति वा पट्ठानं। सतिया पट्ठानं सतिपट्ठानं, हत्थिट्ठानअस्सट्ठानादीनि विय। ‘‘तयो सतिपट्ठाना, यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती’’ति (म॰ नि॰ ३.३११) एत्थापि तिधा पटिपन्‍नेसु सावकेसु सत्थुनो पटिघानुनयवीतिवत्तता ‘‘सतिपट्ठान’’न्ति वुत्ता। तस्सत्थो – पट्ठपेतब्बतो पट्ठानं, पवत्तयितब्बतोति अत्थो। केन पट्ठपेतब्बतोति? सतिया। सतिया पट्ठानं सतिपट्ठानन्ति। ‘‘चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’तिआदीसु (सं॰ नि॰ ५.९८९) पन सतियेव ‘‘सतिपट्ठान’’न्ति वुच्‍चति। तस्सत्थो – पतिट्ठातीति पट्ठानं, उपट्ठाति ओक्‍कन्तित्वा पक्खन्दित्वा पवत्ततीति अत्थो। सतियेव पट्ठानं सतिपट्ठानं। अथ वा सरणट्ठेन सति, उपट्ठानट्ठेन पट्ठानं। इति सति च सा पट्ठानञ्‍चातिपि सतिपट्ठानं। इदमिध अधिप्पेतं।

    Yadidanti nipāto, ye imeti ayamassa attho. Cattāroti gaṇanaparicchedo, tena na tato heṭṭhā na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. ‘‘Catunnaṃ , bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi, taṃ suṇātha…pe…. Ko ca, bhikkhave, kāyassa samudayo? Āhārasamudayā kāyasamudayo’’tiādīsu (saṃ. ni. 3.408) hi satigocaro satipaṭṭhānanti vuccati. Tathā ‘‘kāyo paṭṭhānaṃ, no sati. Sati paṭṭhānañceva sati cā’’tiādīsupi (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. Padhānaṭṭhānanti vā paṭṭhānaṃ. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, hatthiṭṭhānaassaṭṭhānādīni viya. ‘‘Tayo satipaṭṭhānā, yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’’ti (ma. ni. 3.311) etthāpi tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti? Satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānanti. ‘‘Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī’’tiādīsu (saṃ. ni. 5.989) pana satiyeva ‘‘satipaṭṭhāna’’nti vuccati. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkantitvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ.

    यदि एवं, कस्मा ‘‘सतिपट्ठाना’’ति बहुवचनं? सतिबहुत्ता। आरम्मणभेदेन हि बहुका एता सतियो। अथ मग्गोति कस्मा एकवचनं? मग्गट्ठेन एकत्ता। चतस्सोपि हि एता सतियो मग्गट्ठेन एकत्तं गच्छन्ति। वुत्तञ्हेतं ‘‘मग्गोति केनट्ठेन मग्गो? निब्बानगमनट्ठेन, निब्बानत्थिकेहि मग्गनीयट्ठेन चा’’ति। चतस्सोपि चेता अपरभागे कायादीसु आरम्मणेसु किच्‍चं साधयमाना निब्बानं गच्छन्ति। आदितो पट्ठाय च निब्बानत्थिकेहि मग्गीयन्ति, तस्मा चतस्सोपि एको मग्गोति वुच्‍चन्ति । एवञ्‍च सति वचनानुसन्धिना सानुसन्धिकाव देसना होति, ‘‘मारसेनप्पमद्दनं वो, भिक्खवे, मग्गं देसेस्सामि, तं सुणाथ…पे॰… कतमो च, भिक्खवे, मारसेनप्पमद्दनो मग्गो? यदिदं सत्तबोज्झङ्गा’’तिआदीसु (सं॰ नि॰ ५.२२४) विय हि यथा मारसेनप्पमद्दनोति च सत्तबोज्झङ्गाति च अत्थतो एकं, ब्यञ्‍जनमेवेत्थ नानं। एवं एकायनमग्गोति च चत्तारो सतिपट्ठानाति च अत्थतो एकं, ब्यञ्‍जनमेवेत्थ नानं। तस्मा मग्गट्ठेन एकत्ता एकवचनं, आरम्मणभेदेन सतिबहुत्ता बहुवचनं वेदितब्बं।

    Yadi evaṃ, kasmā ‘‘satipaṭṭhānā’’ti bahuvacanaṃ? Satibahuttā. Ārammaṇabhedena hi bahukā etā satiyo. Atha maggoti kasmā ekavacanaṃ? Maggaṭṭhena ekattā. Catassopi hi etā satiyo maggaṭṭhena ekattaṃ gacchanti. Vuttañhetaṃ ‘‘maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena, nibbānatthikehi magganīyaṭṭhena cā’’ti. Catassopi cetā aparabhāge kāyādīsu ārammaṇesu kiccaṃ sādhayamānā nibbānaṃ gacchanti. Ādito paṭṭhāya ca nibbānatthikehi maggīyanti, tasmā catassopi eko maggoti vuccanti . Evañca sati vacanānusandhinā sānusandhikāva desanā hoti, ‘‘mārasenappamaddanaṃ vo, bhikkhave, maggaṃ desessāmi, taṃ suṇātha…pe… katamo ca, bhikkhave, mārasenappamaddano maggo? Yadidaṃ sattabojjhaṅgā’’tiādīsu (saṃ. ni. 5.224) viya hi yathā mārasenappamaddanoti ca sattabojjhaṅgāti ca atthato ekaṃ, byañjanamevettha nānaṃ. Evaṃ ekāyanamaggoti ca cattāro satipaṭṭhānāti ca atthato ekaṃ, byañjanamevettha nānaṃ. Tasmā maggaṭṭhena ekattā ekavacanaṃ, ārammaṇabhedena satibahuttā bahuvacanaṃ veditabbaṃ.

    कस्मा पन भगवता चत्तारोव सतिपट्ठाना वुत्ता अनूना अनधिकाति? वेनेय्यहितत्ता । तण्हाचरितदिट्ठिचरितसमथयानिकविपस्सनायानिकेसु हि मन्दतिक्खवसेन द्वेधा द्वेधा पवत्तेसु वेनेय्येसु मन्दस्स तण्हाचरितस्स ओळारिकं कायानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स सुखुमं वेदनानुपस्सनं सतिपट्ठानं। दिट्ठिचरितस्सापि मन्दस्स नातिप्पभेदगतं चित्तानुपस्सनासतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स अतिप्पभेदगतं धम्मानुपस्सनासतिपट्ठानं। समथयानिकस्स च मन्दस्स अकिच्छेन अधिगन्तब्बनिमित्तं पठमं सतिपट्ठानं विसुद्धिमग्गो, तिक्खस्स ओळारिकारम्मणे असण्ठहनतो दुतियं। विपस्सनायानिकस्सपि मन्दस्स नातिप्पभेदगतारम्मणं ततियं, तिक्खस्स अतिप्पभेदगतारम्मणं चतुत्थं। इति चत्तारोव वुत्ता अनूना अनधिकाति।

    Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā anūnā anadhikāti? Veneyyahitattā . Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena dvedhā dvedhā pavattesu veneyyesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanaṃ satipaṭṭhānaṃ. Diṭṭhicaritassāpi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe asaṇṭhahanato dutiyaṃ. Vipassanāyānikassapi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ, tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā anūnā anadhikāti.

    सुभसुखनिच्‍चअत्तभावविपल्‍लासपहानत्थं वा। कायो हि असुभो, तत्थ च सुभविपल्‍लासविपल्‍लत्था सत्ता, तेसं तत्थ असुभभावदस्सनेन तस्स विपल्‍लासस्स पहानत्थं पठमं सतिपट्ठानं वुत्तं। सुखं निच्‍चं अत्ताति गहितेसुपि च वेदनादीसु वेदना दुक्खा, चित्तं अनिच्‍चं, धम्मा अनत्ता, तेसु च सुखनिच्‍चअत्तविपल्‍लासविपल्‍लत्था सत्ता, तेसं तत्थ दुक्खादिभावदस्सनेन तेसं विपल्‍लासानं पहानत्थं सेसानि तीणि वुत्तानीति एवं सुभसुखनिच्‍चअत्तभावविपल्‍लासपहानत्थं वा चत्तारोव वुत्ता अनूना अनधिकाति वेदितब्बा।

    Subhasukhaniccaattabhāvavipallāsapahānatthaṃ vā. Kāyo hi asubho, tattha ca subhavipallāsavipallatthā sattā, tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ niccaṃ attāti gahitesupi ca vedanādīsu vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsavipallatthā sattā, tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ sesāni tīṇi vuttānīti evaṃ subhasukhaniccaattabhāvavipallāsapahānatthaṃ vā cattārova vuttā anūnā anadhikāti veditabbā.

    न केवलञ्‍च विपल्‍लासपहानत्थमेव, अथ खो चतुरोघयोगासवगन्थउपादानअगतिपहानत्थम्पि चतुब्बिधाहारपरिञ्‍ञत्थञ्‍च चत्तारोव वुत्ताति वेदितब्बा। अयं ताव पकरणनयो।

    Na kevalañca vipallāsapahānatthameva, atha kho caturoghayogāsavaganthaupādānaagatipahānatthampi catubbidhāhārapariññatthañca cattārova vuttāti veditabbā. Ayaṃ tāva pakaraṇanayo.

    अट्ठकथायं पन सरणवसेन चेव एकत्तसमोसरणवसेन च एकमेव सतिपट्ठानं आरम्मणवसेन चत्तारोति एतदेव वुत्तं। यथा हि चतुद्वारे नगरे पाचीनतो आगच्छन्ता पाचीनदिसाय उट्ठानकं भण्डं गहेत्वा पाचीनद्वारेन नगरमेव पविसन्ति, दक्खिणतो पच्छिमतो उत्तरतो आगच्छन्ता उत्तरदिसाय उट्ठानकं भण्डं गहेत्वा उत्तरद्वारेन नगरमेव पविसन्ति, एवंसम्पदमिदं वेदितब्बं। नगरं विय हि निब्बानमहानगरं । द्वारं विय अट्ठङ्गिको लोकुत्तरमग्गो। पाचीनदिसादयो विय कायादयो।

    Aṭṭhakathāyaṃ pana saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattāroti etadeva vuttaṃ. Yathā hi catudvāre nagare pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, dakkhiṇato pacchimato uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃsampadamidaṃ veditabbaṃ. Nagaraṃ viya hi nibbānamahānagaraṃ . Dvāraṃ viya aṭṭhaṅgiko lokuttaramaggo. Pācīnadisādayo viya kāyādayo.

    यथा पाचीनतो आगच्छन्ता पाचीनदिसाय उट्ठानकं भण्डं गहेत्वा पाचीनद्वारेन नगरमेव पविसन्ति, एवं कायानुपस्सनामुखेन आगच्छन्ता चुद्दसविधेन कायानुपस्सनं भावेत्वा कायानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति।

    Yathā pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, evaṃ kāyānupassanāmukhena āgacchantā cuddasavidhena kāyānupassanaṃ bhāvetvā kāyānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

    यथा दक्खिणतो आगच्छन्ता दक्खिणदिसाय उट्ठानकं भण्डं गहेत्वा दक्खिणद्वारेन नगरमेव पविसन्ति, एवं वेदनानुपस्सनामुखेन आगच्छन्ता नवविधेन वेदनानुपस्सनं भावेत्वा वेदनानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति।

    Yathā dakkhiṇato āgacchantā dakkhiṇadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā dakkhiṇadvārena nagarameva pavisanti, evaṃ vedanānupassanāmukhena āgacchantā navavidhena vedanānupassanaṃ bhāvetvā vedanānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

    यथा पच्छिमतो आगच्छन्ता पच्छिमदिसाय उट्ठानकं भण्डं गहेत्वा पच्छिमद्वारेन नगरमेव पविसन्ति, एवं चित्तानुपस्सनामुखेन आगच्छन्ता सोळसविधेन चित्तानुपस्सनं भावेत्वा चित्तानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति।

    Yathā pacchimato āgacchantā pacchimadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pacchimadvārena nagarameva pavisanti, evaṃ cittānupassanāmukhena āgacchantā soḷasavidhena cittānupassanaṃ bhāvetvā cittānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

    यथा उत्तरतो आगच्छन्ता उत्तरदिसाय उट्ठानकं भण्डं गहेत्वा उत्तरद्वारेन नगरमेव पविसन्ति, एवं धम्मानुपस्सनामुखेन आगच्छन्ता पञ्‍चविधेन धम्मानुपस्सनं भावेत्वा धम्मानुपस्सनाभावनानुभावनिब्बत्तेन अरियमग्गेन एकं निब्बानमेव ओसरन्ति।

    Yathā uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃ dhammānupassanāmukhena āgacchantā pañcavidhena dhammānupassanaṃ bhāvetvā dhammānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.

    एवं सरणवसेन चेव एकत्तसमोसरणवसेन च एकमेव सतिपट्ठानं आरम्मणवसेन चत्तारोव वुत्ताति वेदितब्बा।

    Evaṃ saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattārova vuttāti veditabbā.

    कतमे चत्तारोति कथेतुकम्यता पुच्छा। इधाति इमस्मिं सासने। भिक्खवेति धम्मपटिग्गाहकपुग्गलालपनमेतं। भिक्खूति पटिपत्तिसम्पादकपुग्गलनिदस्सनमेतं। अञ्‍ञेपि च देवमनुस्सा पटिपत्तिं सम्पादेन्तियेव, सेट्ठत्ता पन पटिपत्तिया भिक्खुभावदस्सनतो च, ‘‘भिक्खू’’ति आह। भगवतो हि अनुसासनिं सम्पटिच्छन्तेसु भिक्खु सेट्ठो, सब्बप्पकाराय अनुसासनिया भाजनभावतो, तस्मा सेट्ठत्ता ‘‘भिक्खू’’ति आह। तस्मिं गहिते पन सेसा गहिताव होन्ति राजगमनादीसु राजग्गहणेन सेसपरिसा विय। यो च इमं पटिपत्तिं पटिपज्‍जति, सो भिक्खु नाम होतीति पटिपत्तिया भिक्खुभावदस्सनतोपि ‘‘भिक्खू’’ति आह । पटिपन्‍नको हि देवो वा होतु मनुस्सो वा, ‘‘भिक्खू’’ति सङ्खं गच्छतियेव। यथाह –

    Katamecattāroti kathetukamyatā pucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti dhammapaṭiggāhakapuggalālapanametaṃ. Bhikkhūti paṭipattisampādakapuggalanidassanametaṃ. Aññepi ca devamanussā paṭipattiṃ sampādentiyeva, seṭṭhattā pana paṭipattiyā bhikkhubhāvadassanato ca, ‘‘bhikkhū’’ti āha. Bhagavato hi anusāsaniṃ sampaṭicchantesu bhikkhu seṭṭho, sabbappakārāya anusāsaniyā bhājanabhāvato, tasmā seṭṭhattā ‘‘bhikkhū’’ti āha. Tasmiṃ gahite pana sesā gahitāva honti rājagamanādīsu rājaggahaṇena sesaparisā viya. Yo ca imaṃ paṭipattiṃ paṭipajjati, so bhikkhu nāma hotīti paṭipattiyā bhikkhubhāvadassanatopi ‘‘bhikkhū’’ti āha . Paṭipannako hi devo vā hotu manusso vā, ‘‘bhikkhū’’ti saṅkhaṃ gacchatiyeva. Yathāha –

    ‘‘अलङ्कतो चेपि समं चरेय्य,

    ‘‘Alaṅkato cepi samaṃ careyya,

    सन्तो दन्तो नियतो ब्रह्मचारी।

    Santo danto niyato brahmacārī;

    सब्बेसु भूतेसु निधाय दण्डं,

    Sabbesu bhūtesu nidhāya daṇḍaṃ,

    सो ब्राह्मणो सो समणो स भिक्खू’’ति॥ (ध॰ प॰ १४२)।

    So brāhmaṇo so samaṇo sa bhikkhū’’ti. (dha. pa. 142);

    कायेति रूपकाये। रूपकायो हि इध अङ्गपच्‍चङ्गानं केसादीनञ्‍च धम्मानं समूहट्ठेन हत्थिकायरथकायादयो विय कायोति अधिप्पेतो। यथा च समूहट्ठेन, एवं कुच्छितानं आयट्ठेन। कुच्छितानञ्हि परमजेगुच्छानं सो आयोतिपि कायोआयोति उप्पत्तिदेसो। तत्रायं वचनत्थो, आयन्ति ततोति आयो। के आयन्ति? कुच्छिता केसादयो। इति कुच्छितानं आयोति कायो। कायानुपस्सीति कायमनुपस्सनसीलो, कायं वा अनुपस्समानो।

    Kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatrāyaṃ vacanattho, āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyoti kāyo. Kāyānupassīti kāyamanupassanasīlo, kāyaṃ vā anupassamāno.

    ‘‘काये’’ति च वत्वापि पुन ‘‘कायानुपस्सी’’ति दुतियं कायग्गहणं असम्मिस्सतो ववत्थानघनविनिब्भोगादिदस्सनत्थं कतन्ति वेदितब्बं। तेन न काये वेदनानुपस्सी वा, चित्तधम्मानुपस्सी वा, अथ खो कायानुपस्सीयेवाति कायसङ्खाते वत्थुस्मिं कायानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति। तथा न काये अङ्गपच्‍चङ्गविमुत्तएकधम्मानुपस्सी, नापि केसलोमादिविनिमुत्तइत्थिपुरिसानुपस्सी। योपि चेत्थ केसलोमादिको भूतुपादायसमूहसङ्खातो कायो , तत्थपि न भूतुपादायविनिमुत्तएकधम्मानुपस्सी, अथ खो रथसम्भारानुपस्सको विय अङ्गपच्‍चङ्गसमूहानुपस्सी, नगरावयवानुपस्सको विय केसलोमादिसमूहानुपस्सी, कदलिक्खन्धपत्तवट्टिविनिब्भुजनको विय रित्तमुट्ठिविनिवेठको विय च भूतुपादायसमूहानुपस्सीयेवाति नानप्पकारतो समूहवसेनेव कायसङ्खातस्स वत्थुनो दस्सनेन घनविनिब्भोगो दस्सितो होति। न हेत्थ यथावुत्तसमूहविनिमुत्तो कायो वा इत्थी वा पुरिसो वा अञ्‍ञो वा कोचि धम्मो दिस्सति , यथावुत्तधम्मसमूहमत्तेयेव पन तथा तथा सत्ता मिच्छाभिनिवेसं करोन्ति। तेनाहु पोराणा –

    ‘‘Kāye’’ti ca vatvāpi puna ‘‘kāyānupassī’’ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassī vā, cittadhammānupassī vā, atha kho kāyānupassīyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo , tatthapi na bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibbhujanako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti nānappakārato samūhavaseneva kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati , yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –

    ‘‘यं पस्सति न तं दिट्ठं, यं दिट्ठं तं न पस्सति।

    ‘‘Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;

    अपस्सं बज्झते मूळ्हो, बज्झमानो न मुच्‍चती’’ति॥ –

    Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī’’ti. –

    घनविनिब्भोगादिदस्सनत्थन्ति वुत्तं। आदिसद्देन चेत्थ अयम्पि अत्थो वेदितब्बो – अयञ्हि एकस्मिं काये कायानुपस्सीयेव, न अञ्‍ञधम्मानुपस्सी। किं वुत्तं होति? यथा अनुदकभूतायपि मरीचिया उदकानुपस्सिनो होन्ति, न एवं अनिच्‍चदुक्खानत्तअसुभभूतेयेव इमस्मिं काये निच्‍चसुखअत्तसुभभावानुपस्सी, अथ खो कायानुपस्सी अनिच्‍चदुक्खानत्तअसुभाकारसमूहानुपस्सीयेवाति। अथ वा य्वायं परतो ‘‘इध, भिक्खवे, भिक्खु अरञ्‍ञगतो वा…पे॰… सो सतोव अस्ससती’’तिआदिना नयेन अस्सासपस्सासादिचुण्णिकजातअट्ठिकपरियोसानो कायो वुत्तो, यो च ‘‘इधेकच्‍चो पथविकायं अनिच्‍चतो अनुपस्सति आपोकायं तेजोकायं वायोकायं केसकायं लोमकायं छविकायं चम्मकायं मंसकायं रुहिरकायं नहारुकायं अट्ठिकायं अट्ठिमिञ्‍जकाय’’न्ति पटिसम्भिदायं (पटि॰ म॰ ३.३५) कायो वुत्तो, तस्स सब्बस्स इमस्मिंयेव काये अनुपस्सनतो ‘‘काये कायानुपस्सी’’ति एवम्पि अत्थो दट्ठब्बो।

    Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo – ayañhi ekasmiṃ kāye kāyānupassīyeva, na aññadhammānupassī. Kiṃ vuttaṃ hoti? Yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūteyeva imasmiṃ kāye niccasukhaattasubhabhāvānupassī, atha kho kāyānupassī aniccadukkhānattaasubhākārasamūhānupassīyevāti. Atha vā yvāyaṃ parato ‘‘idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī’’tiādinā nayena assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca ‘‘idhekacco pathavikāyaṃ aniccato anupassati āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ ruhirakāyaṃ nahārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāya’’nti paṭisambhidāyaṃ (paṭi. ma. 3.35) kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato ‘‘kāye kāyānupassī’’ti evampi attho daṭṭhabbo.

    अथ वा काये अहन्ति वा ममन्ति वा एवं गहेतब्बस्स यस्स कस्सचि अननुपस्सनतो तस्स तस्सेव पन केसालोमादिकस्स नानाधम्मसमूहस्स अनुपस्सनतो काये केसादिधम्मसमूहसङ्खातकायानुपस्सीति एवमत्थो दट्ठब्बो। अपिच ‘‘इमस्मिं काये अनिच्‍चतो अनुपस्सति, नो निच्‍चतो’’तिआदिना नयेन पटिसम्भिदायं आगतनयस्स सब्बस्सेव अनिच्‍चलक्खणादिनो आकारसमूहसङ्खातस्स कायस्सानुपस्सनतोपि ‘‘काये कायानुपस्सी’’ति एवम्पि अत्थो दट्ठब्बो।

    Atha vā kāye ahanti vā mamanti vā evaṃ gahetabbassa yassa kassaci ananupassanato tassa tasseva pana kesālomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhātakāyānupassīti evamattho daṭṭhabbo. Apica ‘‘imasmiṃ kāye aniccato anupassati, no niccato’’tiādinā nayena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassānupassanatopi ‘‘kāye kāyānupassī’’ti evampi attho daṭṭhabbo.

    तथा हि अयं काये कायानुपस्सनापटिपदं पटिपन्‍नो भिक्खु इमं कायं अनिच्‍चानुपस्सनादीनं सत्तन्‍नं अनुपस्सनानं वसेन अनिच्‍चतो अनुपस्सति, नो निच्‍चतो। दुक्खतो अनुपस्सति, नो सुखतो। अनत्ततो अनुपस्सति, नो अत्ततो। निब्बिन्दति, नो नन्दति। विरज्‍जति, नो रज्‍जति। निरोधेति, नो समुदेति। पटिनिस्सज्‍जति, नो आदियति। सो तं अनिच्‍चतो अनुपस्सन्तो निच्‍चसञ्‍ञं पजहति, दुक्खतो अनुपस्सन्तो सुखसञ्‍ञं पजहति, अनत्ततो अनुपस्सन्तो अत्तसञ्‍ञं पजहति, निब्बिन्दन्तो नन्दिं पजहति, विरज्‍जन्तो रागं पजहति, निरोधेन्तो समुदयं पजहति, पटिनिस्सज्‍जन्तो आदानं पजहतीति वेदितब्बो।

    Tathā hi ayaṃ kāye kāyānupassanāpaṭipadaṃ paṭipanno bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti veditabbo.

    विहरतीति इरियति। आतापीति तीसु भवेसु किलेसे आतापेतीति आतापो, वीरियस्सेतं नामं। आतापो अस्स अत्थीति आतापी। सम्पजानोति सम्पजञ्‍ञसङ्खातेन ञाणेन समन्‍नागतो। सतिमाति कायपरिग्गाहिकाय सतिया समन्‍नागतो। अयं पन यस्मा सतिया आरम्मणं परिग्गहेत्वा पञ्‍ञाय अनुपस्सति, न हि सतिविरहितस्स अनुपस्सना नाम अत्थि। तेनेवाह ‘‘सतिञ्‍च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं॰ नि॰ ५.२३४)। तस्मा एत्थ ‘‘काये कायानुपस्सी विहरती’’ति एत्तावता कायानुपस्सनासतिपट्ठानकम्मट्ठानं वुत्तं होति। अथ वा यस्मा अनातापिनो अन्तोसङ्खेपो अन्तरायकरो होति, असम्पजानो उपायपरिग्गहे अनुपायपरिवज्‍जने च सम्मुय्हति, मुट्ठस्सति उपायापरिच्‍चागे अनुपायापरिग्गहे च असमत्थो होति, तेनस्स तं कम्मट्ठानं न सम्पज्‍जति, तस्मा येसं धम्मानं आनुभावेन तं सम्पज्‍जति। तेसं दस्सनत्थं ‘‘आतापी सम्पजानो सतिमाति इदं वुत्त’’न्ति वेदितब्बं।

    Viharatīti iriyati. Ātāpīti tīsu bhavesu kilese ātāpetīti ātāpo, vīriyassetaṃ nāmaṃ. Ātāpo assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitassa anupassanā nāma atthi. Tenevāha ‘‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’ti (saṃ. ni. 5.234). Tasmā ettha ‘‘kāye kāyānupassī viharatī’’ti ettāvatā kāyānupassanāsatipaṭṭhānakammaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati, tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati. Tesaṃ dassanatthaṃ ‘‘ātāpī sampajāno satimāti idaṃ vutta’’nti veditabbaṃ.

    इति कायानुपस्सनासतिपट्ठानं सम्पयोगङ्गञ्‍चस्स दस्सेत्वा इदानि पहानङ्गं दस्सेतुं विनेय्य लोके अभिज्झादोमनस्सन्ति वुत्तं। तत्थ विनेय्याति तदङ्गविनयेन वा विक्खम्भनविनयेन वा विनयित्वा। लोकेति तस्मिंयेव काये। कायो हि इध लुज्‍जनपलुज्‍जनट्ठेन लोकोति अधिप्पेतो। यस्मा पनस्स न कायमत्तेयेव अभिज्झादोमनस्सं पहीयति, वेदनादीसुपि पहीयतियेव, तस्मा ‘‘पञ्‍चपि उपादानक्खन्धा लोको’’ति विभङ्गे (विभ॰ ३६२) वुत्तं। लोकसङ्खातत्ता वा तेसं धम्मानं अत्थुद्धारनयेनेतं वुत्तं। यं पनाह ‘‘तत्थ कतमो लोको? स्वेव कायो लोको’’ति। अयमेवेत्थ अत्थो, तस्मिं लोके अभिज्झादोमनस्सं विनेय्याति एवं सम्बन्धो दट्ठब्बो। यस्मा पनेत्थ अभिज्झागहणेन कामच्छन्दो , दोमनस्सग्गहणेन ब्यापादो सङ्गहं गच्छति, तस्मा नीवरणपरियापन्‍नबलवधम्मद्वयदस्सनेन नीवरणप्पहानं वुत्तं होतीति वेदितब्बं।

    Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañcassa dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiṃyeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyatiyeva, tasmā ‘‘pañcapi upādānakkhandhā loko’’ti vibhaṅge (vibha. 362) vuttaṃ. Lokasaṅkhātattā vā tesaṃ dhammānaṃ atthuddhāranayenetaṃ vuttaṃ. Yaṃ panāha ‘‘tattha katamo loko? Sveva kāyo loko’’ti. Ayamevettha attho, tasmiṃ loke abhijjhādomanassaṃ vineyyāti evaṃ sambandho daṭṭhabbo. Yasmā panettha abhijjhāgahaṇena kāmacchando , domanassaggahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ.

    विसेसेन चेत्थ अभिज्झाविनयेन कायसम्पत्तिमूलकस्स अनुरोधस्स, दोमनस्सविनयेन पन कायविपत्तिमूलकस्स विरोधस्स, अभिज्झाविनयेन च काये अभिरतिया, दोमनस्सविनयेन कायभावनाय अनभिरतिया, अभिज्झाविनयेन काये अभूतानं सुभसुखभावादीनं पक्खेपस्स, दोमनस्सविनयेन च काये भूतानं असुभासुखभावादीनं अपनयनस्स च पहानं वुत्तं। तेन योगावचरस्स योगानुभावो योगसमत्थता च दीपिता होति। योगानुभावो हि एस, यदिदं अनुरोधविरोधविप्पमुत्तो अरतिरतिसहो अभूतपक्खेपभूतापनयनविरहितो च होति। अनुरोधविरोधविप्पमुत्तो चेस अरतिरतिसहो अभूतं अपक्खिपन्तो भूतञ्‍च अनपनेन्तो योगसमत्थो होतीति।

    Visesena cettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena pana kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena ca kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa ca pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa, yadidaṃ anurodhavirodhavippamutto aratiratisaho abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanento yogasamattho hotīti.

    अपरो नयो ‘‘काये कायानुपस्सी’’ति एत्थ अनुपस्सनाय कम्मट्ठानं वुत्तं। ‘‘विहरती’’ति एत्थ वुत्तविहारेन कम्मट्ठानिकस्स कायपरिहरणं। ‘‘आतापी’’तिआदीसु आतापेन सम्मप्पधानं, सतिसम्पजञ्‍ञेन सब्बत्थिककम्मट्ठानं, कम्मट्ठानपरिहरणूपायो वा, सतिया वा कायानुपस्सनावसेन पटिलद्धसमथो, सम्पजञ्‍ञेन विपस्सना, अभिज्झादोमनस्सविनयेन भावनाफलं वुत्तन्ति वेदितब्बं।

    Aparo nayo ‘‘kāye kāyānupassī’’ti ettha anupassanāya kammaṭṭhānaṃ vuttaṃ. ‘‘Viharatī’’ti ettha vuttavihārena kammaṭṭhānikassa kāyapariharaṇaṃ. ‘‘Ātāpī’’tiādīsu ātāpena sammappadhānaṃ, satisampajaññena sabbatthikakammaṭṭhānaṃ, kammaṭṭhānapariharaṇūpāyo vā, satiyā vā kāyānupassanāvasena paṭiladdhasamatho, sampajaññena vipassanā, abhijjhādomanassavinayena bhāvanāphalaṃ vuttanti veditabbaṃ.

    विभङ्गे पन ‘‘अनुपस्सी’’ति तत्थ कतमा अनुपस्सना? या पञ्‍ञा पजानना…पे॰… सम्मादिट्ठि। अयं वुच्‍चति अनुपस्सना। इमाय अनुपस्सनाय उपेतो होति समुपेतो उपागतो समुपागतो उपपन्‍नो सम्पन्‍नो समन्‍नागतो। तेन वुच्‍चति अनुपस्सीति।

    Vibhaṅge pana ‘‘anupassī’’ti tattha katamā anupassanā? Yā paññā pajānanā…pe… sammādiṭṭhi. Ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati anupassīti.

    विहरतीति इरियति वत्तति पालेति यपेति यापेति चरति विहरति। तेन वुच्‍चति विहरतीति।

    Viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati viharatīti.

    आतापीति तत्थ कतमो आतापो? यो चेतसिको वीरियारम्भो…पे॰… सम्मावायामो। अयं वुच्‍चति आतापो। इमिना आतापेन उपेतो होति…पे॰… समन्‍नागतो। तेन वुच्‍चति आतापीति।

    Ātāpīti tattha katamo ātāpo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo. Ayaṃ vuccati ātāpo. Iminā ātāpena upeto hoti…pe… samannāgato. Tena vuccati ātāpīti.

    सम्पजानोति तत्थ कतमं सम्पजञ्‍ञं? या पञ्‍ञा पजानना…पे॰… सम्मादिट्ठि। इदं वुच्‍चति सम्पजञ्‍ञं। इमिना सम्पजञ्‍ञेन उपेतो होति…पे॰… समन्‍नागतो। तेन वुच्‍चति सम्पजानोति।

    Sampajānoti tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… sammādiṭṭhi. Idaṃ vuccati sampajaññaṃ. Iminā sampajaññena upeto hoti…pe… samannāgato. Tena vuccati sampajānoti.

    सतिमाति तत्थ कतमा सति? या सति अनुस्सति…पे॰… सम्मासति। अयं वुच्‍चति सति। इमाय सतिया उपेतो होति…पे॰… समन्‍नागतो। तेन वुच्‍चति सतिमाति।

    Satimāti tattha katamā sati? Yā sati anussati…pe… sammāsati. Ayaṃ vuccati sati. Imāya satiyā upeto hoti…pe… samannāgato. Tena vuccati satimāti.

    विनेय्य लोके अभिज्झादोमनस्सन्ति तत्थ कतमो लोको? स्वेव कायो लोको, पञ्‍चपि उपादानक्खन्धा लोको। अयं वुच्‍चति लोको। तत्थ कतमा अभिज्झा? यो रागो सारागो अनुनयो अनुरोधो नन्दी नन्दीरागो चित्तस्स सारागो, अयं वुच्‍चति अभिज्झा। तत्थ कतमं दोमनस्सं? यं चेतसिकं असातं, चेतसिकं दुक्खं, चेतोसम्फस्सजं असातं…पे॰… दुक्खा वेदना। इदं वुच्‍चति दोमनस्सं। इति अयञ्‍च अभिज्झा इदञ्‍च दोमनस्सं इमम्हि लोके विनीता होन्ति पटिविनीता सन्ता वूपसन्ता समिता वूपसमिता अत्थङ्गता अब्भत्थङ्गता अप्पिता ब्यप्पिता सोसिता विसोसिता ब्यन्तीकता, तेन वुच्‍चति विनेय्य लोके अभिज्झादोमनस्सन्ति (विभ॰ ३५६) एवमेतेसं पदानमत्थो वुत्तो। तेन सह अयं अट्ठकथानयो यथा संसन्दति, एवं वेदितब्बो। अयं ताव कायानुपस्सनासतिपट्ठानुद्देसस्स अत्थवण्णना।

    Vineyya loke abhijjhādomanassanti tattha katamo loko? Sveva kāyo loko, pañcapi upādānakkhandhā loko. Ayaṃ vuccati loko. Tattha katamā abhijjhā? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo, ayaṃ vuccati abhijjhā. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ, cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ…pe… dukkhā vedanā. Idaṃ vuccati domanassaṃ. Iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā vūpasantā samitā vūpasamitā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā, tena vuccati vineyya loke abhijjhādomanassanti (vibha. 356) evametesaṃ padānamattho vutto. Tena saha ayaṃ aṭṭhakathānayo yathā saṃsandati, evaṃ veditabbo. Ayaṃ tāva kāyānupassanāsatipaṭṭhānuddesassa atthavaṇṇanā.

    वेदनासु… चित्ते… धम्मेसु धम्मानुपस्सी विहरति…पे॰… विनेय्य लोके अभिज्झादोमनस्सन्ति एत्थ पन वेदनानुपस्सीति एवमादीसु वेदनादीनं पुन वचने पयोजनं कायानुपस्सनायं वुत्तनयेनेव वेदितब्बं। वेदनासु वेदनानुपस्सी, चित्ते चित्तानुपस्सी, धम्मेसु धम्मानुपस्सीति एत्थ पन वेदनाति तिस्सो वेदना, ता च लोकिया एव। चित्तम्पि लोकियं, तथा धम्मा। तेसं विभागो निद्देसवारे पाकटो भविस्सति। केवलं पनिध यथा वेदना अनुपस्सितब्बा, तथा अनुपस्सन्तो वेदनासु वेदनानुपस्सीति वेदितब्बो। एस नयो चित्तधम्मेसुपि। कथञ्‍च वेदना अनुपस्सितब्बाति? सुखा ताव वेदना दुक्खतो, दुक्खा सल्‍लतो, अदुक्खमसुखा अनिच्‍चतो। यथाह –

    Vedanāsu… citte… dhammesu dhammānupassī viharati…pe… vineyya loke abhijjhādomanassanti ettha pana vedanānupassīti evamādīsu vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva veditabbaṃ. Vedanāsu vedanānupassī, citte cittānupassī, dhammesu dhammānupassīti ettha pana vedanāti tisso vedanā, tā ca lokiyā eva. Cittampi lokiyaṃ, tathā dhammā. Tesaṃ vibhāgo niddesavāre pākaṭo bhavissati. Kevalaṃ panidha yathā vedanā anupassitabbā, tathā anupassanto vedanāsu vedanānupassīti veditabbo. Esa nayo cittadhammesupi. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –

    ‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्‍लतो।

    ‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

    अदुक्खमसुखं सन्तं, अदक्खि नं अनिच्‍चतो।

    Adukkhamasukhaṃ santaṃ, adakkhi naṃ aniccato;

    स वे सम्मद्दसो भिक्खु, उपसन्तो चरिस्सती’’ति॥ (सं॰ नि॰ ४.२५३)।

    Sa ve sammaddaso bhikkhu, upasanto carissatī’’ti. (saṃ. ni. 4.253);

    सब्बा एव चेता दुक्खातिपि अनुपस्सितब्बा। वुत्तञ्हेतं ‘‘यंकिञ्‍चि वेदयितं, सब्बं तं दुक्खस्मिन्ति वदामी’’ति (सं॰ नि॰ ४.२५९)। सुखदुक्खतोपि च अनुपस्सितब्बा। यथाह ‘‘सुखा वेदना ठितिसुखा विपरिणामदुक्खा’’ति (म॰ नि॰ १.४६४) सब्बं वित्थारेतब्बं। अपिच अनिच्‍चादिसत्तानुपस्सनावसेनपि अनुपस्सितब्बा। सेसं निद्देसवारेयेव पाकटं भविस्सति। चित्तधम्मेसुपि चित्तं ताव आरम्मणाधिपतिसहजातभूमिकम्मविपाककिरियादिनानत्तभेदानं अनिच्‍चादिसत्तानुपस्सनानं निद्देसवारे आगतसरागादिभेदानञ्‍च वसेन अनुपस्सितब्बं। धम्मा सलक्खणसामञ्‍ञलक्खणानं सुञ्‍ञतधम्मस्स अनिच्‍चादिसत्तानुपस्सनानं निद्देसवारे आगतसन्तासन्तादिभेदानञ्‍च वसेन अनुपस्सितब्बा। सेसं वुत्तनयमेव। कामञ्‍चेत्थ यस्स कायसङ्खाते लोके अभिज्झादोमनस्सं पहीनं, तस्स वेदनादिलोकेसुपि तं पहीनमेव। नानापुग्गलवसेन पन नानाचित्तक्खणिकसतिपट्ठानभावनावसेन च सब्बत्थ वुत्तं। यतो वा एकत्थ पहीनं सेसेसुपि पहीनं होति। तेनेवस्स तत्थ पहानदस्सनत्थम्पि एवं वुत्तन्ति वेदितब्बन्ति।

    Sabbā eva cetā dukkhātipi anupassitabbā. Vuttañhetaṃ ‘‘yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī’’ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha ‘‘sukhā vedanā ṭhitisukhā vipariṇāmadukkhā’’ti (ma. ni. 1.464) sabbaṃ vitthāretabbaṃ. Apica aniccādisattānupassanāvasenapi anupassitabbā. Sesaṃ niddesavāreyeva pākaṭaṃ bhavissati. Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādisattānupassanānaṃ niddesavāre āgatasarāgādibhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattānupassanānaṃ niddesavāre āgatasantāsantādibhedānañca vasena anupassitabbā. Sesaṃ vuttanayameva. Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ, tassa vedanādilokesupi taṃ pahīnameva. Nānāpuggalavasena pana nānācittakkhaṇikasatipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ sesesupi pahīnaṃ hoti. Tenevassa tattha pahānadassanatthampi evaṃ vuttanti veditabbanti.

    उद्देसवारकथावण्णना निट्ठिता।

    Uddesavārakathāvaṇṇanā niṭṭhitā.

    कायानुपस्सनाआनापानपब्बवण्णना

    Kāyānupassanāānāpānapabbavaṇṇanā

    १०७. इदानि सेय्यथापि नाम छेको विलीवकारको थूलकिलञ्‍जसण्हकिलञ्‍जचङ्कोटकपेळापुटादीनि उपकरणानि कत्तुकामो एकं महावेणुं लभित्वा चतुधा भिन्दित्वा ततो एकेकं वेणुखण्डं गहेत्वा फालेत्वा तं तं उपकरणं करेय्य, एवमेव भगवा सतिपट्ठानदेसनाय सत्तानं अनेकप्पकारविसेसाधिगमं कत्तुकामो एकमेव सम्मासतिं ‘‘चत्तारो सतिपट्ठाना। कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरती’’तिआदिना नयेन आरम्मणवसेन चतुधा भिन्दित्वा ततो एकेकं सतिपट्ठानं गहेत्वा विभजन्तो ‘‘कथञ्‍च भिक्खवे’’तिआदिना नयेन निद्देसवारं वत्तुमारद्धो।

    107. Idāni seyyathāpi nāma cheko vilīvakārako thūlakilañjasaṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveṇuṃ labhitvā catudhā bhinditvā tato ekekaṃ veṇukhaṇḍaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ anekappakāravisesādhigamaṃ kattukāmo ekameva sammāsatiṃ ‘‘cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharatī’’tiādinā nayena ārammaṇavasena catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā vibhajanto ‘‘kathañca bhikkhave’’tiādinā nayena niddesavāraṃ vattumāraddho.

    तत्थ कथञ्‍चातिआदि वित्थारेतुकम्यता पुच्छा। अयं पनेत्थ सङ्खेपत्थो – भिक्खवे, केन च पकारेन भिक्खु काये कायानुपस्सी विहरतीति? एस नयो सब्बपुच्छावारेसु। इध, भिक्खवे, भिक्खूति, भिक्खवे, इमस्मिं सासने भिक्खु। अयञ्हेत्थ इध-सद्दो सब्बप्पकारकायानुपस्सनानिब्बत्तकस्स पुग्गलस्स सन्‍निस्सयभूतसासनपरिदीपनो अञ्‍ञसासनस्स तथाभावपटिसेधनो च। वुत्तञ्हेतं ‘‘इधेव, भिक्खवे, समणो…पे॰… सुञ्‍ञा परप्पवादा समणेभि अञ्‍ञेही’’ति (म॰ नि॰ १.१३९)। तेन वुत्तं ‘‘इमस्मिं सासने भिक्खू’’ति।

    Tattha kathañcātiādi vitthāretukamyatā pucchā. Ayaṃ panettha saṅkhepattho – bhikkhave, kena ca pakārena bhikkhu kāye kāyānupassī viharatīti? Esa nayo sabbapucchāvāresu. Idha, bhikkhave, bhikkhūti, bhikkhave, imasmiṃ sāsane bhikkhu. Ayañhettha idha-saddo sabbappakārakāyānupassanānibbattakassa puggalassa sannissayabhūtasāsanaparidīpano aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139). Tena vuttaṃ ‘‘imasmiṃ sāsane bhikkhū’’ti.

    ‘‘अरञ्‍ञगतो वा…पे॰… सुञ्‍ञागारगतो वा’’ति इदमस्स सतिपट्ठानभावनानुरूपसेनासनपरिग्गहपरिदीपनं। इमस्स हि भिक्खुनो दीघरत्तं रूपादीसु आरम्मणेसु अनुविसटं चित्तं कम्मट्ठानवीथिं ओतरितुं न इच्छति, कूटगोणयुत्तरथो विय उप्पथमेव धावति, तस्मा सेय्यथापि नाम गोपो कूटधेनुया सब्बं खीरं पिवित्वा वड्ढितं कूटवच्छं दमेतुकामो धेनुतो अपनेत्वा एकमन्ते महन्तं थम्भं निखणित्वा तत्थ योत्तेन बन्धेय्य। अथस्स सो वच्छो इतो चितो च विप्फन्दित्वा पलायितुं असक्‍कोन्तो तमेव थम्भं उपनिसीदेय्य वा उपनिपज्‍जेय्य वा, एवमेव इमिनापि भिक्खुना दीघरत्तं रूपारम्मणादिरसपानवड्ढितं दुट्ठचित्तं दमेतुकामेन रूपादिआरम्मणतो अपनेत्वा अरञ्‍ञं वा रुक्खमूलं वा सुञ्‍ञागारं वा पवेसेत्वा तत्थ सतिपट्ठानारम्मणत्थम्भे सतियोत्तेन बन्धितब्बं। एवमस्स तं चित्तं इतो चितो च विप्फन्दित्वापि पुब्बे आचिण्णारम्मणं अलभमानं सतियोत्तं छिन्दित्वा पलायितुं असक्‍कोन्तं तमेवारम्मणं उपचारप्पनावसेन उपनिसीदति चेव उपनिपज्‍जति च। तेनाहु पोराणा –

    ‘‘Araññagato vā…pe… suññāgāragato vā’’ti idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ kammaṭṭhānavīthiṃ otarituṃ na icchati, kūṭagoṇayuttaratho viya uppathameva dhāvati, tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya. Athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā, evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvā araññaṃ vā rukkhamūlaṃ vā suññāgāraṃ vā pavesetvā tattha satipaṭṭhānārammaṇatthambhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ ito cito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu porāṇā –

    ‘‘यथा थम्भे निबन्धेय्य, वच्छं दमं नरो इध।

    ‘‘Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;

    बन्धेय्येवं सकं चित्तं, सतियारम्मणे दळ्ह’’न्ति॥

    Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha’’nti.

    एवमस्स तं सेनासनं भावनानुरूपं होति। तेन वुत्तं ‘‘इदमस्स सतिपट्ठानभावनानुरूपसेनासनपरिग्गहपरिदीपन’’न्ति।

    Evamassa taṃ senāsanaṃ bhāvanānurūpaṃ hoti. Tena vuttaṃ ‘‘idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpana’’nti.

    अपिच यस्मा इदं कायानुपस्सनाय मुद्धभूतं सब्बबुद्धपच्‍चेकबुद्धबुद्धसावकानं विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानं आनापानस्सतिकम्मट्ठानं इत्थिपुरिसहत्थिअस्सादिसद्दसमाकुलं गामन्तं अपरिच्‍चजित्वा न सुकरं सम्पादेतुं, सद्दकण्टकत्ता झानस्स। अगामके पन अरञ्‍ञे सुकरं योगावचरेन इदं कम्मट्ठानं परिग्गहेत्वा आनापानचतुत्थज्झानं निब्बत्तेत्वा तदेव झानं पादकं कत्वा सङ्खारे सम्मसित्वा अग्गफलं अरहत्तं पापुणितुं। तस्मास्स अनुरूपसेनासनं दस्सेन्तो भगवा ‘‘अरञ्‍ञगतो वा’’तिआदिमाह।

    Apica yasmā idaṃ kāyānupassanāya muddhabhūtaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ sampādetuṃ, saddakaṇṭakattā jhānassa. Agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatutthajjhānaṃ nibbattetvā tadeva jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ pāpuṇituṃ. Tasmāssa anurūpasenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha.

    वत्थुविज्‍जाचरियो विय हि भगवा। सो यथा वत्थुविज्‍जाचरियो नगरभूमिं पस्सित्वा सुट्ठु उपपरिक्खित्वा ‘‘एत्थ नगरं मापेथा’’ति उपदिसति, सोत्थिना च नगरे निट्ठिते राजकुलतो महासक्‍कारं लभति, एवमेव योगावचरस्स अनुरूपं सेनासनं उपपरिक्खित्वा ‘‘एत्थ कम्मट्ठानं अनुयुञ्‍जितब्ब’’न्ति उपदिसति। ततो तत्थ कम्मट्ठानं अनुयुञ्‍जन्तेन योगिना अनुक्‍कमेन अरहत्ते पत्ते ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति महन्तं सक्‍कारं लभति।

    Vatthuvijjācariyo viya hi bhagavā. So yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā ‘‘ettha nagaraṃ māpethā’’ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati, evameva yogāvacarassa anurūpaṃ senāsanaṃ upaparikkhitvā ‘‘ettha kammaṭṭhānaṃ anuyuñjitabba’’nti upadisati. Tato tattha kammaṭṭhānaṃ anuyuñjantena yoginā anukkamena arahatte patte ‘‘sammāsambuddho vata so bhagavā’’ti mahantaṃ sakkāraṃ labhati.

    अयं पन भिक्खु दीपिसदिसोति वुच्‍चति। यथा हि महादीपिराजा अरञ्‍ञे तिणगहनं वा वनगहनं वा पब्बतगहनं वा निस्साय निलीयित्वा वनमहिंसगोकण्णसूकरादयो मिगे गण्हाति, एवमेव अयं अरञ्‍ञादीसु कम्मट्ठानं अनुयुञ्‍जन्तो भिक्खु यथाक्‍कमेन चत्तारो मग्गे चेव चत्तारि अरियफलानि च गण्हाति। तेनाहु पोराणा –

    Ayaṃ pana bhikkhu dīpisadisoti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti, evameva ayaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena cattāro magge ceva cattāri ariyaphalāni ca gaṇhāti. Tenāhu porāṇā –

    ‘‘यथापि दीपिको नाम, निलीयित्वा गण्हती मिगे।

    ‘‘Yathāpi dīpiko nāma, nilīyitvā gaṇhatī mige;

    तथेवायं बुद्धपुत्तो, युत्तयोगो विपस्सको।

    Tathevāyaṃ buddhaputto, yuttayogo vipassako;

    अरञ्‍ञं पविसित्वान, गण्हाति फलमुत्तम’’न्ति॥

    Araññaṃ pavisitvāna, gaṇhāti phalamuttama’’nti.

    तेनस्स परक्‍कमजवयोग्गभूमिं अरञ्‍ञसेनासनं दस्सेन्तो भगवा ‘‘अरञ्‍ञगतो वा’’तिआदिमाह। इतो परं इमस्मिं ताव आनापानपब्बे यं वत्तब्बं सिया, तं विसुद्धिमग्गे वुत्तमेव।

    Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha. Ito paraṃ imasmiṃ tāva ānāpānapabbe yaṃ vattabbaṃ siyā, taṃ visuddhimagge vuttameva.

    तस्स पन इमेसं ‘‘दीघं वा अस्ससन्तो दीघं अस्ससामीति पजानाति…पे॰… पस्सम्भयं कायसङ्खारं पस्ससिस्सामीति सिक्खती’’ति एवं वुत्तानं अस्सासपस्सासानं वसेन सिक्खतो अस्सासपस्सासनिमित्ते चत्तारि झानानि उप्पज्‍जन्ति। सो झाना वुट्ठहित्वा अस्सासपस्सासे वा परिग्गण्हाति झानङ्गानि वा। तत्थ अस्सासपस्सासकम्मिको ‘‘इमे अस्सासपस्सासा किं निस्सिता, वत्थुं निस्सिता, वत्थु नाम करजकायो, करजकायो नाम चत्तारि महाभूतानि उपादारूपञ्‍चा’’ति एवं रूपं परिग्गण्हाति, ततो तदारम्मणे फस्सपञ्‍चमके नामन्ति एवं नामरूपं परिग्गहेत्वा तस्स पच्‍चयं परियेसन्तो अविज्‍जादिपटिच्‍चसमुप्पादं दिस्वा ‘‘पच्‍चयपच्‍चयुप्पन्‍नधम्ममत्तमेवेतं, अञ्‍ञो सत्तो वा पुग्गलो वा नत्थी’’ति वितिण्णकङ्खो सप्पच्‍चयनामरूपे तिलक्खणं आरोपेत्वा विपस्सनं वड्ढेन्तो अनुक्‍कमेन अरहत्तं पापुणाति। इदं एकस्स भिक्खुनो याव अरहत्ता निय्यानमुखं।

    Tassa pana imesaṃ ‘‘dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti…pe… passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhatī’’ti evaṃ vuttānaṃ assāsapassāsānaṃ vasena sikkhato assāsapassāsanimitte cattāri jhānāni uppajjanti. So jhānā vuṭṭhahitvā assāsapassāse vā pariggaṇhāti jhānaṅgāni vā. Tattha assāsapassāsakammiko ‘‘ime assāsapassāsā kiṃ nissitā, vatthuṃ nissitā, vatthu nāma karajakāyo, karajakāyo nāma cattāri mahābhūtāni upādārūpañcā’’ti evaṃ rūpaṃ pariggaṇhāti, tato tadārammaṇe phassapañcamake nāmanti evaṃ nāmarūpaṃ pariggahetvā tassa paccayaṃ pariyesanto avijjādipaṭiccasamuppādaṃ disvā ‘‘paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī’’ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti. Idaṃ ekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

    झानकम्मिकोपि ‘‘इमानि झानङ्गानि किं निस्सितानि, वत्थुं निस्सितानि। वत्थु नाम करजकायोति झानङ्गानि नामं, करजकायो रूप’’न्ति नामरूपं ववत्थपेत्वा तस्स पच्‍चयं परियेसन्तो अविज्‍जादिपच्‍चयाकारं दिस्वा ‘‘पच्‍चयपच्‍चयुप्पन्‍नधम्ममत्तमेवेतं, अञ्‍ञो सत्तो वा पुग्गलो वा नत्थी’’ति वितिण्णकङ्खो सप्पच्‍चयनामरूपे तिलक्खणं आरोपेत्वा विपस्सनं वड्ढेन्तो अनुक्‍कमेन अरहत्तं पापुणाति, इदं एकस्स भिक्खुनो याव अरहत्ता निय्यानमुखं।

    Jhānakammikopi ‘‘imāni jhānaṅgāni kiṃ nissitāni, vatthuṃ nissitāni. Vatthu nāma karajakāyoti jhānaṅgāni nāmaṃ, karajakāyo rūpa’’nti nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesanto avijjādipaccayākāraṃ disvā ‘‘paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī’’ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti, idaṃ ekassa bhikkhuno yāva arahattā niyyānamukhaṃ.

    इति अज्झत्तं वाति एवं अत्तनो वा अस्सासपस्सासकाये कायानुपस्सी विहरति। बहिद्धा वाति परस्स वा अस्सासपस्सासकाये। अज्झत्तबहिद्धा वाति कालेन अत्तनो, कालेन परस्स अस्सासपस्सासकाये। एतेनस्स पगुणकम्मट्ठानं अट्ठपेत्वा अपरापरं सञ्‍चरणकालो कथितो। एकस्मिं काले पनिदं उभयं न लब्भति।

    Iti ajjhattaṃ vāti evaṃ attano vā assāsapassāsakāye kāyānupassī viharati. Bahiddhā vāti parassa vā assāsapassāsakāye. Ajjhattabahiddhā vāti kālena attano, kālena parassa assāsapassāsakāye. Etenassa paguṇakammaṭṭhānaṃ aṭṭhapetvā aparāparaṃ sañcaraṇakālo kathito. Ekasmiṃ kāle panidaṃ ubhayaṃ na labbhati.

    समुदयधम्मानुपस्सी वाति यथा नाम कम्मारभस्तञ्‍च गग्गरनाळिञ्‍च तज्‍जञ्‍च वायामं पटिच्‍च वातो अपरापरं सञ्‍चरति, एवं भिक्खुनो करजकायञ्‍च नासापुटञ्‍च चित्तञ्‍च पटिच्‍च अस्सासपस्सासकायो अपरापरं सञ्‍चरति। कायादयो धम्मा समुदयधम्मा, ते पस्सन्तो ‘‘समुदयधम्मानुपस्सी वा कायस्मिं विहरती’’ति वुच्‍चति। वयधम्मानुपस्सी वाति यथा भस्ताय अपनीताय गग्गरनाळिया भिन्‍नाय तज्‍जे च वायामे असति सो वातो नप्पवत्तति , एवमेव काये भिन्‍ने नासापुटे विद्धस्ते चित्ते च निरुद्धे अस्सासपस्सासकायो नाम नप्पवत्ततीति कायादिनिरोधा अस्सासपस्सासनिरोधोति एवं पस्सन्तो ‘‘वयधम्मानुपस्सी वा कायस्मिं विहरती’’ति वुच्‍चति। समुदयवयधम्मानुपस्सी वाति कालेन समुदयं, कालेन वयं अनुपस्सन्तो। अत्थि कायोति वा पनस्साति कायोव अत्थि, न सत्तो, न पुग्गलो, न इत्थी, न पुरिसो, न अत्ता, न अत्तनियं, नाहं, न मम, न कोचि, न कस्सचीति एवमस्स सति पच्‍चुपट्ठिता होति।

    Samudayadhammānupassī vāti yathā nāma kammārabhastañca gaggaranāḷiñca tajjañca vāyāmaṃ paṭicca vāto aparāparaṃ sañcarati, evaṃ bhikkhuno karajakāyañca nāsāpuṭañca cittañca paṭicca assāsapassāsakāyo aparāparaṃ sañcarati. Kāyādayo dhammā samudayadhammā, te passanto ‘‘samudayadhammānupassī vā kāyasmiṃ viharatī’’ti vuccati. Vayadhammānupassī vāti yathā bhastāya apanītāya gaggaranāḷiyā bhinnāya tajje ca vāyāme asati so vāto nappavattati , evameva kāye bhinne nāsāpuṭe viddhaste citte ca niruddhe assāsapassāsakāyo nāma nappavattatīti kāyādinirodhā assāsapassāsanirodhoti evaṃ passanto ‘‘vayadhammānupassī vā kāyasmiṃ viharatī’’ti vuccati. Samudayavayadhammānupassī vāti kālena samudayaṃ, kālena vayaṃ anupassanto. Atthi kāyoti vā panassāti kāyova atthi, na satto, na puggalo, na itthī, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na koci, na kassacīti evamassa sati paccupaṭṭhitā hoti.

    यावदेवाति पयोजनपरिच्छेदववत्थापनमेतं। इदं वुत्तं होति – या सति पच्‍चुपट्ठिता होति, सा न अञ्‍ञत्थाय। अथ खो यावदेव ञाणमत्ताय अपरापरं उत्तरुत्तरि ञाणपमाणत्थाय चेव सतिपमाणत्थाय च, सतिसम्पजञ्‍ञानं वुड्ढत्थायाति अत्थो। अनिस्सितो च विहरतीति तण्हानिस्सयदिट्ठिनिस्सयानं वसेन अनिस्सितो विहरति। न च किञ्‍चि लोके उपादियतीति लोकस्मिं किञ्‍चि रूपं वा…पे॰… विञ्‍ञाणं वा ‘‘अयं मे अत्ता वा अत्तनियं वा’’ति न गण्हाति। एवम्पीति उपरिअत्थं उपादाय सम्पिण्डनत्थो पिकारो। इमिना पन पदेन भगवा आनापानपब्बदेसनं निय्यातेत्वा दस्सेति।

    Yāvadevāti payojanaparicchedavavatthāpanametaṃ. Idaṃ vuttaṃ hoti – yā sati paccupaṭṭhitā hoti, sā na aññatthāya. Atha kho yāvadeva ñāṇamattāya aparāparaṃ uttaruttari ñāṇapamāṇatthāya ceva satipamāṇatthāya ca, satisampajaññānaṃ vuḍḍhatthāyāti attho. Anissito ca viharatīti taṇhānissayadiṭṭhinissayānaṃ vasena anissito viharati. Na ca kiñci loke upādiyatīti lokasmiṃ kiñci rūpaṃ vā…pe… viññāṇaṃ vā ‘‘ayaṃ me attā vā attaniyaṃ vā’’ti na gaṇhāti. Evampīti upariatthaṃ upādāya sampiṇḍanattho pikāro. Iminā pana padena bhagavā ānāpānapabbadesanaṃ niyyātetvā dasseti.

    तत्थ अस्सासपस्सासपरिग्गाहिका सति दुक्खसच्‍चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्‍चं, उभिन्‍नं अप्पवत्ति निरोधसच्‍चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्‍चं। एवं चतुसच्‍चवसेन उस्सक्‍कित्वा निब्बुतिं पापुणातीति इदमेकस्स अस्सासपस्सासवसेन अभिनिविट्ठस्स भिक्खुनो याव अरहत्ता निय्यानमुखन्ति।

    Tattha assāsapassāsapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa assāsapassāsavasena abhiniviṭṭhassa bhikkhuno yāva arahattā niyyānamukhanti.

    आनापानपब्बवण्णना निट्ठिता।

    Ānāpānapabbavaṇṇanā niṭṭhitā.

    इरियापथपब्बवण्णना

    Iriyāpathapabbavaṇṇanā

    १०८. एवं अस्सासपस्सासवसेन कायानुपस्सनं विभजित्वा इदानि इरियापथवसेन विभजितुं पुन चपरन्तिआदिमाह। तत्थ कामं सोणसिङ्गालादयोपि गच्छन्ता ‘‘गच्छामा’’ति जानन्ति। न पनेतं एवरूपं जाननं सन्धाय वुत्तं। एवरूपञ्हि जाननं सत्तूपलद्धिं न पजहति , अत्तसञ्‍ञं न उग्घाटेति , कम्मट्ठानं वा सतिपट्ठानभावना वा न होति। इमस्स पन भिक्खुनो जाननं सत्तूपलद्धिं पजहति, अत्तसञ्‍ञं उग्घाटेति, कम्मट्ठानञ्‍चेव सतिपट्ठानभावना च होति। इदञ्हि ‘‘को गच्छति, कस्स गमनं, किं कारणा गच्छती’’ति एवं सम्पजाननं सन्धाय वुत्तं। ठानादीसुपि एसेव नयो।

    108. Evaṃ assāsapassāsavasena kāyānupassanaṃ vibhajitvā idāni iriyāpathavasena vibhajituṃ puna caparantiādimāha. Tattha kāmaṃ soṇasiṅgālādayopi gacchantā ‘‘gacchāmā’’ti jānanti. Na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ na pajahati , attasaññaṃ na ugghāṭeti , kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ pajahati, attasaññaṃ ugghāṭeti, kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. Idañhi ‘‘ko gacchati, kassa gamanaṃ, kiṃ kāraṇā gacchatī’’ti evaṃ sampajānanaṃ sandhāya vuttaṃ. Ṭhānādīsupi eseva nayo.

    तत्थ को गच्छतीति न कोचि सत्तो वा पुग्गलो वा गच्छति। कस्स गमनन्ति न कस्सचि सत्तस्स वा पुग्गलस्स वा गमनं। किं कारणा गच्छतीति चित्तकिरियवायोधातुविप्फारेन गच्छति। तस्मा एस एवं पजानाति ‘‘गच्छामी’’ति चित्तं उप्पज्‍जति, तं वायं जनेति, वायो विञ्‍ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन सकलकायस्स पुरतो अभिनीहारो गमनन्ति वुच्‍चति। ठानादीसुपि एसेव नयो।

    Tattha ko gacchatīti na koci satto vā puggalo vā gacchati. Kassa gamananti na kassaci sattassa vā puggalassa vā gamanaṃ. Kiṃ kāraṇā gacchatīti cittakiriyavāyodhātuvipphārena gacchati. Tasmā esa evaṃ pajānāti ‘‘gacchāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa purato abhinīhāro gamananti vuccati. Ṭhānādīsupi eseva nayo.

    तत्रापि हि ‘‘तिट्ठामी’’ति चित्तं उप्पज्‍जति, तं वायं जनेति, वायो विञ्‍ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन सकलकायस्स कोटितो पट्ठाय उस्सितभावो ठानन्ति वुच्‍चति। ‘‘निसीदामी’’ति चित्तं उप्पज्‍जति, तं वायं जनेति, वायो विञ्‍ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन हेट्ठिमकायस्स समिञ्‍जनं उपरिमकायस्स उस्सितभावो निसज्‍जाति वुच्‍चति। ‘‘सयामी’’ति चित्तं उप्पज्‍जति, तं वायं जनेति, वायो विञ्‍ञत्तिं जनेति, चित्तकिरियवायोधातुविप्फारेन सकलसरीरस्स तिरियतो पसारणं सयनन्ति वुच्‍चतीति।

    Tatrāpi hi ‘‘tiṭṭhāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa koṭito paṭṭhāya ussitabhāvo ṭhānanti vuccati. ‘‘Nisīdāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena heṭṭhimakāyassa samiñjanaṃ uparimakāyassa ussitabhāvo nisajjāti vuccati. ‘‘Sayāmī’’ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalasarīrassa tiriyato pasāraṇaṃ sayananti vuccatīti.

    तस्स एवं पजानतो एवं होति ‘‘सत्तो गच्छति सत्तो तिट्ठती’’ति वुच्‍चति। अत्थि पन कोचि सत्तो गच्छन्तो वा ठितो वा नत्थि। यथा पन ‘‘सकटं गच्छति सकटं तिट्ठती’’ति वुच्‍चति, न च किञ्‍चि सकटं नाम गच्छन्तं वा तिट्ठन्तं वा अत्थि। चत्तारो पन गोणे योजेत्वा छेकम्हि सारथिम्हि पाजेन्ते ‘‘सकटं गच्छति सकटं तिट्ठती’’ति वोहारमत्तमेव होति, एवमेव अजाननट्ठेन सकटं विय कायो। गोणा विय चित्तजवाता। सारथि विय चित्तं। गच्छामि तिट्ठामीति चित्ते उप्पन्‍ने वायोधातु विञ्‍ञत्तिं जनयमाना उप्पज्‍जति, चित्तकिरियवायोधातुविप्फारेन गमनादीनि पवत्तन्ति। ततो ‘‘सत्तो गच्छति, सत्तो तिट्ठति, अहं गच्छामि, अहं तिट्ठामी’’ति वोहारमत्तं होतीति। तेनाह –

    Tassa evaṃ pajānato evaṃ hoti ‘‘satto gacchati satto tiṭṭhatī’’ti vuccati. Atthi pana koci satto gacchanto vā ṭhito vā natthi. Yathā pana ‘‘sakaṭaṃ gacchati sakaṭaṃ tiṭṭhatī’’ti vuccati, na ca kiñci sakaṭaṃ nāma gacchantaṃ vā tiṭṭhantaṃ vā atthi. Cattāro pana goṇe yojetvā chekamhi sārathimhi pājente ‘‘sakaṭaṃ gacchati sakaṭaṃ tiṭṭhatī’’ti vohāramattameva hoti, evameva ajānanaṭṭhena sakaṭaṃ viya kāyo. Goṇā viya cittajavātā. Sārathi viya cittaṃ. Gacchāmi tiṭṭhāmīti citte uppanne vāyodhātu viññattiṃ janayamānā uppajjati, cittakiriyavāyodhātuvipphārena gamanādīni pavattanti. Tato ‘‘satto gacchati, satto tiṭṭhati, ahaṃ gacchāmi, ahaṃ tiṭṭhāmī’’ti vohāramattaṃ hotīti. Tenāha –

    ‘‘नावा मालुतवेगेन, जियावेगेन तेजनं।

    ‘‘Nāvā mālutavegena, jiyāvegena tejanaṃ;

    यथा याति तथा कायो, याति वाताहतो अयं॥

    Yathā yāti tathā kāyo, yāti vātāhato ayaṃ.

    यन्तं सुत्तवसेनेव, चित्तसुत्तवसेनिदं।

    Yantaṃ suttavaseneva, cittasuttavasenidaṃ;

    पयुत्तं काययन्तम्पि, याति ठाति निसीदति॥

    Payuttaṃ kāyayantampi, yāti ṭhāti nisīdati.

    को नाम एत्थ सो सत्तो, यो विना हेतुपच्‍चये।

    Ko nāma ettha so satto, yo vinā hetupaccaye;

    अत्तनो आनुभावेन, तिट्ठे वा यदि वा वजे’’ति॥

    Attano ānubhāvena, tiṭṭhe vā yadi vā vaje’’ti.

    तस्मा एवं हेतुपच्‍चयवसेनेव पवत्तानि गमनादीनि सल्‍लक्खेन्तो एस गच्छन्तो वा गच्छामीति पजानाति, ठितो वा, निसिन्‍नो वा, सयानो वा सयानोम्हीति पजानातीति वेदितब्बो।

    Tasmā evaṃ hetupaccayavaseneva pavattāni gamanādīni sallakkhento esa gacchanto vā gacchāmīti pajānāti, ṭhito vā, nisinno vā, sayāno vā sayānomhīti pajānātīti veditabbo.

    यथा यथा वा पनस्स कायो पणिहितो होति, तथा तथा नं पजानातीति सब्बसङ्गाहिकवचनमेतं। इदं वुत्तं होति – येन येन वा आकारेन तस्स कायो ठितो होति, तेन तेन नं पजानाति। गमनाकारेन ठितं गच्छतीति पजानाति। ठाननिसज्‍जासयनाकारेन ठितं सयानोति पजानातीति।

    Yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānātīti sabbasaṅgāhikavacanametaṃ. Idaṃ vuttaṃ hoti – yena yena vā ākārena tassa kāyo ṭhito hoti, tena tena naṃ pajānāti. Gamanākārena ṭhitaṃ gacchatīti pajānāti. Ṭhānanisajjāsayanākārena ṭhitaṃ sayānoti pajānātīti.

    इति अज्झत्तं वाति एवं अत्तनो वा चतुइरियापथपरिग्गण्हनेन काये कायानुपस्सी विहरति। बहिद्धा वाति परस्स वा चतुइरियापथपरिग्गण्हनेन। अज्झत्तबहिद्धा वाति कालेन अत्तनो, कालेन परस्स चतुइरियापथपरिग्गण्हनेन काये कायानुपस्सी विहरति। समुदयधम्मानुपस्सी वातिआदीसु पन ‘‘अविज्‍जासमुदया रूपसमुदयो’’तिआदिना (पटि॰ म॰ १.४९) नयेन पञ्‍चहाकारेहि रूपक्खन्धस्स समुदयो च वयो च नीहरितब्बो। तञ्हि सन्धाय इध ‘‘समुदयधम्मानुपस्सी वा’’तिआदि वुत्तं। अत्थि कायोति वा पनस्सातिआदि वुत्तसदिसमेव।

    Iti ajjhattaṃ vāti evaṃ attano vā catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Bahiddhā vāti parassa vā catuiriyāpathapariggaṇhanena. Ajjhattabahiddhā vāti kālena attano, kālena parassa catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Samudayadhammānupassī vātiādīsu pana ‘‘avijjāsamudayā rūpasamudayo’’tiādinā (paṭi. ma. 1.49) nayena pañcahākārehi rūpakkhandhassa samudayo ca vayo ca nīharitabbo. Tañhi sandhāya idha ‘‘samudayadhammānupassī vā’’tiādi vuttaṃ. Atthi kāyoti vā panassātiādi vuttasadisameva.

    इध पन चतुइरियापथपरिग्गाहिका सति दुक्खसच्‍चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्‍चं , उभिन्‍नं अप्पवत्ति निरोधसच्‍चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्‍चं। एवं चतुसच्‍चवसेन उस्सक्‍कित्वा निब्बुतिं पापुणातीति इदमेकस्स चतूइरियापथपरिग्गाहकस्स भिक्खुनो याव अरहत्ता निय्यानमुखन्ति।

    Idha pana catuiriyāpathapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ , ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catūiriyāpathapariggāhakassa bhikkhuno yāva arahattā niyyānamukhanti.

    इरियापथपब्बवण्णना निट्ठिता।

    Iriyāpathapabbavaṇṇanā niṭṭhitā.

    चतुसम्पजञ्‍ञपब्बवण्णना

    Catusampajaññapabbavaṇṇanā

    १०९. एवं इरियापथवसेन कायानुपस्सनं विभजित्वा इदानि चतुसम्पजञ्‍ञवसेन विभजितुं पुन चपरन्तिआदिमाह। तत्थ अभिक्‍कन्ते पटिक्‍कन्तेति एत्थ ताव अभिक्‍कन्तं वुच्‍चति गमनं। पटिक्‍कन्तं निवत्तनं। तदुभयम्पि चतूसु इरियापथेसु लब्भति। गमने ताव पुरतो कायं अभिहरन्तो अभिक्‍कमति नाम। पटिनिवत्तेन्तो पटिक्‍कमति नाम। ठानेपि ठितकोव कायं पुरतो ओनामेन्तो अभिक्‍कमति नाम। पच्छतो अपनामेन्तो पटिक्‍कमति नाम। निसज्‍जायपि निसिन्‍नकोव आसनस्स पुरिमअङ्गाभिमुखो संसरन्तो अभिक्‍कमति नाम। पच्छिमअङ्गप्पदेसं पच्छा संसरन्तो पटिक्‍कमति नाम। निपज्‍जायपि एसेव नयो।

    109. Evaṃ iriyāpathavasena kāyānupassanaṃ vibhajitvā idāni catusampajaññavasena vibhajituṃ puna caparantiādimāha. Tattha abhikkante paṭikkanteti ettha tāva abhikkantaṃ vuccati gamanaṃ. Paṭikkantaṃ nivattanaṃ. Tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma. Paṭinivattento paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onāmento abhikkamati nāma. Pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma. Pacchimaaṅgappadesaṃ pacchā saṃsaranto paṭikkamati nāma. Nipajjāyapi eseva nayo.

    सम्पजानकारी होतीति सम्पजञ्‍ञेन सब्बकिच्‍चकारी, सम्पजञ्‍ञमेव वा कारी। सो हि अभिक्‍कन्तादीसु सम्पजञ्‍ञं करोतेव, न कत्थचि सम्पजञ्‍ञविरहितो होति। तत्थ सात्थकसम्पजञ्‍ञं सप्पायसम्पजञ्‍ञं गोचरसम्पजञ्‍ञं असम्मोहसम्पजञ्‍ञन्ति चतुब्बिधं सम्पजञ्‍ञं। तत्थ अभिक्‍कमनचित्ते उप्पन्‍ने चित्तवसेनेव अगन्त्वा ‘‘किं नु मे एत्थ गतेन अत्थो अत्थि नत्थी’’ति अत्थानत्थं परिग्गण्हित्वा अत्थपरिग्गहणं सात्थकसम्पजञ्‍ञं। तत्थ च अत्थोति चेतियदस्सनबोधिदस्सनसङ्घदस्सनथेरदस्सनअसुभदस्सनादिवसेन धम्मतो वड्ढि। चेतियं वा बोधिं वा दिस्वापि हि बुद्धारम्मणं सङ्घदस्सनेन सङ्घारम्मणं पीतिं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति। थेरे दिस्वा तेसं ओवादे पतिट्ठाय असुभं दिस्वा तत्थ पठमज्झानं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति। तस्मा एतेसं दस्सनं सात्थकं। केचि पन ‘‘आमिसतोपि वड्ढि अत्थोयेव, तं निस्साय ब्रह्मचरियानुग्गहाय पटिपन्‍नत्ता’’ति वदन्ति।

    Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññameva vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajaññavirahito hoti. Tattha sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva agantvā ‘‘kiṃ nu me ettha gatena attho atthi natthī’’ti atthānatthaṃ pariggaṇhitvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhidassanasaṅghadassanatheradassanaasubhadassanādivasena dhammato vaḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi buddhārammaṇaṃ saṅghadassanena saṅghārammaṇaṃ pītiṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthakaṃ. Keci pana ‘‘āmisatopi vaḍḍhi atthoyeva, taṃ nissāya brahmacariyānuggahāya paṭipannattā’’ti vadanti.

    तस्मिं पन गमने सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गहणं सप्पायसम्पजञ्‍ञं। सेय्यथिदं, चेतियदस्सनं ताव सात्थकं। सचे पन चेतियस्स महापूजाय दसद्वादसयोजनन्तरे परिसा सन्‍निपतन्ति। अत्तनो विभवानुरूपं इत्थियोपि पुरिसापि अलङ्कतप्पटियत्ता चित्तकम्मरूपकानि विय सञ्‍चरन्ति। तत्र चस्स इट्ठे आरम्मणे लोभो, अनिट्ठे पटिघो, असमपेक्खने मोहो उप्पज्‍जति, कायसंसग्गापत्तिं वा आपज्‍जति, जीवितब्रह्मचरियानं वा अन्तरायो होति, एवं तं ठानं असप्पायं होति। वुत्तप्पकारअन्तरायाभावे सप्पायं। बोधिदस्सनेपि एसेव नयो। सङ्घदस्सनम्पि सात्थं। सचे पन अन्तोगामे महामण्डपं कारेत्वा सब्बरत्तिं धम्मस्सवनं कारेन्तेसु मनुस्सेसु वुत्तप्पकारेनेव जनसन्‍निपातो चेव अन्तरायो च होति, एवं तं ठानं असप्पायं। अन्तरायाभावे सप्पायं। महापरिसपरिवारानं थेरानं दस्सनेपि एसेव नयो।

    Tasmiṃ pana gamane sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggahaṇaṃ sappāyasampajaññaṃ. Seyyathidaṃ, cetiyadassanaṃ tāva sātthakaṃ. Sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti. Attano vibhavānurūpaṃ itthiyopi purisāpi alaṅkatappaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsaggāpattiṃ vā āpajjati, jīvitabrahmacariyānaṃ vā antarāyo hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ hoti. Vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva nayo. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ kārentesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ. Antarāyābhāve sappāyaṃ. Mahāparisaparivārānaṃ therānaṃ dassanepi eseva nayo.

    असुभदस्सनम्पि सात्थं। तदत्थदीपनत्थञ्‍च इदं वत्थु – एको किर दहरभिक्खु सामणेरं गहेत्वा दन्तकट्ठत्थाय गतो। सामणेरो मग्गा ओक्‍कमित्वा पुरतो गच्छन्तो असुभं दिस्वा पठमज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसन्तो तीणि फलानि सच्छिकत्वा उपरिमग्गत्थाय कम्मट्ठानं परिग्गहेत्वा अट्ठासि। दहरो तं अपस्सन्तो ‘‘सामणेरा’’ति पक्‍कोसि। सो ‘‘मया पब्बजितदिवसतो पट्ठाय भिक्खुना सद्धिं द्वे कथा नाम न कथितपुब्बा। अञ्‍ञस्मिम्पि दिवसे उपरिविसेसं निब्बत्तेस्सामी’’ति चिन्तेत्वा ‘‘किं, भन्ते’’ति पटिवचनं अदासि। एहीति च वुत्ते एकवचनेनेव आगन्त्वा ‘‘भन्ते, इमिना ताव मग्गेन गन्त्वा मया ठितोकासे मुहुत्तं पुरत्थाभिमुखो ठत्वा ओलोकेथा’’ति आह। सो तथा कत्वा तेन पत्तविसेसमेव पापुणि। एवं एकं असुभं द्विन्‍नं जनानं अत्थाय जायति। एवं सात्थम्पि पनेतं पुरिसस्स मातुगामासुभं असप्पायं। मातुगामस्स च पुरिसासुभं सभागमेव सप्पायन्ति एवं सप्पायपरिग्गहणं सप्पायसम्पजञ्‍ञं नाम।

    Asubhadassanampi sātthaṃ. Tadatthadīpanatthañca idaṃ vatthu – eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato. Sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto ‘‘sāmaṇerā’’ti pakkosi. So ‘‘mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā. Aññasmimpi divase uparivisesaṃ nibbattessāmī’’ti cintetvā ‘‘kiṃ, bhante’’ti paṭivacanaṃ adāsi. Ehīti ca vutte ekavacaneneva āgantvā ‘‘bhante, iminā tāva maggena gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukho ṭhatvā olokethā’’ti āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jāyati. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ. Mātugāmassa ca purisāsubhaṃ sabhāgameva sappāyanti evaṃ sappāyapariggahaṇaṃ sappāyasampajaññaṃ nāma.

    एवं परिग्गहितसात्थसप्पायस्स पन अट्ठतिंसाय कम्मट्ठानेसु अत्तनो चित्तरुचितकम्मट्ठानसङ्खातं गोचरं उग्गहेत्वा भिक्खाचारगोचरे तं गहेत्वा गमनं गोचरसम्पजञ्‍ञं नाम। तस्साविभावत्थं इदं चतुक्‍कं वेदितब्बं। इधेकच्‍चो भिक्खु हरति न पच्‍चाहरति , एकच्‍चो न हरति पच्‍चाहरति , एकच्‍चो नेव हरति न पच्‍चाहरति, एकच्‍चो हरति च पच्‍चाहरति च।

    Evaṃ pariggahitasātthasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano cittarucitakammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvā gamanaṃ gocarasampajaññaṃ nāma. Tassāvibhāvatthaṃ idaṃ catukkaṃ veditabbaṃ. Idhekacco bhikkhu harati na paccāharati , ekacco na harati paccāharati , ekacco neva harati na paccāharati, ekacco harati ca paccāharati ca.

    तत्थ यो भिक्खु दिवसं चङ्कमेन निसज्‍जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेत्वा तथा रत्तिया पठमं यामं मज्झिमे यामे सेय्यं कप्पेत्वा पच्छिमयामेपि निसज्‍जाचङ्कमेहि वीतिनामेत्वा पगेव चेतियङ्गणबोधियङ्गणवत्तं कत्वा बोधिरुक्खे उदकं अभिसिञ्‍चित्वा पानीयं परिभोजनीयं पच्‍चुपट्ठपेत्वा आचरियुपज्झायवत्तादीनि सब्बानि खन्धकवत्तानि समादाय वत्तति। सो सरीरपरिकम्मं कत्वा सेनासनं पविसित्वा द्वे तयो पल्‍लङ्के उसुमं गाहापेन्तो कम्मट्ठानं अनुयुञ्‍जित्वा भिक्खाचारवेलाय उट्ठहित्वा कम्मट्ठानसीसेनेव पत्तचीवरमादाय सेनासनतो निक्खमित्वा कम्मट्ठानं मनसिकरोन्तोव चेतियङ्गणं गन्त्वा सचे बुद्धानुस्सतिकम्मट्ठानं होति, तं अविस्सज्‍जेत्वाव चेतियङ्गणं पविसति। अञ्‍ञं चे कम्मट्ठानं होति, सोपानपादमूले ठत्वा हत्थेन गहितभण्डं विय तं ठपेत्वा बुद्धारम्मणं पीतिं गहेत्वा चेतियङ्गणं आरुय्ह महन्तं चेतियं चे, तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दितब्बं। खुद्दकं चेतियं चे, तथेव पदक्खिणं कत्वा अट्ठसु ठानेसु वन्दितब्बं। चेतियं वन्दित्वा बोधियङ्गणं पत्तेनापि बुद्धस्स भगवतो सम्मुखा विय निपच्‍चकारं दस्सेत्वा बोधि वन्दितब्बो। सो एवं चेतियञ्‍च बोधिञ्‍च वन्दित्वा पटिसामितट्ठानं गन्त्वा पटिसामितभण्डकं हत्थेन गण्हन्तो विय निक्खित्तकम्मट्ठानं गहेत्वा गामसमीपे कम्मट्ठानसीसेनेव चीवरं पारुपित्वा गामं पिण्डाय पविसति।

    Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetvā tathā rattiyā paṭhamaṃ yāmaṃ majjhime yāme seyyaṃ kappetvā pacchimayāmepi nisajjācaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ abhisiñcitvā pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni sabbāni khandhakavattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānaṃ anuyuñjitvā bhikkhācāravelāya uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā sace buddhānussatikammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānapādamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ. Khuddakaṃ cetiyaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā bodhi vanditabbo. So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati.

    अथ नं मनुस्सा दिस्वा ‘‘अय्यो नो आगतो’’ति पच्‍चुग्गन्त्वा पत्तं गहेत्वा आसनसालायं वा गेहे वा निसीदापेत्वा यागुं दत्वा याव भत्तं न निट्ठाति, ताव पादे धोवित्वा तेलेन मक्खेत्वा पुरतो निसीदित्वा पञ्हं वा पुच्छन्ति, धम्मं वा सोतुकामा होन्ति। सचेपि न कथापेन्ति, जनसङ्गहत्थं धम्मकथा नाम कातब्बायेवाति अट्ठकथाचरिया वदन्ति। धम्मकथा हि कम्मट्ठानविनिमुत्ता नाम नत्थि । तस्मा कम्मट्ठानसीसेनेव धम्मं कथेत्वा कम्मट्ठानसीसेनेव आहारं परिभुञ्‍जित्वा अनुमोदनं कत्वा निवत्तियमानेहिपि मनुस्सेहि अनुगतोव गामतो निक्खमित्वा तत्थेव निवत्तेत्वा मग्गं पटिपज्‍जति। अथ नं पुरेतरं निक्खमित्वा बहिगामे कतभत्तकिच्‍चा सामणेरदहरभिक्खू दिस्वा पच्‍चुग्गन्त्वा पत्तचीवरमस्स गण्हन्ति।

    Atha naṃ manussā disvā ‘‘ayyo no āgato’’ti paccuggantvā pattaṃ gahetvā āsanasālāyaṃ vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā telena makkhetvā purato nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahatthaṃ dhammakathā nāma kātabbāyevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi . Tasmā kammaṭṭhānasīseneva dhammaṃ kathetvā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi manussehi anugatova gāmato nikkhamitvā tattheva nivattetvā maggaṃ paṭipajjati. Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū disvā paccuggantvā pattacīvaramassa gaṇhanti.

    पोराणा भिक्खू किर ‘‘न अम्हाकं उपज्झायो आचरियो’’ति मुखं उल्‍लोकेत्वा वत्तं करोन्ति। सम्पत्तपरिच्छेदेनेव करोन्ति। ते तं पुच्छन्ति ‘‘भन्ते, एते मनुस्सा तुम्हाकं किं होन्ति मातुपक्खतो सम्बन्धा पितिपक्खतो’’ति। किं दिस्वा पुच्छथाति। तुम्हेसु एतेसं पेमं बहुमानन्ति। आवुसो, यं मातापितूहिपि दुक्‍करं, तं एते अम्हाकं करोन्ति, पत्तचीवरम्पि नो एतेसं सन्तकमेव, एतेसं आनुभावेन नेव भये भयं, न छातके छातकं जानाम, एदिसा नाम अम्हाकं उपकारिनो नत्थीति तेसं गुणे कथेन्तो गच्छति, अयं वुच्‍चति हरति न पच्‍चाहरतीति।

    Porāṇā bhikkhū kira ‘‘na amhākaṃ upajjhāyo ācariyo’’ti mukhaṃ ulloketvā vattaṃ karonti. Sampattaparicchedeneva karonti. Te taṃ pucchanti ‘‘bhante, ete manussā tumhākaṃ kiṃ honti mātupakkhato sambandhā pitipakkhato’’ti. Kiṃ disvā pucchathāti. Tumhesu etesaṃ pemaṃ bahumānanti. Āvuso, yaṃ mātāpitūhipi dukkaraṃ, taṃ ete amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma, edisā nāma amhākaṃ upakārino natthīti tesaṃ guṇe kathento gacchati, ayaṃ vuccati harati na paccāharatīti.

    यस्स पन पगेव वुत्तप्पकारं वत्तपटिपत्तिं करोन्तस्स कम्मजतेजो पज्‍जलति, अनुपादिन्‍नकं मुञ्‍चित्वा उपादिन्‍नकं गण्हाति, सरीरतो सेदा मुच्‍चन्ति, कम्मट्ठानवीथिं नारोहति, सो पगेव पत्तचीवरमादाय वेगसाव चेतियं वन्दित्वा गोरूपानं निक्खमनवेलायमेव गामं यागुभिक्खाय पविसित्वा यागुं लभित्वा आसनसालं गन्त्वा पिवति। अथस्स द्वत्तिक्खत्तुं अज्झोहरणमत्तेनेव कम्मजतेजो उपादिन्‍नकं मुञ्‍चित्वा अनुपादिन्‍नकं गण्हाति। घटसतेन न्हातो विय तेजोधातुपरिळाहनिब्बापनं पत्वा कम्मट्ठानसीसेन यागुं परिभुञ्‍जित्वा पत्तञ्‍च मुखञ्‍च धोवित्वा अन्तराभत्ते कम्मट्ठानं मनसिकत्वा अवसेसट्ठाने पिण्डाय चरित्वा कम्मट्ठानसीसेन आहारं परिभुञ्‍जित्वा ततो पट्ठाय पोङ्खानुपोङ्खं उपट्ठहमानं कम्मट्ठानं गहेत्वाव आगच्छति, अयं वुच्‍चति न हरति पच्‍चाहरतीति। एदिसा च भिक्खू यागुं पिवित्वा विपस्सनं आरभित्वा बुद्धसासने अरहत्तं पत्ता नाम गणनपथं वीतिवत्ता, सीहळदीपेयेव तेसु तेसु गामेसु आसनसालायं न तं आसनं अत्थि, यत्थ यागुं पिवित्वा अरहत्तप्पत्तभिक्खू नत्थीति।

    Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejo pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā muccanti, kammaṭṭhānavīthiṃ nārohati, so pageva pattacīvaramādāya vegasāva cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ gantvā pivati. Athassa dvattikkhattuṃ ajjhoharaṇamatteneva kammajatejo upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti. Ghaṭasatena nhāto viya tejodhātupariḷāhanibbāpanaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena āhāraṃ paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvāva āgacchati, ayaṃ vuccati na harati paccāharatīti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattaṃ pattā nāma gaṇanapathaṃ vītivattā, sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattappattabhikkhū natthīti.

    यो पन पमादविहारी होति निक्खित्तधुरो, सब्बवत्तानि भिन्दित्वा पञ्‍चविधचेतोखिलविनिबन्धचित्तो विहरन्तो ‘‘कम्मट्ठानं नाम अत्थी’’तिपि सञ्‍ञं अकत्वा गामं पिण्डाय पविसित्वा अननुलोमिकेन गिहिसंसग्गेन संसट्ठो चरित्वा च भुञ्‍जित्वा च तुच्छो निक्खमति, अयं वुच्‍चति नेव हरति न पच्‍चाहरतीति।

    Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhacitto viharanto ‘‘kammaṭṭhānaṃ nāma atthī’’tipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.

    यो पनायं हरति च पच्‍चाहरति चाति वुत्तो, सो गतपच्‍चागतिकवत्तवसेन वेदितब्बो। अत्तकामा हि कुलपुत्ता सासने पब्बजित्वा दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्‍ञासम्पि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति, आवुसो, तुम्हे न इणट्ठा न भयट्टा न जीविकापकता पब्बजिता, दुक्खा मुच्‍चितुकामा पनेत्थ पब्बजिता, तस्मा गमने उप्पन्‍नकिलेसं गमनेयेव निग्गण्हथ, ठाने, निसज्‍जायं, सयने उप्पन्‍नकिलेसं सयनेयेव निग्गण्हथाति। ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता अड्ढउसभउसभअड्ढगावुतगावुतन्तरेसु पासाणा होन्ति। ताय सञ्‍ञाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति। सचे कस्सचि गमने किलेसो उप्पज्‍जति, तत्थेव नं निग्गण्हाति। तथा असक्‍कोन्तो तिट्ठति। अथस्स पच्छतो आगच्छन्तोपि तिट्ठति। सो ‘‘अयं भिक्खु तुय्हं उप्पन्‍नवितक्‍कं जानाति, अननुच्छविकं ते एत’’न्ति अत्तानं पटिचोदेत्वा विपस्सनं वड्ढेत्वा तत्थेव अरियभूमिं ओक्‍कमति। तथा असक्‍कोन्तो निसीदति। अथस्स पच्छतो आगच्छन्तोपि निसीदतीति सोयेव नयो। अरियभूमिं ओक्‍कमितुं असक्‍कोन्तोपि तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति। न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति। उद्धरति चे, पटिनिवत्तेत्वा पुरिमपदेसं येव एति आळिन्दकवासी महाफुस्सदेवत्थेरो विय।

    Yo panāyaṃ harati ca paccāharati cāti vutto, so gatapaccāgatikavattavasena veditabbo. Attakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti, āvuso, tumhe na iṇaṭṭhā na bhayaṭṭā na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne, nisajjāyaṃ, sayane uppannakilesaṃ sayaneyeva niggaṇhathāti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti. Tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati. So ‘‘ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta’’nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati. Na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattetvā purimapadesaṃ yeva eti āḷindakavāsī mahāphussadevatthero viya.

    सो किर एकूनवीसतिवस्सानि गतपच्‍चागतिकवत्तं पूरेन्तो एव विहासि। मनुस्सापि सुदं अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि च करोन्ता थेरं तथागच्छन्तं दिस्वा ‘‘अयं थेरो पुनप्पुनं निवत्तित्वा गच्छति। किं नु खो मग्गमूळ्हो उदाहु किञ्‍चि पमुट्ठो’’ति समुल्‍लपन्ति। सो तं अनादियित्वा कम्मट्ठानयुत्तचित्तेनेव समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि। अरहत्तप्पत्तदिवसेयेवस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्‍जालेत्वा अट्ठासि। चत्तारोपि महाराजानो सक्‍को च देवानमिन्दो ब्रह्मा च सहम्पति उपट्ठानं अगमंसु। तञ्‍च ओभासं दिस्वा वनवासीमहातिस्सत्थेरो तं दुतियदिवसे पुच्छि ‘‘रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि, किं सो ओभासो’’ति । थेरो विक्खेपं करोन्तो ‘‘ओभासो नाम दीपोभासोपि होति मणिओभासोपी’’ति एवमादिमाह। ततो पटिच्छादेथ तुम्हेति निबद्धो आमाति पटिजानित्वा आरोचेसि कालवल्‍लिमण्डपवासी महानागत्थेरो विय च।

    So kira ekūnavīsativassāni gatapaccāgatikavattaṃ pūrento eva vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathāgacchantaṃ disvā ‘‘ayaṃ thero punappunaṃ nivattitvā gacchati. Kiṃ nu kho maggamūḷho udāhu kiñci pamuṭṭho’’ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivaseyevassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ agamaṃsu. Tañca obhāsaṃ disvā vanavāsīmahātissatthero taṃ dutiyadivase pucchi ‘‘rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso’’ti . Thero vikkhepaṃ karonto ‘‘obhāso nāma dīpobhāsopi hoti maṇiobhāsopī’’ti evamādimāha. Tato paṭicchādetha tumheti nibaddho āmāti paṭijānitvā ārocesi kālavallimaṇḍapavāsī mahānāgatthero viya ca.

    सोपि किर गतपच्‍चागतिकवत्तं पूरेन्तो पठमं ताव भगवतो महापधानं पूजेस्सामीति सत्त वस्सानि ठानचङ्कमनमेव अधिट्ठासि। पुन सोळस वस्सानि गतपच्‍चागतिकवत्तं पूरेत्वा अरहत्तं पापुणि। सो कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो वियुत्तेन उद्धते पटिनिवत्तन्तो गामस्स समीपं गन्त्वा ‘‘गावी नु पब्बजितो नू’’ति आसङ्कनीयपदेसे ठत्वा चीवरं पारुपित्वा कच्छकन्तरतो उदकेन पत्तं धोवित्वा उदकगण्डूसं करोति। किं कारणा? मा मे भिक्खं दातुं वन्दितुं वा आगते मनुस्से दीघायुका होथाति वचनमत्तेनापि कम्मट्ठानविक्खेपो अहोसीति। अज्‍ज, भन्ते, कतिमीति दिवसं वा भिक्खुगणनं वा पञ्हे वा पुच्छितो पन उदकं गिलित्वा आरोचेसि। सचे दिवसादिपुच्छका न होन्ति, निक्खमनवेलाय गामद्वारे निट्ठुभित्वाव याति कलम्बतित्थविहारे वस्सूपगतपञ्‍ञासभिक्खू विय।

    Sopi kira gatapaccāgatikavattaṃ pūrento paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmīti satta vassāni ṭhānacaṅkamanameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatikavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto viyuttena uddhate paṭinivattanto gāmassa samīpaṃ gantvā ‘‘gāvī nu pabbajito nū’’ti āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakantarato udakena pattaṃ dhovitvā udakagaṇḍūsaṃ karoti. Kiṃ kāraṇā? Mā me bhikkhaṃ dātuṃ vandituṃ vā āgate manusse dīghāyukā hothāti vacanamattenāpi kammaṭṭhānavikkhepo ahosīti. Ajja, bhante, katimīti divasaṃ vā bhikkhugaṇanaṃ vā pañhe vā pucchito pana udakaṃ gilitvā ārocesi. Sace divasādipucchakā na honti, nikkhamanavelāya gāmadvāre niṭṭhubhitvāva yāti kalambatitthavihāre vassūpagatapaññāsabhikkhū viya.

    ते किर आसाळ्हीपुण्णमायं कतिकवत्तं अकंसु ‘‘अरहत्तं अप्पत्वा अञ्‍ञमञ्‍ञं न आलपिस्सामा’’ति। गामञ्‍च पिण्डाय पविसन्ता उदकगण्डूसं कत्वा पविसिंसु। दिवसादीसु पुच्छितेसु वुत्तनयेनेव पटिपज्‍जिंसु। तत्थ मनुस्सा निट्ठुभनं दिस्वा जानिंसु, ‘‘अज्‍जेको आगतो, अज्‍ज द्वे’’ति। एवञ्‍च चिन्तेसुं ‘‘किं नु खो एते अम्हेहियेव सद्धिं न सल्‍लपन्ति, उदाहु अञ्‍ञमञ्‍ञम्पि, यदि अञ्‍ञमञ्‍ञं न सल्‍लपन्ति, अद्धा विवादजाता भविस्सन्ति, एथ ने अञ्‍ञमञ्‍ञं खमापेस्सामा’’ति सब्बे विहारं गन्त्वा पञ्‍ञासाय भिक्खुसु द्वेपि भिक्खू एकोकासे नाद्दसंसु। ततो यो तेसु चक्खुमा पुरिसो, सो आह ‘‘न भो कलहकारकानं ओकासो ईदिसो होति, सुसम्मट्ठं चेतियङ्गणं बोधियङ्गणं, सुनिक्खित्ता सम्मज्‍जनियो, सूपट्ठपितं पानीयं परिभोजनीय’’न्ति। ते ततोव निवत्ता, तेपि भिक्खू अन्तोतेमासेयेव अरहत्तं पत्वा महापवारणाय विसुद्धिपवारणं पवारेसुं।

    Te kira āsāḷhīpuṇṇamāyaṃ katikavattaṃ akaṃsu ‘‘arahattaṃ appatvā aññamaññaṃ na ālapissāmā’’ti. Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu, ‘‘ajjeko āgato, ajja dve’’ti. Evañca cintesuṃ ‘‘kiṃ nu kho ete amhehiyeva saddhiṃ na sallapanti, udāhu aññamaññampi, yadi aññamaññaṃ na sallapanti, addhā vivādajātā bhavissanti, etha ne aññamaññaṃ khamāpessāmā’’ti sabbe vihāraṃ gantvā paññāsāya bhikkhusu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so āha ‘‘na bho kalahakārakānaṃ okāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaṃ paribhojanīya’’nti. Te tatova nivattā, tepi bhikkhū antotemāseyeva arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.

    एवं कालवल्‍लिमण्डपवासी महानागत्थेरो विय कलम्बतित्थविहारे वस्सूपगतभिक्खू विय च कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो गामसमीपं पत्वा उदकगण्डूसं कत्वा वीथियो सल्‍लक्खेत्वा यत्थ सुरासोण्डधुत्तादयो कलहकारका चण्डहत्थिअस्सादयो वा नत्थि, तं वीथिं पटिपज्‍जति। तत्थ च पिण्डाय चरमानो न तुरिततुरितो विय जवेन गच्छति। न हि जवेन पिण्डपातियधुतङ्गं नाम किञ्‍चि अत्थि। विसमभूमिभागप्पत्तं पन उदकसकटं विय निच्‍चलो हुत्वा गच्छति। अनुघरं पविट्ठो च तं दातुकामं वा अदातुकामं वा सल्‍लक्खेतुं तदनुरूपं कालं आगमेन्तो भिक्खं गहेत्वा अन्तोगामे वा बहिगामे वा विहारमेव वा आगन्त्वा यथाफासुके पतिरूपे ओकासे निसीदित्वा कम्मट्ठानं मनसिकरोन्तो आहारे पटिकूलसञ्‍ञं उपट्ठापेत्वा अक्खब्भञ्‍जनवणलेपनपुत्तमंसूपमावसेन नं पच्‍चवेक्खन्तो अट्ठङ्गसमन्‍नागतं आहारं आहारेति, नेव दवाय न मदाय न मण्डनाय न विभूसनाय। भुत्तावी च उदककिच्‍चं कत्वा मुहुत्तं भत्तकिलमथं पटिप्पस्सम्भेत्वा यथा पुरेभत्तं, एवं पच्छाभत्तं। यथा पुरिमयामं, एवं पच्छिमयामञ्‍च कम्मट्ठानमेव मनसि करोति, अयं वुच्‍चति हरति च पच्‍चाहरति चाति।

    Evaṃ kālavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ patvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati. Na hi javena piṇḍapātiyadhutaṅgaṃ nāma kiñci atthi. Visamabhūmibhāgappattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca taṃ dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā antogāme vā bahigāme vā vihārameva vā āgantvā yathāphāsuke patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhāpetvā akkhabbhañjanavaṇalepanaputtamaṃsūpamāvasena naṃ paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya. Bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭippassambhetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ. Yathā purimayāmaṃ, evaṃ pacchimayāmañca kammaṭṭhānameva manasi karoti, ayaṃ vuccati harati ca paccāharati cāti.

    इदं पन हरणपच्‍चाहरणसङ्खातं गतपच्‍चागतिकवत्तं पूरेन्तो यदि उपनिस्सयसम्पन्‍नो होति। पठमवये एव अरहत्तं पापुणाति। नो चे पठमवये पापुणाति, अथ मज्झिमवये। नो चे मज्झिमवये पापुणाति, अथ पच्छिमवये। नो चे पच्छिमवये पापुणाति, अथ मरणसमये। नो चे मरणसमये पापुणाति, अथ देवपुत्तो हुत्वा। नो चे देवपुत्तो हुत्वा पापुणाति, अनुप्पन्‍ने बुद्धे निब्बत्तो पच्‍चेकबोधिं सच्छिकरोति। नो चे पच्‍चेकबोधिं सच्छिकरोति, अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्‍ञो वा होति सेय्यथापि थेरो बाहियो दारुचीरियो, महापञ्‍ञो वा सेय्यथापि थेरो सारिपुत्तो, महिद्धिको वा सेय्यथापि थेरो महामोग्गल्‍लानो, धुतङ्गधरो वा सेय्यथापि थेरो महाकस्सपो, दिब्बचक्खुको वा सेय्यथापि थेरो अनुरुद्धो, विनयधरो वा सेय्यथापि थेरो उपालि, धम्मकथिको वा सेय्यथापि थेरो पुण्णो मन्ताणिपुत्तो, आरञ्‍ञिको वा सेय्यथापि थेरो रेवतो, बहुस्सुतो वा सेय्यथापि थेरो आनन्दो, सिक्खाकामो वा सेय्यथापि थेरो राहुलो बुद्धपुत्तोति। इति इमस्मिं चतुक्‍के य्वायं हरति च पच्‍चाहरति च, तस्स गोचरसम्पजञ्‍ञं सिखापत्तं होति।

    Idaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatikavattaṃ pūrento yadi upanissayasampanno hoti. Paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye. No ce majjhimavaye pāpuṇāti, atha pacchimavaye. No ce pacchimavaye pāpuṇāti, atha maraṇasamaye. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā. No ce devaputto hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño vā hoti seyyathāpi thero bāhiyo dārucīriyo, mahāpañño vā seyyathāpi thero sāriputto, mahiddhiko vā seyyathāpi thero mahāmoggallāno, dhutaṅgadharo vā seyyathāpi thero mahākassapo, dibbacakkhuko vā seyyathāpi thero anuruddho, vinayadharo vā seyyathāpi thero upāli, dhammakathiko vā seyyathāpi thero puṇṇo mantāṇiputto, āraññiko vā seyyathāpi thero revato, bahussuto vā seyyathāpi thero ānando, sikkhākāmo vā seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati ca paccāharati ca, tassa gocarasampajaññaṃ sikhāpattaṃ hoti.

    अभिक्‍कमादीसु पन असम्मुय्हनं असम्मोहसम्पजञ्‍ञं। तं एवं वेदितब्बं – इध भिक्खु अभिक्‍कमन्तो वा पटिक्‍कमन्तो वा यथा अन्धपुथुज्‍जना अभिक्‍कमादीसु ‘‘अत्ता अभिक्‍कमति, अत्तना अभिक्‍कमो निब्बत्तितो’’ति वा ‘‘अहं अभिक्‍कमामि, मया अभिक्‍कमो निब्बत्तितो’’ति वा सम्मुय्हन्ति। तथा असम्मुय्हन्तो ‘‘अभिक्‍कमामी’’ति चित्ते उप्पज्‍जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्‍ञत्तिं जनयमाना उप्पज्‍जति, इति चित्तकिरियवायोधातुविप्फारवसेन अयं कायसम्मतो अट्ठिसङ्घातो अभिक्‍कमति, तस्सेवं अभिक्‍कमतो एकेकपादुद्धरणे पथवीधातु आपोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो, तथा अतिहरणवीतिहरणेसु। वोस्सज्‍जने तेजोवायोधातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो। तथा सन्‍निक्खेपनसन्‍निरुम्भनेसु। तत्थ उद्धरणे पवत्ता रूपारूपधम्मा अतिहरणं न पापुणन्ति। तथा अतिहरणे पवत्ता वीतिहरणं, वीतिहरणे पवत्ता वोस्सज्‍जनं, वोस्सज्‍जने पवत्ता सन्‍निक्खेपनं, सन्‍निक्खेपने पवत्ता सन्‍निरुम्भनं न पापुणन्ति। तत्थ तत्थेव पब्बं पब्बं सन्धि सन्धि ओधि ओधि हुत्वा तत्तकपाले पक्खित्ततिलानि विय पटपटायन्ता भिज्‍जन्ति। तत्थ को एको अभिक्‍कमति? कस्स वा एकस्स अभिक्‍कमनं? परमत्थतो हि धातूनंयेव गमनं, धातूनं ठानं, धातूनं निसज्‍जनं, धातूनं सयनं, तस्मिं तस्मिञ्हि कोट्ठासे सद्धिं रूपेन –

    Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu ‘‘attā abhikkamati, attanā abhikkamo nibbattito’’ti vā ‘‘ahaṃ abhikkamāmi, mayā abhikkamo nibbattito’’ti vā sammuyhanti. Tathā asammuyhanto ‘‘abhikkamāmī’’ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati, iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati, tassevaṃ abhikkamato ekekapāduddharaṇe pathavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā atiharaṇavītiharaṇesu. Vossajjane tejovāyodhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo. Tathā sannikkhepanasannirumbhanesu. Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti. Tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti. Tattha tattheva pabbaṃ pabbaṃ sandhi sandhi odhi odhi hutvā tattakapāle pakkhittatilāni viya paṭapaṭāyantā bhijjanti. Tattha ko eko abhikkamati? Kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjanaṃ, dhātūnaṃ sayanaṃ, tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena –

    अञ्‍ञं उप्पज्‍जते चित्तं, अञ्‍ञं चित्तं निरुज्झति।

    Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

    अवीचिमनुसम्बन्धो, नदीसोतोव वत्ततीति॥

    Avīcimanusambandho, nadīsotova vattatīti.

    एवं अभिक्‍कमादीसु असम्मुय्हनं असम्मोहसम्पजञ्‍ञं नामाति।

    Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti;

    निट्ठितो अभिक्‍कन्ते पटिक्‍कन्ते सम्पजानकारी होतीति पदस्स अत्थो।

    Niṭṭhito abhikkante paṭikkante sampajānakārī hotīti padassa attho;

    आलोकिते विलोकितेति एत्थ पन आलोकितं नाम पुरतो पेक्खनं। विलोकितं नाम अनुदिसापेक्खनं। अञ्‍ञानिपि हेट्ठा उपरि पच्छतो पेक्खनवसेन ओलोकितउल्‍लोकितापलोकितानि नाम होन्ति, तानि इध न गहितानि। सारुप्पवसेन पन इमानेव द्वे गहितानि, इमिना वा मुखेन सब्बानिपि तानि गहितानेवाति।

    Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ. Vilokitaṃ nāma anudisāpekkhanaṃ. Aññānipi heṭṭhā upari pacchato pekkhanavasena olokitaullokitāpalokitāni nāma honti, tāni idha na gahitāni. Sāruppavasena pana imāneva dve gahitāni, iminā vā mukhena sabbānipi tāni gahitānevāti.

    तत्थ ‘‘आलोकेस्सामी’’ति चित्ते उप्पन्‍ने चित्तवसेनेव अनोलोकेत्वा अत्थपरिग्गहणं सात्थकसम्पजञ्‍ञं। तं आयस्मन्तं नन्दं कायसक्खिं कत्वा वेदितब्बं। वुत्तञ्हेतं भगवता – ‘‘सचे, भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसा समन्‍नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति, एवं मे पुरत्थिमं दिसं आलोकयतो न अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युन्ति इति सो तत्थ सम्पजानो होति, सचे, भिक्खवे, नन्दस्स पच्छिमा दिसा, उत्तरा दिसा, दक्खिणा दिसा, उद्धं, अधो, अनुदिसा आलोकेतब्बा होति, सब्बं चेतसो समन्‍नाहरित्वा नन्दो अनुदिसं आलोकेति। एवं मे अनुदिसं आलोकयतो…पे॰… सम्पजानो होती’’ति (अ॰ नि॰ ८.९)।

    Tattha ‘‘ālokessāmī’’ti citte uppanne cittavaseneva anoloketvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ. Vuttañhetaṃ bhagavatā – ‘‘sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi, evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyunti iti so tattha sampajāno hoti, sace, bhikkhave, nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā āloketabbā hoti, sabbaṃ cetaso samannāharitvā nando anudisaṃ āloketi. Evaṃ me anudisaṃ ālokayato…pe… sampajāno hotī’’ti (a. ni. 8.9).

    अपिच इधापि पुब्बे वुत्तचेतियदस्सनादिवसेनेव सात्थकता च सप्पायता च वेदितब्बा। कम्मट्ठानस्स पन अविजहनमेव गोचरसम्पजञ्‍ञं। तस्मा खन्धधातुआयतनकम्मट्ठानिकेहि अत्तनो कम्मट्ठानवसेनेव, कसिणादिकम्मट्ठानिकेहि वा पन कम्मट्ठानसीसेनेव आलोकनविलोकनं कातब्बं। अब्भन्तरे अत्ता नाम आलोकेता वा विलोकेता वा नत्थि, आलोकेस्सामीति पन चित्ते उप्पज्‍जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्‍ञत्तिं जनयमाना उप्पज्‍जति। इति चित्तकिरियवायोधातुविप्फारवसेनेव हेट्ठिमं अक्खिदलं अधो सीदति, उपरिमं उद्धं लङ्घेति, कोचि यन्तकेन विवरन्तो नाम नत्थि, ततो चक्खुविञ्‍ञाणं दस्सनकिच्‍चं साधेन्तं उप्पज्‍जतीति। एवं सम्पजाननं पनेत्थ असम्मोहसम्पजञ्‍ञं नाम।

    Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā. Kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ. Tasmā khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva, kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ. Abbhantare attā nāma āloketā vā viloketā vā natthi, ālokessāmīti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravaseneva heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti, koci yantakena vivaranto nāma natthi, tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatīti. Evaṃ sampajānanaṃ panettha asammohasampajaññaṃ nāma.

    अपिच मूलपरिञ्‍ञाआगन्तुकतावकालिकभाववसेनपेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं। मूलपरिञ्‍ञावसेन ताव –

    Apica mūlapariññāāgantukatāvakālikabhāvavasenapettha asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva –

    भवङ्गावज्‍जनञ्‍चेव, दस्सनं सम्पटिच्छनं।

    Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

    सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं॥

    Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

    तत्थ भवङ्गं उपपत्तिभवस्स अङ्गकिच्‍चं साधयमानं पवत्तति, तं आवट्टेत्वा किरियमनोधातु आवज्‍जनकिच्‍चं साधयमाना, तन्‍निरोधा चक्खुविञ्‍ञाणं दस्सनकिच्‍चं साधयमानं , तन्‍निरोधा विपाकमनोधातु सम्पटिच्छनकिच्‍चं साधयमाना, तन्‍निरोधा विपाकमनोविञ्‍ञाणधातु सन्तीरणकिच्‍चं साधयमाना, तन्‍निरोधा किरियमनोविञ्‍ञाणधातु वोट्ठब्बपनकिच्‍चं साधयमाना, तन्‍निरोधा सत्तक्खत्तुं जवनं जवति। तत्थ पठमजवनेपि ‘‘अयं इत्थी, अयं पुरिसो’’ति रज्‍जनदुस्सनमुय्हनवसेन आलोकितविलोकितं न होति। दुतियजवनेपि…पे॰… सत्तमजवनेपि। एतेसु पन युद्धमण्डले योधेसु विय हेट्ठुपरियवसेन भिज्‍जित्वा पतितेसु ‘‘अयं इत्थी, अयं पुरिसो’’ति रज्‍जनादिवसेन आलोकितविलोकितं होति। एवं तावेत्थ मूलपरिञ्‍ञावसेन असम्मोहसम्पजञ्‍ञं वेदितब्बं।

    Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvaṭṭetvā kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, tannirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ , tannirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, tannirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, tannirodhā kiriyamanoviññāṇadhātu voṭṭhabbapanakiccaṃ sādhayamānā, tannirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanadussanamuyhanavasena ālokitavilokitaṃ na hoti. Dutiyajavanepi…pe… sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.

    चक्खुद्वारे पन रूपे आपाथगते भवङ्गचलनतो उद्धं सककिच्‍चं निप्फादनवसेन आवज्‍जनादीसु उप्पज्‍जित्वा निरुद्धेसु अवसाने जवनं उप्पज्‍जति। तं पुब्बे उप्पन्‍नानं आवज्‍जनादीनं गेहभूते चक्खुद्वारे आगन्तुकपुरिसो विय होति। तस्स यथा परगेहे किञ्‍चि याचितुं पविट्ठस्स आगन्तुकपुरिसस्स गेहसामिकेसु तुण्हीमासिनेसु आणाकरणं न युत्तं। एवं आवज्‍जनादीनं गेहभूते चक्खुद्वारे आवज्‍जनादीसुपि अरज्‍जन्तेसु अदुस्सन्तेसु अमुय्हन्तेसु च रज्‍जनदुस्सनमुय्हनं अयुत्तन्ति एवं आगन्तुकभाववसेन असम्मोहसम्पजञ्‍ञं वेदितब्बं।

    Cakkhudvāre pana rūpe āpāthagate bhavaṅgacalanato uddhaṃ sakakiccaṃ nipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati. Taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehasāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ. Evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.

    यानि पन तानि चक्खुद्वारे वोट्ठब्बपनपरियोसानानि चित्तानि उप्पज्‍जन्ति, तानि सद्धिं सम्पयुत्तधम्मेहि तत्थ तत्थेव भिज्‍जन्ति, अञ्‍ञमञ्‍ञं न पस्सन्तीति इत्तरानि तावकालिकानि होन्ति। तत्थ यथा एकस्मिं घरे सब्बेसु मानुसकेसु मतेसु अवसेसस्स एकस्स तङ्खणेञ्‍ञेव मरणधम्मस्स न युत्ता नच्‍चगीतादीसु अभिरति नाम, एवमेव एकद्वारे ससम्पयुत्तेसु आवज्‍जनादीसु तत्थ तत्थेव मतेसु अवसेसस्स तङ्खणेञ्‍ञेव मरणधम्मस्स जवनस्सापि रज्‍जनदुस्सनमुय्हनवसेन अभिरति नाम न युत्ताति एवं तावकालिकभाववसेन असम्मोहसम्पजञ्‍ञं वेदितब्बं।

    Yāni pana tāni cakkhudvāre voṭṭhabbapanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passantīti ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekassa taṅkhaṇeññeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇeññeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena abhirati nāma na yuttāti evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ.

    अपिच खन्धायतनधातुपच्‍चयपच्‍चवेक्खणवसेनपेतं वेदितब्बं। एत्थ हि चक्खु चेव रूपञ्‍च रूपक्खन्धो, दस्सनं विञ्‍ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्‍ञा सञ्‍ञाक्खन्धो, फस्सादिका सङ्खारक्खन्धो। एवमेतेसं पञ्‍चन्‍नं खन्धानं समवाये आलोकनविलोकनं पञ्‍ञायति। तत्थ को एको आलोकेति, को विलोकेति? तथा चक्खु चक्खायतनं, रूपं रूपायतनं, दस्सनं मनायतनं, वेदनादयो सम्पयुत्तधम्मा धम्मायतनं। एवमेतेसं चतुन्‍नं आयतनानं समवाये आलोकनविलोकनं पञ्‍ञायति। तत्थ को एको आलोकेति, को विलोकेति? तथा चक्खु चक्खुधातु, रूपं रूपधातु, दस्सनं चक्खुविञ्‍ञाणधातु, तंसम्पयुत्ता वेदनादयो धम्मधातु। एवमेतासं चतुन्‍नं धातूनं समवाये आलोकनविलोकनं पञ्‍ञायति। तत्थ को एको आलोकेति, को विलोकेति? तथा चक्खु निस्सयपच्‍चयो, रूपं आरम्मणपच्‍चयो, आवज्‍जनं अनन्तरसमनन्तरूपनिस्सयनत्थिविगतपच्‍चयो, आलोको उपनिस्सयपच्‍चयो वेदनादयो सहजातपच्‍चयो। एवमेतेसं पच्‍चयानं समवाये आलोकनविलोकनं पञ्‍ञायति। तत्थ को एको आलोकेति, को विलोकेतीति? एवमेत्थ खन्धायतनधातुपच्‍चयपच्‍चवेक्खणवसेनपि असम्मोहसम्पजञ्‍ञं वेदितब्बं।

    Apica khandhāyatanadhātupaccayapaccavekkhaṇavasenapetaṃ veditabbaṃ. Ettha hi cakkhu ceva rūpañca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārakkhandho. Evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo sampayuttadhammā dhammāyatanaṃ. Evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo dhammadhātu. Evametāsaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo, āloko upanissayapaccayo vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti? Evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ.

    समिञ्‍जिते पसारितेति पब्बानं समिञ्‍जनपसारणे। तत्थ चित्तवसेनेव समिञ्‍जनपसारणं अकत्वा हत्थपादानं समिञ्‍जनपसारणपच्‍चया अत्थानत्थं परिग्गहेत्वा अत्थपरिग्गहणं सात्थकसम्पजञ्‍ञं। तत्थ हत्थपादे अतिचिरं समिञ्‍जेत्वा पसारेत्वा एव वा ठितस्स खणे खणे वेदना उप्पज्‍जन्ति, चित्तं एकग्गं न लभति, कम्मट्ठानं परिपतति, विसेसं नाधिगच्छति। काले समिञ्‍जेन्तस्स काले पसारेन्तस्स पन ता वेदना न उप्पज्‍जन्ति, चित्तं एकग्गं होति, कम्मट्ठानं फातिं गच्छति, विसेसमधिगच्छतीति एवं अत्थानत्थपरिग्गहणं वेदितब्बं।

    Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggahetvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ samiñjetvā pasāretvā eva vā ṭhitassa khaṇe khaṇe vedanā uppajjanti, cittaṃ ekaggaṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjentassa kāle pasārentassa pana tā vedanā na uppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti evaṃ atthānatthapariggahaṇaṃ veditabbaṃ.

    अत्थे पन सतिपि सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गहणं सप्पायसम्पजञ्‍ञं। तत्रायं नयो – महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति। तेसं पिट्ठिपस्से दहरभिक्खुनियो धम्मं सुणन्ति। तत्रेको दहरो हत्थं पसारेन्तो कायसंसग्गं पत्वा तेनेव कारणेन गिही जातो। अपरोपि भिक्खु पादं पसारेन्तो अग्गिम्हि पसारेसि, अट्ठिं आहच्‍च पादो झायि। अपरो वम्मिके पसारेसि, सो आसीविसेन दट्ठो। अपरो चीवरकुटिदण्डके पसारेसि, तं मणिसप्पो डंसि। तस्मा एवरूपे असप्पाये अपसारेत्वा सप्पाये पसारेतब्बं। इदमेत्थ सप्पायसम्पजञ्‍ञं।

    Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggahaṇaṃ sappāyasampajaññaṃ. Tatrāyaṃ nayo – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparopi bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhiṃ āhacca pādo jhāyi. Aparo vammike pasāresi, so āsīvisena daṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.

    गोचरसम्पजञ्‍ञं पन महाथेरवत्थुना दीपेतब्बं – महाथेरो किर दिवाट्ठाने निसिन्‍नो अन्तेवासिकेहि सद्धिं कथयमानो सहसा हत्थं समिञ्‍जेत्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्‍जेसि। तं अन्तेवासिका पुच्छिंसु ‘‘कस्मा भन्ते सहसा हत्थं समिञ्‍जेत्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्‍जयित्था’’ति। यतो पट्ठायाहं, आवुसो, कम्मट्ठानं मनसिकातुं आरद्धो, न मे कम्मट्ठानं मुञ्‍चित्वा हत्थो समिञ्‍जितपुब्बो, इदानि पन तुम्हेहि सद्धिं कथयमानेन कम्मट्ठानं मुञ्‍चित्वा समिञ्‍जितो, तस्मा पुन यथाठाने ठपेत्वा समिञ्‍जेसिन्ति। साधु, भन्ते, भिक्खुना नाम एवरूपेन भवितब्बन्ति। एवमेत्थापि कम्मट्ठानाविजहनमेव गोचरसम्पजञ्‍ञन्ति वेदितब्बं।

    Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ – mahāthero kira divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjetvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu ‘‘kasmā bhante sahasā hatthaṃ samiñjetvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjayitthā’’ti. Yato paṭṭhāyāhaṃ, āvuso, kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo, idāni pana tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathāṭhāne ṭhapetvā samiñjesinti. Sādhu, bhante, bhikkhunā nāma evarūpena bhavitabbanti. Evametthāpi kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.

    अब्भन्तरे अत्ता नाम कोचि समिञ्‍जेन्तो वा पसारेन्तो वा नत्थि। वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेन पन सुत्तकड्ढनवसेन दारुयन्तस्स हत्थपादलळनं विय समिञ्‍जनपसारणं होतीति एवं परिजाननं पनेत्थ असम्मोहसम्पजञ्‍ञन्ति वेदितब्बं।

    Abbhantare attā nāma koci samiñjento vā pasārento vā natthi. Vuttappakāracittakiriyavāyodhātuvipphārena pana suttakaḍḍhanavasena dāruyantassa hatthapādalaḷanaṃ viya samiñjanapasāraṇaṃ hotīti evaṃ parijānanaṃ panettha asammohasampajaññanti veditabbaṃ.

    सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन पत्तस्स भिक्खापटिग्गहणादिवसेन परिभोगो धारणं नाम। तत्थ सङ्घाटिचीवरधारणे ताव निवासेत्वा पारुपित्वा च पिण्डाय चरतो आमिसलाभो ‘‘सीतस्स पटिघाताया’’तिआदिना नयेन भगवता वुत्तप्पकारोयेव च अत्थो अत्थो नाम। तस्स वसेन सात्थकसम्पजञ्‍ञं वेदितब्बं।

    Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā pārupitvā ca piṇḍāya carato āmisalābho ‘‘sītassa paṭighātāyā’’tiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

    उण्हपकतिकस्स पन दुब्बलस्स च चीवरं सुखुमं सप्पायं। सीतालुकस्स घनं दुपट्टं। विपरीतं असप्पायं। यस्स कस्सचि जिण्णं असप्पायमेव। अग्गळादिदाने हिस्स तं पलिबोधकरं होति। तथा पट्टुण्णदुकूलादिभेदं लोभनीयचीवरं। तादिसञ्हि अरञ्‍ञे एककस्स निवासन्तरायकरं जीवितन्तरायकरं वापि होति। निप्परियायेन पन यं निमित्तकम्मादिमिच्छाजीववसेन उप्पन्‍नं, यञ्‍चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं असप्पायं। विपरीतं सप्पायं । तस्स वसेनेत्थ सप्पायसम्पजञ्‍ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्‍ञं वेदितब्बं।

    Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ. Sītālukassa ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva. Aggaḷādidāne hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi araññe ekakassa nivāsantarāyakaraṃ jīvitantarāyakaraṃ vāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ sappāyaṃ . Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

    अब्भन्तरे अत्ता नाम कोचि चीवरं पारुपन्तो नत्थि। वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पन चीवरपारुपनं होति। तत्थ चीवरम्पि अचेतनं, कायोपि अचेतनो। चीवरं न जानाति ‘‘मया कायो पारुतो’’ति। कायोपि न जानाति ‘‘अहं चीवरेन पारुतो’’ति, धातुयोव धातुसमूहं पटिच्छादेन्ति पटपिलोतिकाय पोत्थकरूपपटिच्छादने विय। तस्मा नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सं। नागवम्मिकचेतियरुक्खादीसु हि केचि मालागन्धधूमवत्थादीहि सक्‍कारं करोन्ति, केचि गूथमुत्तकद्दमदण्डसत्थप्पहारादीहि असक्‍कारं, न ते नागवम्मिकरुक्खादयो सोमनस्सं वा दोमनस्सं वा करोन्ति; एवमेव नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सन्ति एवं पवत्तपटिसङ्खानवसेन पनेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं।

    Abbhantare attā nāma koci cīvaraṃ pārupanto natthi. Vuttappakāracittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti ‘‘mayā kāyo pāruto’’ti. Kāyopi na jānāti ‘‘ahaṃ cīvarena pāruto’’ti, dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāya potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ. Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi asakkāraṃ, na te nāgavammikarukkhādayo somanassaṃ vā domanassaṃ vā karonti; evameva neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassanti evaṃ pavattapaṭisaṅkhānavasena panettha asammohasampajaññaṃ veditabbaṃ.

    पत्तधारणेपि पत्तं सहसाव अग्गहेत्वा इमं गहेत्वा पिण्डाय चरमानो भिक्खं लभिस्सामीति एवं पत्तगहणपच्‍चया पटिलभितब्बअत्थवसेन सात्थकसम्पजञ्‍ञं वेदितब्बं।

    Pattadhāraṇepi pattaṃ sahasāva aggahetvā imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmīti evaṃ pattagahaṇapaccayā paṭilabhitabbaatthavasena sātthakasampajaññaṃ veditabbaṃ.

    किसदुब्बलसरीरस्स पन गरु पत्तो असप्पायो। यस्स कस्सचि चतुपञ्‍चगण्डिकाहतो दुब्बिसोधनीयो असप्पायोव। दुद्धोतपत्तो हि न वट्टति, तं धोवन्तस्सेव चस्स पलिबोधो होति। मणिवण्णपत्तो पन लोभनीयो चीवरे वुत्तनयेनेव असप्पायो। निमित्तकम्मादिवसेन लद्धो पन यञ्‍चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, अयं एकन्तअसप्पायोव। विपरीतो सप्पायो। तस्स वसेनेत्थ सप्पायसम्पजञ्‍ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्‍ञं वेदितब्बं।

    Kisadubbalasarīrassa pana garu patto asappāyo. Yassa kassaci catupañcagaṇḍikāhato dubbisodhanīyo asappāyova. Duddhotapatto hi na vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo cīvare vuttanayeneva asappāyo. Nimittakammādivasena laddho pana yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

    अब्भन्तरे अत्ता नाम कोचि पत्तं गण्हन्तो नत्थि। वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पन पत्तग्गहणं नाम होति। तत्थ पत्तोपि अचेतनो, हत्थापि अचेतना। पत्तो न जानाति ‘‘अहं हत्थेहि गहितो’’ति। हत्थापि न जानन्ति ‘‘पत्तो अम्हेहि गहितो’’ति। धातुयोव धातुसमूहं गण्हन्ति सण्डासेन अग्गिवण्णपत्तग्गहणे वियाति एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं।

    Abbhantare attā nāma koci pattaṃ gaṇhanto natthi. Vuttappakāracittakiriyavāyodhātuvipphāreneva pana pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti ‘‘ahaṃ hatthehi gahito’’ti. Hatthāpi na jānanti ‘‘patto amhehi gahito’’ti. Dhātuyova dhātusamūhaṃ gaṇhanti saṇḍāsena aggivaṇṇapattaggahaṇe viyāti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

    अपिच यथा छिन्‍नहत्थपादे वणमुखेहि पग्घरितपुब्बलोहितकिमिकुले नीलमक्खिकसम्परिकिण्णे अनाथसालायं निपन्‍ने अनाथमनुस्से दिस्वा दयालुका पुरिसा तेसं वणपट्टचोळकानि चेव कपालादीहि च भेसज्‍जानि उपनामेन्ति। तत्थ चोळकानिपि केसञ्‍चि सण्हानि, केसञ्‍चि थूलानि पापुणन्ति। भेसज्‍जकपालकानिपि केसञ्‍चि सुसण्ठानानि, केसञ्‍चि दुस्सण्ठानानि पापुणन्ति, न ते तत्थ सुमना वा दुम्मना वा होन्ति। वणप्पटिच्छादनमत्तेनेव हि चोळकेन भेसज्‍जपटिग्गहणमत्तेनेव च कपालकेन तेसमत्थो, एवमेव यो भिक्खु वणचोळकं विय चीवरं, भेसज्‍जकपालकं विय पत्तं, कपाले भेसज्‍जमिव च पत्ते लद्धं भिक्खं सल्‍लक्खेति। अयं सङ्घाटिपत्तचीवरधारणे असम्मोहसम्पजञ्‍ञेन उत्तमसम्पजानकारीति वेदितब्बो।

    Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāyaṃ nipanne anāthamanusse disvā dayālukā purisā tesaṃ vaṇapaṭṭacoḷakāni ceva kapālādīhi ca bhesajjāni upanāmenti. Tattha coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti. Bhesajjakapālakānipi kesañci susaṇṭhānāni, kesañci dussaṇṭhānāni pāpuṇanti, na te tattha sumanā vā dummanā vā honti. Vaṇappaṭicchādanamatteneva hi coḷakena bhesajjapaṭiggahaṇamatteneva ca kapālakena tesamattho, evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya pattaṃ, kapāle bhesajjamiva ca patte laddhaṃ bhikkhaṃ sallakkheti. Ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo.

    असितादीसु असितेति पिण्डपातभोजने। पीतेति यागुआदिपाने। खायितेति पिट्ठखज्‍जकादिखादने। सायितेति मधुफाणितादिसायने। तत्थ ‘‘नेव दवाया’’तिआदिना नयेन वुत्तो अट्ठविधोपि अत्थो अत्थो नाम। तस्स वसेन सात्थकसम्पजञ्‍ञं वेदितब्बं। लूखपणीततित्तमधुरादीसु पन येन भोजनेन यस्स अफासु होति, तं तस्स असप्पायं। यं पन निमित्तकम्मादिवसेन पटिलद्धं, यञ्‍चस्स भुञ्‍जतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं एकन्तअसप्पायमेव। विपरीतं सप्पायं। तस्स वसेनेत्थ सप्पायसम्पजञ्‍ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्‍ञं वेदितब्बं।

    Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha ‘‘neva davāyā’’tiādinā nayena vutto aṭṭhavidhopi attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Lūkhapaṇītatittamadhurādīsu pana yena bhojanena yassa aphāsu hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaasappāyameva. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

    अब्भन्तरे अत्ता नाम कोचि भुञ्‍जको नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारवसेनेव पन पत्तपटिग्गहणं नाम होति। चित्तकिरियवायोधातुविप्फारेनेव हत्थस्स पत्ते ओतारणं नाम होति। चित्तकिरियवायोधातुविप्फारेनेव आलोपकरणं आलोपउद्धरणं मुखविवरणञ्‍च होति। न कोचि कुञ्‍चिकाय यन्तकेन च हनुकट्ठीनि विवरति, चित्तकिरियवायोधातुविप्फारेनेव आलोपस्स मुखे ठपनं, उपरिदन्तानं मुसलकिच्‍चसाधनं, हेट्ठादन्तानं उदुक्खलकिच्‍चसाधनं, जिव्हाय हत्थकिच्‍चसाधनञ्‍च होति।

    Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātuvipphāravaseneva pana pattapaṭiggahaṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ ālopauddharaṇaṃ mukhavivaraṇañca hoti. Na koci kuñcikāya yantakena ca hanukaṭṭhīni vivarati, cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ, uparidantānaṃ musalakiccasādhanaṃ, heṭṭhādantānaṃ udukkhalakiccasādhanaṃ, jivhāya hatthakiccasādhanañca hoti.

    इति तं तत्थ अग्गजिव्हाय तनुकखेळो मूलजिव्हाय बहलखेळो मक्खेति। तं हेट्ठादन्तउदुक्खले जिव्हाहत्थपरिवत्तितं खेळउदकतेमितं उपरिदन्तमुसलसञ्‍चुण्णितं कोचि कटच्छुना वा दब्बिया वा अन्तोपवेसेन्तो नाम नत्थि, वायोधातुयाव पविसति। पविट्ठं पविट्ठं कोचि पलालसन्थरं कत्वा धारेन्तो नाम नत्थि, वायोधातुवसेनेव तिट्ठति। ठितं ठितं कोचि उद्धनं कत्वा अग्गिं जालेत्वा पचन्तो नाम नत्थि, तेजोधातुयाव पच्‍चति। पक्‍कं पक्‍कं कोचि दण्डेन वा यट्ठिया वा बहि नीहारको नाम नत्थि, वायोधातुयेव नीहरति।

    Iti taṃ tattha aggajivhāya tanukakheḷo mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ kheḷaudakatemitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā antopavesento nāma natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasantharaṃ katvā dhārento nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍena vā yaṭṭhiyā vā bahi nīhārako nāma natthi, vāyodhātuyeva nīharati.

    इति वायोधातु अतिहरति च वीतिहरति च धारेति च परिवत्तेति च सञ्‍चुण्णेति विसोसेति च नीहरति च। पथवीधातु धारेति च परिवत्तेति च सञ्‍चुण्णेति च विसोसेति च। आपोधातु सिनेहेति च अल्‍लत्तञ्‍च अनुपालेति। तेजोधातु अन्तोपविट्ठं परिपाचेति। आकासधातु अञ्‍जसो होति। विञ्‍ञाणधातु तत्थ तत्थ सम्मापयोगमन्वाय आभुजतीति एवंपवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं।

    Iti vāyodhātu atiharati ca vītiharati ca dhāreti ca parivatteti ca sañcuṇṇeti visoseti ca nīharati ca. Pathavīdhātu dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca. Āpodhātu sineheti ca allattañca anupāleti. Tejodhātu antopaviṭṭhaṃ paripāceti. Ākāsadhātu añjaso hoti. Viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti evaṃpavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

    अपिच गमनतो परियेसनतो परिभोगतो आसयतो निधानतो अपरिपक्‍कतो परिपक्‍कतो फलतो निस्सन्दतो सम्मक्खणतोति एवं दसविधपटिकूलभावपच्‍चवेक्खणतोपेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं। वित्थारकथा पनेत्थ विसुद्धिमग्गे आहारपटिकूलसञ्‍ञानिद्देसतो गहेतब्बा।

    Apica gamanato pariyesanato paribhogato āsayato nidhānato aparipakkato paripakkato phalato nissandato sammakkhaṇatoti evaṃ dasavidhapaṭikūlabhāvapaccavekkhaṇatopettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge āhārapaṭikūlasaññāniddesato gahetabbā.

    उच्‍चारपस्सावकम्मेति उच्‍चारस्स च पस्सावस्स च करणे। तत्थ पत्तकाले उच्‍चारपस्सावं अकरोन्तस्स सकलसरीरतो सेदा मुच्‍चन्ति, अक्खीनि भमन्ति, चित्तं न एकग्गं होति, अञ्‍ञे च रोगा उप्पज्‍जन्ति। करोन्तस्स पन सब्बं तं न होतीति अयमेत्थ अत्थो। तस्स वसेन सात्थकसम्पजञ्‍ञं वेदितब्बं। अट्ठाने उच्‍चारपस्सावं करोन्तस्स पन आपत्ति होति, अयसो वड्ढति, जीवितन्तरायो होति। पतिरूपे ठाने करोन्तस्स सब्बं तं न होतीति इदमेत्थ सप्पायं। तस्स वसेन सप्पायसम्पजञ्‍ञं, कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्‍ञं वेदितब्बं।

    Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyo hoti. Patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ. Tassa vasena sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

    अब्भन्तरे अत्ता नाम कोचि उच्‍चारपस्सावं करोन्तो नत्थि। चित्तकिरियवायोधातुविप्फारेनेव पन उच्‍चारपस्सावकम्मं होति। यथा पन पक्‍के गण्डे गण्डभेदेन पुब्बलोहितं अकामताय निक्खमति, यथा च अतिभरिता उदकभाजना उदकं अकामताय निक्खमति, एवं पक्‍कासयमुत्तवत्थीसु सन्‍निचिता उच्‍चारपस्सावा वायुवेगसमुप्पीळिता अकामतायपि निक्खमन्ति। सो पनायं एवं निक्खमन्तो उच्‍चारपस्सावो नेव तस्स भिक्खुनो अत्तनो होति, न परस्स। केवलं सरीरनिस्सन्दोव होति। यथा किं? यथा उदककुम्भतो पुराणउदकं छड्डेन्तस्स नेव तं अत्तनो होति, न परेसं। केवलं पटिजग्गनमत्तमेव होति। एवंपवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्‍ञं वेदितब्बं।

    Abbhantare attā nāma koci uccārapassāvaṃ karonto natthi. Cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā pana pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati, yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati, evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti, na parassa. Kevalaṃ sarīranissandova hoti. Yathā kiṃ? Yathā udakakumbhato purāṇaudakaṃ chaḍḍentassa neva taṃ attano hoti, na paresaṃ. Kevalaṃ paṭijagganamattameva hoti. Evaṃpavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

    गतादीसु गतेति गमने। ठितेति ठाने। निसिन्‍नेति निसज्‍जाय। सुत्तेति सयने। जागरितेति जागरणे। भासितेति कथने। तुण्हीभावेति अकथने। ‘‘गच्छन्तो वा गच्छामीति पजानाति, ठितो वा ठितोम्हीति पजानाति, निसिन्‍नो वा निसिन्‍नोम्हीति पजानाति, सयानो वा सयानोम्हीति पजानाती’’ति इमस्मिञ्हि ठाने अद्धानइरियापथा कथिता। ‘‘अभिक्‍कन्ते पटिक्‍कन्ते आलोकिते विलोकिते समिञ्‍जिते पसारिते’’ति इमस्मिं मज्झिमा। ‘‘गते ठिते निसिन्‍ने सुत्ते जागरिते’’ति इध पन खुद्दकचुण्णिकइरियापथा कथिता। तस्मा एतेसुपि वुत्तनयेनेव सम्पजानकारिता वेदितब्बा।

    Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. ‘‘Gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhīti pajānātī’’ti imasmiñhi ṭhāne addhānairiyāpathā kathitā. ‘‘Abhikkante paṭikkante ālokite vilokite samiñjite pasārite’’ti imasmiṃ majjhimā. ‘‘Gate ṭhite nisinne sutte jāgarite’’ti idha pana khuddakacuṇṇikairiyāpathā kathitā. Tasmā etesupi vuttanayeneva sampajānakāritā veditabbā.

    तिपिटकमहासीवत्थेरो पनाह – यो चिरं गन्त्वा वा चङ्कमित्वा वा अपरभागे ठितो इति पटिसञ्‍चिक्खति ‘‘चङ्कमनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं गते सम्पजानकारी नाम। यो सज्झायं वा करोन्तो पञ्हं वा विस्सज्‍जेन्तो कम्मट्ठानं वा मनसिकरोन्तो चिरं ठत्वा अपरभागे निसिन्‍नो इति पटिसञ्‍चिक्खति ‘‘ठितकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं ठिते सम्पजानकारी नाम। यो सज्झायादिकरणवसेनेव चिरं निसीदित्वा अपरभागे निपन्‍नो इति पटिसञ्‍चिक्खति ‘‘निसिन्‍नकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं निसिन्‍ने सम्पजानकारी नाम। यो पन निपन्‍नको सज्झायं वा करोन्तो कम्मट्ठानं वा मनसिकरोन्तो निद्दं ओक्‍कमित्वा अपरभागे वुट्ठाय इति पटिसञ्‍चिक्खति ‘‘सयनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं सुत्ते जागरिते च सम्पजानकारी नाम। किरियमयचित्तानञ्हि अप्पवत्तं सुत्तं नाम, पवत्तं जागरितं नामाति। यो पन भासमानो ‘‘अयं सद्दो नाम ओट्ठे च पटिच्‍च दन्ते च जिव्हञ्‍च तालुञ्‍च पटिच्‍च चित्तस्स तदनुरूपं पयोगं पटिच्‍च जायती’’ति सतो सम्पजानो भासति, चिरं वा पन कालं सज्झायं वा कत्वा धम्मं वा कथेत्वा कम्मट्ठानं वा परिवत्तेत्वा पञ्हं वा विस्सज्‍जेत्वा अपरभागे तुण्हीभूतो इति पटिसञ्‍चिक्खति ‘‘भासितकाले उप्पन्‍ना रूपारूपधम्मा एत्थेव निरुद्धा’’ति, अयं भासिते सम्पजानकारी नाम। यो तुण्हीभूतो चिरं धम्मं वा कम्मट्ठानं वा मनसिकत्वा अपरभागे इति पटिसञ्‍चिक्खति ‘‘तुण्हीभूतकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा, उपादारूपपवत्तिया सति भासति नाम, असति तुण्ही भवति नामा’’ति, अयं तुण्हीभावे सम्पजानकारी नामाति।

    Tipiṭakamahāsīvatthero panāha – yo ciraṃ gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati ‘‘caṅkamanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ gate sampajānakārī nāma. Yo sajjhāyaṃ vā karonto pañhaṃ vā vissajjento kammaṭṭhānaṃ vā manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati ‘‘ṭhitakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ ṭhite sampajānakārī nāma. Yo sajjhāyādikaraṇavaseneva ciraṃ nisīditvā aparabhāge nipanno iti paṭisañcikkhati ‘‘nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ nisinne sampajānakārī nāma. Yo pana nipannako sajjhāyaṃ vā karonto kammaṭṭhānaṃ vā manasikaronto niddaṃ okkamitvā aparabhāge vuṭṭhāya iti paṭisañcikkhati ‘‘sayanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ sutte jāgarite ca sampajānakārī nāma. Kiriyamayacittānañhi appavattaṃ suttaṃ nāma, pavattaṃ jāgaritaṃ nāmāti. Yo pana bhāsamāno ‘‘ayaṃ saddo nāma oṭṭhe ca paṭicca dante ca jivhañca tāluñca paṭicca cittassa tadanurūpaṃ payogaṃ paṭicca jāyatī’’ti sato sampajāno bhāsati, ciraṃ vā pana kālaṃ sajjhāyaṃ vā katvā dhammaṃ vā kathetvā kammaṭṭhānaṃ vā parivattetvā pañhaṃ vā vissajjetvā aparabhāge tuṇhībhūto iti paṭisañcikkhati ‘‘bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā’’ti, ayaṃ bhāsite sampajānakārī nāma. Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge iti paṭisañcikkhati ‘‘tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā, upādārūpapavattiyā sati bhāsati nāma, asati tuṇhī bhavati nāmā’’ti, ayaṃ tuṇhībhāve sampajānakārī nāmāti.

    तयिदं महासीवत्थेरेन वुत्तं असम्मोहधुरं इमस्मिं सतिपट्ठानसुत्ते अधिप्पेतं। सामञ्‍ञफले पन सब्बम्पि चतुब्बिधं सम्पजञ्‍ञं लब्भति। तस्मा विसेसतो एत्थ असम्मोहसम्पजञ्‍ञस्सेव वसेन सम्पजानकारिता वेदितब्बा। सम्पजानकारी सम्पजानकारीति च सब्बपदेसु सतिसम्पयुत्तस्सेव सम्पजञ्‍ञस्स वसेनत्थो वेदितब्बो। विभङ्गप्पकरणे पन, ‘‘सतो सम्पजानो अभिक्‍कमति, सतो सम्पजानो पटिक्‍कमती’’ति (विभ॰ ५२३) एवमेतानि पदानि विभत्तानेव।

    Tayidaṃ mahāsīvattherena vuttaṃ asammohadhuraṃ imasmiṃ satipaṭṭhānasutte adhippetaṃ. Sāmaññaphale pana sabbampi catubbidhaṃ sampajaññaṃ labbhati. Tasmā visesato ettha asammohasampajaññasseva vasena sampajānakāritā veditabbā. Sampajānakārī sampajānakārīti ca sabbapadesu satisampayuttasseva sampajaññassa vasenattho veditabbo. Vibhaṅgappakaraṇe pana, ‘‘sato sampajāno abhikkamati, sato sampajāno paṭikkamatī’’ti (vibha. 523) evametāni padāni vibhattāneva.

    इति अज्झत्तं वाति एवं चतुसम्पजञ्‍ञपरिग्गहणेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति। इध समुदयवयधम्मानुपस्सीतिआदीसु रूपक्खन्धस्सेव समुदयो च वयो च नीहरितब्बो। सेसं वुत्तसदिसमेव।

    Iti ajjhattaṃ vāti evaṃ catusampajaññapariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Idha samudayavayadhammānupassītiādīsu rūpakkhandhasseva samudayo ca vayo ca nīharitabbo. Sesaṃ vuttasadisameva.

    इध चतुसम्पजञ्‍ञपरिग्गाहिका सति दुक्खसच्‍चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्‍चं, उभिन्‍नं अप्पवत्ति निरोधसच्‍चं, वुत्तप्पकारो अरियमग्गो मग्गसच्‍चं। एवं चतुसच्‍चवसेन उस्सक्‍कित्वा निब्बुतिं पापुणातीति इदमेकस्स चतुसम्पजञ्‍ञपरिग्गाहकस्स भिक्खुनो वसेन याव अरहत्ता निय्यानमुखन्ति।

    Idha catusampajaññapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, vuttappakāro ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catusampajaññapariggāhakassa bhikkhuno vasena yāva arahattā niyyānamukhanti.

    चतुसम्पजञ्‍ञपब्बवण्णना निट्ठिता।

    Catusampajaññapabbavaṇṇanā niṭṭhitā.

    पटिकूलमनसिकारपब्बवण्णना

    Paṭikūlamanasikārapabbavaṇṇanā

    ११०. एवं चतुसम्पजञ्‍ञवसेन कायानुपस्सनं विभजित्वा इदानि पटिकूलमनसिकारवसेन विभजितुं पुन चपरन्तिआदिमाह। तत्थ इममेव कायन्तिआदीसु यं वत्तब्बं सिया, तं सब्बं सब्बाकारेन वित्थारतो विसुद्धिमग्गे कायगतासतिकम्मट्ठाने वुत्तं। उभतोमुखाति हेट्ठा च उपरि चाति द्वीहि मुखेहि युत्ता। नानाविहितस्साति नानाविधस्स।

    110. Evaṃ catusampajaññavasena kāyānupassanaṃ vibhajitvā idāni paṭikūlamanasikāravasena vibhajituṃ puna caparantiādimāha. Tattha imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Ubhatomukhāti heṭṭhā ca upari cāti dvīhi mukhehi yuttā. Nānāvihitassāti nānāvidhassa.

    इदं पनेत्थ ओपम्मसंसन्दनं – उभतोमुखा पुतोळि विय हि चातुमहाभूतिको कायो, तत्थ मिस्सेत्वा पक्खित्तनानाविधधञ्‍ञं विय केसादयो द्वत्तिंसाकारा, चक्खुमा पुरिसो विय योगावचरो, तस्स तं पुतोळिं मुञ्‍चित्वा पच्‍चवेक्खतो नानाविधधञ्‍ञस्स पाकटकालो विय योगिनो द्वत्तिंसाकारस्स विभूताकारो वेदितब्बो।

    Idaṃ panettha opammasaṃsandanaṃ – ubhatomukhā putoḷi viya hi cātumahābhūtiko kāyo, tattha missetvā pakkhittanānāvidhadhaññaṃ viya kesādayo dvattiṃsākārā, cakkhumā puriso viya yogāvacaro, tassa taṃ putoḷiṃ muñcitvā paccavekkhato nānāvidhadhaññassa pākaṭakālo viya yogino dvattiṃsākārassa vibhūtākāro veditabbo.

    इति अज्झत्तं वाति एवं केसादिपरिग्गहणेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति, इतो परं वुत्तनयमेव। केवलञ्हि इध द्वत्तिंसाकारपरिग्गाहिका सति दुक्खसच्‍चन्ति एवं योजनं कत्वा निय्यानमुखं वेदितब्बं। सेसं पुरिमसदिसमेवाति।

    Iti ajjhattaṃ vāti evaṃ kesādipariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati, ito paraṃ vuttanayameva. Kevalañhi idha dvattiṃsākārapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ. Sesaṃ purimasadisamevāti.

    पटिकूलमनसिकारपब्बवण्णना निट्ठिता।

    Paṭikūlamanasikārapabbavaṇṇanā niṭṭhitā.

    धातुमनसिकारपब्बवण्णना

    Dhātumanasikārapabbavaṇṇanā

    १११. एवं पटिकूलमनसिकारवसेन कायानुपस्सनं विभजित्वा इदानि धातुमनसिकारवसेन विभजितुं पुन चपरन्तिआदिमाह। तत्रायं ओपम्मसंसन्दनेन सद्धिं अत्थवण्णना – यथा कोचि गोघातको वा तस्सेव वा भत्तवेतनभतो अन्तेवासिको गाविं वधित्वा विनिविज्झित्वा चतस्सो दिसा गतानं महापथानं वेमज्झट्ठानसङ्खाते चतुमहापथे कोट्ठासं कोट्ठासं कत्वा निसिन्‍नो अस्स, एवमेव भिक्खु चतुन्‍नं इरियापथानं येन केनचि आकारेन ठितत्ता यथाठितं, यथाठितत्ता च यथापणिहितं कायं – ‘‘अत्थि इमस्मिं काये पथवीधातु…पे॰… वायोधातू’’ति एवं पच्‍चवेक्खति।

    111. Evaṃ paṭikūlamanasikāravasena kāyānupassanaṃ vibhajitvā idāni dhātumanasikāravasena vibhajituṃ puna caparantiādimāha. Tatrāyaṃ opammasaṃsandanena saddhiṃ atthavaṇṇanā – yathā koci goghātako vā tasseva vā bhattavetanabhato antevāsiko gāviṃ vadhitvā vinivijjhitvā catasso disā gatānaṃ mahāpathānaṃ vemajjhaṭṭhānasaṅkhāte catumahāpathe koṭṭhāsaṃ koṭṭhāsaṃ katvā nisinno assa, evameva bhikkhu catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathāṭhitaṃ, yathāṭhitattā ca yathāpaṇihitaṃ kāyaṃ – ‘‘atthi imasmiṃ kāye pathavīdhātu…pe… vāyodhātū’’ti evaṃ paccavekkhati.

    किं वुत्तं होति – यथा गोघातकस्स गाविं पोसेन्तस्सापि आघातनं आहरन्तस्सापि आहरित्वा तत्थ बन्धित्वा ठपेन्तस्सापि वधेन्तस्सापि वधितं मतं पस्सन्तस्सापि तावदेव गावीति सञ्‍ञा न अन्तरधायति, याव नं पदालेत्वा बीलसो न विभजति। विभजित्वा निसिन्‍नस्स पन गावीति सञ्‍ञा अन्तरधायति, मंससञ्‍ञा पवत्तति, नास्स एवं होति ‘‘अहं गाविं विक्‍किणामि, इमे गाविं हरन्ती’’ति। अथ ख्वस्स ‘‘अहं मंसं विक्‍किणामि, इमे मंसं हरन्ति’’च्‍चेव होति, एवमेव इमस्सापि भिक्खुनो पुब्बे बालपुथुज्‍जनकाले गिहिभूतस्सापि पब्बजितस्सापि तावदेव सत्तोति वा पुग्गलोति वा सञ्‍ञा न अन्तरधायति, याव इममेव कायं यथाठितं यथापणिहितं घनविनिब्भोगं कत्वा धातुसो न पच्‍चवेक्खति। धातुसो पच्‍चवेक्खतो पनस्स सत्तसञ्‍ञा अन्तरधायति, धातुवसेनेव चित्तं सन्तिट्ठति। तेनाह भगवा – ‘‘इममेव कायं यथाठितं यथापणिहितं धातुसो पच्‍चवेक्खति, अत्थि इमस्मिं काये पथवीधातु आपोधातु तेजोधातु वायोधातूति। सेय्यथापि, भिक्खवे, दक्खो गोघातको वा…पे॰… वायोधातू’’ति।

    Kiṃ vuttaṃ hoti – yathā goghātakassa gāviṃ posentassāpi āghātanaṃ āharantassāpi āharitvā tattha bandhitvā ṭhapentassāpi vadhentassāpi vadhitaṃ mataṃ passantassāpi tāvadeva gāvīti saññā na antaradhāyati, yāva naṃ padāletvā bīlaso na vibhajati. Vibhajitvā nisinnassa pana gāvīti saññā antaradhāyati, maṃsasaññā pavattati, nāssa evaṃ hoti ‘‘ahaṃ gāviṃ vikkiṇāmi, ime gāviṃ harantī’’ti. Atha khvassa ‘‘ahaṃ maṃsaṃ vikkiṇāmi, ime maṃsaṃ haranti’’cceva hoti, evameva imassāpi bhikkhuno pubbe bālaputhujjanakāle gihibhūtassāpi pabbajitassāpi tāvadeva sattoti vā puggaloti vā saññā na antaradhāyati, yāva imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ ghanavinibbhogaṃ katvā dhātuso na paccavekkhati. Dhātuso paccavekkhato panassa sattasaññā antaradhāyati, dhātuvaseneva cittaṃ santiṭṭhati. Tenāha bhagavā – ‘‘imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati, atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Seyyathāpi, bhikkhave, dakkho goghātako vā…pe… vāyodhātū’’ti.

    गोघातको विय हि योगी, गावीति सञ्‍ञा विय सत्तसञ्‍ञा, चतुमहापथो विय चतुइरियापथो, बीलसो विभजित्वा निसिन्‍नभावो विय धातुसो पच्‍चवेक्खणन्ति अयमेत्थ पाळिवण्णना, कम्मट्ठानकथा पन विसुद्धिमग्गे वित्थारिता।

    Goghātako viya hi yogī, gāvīti saññā viya sattasaññā, catumahāpatho viya catuiriyāpatho, bīlaso vibhajitvā nisinnabhāvo viya dhātuso paccavekkhaṇanti ayamettha pāḷivaṇṇanā, kammaṭṭhānakathā pana visuddhimagge vitthāritā.

    इति अज्झत्तं वाति एवं चतुधातुपरिग्गहणेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति। इतो परं वुत्तनयमेव। केवलञ्हि इध चतुधातुपरिग्गाहिका सति दुक्खसच्‍चन्ति एवं योजनं कत्वा निय्यानमुखं वेदितब्बं। सेसं पुरिमसदिसमेवाति।

    Iti ajjhattaṃ vāti evaṃ catudhātupariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Ito paraṃ vuttanayameva. Kevalañhi idha catudhātupariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ. Sesaṃ purimasadisamevāti.

    धातुमनसिकारपब्बवण्णना निट्ठिता।

    Dhātumanasikārapabbavaṇṇanā niṭṭhitā.

    नवसिवथिकपब्बवण्णना

    Navasivathikapabbavaṇṇanā

    ११२. एवं धातुमनसिकारवसेन कायानुपस्सनं विभजित्वा इदानि नवहि सिवथिकपब्बेहि विभजितुं, पुन चपरन्तिआदिमाह। तत्थ सेय्यथापि पस्सेय्याति यथा पस्सेय्य। सरीरन्ति मतसरीरं। सिवथिकाय छड्डीतन्ति सुसाने अपविद्धं। एकाहं मतस्स अस्साति एकाहमतं। द्वीहं मतस्स अस्साति द्वीहमतं। तीहं मतस्स अस्साति तीहमतं। भस्ता विय वायुना उद्धं जीवितपरियादाना यथानुक्‍कमं समुग्गतेन सूनभावेन उद्धुमातत्ता उद्धुमातकं। विनीलं वुच्‍चति विपरिभिन्‍नवण्णं। विलीनमेव विनीलकं। पटिकूलत्ता वा कुच्छितं विनीलन्ति विनीलकं। मंसुस्सदट्ठानेसु रत्तवण्णस्स पुब्बसन्‍निचयट्ठानेसु सेतवण्णस्स येभुय्येन च नीलवण्णस्स नीलट्ठानेसु नीलसाटकपारुतस्सेव छवसरीरस्सेतं अधिवचनं। परिभिन्‍नट्ठानेहि नवहि वा वणमुखेहि विसन्दमानं पुब्बं विपुब्बं। विपुब्बमेव विपुब्बकं, पटिकूलत्ता वा कुच्छितं विपुब्बन्ति विपुब्बकं। विपुब्बकं जातं तथाभावं गतन्ति विपुब्बकजातं

    112. Evaṃ dhātumanasikāravasena kāyānupassanaṃ vibhajitvā idāni navahi sivathikapabbehi vibhajituṃ, puna caparantiādimāha. Tattha seyyathāpi passeyyāti yathā passeyya. Sarīranti matasarīraṃ. Sivathikāya chaḍḍītanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ. Vilīnameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhānesu nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi visandamānaṃ pubbaṃ vipubbaṃ. Vipubbameva vipubbakaṃ, paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti vipubbakajātaṃ.

    सो इममेव कायन्ति सो भिक्खु इमं अत्तनो कायं तेन कायेन सद्धिं ञाणेन उपसंहरति उपनेति। कथं? अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतोति। इदं वुत्तं होति – आयु, उस्मा, विञ्‍ञाणन्ति इमेसं तिण्णं धम्मानं अत्थिताय अयं कायो ठानगमनादिखमो होति इमेसं पन विगमा अयम्पि एवंधम्मो एवंपूतिकसभावोयेव, एवंभावी एवंउद्धुमातादिभेदो भविस्सति, एवंअनतीतो एवंउद्धुमातादिभावं अनतिक्‍कन्तोति।

    So imameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ñāṇena upasaṃharati upaneti. Kathaṃ? Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Idaṃ vuttaṃ hoti – āyu, usmā, viññāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikhamo hoti imesaṃ pana vigamā ayampi evaṃdhammo evaṃpūtikasabhāvoyeva, evaṃbhāvī evaṃuddhumātādibhedo bhavissati, evaṃanatīto evaṃuddhumātādibhāvaṃ anatikkantoti.

    इति अज्झत्तं वाति एवं उद्धुमातादिपरिग्गहणेन अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति।

    Iti ajjhattaṃ vāti evaṃ uddhumātādipariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

    खज्‍जमानन्ति उदरादीसु निसीदित्वा उदरमंसओट्ठमंसअक्खिकूटादीनि लुञ्‍चित्वा लुञ्‍चित्वा खादियमानं। समंसलोहितन्ति सेसावसेसमंसलोहितयुत्तं। निमंसलोहितमक्खितन्ति मंसे खीणेपि लोहितं न सुस्सति, तं सन्धाय वुत्तं ‘‘निमंसलोहितमक्खित’’न्ति। अञ्‍ञेनाति अञ्‍ञेन दिसाभागेन। हत्थट्ठिकन्ति चतुसट्ठिभेदम्पि हत्थट्ठिकं पाटियेक्‍कं विप्पकिण्णं। पादट्ठिकादीसुपि एसेव नयो। तेरोवस्सिकानीति अतिक्‍कन्तसंवच्छरानि। पूतीनीति अब्भोकासे ठितानि वातातपवुट्ठिसम्फस्सेन तेरोवस्सिकानेव पूतीनि होन्ति। अन्तोभूमिगतानि पन चिरतरं तिट्ठन्ति। चुण्णकजातानीति चुण्णं चुण्णं हुत्वा विप्पकिण्णानि। सब्बत्थ सो इममेवाति वुत्तनयेन खज्‍जमानादीनं वसेन योजना कातब्बा।

    Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikūṭādīni luñcitvā luñcitvā khādiyamānaṃ. Samaṃsalohitanti sesāvasesamaṃsalohitayuttaṃ. Nimaṃsalohitamakkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ ‘‘nimaṃsalohitamakkhita’’nti. Aññenāti aññena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva nayo. Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti. Antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānīti cuṇṇaṃ cuṇṇaṃ hutvā vippakiṇṇāni. Sabbattha so imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā.

    इति अज्झत्तं वाति एवं खज्‍जमानादिपरिग्गहणेन याव चुण्णकभावा अत्तनो वा काये, परस्स वा काये, कालेन वा अत्तनो, कालेन वा परस्स काये कायानुपस्सी विहरति।

    Iti ajjhattaṃ vāti evaṃ khajjamānādipariggahaṇena yāva cuṇṇakabhāvā attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.

    इध पन ठत्वा नवसिवथिका समोधानेतब्बा। ‘‘एकाहमतं वा’’तिआदिना नयेन वुत्ता सब्बापि एका, ‘‘काकेहि वा खज्‍जमान’’न्तिआदिका एका, ‘‘अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्ध’’न्ति एका, ‘‘निमंसलोहितमक्खितं न्हारुसम्बन्ध’’न्ति एका, ‘‘अपगतमंसलोहितं न्हारुसम्बन्ध’’न्ति एका, ‘‘अट्ठिकानि अपगतसम्बन्धानी’’तिआदिका एका, ‘‘अट्ठिकानि सेतानि सङ्खवण्णपटिभागानी’’ति एका, ‘‘पुञ्‍जकितानि तेरोवस्सिकानी’’ति एका, ‘‘पूतीनि चुण्णकजातानी’’ति एका।

    Idha pana ṭhatvā navasivathikā samodhānetabbā. ‘‘Ekāhamataṃ vā’’tiādinā nayena vuttā sabbāpi ekā, ‘‘kākehi vā khajjamāna’’ntiādikā ekā, ‘‘aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandha’’nti ekā, ‘‘nimaṃsalohitamakkhitaṃ nhārusambandha’’nti ekā, ‘‘apagatamaṃsalohitaṃ nhārusambandha’’nti ekā, ‘‘aṭṭhikāni apagatasambandhānī’’tiādikā ekā, ‘‘aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgānī’’ti ekā, ‘‘puñjakitāni terovassikānī’’ti ekā, ‘‘pūtīni cuṇṇakajātānī’’ti ekā.

    एवं खो, भिक्खवेति इदं नवसिवथिका दस्सेत्वा कायानुपस्सनं निट्ठपेन्तो आह। तत्थ नवसिवथिकपरिग्गाहिका सति दुक्खसच्‍चं, तस्सा समुट्ठापिका पुरिमतण्हा समुदयसच्‍चं, उभिन्‍नं अप्पवत्ति निरोधसच्‍चं, दुक्खपरिजाननो समुदयपजहनो निरोधारम्मणो अरियमग्गो मग्गसच्‍चं। एवं चतुसच्‍चवसेनेव उस्सक्‍कित्वा निब्बुतिं पापुणातीति इदं नवसिवथिकपरिग्गाहकानं भिक्खूनं याव अरहत्ता निय्यानमुखन्ति।

    Evaṃ kho, bhikkhaveti idaṃ navasivathikā dassetvā kāyānupassanaṃ niṭṭhapento āha. Tattha navasivathikapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavaseneva ussakkitvā nibbutiṃ pāpuṇātīti idaṃ navasivathikapariggāhakānaṃ bhikkhūnaṃ yāva arahattā niyyānamukhanti.

    नवसिवथिकपब्बवण्णना निट्ठिता।

    Navasivathikapabbavaṇṇanā niṭṭhitā.

    एत्तावता च आनापानपब्बं इरियापथपब्बं चतुसम्पजञ्‍ञपब्बं पटिकूलमनसिकारपब्बं धातुमनसिकारपब्बं नवसिवथिकपब्बानीति चुद्दसपब्बा कायानुपस्सना निट्ठिता होति।

    Ettāvatā ca ānāpānapabbaṃ iriyāpathapabbaṃ catusampajaññapabbaṃ paṭikūlamanasikārapabbaṃ dhātumanasikārapabbaṃ navasivathikapabbānīti cuddasapabbā kāyānupassanā niṭṭhitā hoti.

    तत्थ आनापानपब्बं पटिकूलमनसिकारपब्बन्ति इमानेव द्वे अप्पनाकम्मट्ठानानि। सिवथिकानं पन आदीनवानुपस्सनावसेन वुत्तत्ता सेसानि द्वादसापि उपचारकम्मट्ठानानेवाति।

    Tattha ānāpānapabbaṃ paṭikūlamanasikārapabbanti imāneva dve appanākammaṭṭhānāni. Sivathikānaṃ pana ādīnavānupassanāvasena vuttattā sesāni dvādasāpi upacārakammaṭṭhānānevāti.

    कायानुपस्सना निट्ठिता।

    Kāyānupassanā niṭṭhitā.

    वेदनानुपस्सनावण्णना

    Vedanānupassanāvaṇṇanā

    ११३. एवं भगवा चुद्दसविधेन कायानुपस्सनासतिपट्ठानं कथेत्वा इदानि नवविधेन वेदनानुपस्सनं कथेतुं कथञ्‍च, भिक्खवेतिआदिमाह। तत्थ सुखं वेदनन्ति कायिकं वा चेतसिकं वा सुखं वेदनं वेदयमानो ‘‘अहं सुखं वेदनं वेदयामी’’ति पजानातीति अत्थो। तत्थ कामं उत्तानसेय्यकापि दारका थञ्‍ञपिवनादिकाले सुखं वेदयमाना ‘‘सुखं वेदयामा’’ति पजानन्ति, न पनेतं एवरूपं जाननं सन्धाय वुत्तं। एवरूपं जाननं हि सत्तूपलद्धिं न जहति, सत्तसञ्‍ञं न उग्घाटेति, कम्मट्ठानं वा सतिपट्ठानभावना वा न होति। इमस्स पन भिक्खुनो जाननं सत्तूपलद्धिं जहति , सत्तसञ्‍ञं उग्घाटेति, कम्मट्ठानं चेव सतिपट्ठानभावना च होति। इदञ्हि ‘‘को वेदयति, कस्स वेदना, किं कारणा वेदना’’ति एवं सम्पजानवेदियनं सन्धाय वुत्तं।

    113. Evaṃ bhagavā cuddasavidhena kāyānupassanāsatipaṭṭhānaṃ kathetvā idāni navavidhena vedanānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ vedayamāno ‘‘ahaṃ sukhaṃ vedanaṃ vedayāmī’’ti pajānātīti attho. Tattha kāmaṃ uttānaseyyakāpi dārakā thaññapivanādikāle sukhaṃ vedayamānā ‘‘sukhaṃ vedayāmā’’ti pajānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpaṃ jānanaṃ hi sattūpaladdhiṃ na jahati, sattasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ jahati , sattasaññaṃ ugghāṭeti, kammaṭṭhānaṃ ceva satipaṭṭhānabhāvanā ca hoti. Idañhi ‘‘ko vedayati, kassa vedanā, kiṃ kāraṇā vedanā’’ti evaṃ sampajānavediyanaṃ sandhāya vuttaṃ.

    तत्थ को वेदयतीति न कोचि सत्तो वा पुग्गलो वा वेदयति। कस्स वेदनाति न कस्सचि सत्तस्स वा पुग्गलस्स वा वेदना। किं कारणा वेदनाति वत्थुआरम्मणाव पनस्स वेदना। तस्मा एस एवं पजानाति – ‘‘तं तं सुखादीनं वत्थुं आरम्मणं कत्वा वेदनाव वेदयति। तं पन वेदनापवत्तिं उपादाय ‘अहं वेदयामी’ति वोहारमत्तं होती’’ति। एवं वेदनाव वत्थुं आरम्मणं कत्वा वेदनाव वेदयतीति सल्‍लक्खेन्तो एस ‘‘सुखं वेदनं वेदयामी’’ति पजानातीति वेदितब्बो। चित्तलपब्बते अञ्‍ञतरो थेरो विय। थेरो किर अफासुककाले बलववेदनाय नित्थुनन्तो अपरापरं परिवत्तति। तमेको दहरो आह ‘‘कतरं वो, भन्ते, ठानं रुज्‍जती’’ति। आवुसो, पाटियेक्‍कं रुज्‍जनट्ठानं नाम नत्थि, वत्थुं आरम्मणं कत्वा वेदनाव वेदयतीति। एवं जाननकालतो पट्ठाय अधिवासेतुं वट्टति नो, भन्तेति। अधिवासेमि आवुसोति। अधिवासना, भन्ते, सेय्याति। थेरो अधिवासेसि। ततो वातो याव हदया फालेसि, मञ्‍चके अन्तानि रासिकतानि अहेसुं। थेरो दहरस्स दस्सेसि ‘‘वट्टतावुसो, एत्तका अधिवासना’’ति। दहरो तुण्ही अहोसि। थेरो वीरियसमतं योजेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणित्वा समसीसी हुत्वा परिनिब्बायि।

    Tattha ko vedayatīti na koci satto vā puggalo vā vedayati. Kassa vedanāti na kassaci sattassa vā puggalassa vā vedanā. Kiṃ kāraṇā vedanāti vatthuārammaṇāva panassa vedanā. Tasmā esa evaṃ pajānāti – ‘‘taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati. Taṃ pana vedanāpavattiṃ upādāya ‘ahaṃ vedayāmī’ti vohāramattaṃ hotī’’ti. Evaṃ vedanāva vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti sallakkhento esa ‘‘sukhaṃ vedanaṃ vedayāmī’’ti pajānātīti veditabbo. Cittalapabbate aññataro thero viya. Thero kira aphāsukakāle balavavedanāya nitthunanto aparāparaṃ parivattati. Tameko daharo āha ‘‘kataraṃ vo, bhante, ṭhānaṃ rujjatī’’ti. Āvuso, pāṭiyekkaṃ rujjanaṭṭhānaṃ nāma natthi, vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti. Evaṃ jānanakālato paṭṭhāya adhivāsetuṃ vaṭṭati no, bhanteti. Adhivāsemi āvusoti. Adhivāsanā, bhante, seyyāti. Thero adhivāsesi. Tato vāto yāva hadayā phālesi, mañcake antāni rāsikatāni ahesuṃ. Thero daharassa dassesi ‘‘vaṭṭatāvuso, ettakā adhivāsanā’’ti. Daharo tuṇhī ahosi. Thero vīriyasamataṃ yojetvā saha paṭisambhidāhi arahattaṃ pāpuṇitvā samasīsī hutvā parinibbāyi.

    यथा च सुखं, एवं दुक्खं…पे॰… निरामिसं अदुक्खमसुखं वेदनं वेदयमानो ‘‘निरामिसं अदुक्खमसुखं वेदनं वेदयामी’’ति पजानाति। इति भगवा रूपकम्मट्ठानं कथेत्वा अरूपकम्मट्ठानं कथेन्तो वेदनावसेन कथेसि। दुविधञ्हि कम्मट्ठानं रूपकम्मट्ठानञ्‍च अरूपकम्मट्ठानञ्‍च। रूपपरिग्गहो अरूपपरिग्गहोतिपि एतदेव वुच्‍चति। तत्थ भगवा रूपकम्मट्ठानं कथेन्तो सङ्खेपमनसिकारवसेन वा वित्थारमनसिकारवसेन वा चतुधातुववत्थानं कथेसि। तदुभयम्पि सब्बाकारतो विसुद्धिमग्गे दस्सितमेव।

    Yathā ca sukhaṃ, evaṃ dukkhaṃ…pe… nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayamāno ‘‘nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī’’ti pajānāti. Iti bhagavā rūpakammaṭṭhānaṃ kathetvā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Duvidhañhi kammaṭṭhānaṃ rūpakammaṭṭhānañca arūpakammaṭṭhānañca. Rūpapariggaho arūpapariggahotipi etadeva vuccati. Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānaṃ kathesi. Tadubhayampi sabbākārato visuddhimagge dassitameva.

    अरूपकम्मट्ठानं पन कथेन्तो येभुय्येन वेदनावसेन कथेति। तिविधो हि अरूपकम्मट्ठाने अभिनिवेसो फस्सवसेन वेदनावसेन चित्तवसेनाति। कथं? एकच्‍चस्स हि संखित्तेन वा वित्थारेन वा परिग्गहिते रूपकम्मट्ठाने तस्मिं आरम्मणे चित्तचेतसिकानं पठमाभिनिपातो तं आरम्मणं फुसन्तो उप्पज्‍जमानो फस्सो पाकटो होति। एकच्‍चस्स तं आरम्मणं अनुभवन्ती उप्पज्‍जमाना वेदना पाकटा होति। एकच्‍चस्स तं आरम्मणं परिग्गहेत्वा विजानन्तं उप्पज्‍जमानं विञ्‍ञाणं पाकटं होति। तत्थ यस्स फस्सो पाकटो होति, सोपि ‘‘न केवलं फस्सोव उप्पज्‍जति, तेन सद्धिं तदेव आरम्मणं अनुभवमाना वेदनापि उप्पज्‍जति, सञ्‍जाननमाना सञ्‍ञापि, चेतयमाना चेतनापि, विजाननमानं विञ्‍ञाणम्पि उप्पज्‍जती’’ति फस्सपञ्‍चमकेयेव परिग्गण्हाति। यस्स वेदना पाकटा होति। सो ‘‘न केवलं वेदनाव उप्पज्‍जति, ताय सद्धिं तदेवारम्मणं फुसमानो फस्सोपि उप्पज्‍जति, सञ्‍जाननमाना सञ्‍ञापि, चेतयमाना चेतनापि, विजाननमानं विञ्‍ञाणम्पि उप्पज्‍जती’’ति फस्सपञ्‍चमकेयेव परिग्गण्हाति। यस्स विञ्‍ञाणं पाकटं होति, सो ‘‘न केवलं विञ्‍ञाणमेव उप्पज्‍जति, तेन सद्धिं तदेवारम्मणं फुसमानो फस्सोपि उप्पज्‍जति, अनुभवमाना वेदनापि, सञ्‍जाननमाना सञ्‍ञापि, चेतयमाना चेतनापि उप्पज्‍जती’’ति फस्सपञ्‍चमकेयेव परिग्गण्हाति।

    Arūpakammaṭṭhānaṃ pana kathento yebhuyyena vedanāvasena katheti. Tividho hi arūpakammaṭṭhāne abhiniveso phassavasena vedanāvasena cittavasenāti. Kathaṃ? Ekaccassa hi saṃkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. Tattha yassa phasso pākaṭo hoti, sopi ‘‘na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti. So ‘‘na kevalaṃ vedanāva uppajjati, tāya saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, so ‘‘na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānanamānā saññāpi, cetayamānā cetanāpi uppajjatī’’ti phassapañcamakeyeva pariggaṇhāti.

    सो ‘‘इमे फस्सपञ्‍चमका धम्मा किं निस्सिता’’ति उपधारेन्तो ‘‘वत्थुं निस्सिता’’ति पजानाति। वत्थु नाम करजकायो, यं सन्धाय वुत्तं ‘‘इदञ्‍च मे विञ्‍ञाणं एत्थ सितं एत्थ पटिबद्ध’’न्ति (दी॰ नि॰ १.२३४,२३५; म॰ नि॰ २.२५२)। सो अत्थतो भूतानि चेव उपादारूपानि च। एवमेत्थ ‘‘वत्थु रूपं, फस्सपञ्‍चमका नाम’’न्ति नामरूपमत्तमेव पस्सति। रूपं चेत्थ रूपक्खन्धो, नामं चत्तारो अरूपिनो खन्धाति पञ्‍चक्खन्धमत्तं होति। नामरूपविनिमुत्ता हि पञ्‍चक्खन्धा, पञ्‍चक्खन्धविनिमुत्तञ्‍च नामरूपं नत्थि।

    So ‘‘ime phassapañcamakā dhammā kiṃ nissitā’’ti upadhārento ‘‘vatthuṃ nissitā’’ti pajānāti. Vatthu nāma karajakāyo, yaṃ sandhāya vuttaṃ ‘‘idañca me viññāṇaṃ ettha sitaṃ ettha paṭibaddha’’nti (dī. ni. 1.234,235; ma. ni. 2.252). So atthato bhūtāni ceva upādārūpāni ca. Evamettha ‘‘vatthu rūpaṃ, phassapañcamakā nāma’’nti nāmarūpamattameva passati. Rūpaṃ cettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttañca nāmarūpaṃ natthi.

    सो ‘‘इमे पञ्‍चक्खन्धा किं हेतुका’’ति उपपरिक्खन्तो ‘‘अविज्‍जादिहेतुका’’ति पस्सति। ततो पच्‍चयो चेव पच्‍चयुप्पन्‍नञ्‍च इदं, अञ्‍ञो सत्तो वा पुग्गलो वा नत्थि, सुद्धसङ्खारपुञ्‍जमत्तमेवाति सप्पच्‍चयनामरूपवसेन तिलक्खणं आरोपेत्वा विपस्सनापटिपाटिया ‘‘अनिच्‍चं दुक्खं अनत्ता’’ति सम्मसन्तो विचरति।

    So ‘‘ime pañcakkhandhā kiṃ hetukā’’ti upaparikkhanto ‘‘avijjādihetukā’’ti passati. Tato paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevāti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā ‘‘aniccaṃ dukkhaṃ anattā’’ti sammasanto vicarati.

    सो ‘‘अज्‍ज अज्‍जा’’ति पटिवेधं आकङ्खमानो तथारूपे दिवसे उतुसप्पाय पुग्गलसप्पाय भोजनसप्पाय धम्मस्सवनसप्पायं लभित्वा एकपल्‍लङ्केन निसिन्‍नो विपस्सनं मत्थकं पापेत्वा अरहत्ते पतिट्ठाति। एवं इमेसम्पि तिण्णं जनानं याव अरहत्ता कम्मट्ठानं कथितं होति।

    So ‘‘ajja ajjā’’ti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāya puggalasappāya bhojanasappāya dhammassavanasappāyaṃ labhitvā ekapallaṅkena nisinno vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesampi tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

    इध पन भगवा अरूपकम्मट्ठानं कथेन्तो वेदनावसेन कथेसि। फस्सवसेन वा हि विञ्‍ञाणवसेन वा कथीयमानं न पाकटं होति, अन्धकारं विय खायति। वेदनावसेन पन पाकटं होति। कस्मा? वेदनानं उप्पत्तिपाकटताय। सुखदुक्खवेदनानञ्हि उप्पत्ति पाकटा। यदा सुखं उप्पज्‍जति, सकलसरीरं खोभेन्तं मद्दन्तं फरमानं अभिसन्दयमानं सतधोतं सप्पिं खादापयन्तं विय सतपाकतेलं मक्खयमानं विय घटसहस्सेन परिळाहं निब्बापयमानं विय ‘‘अहो सुखं अहो सुख’’न्ति वाचं निच्छारयमानमेव उप्पज्‍जति। यदा दुक्खं उप्पज्‍जति, सकलसरीरं खोभेन्तं मद्दन्तं फरमानं अभिसन्दयमानं तत्तफालं पवेसेन्तं विय विलीनतम्बलोहेन आसिञ्‍चन्तं विय सुक्खतिणवनप्पतिम्हि अरञ्‍ञे दारुउक्‍काकलापं खिपमानं विय ‘‘अहो दुक्खं अहो दुक्ख’’न्ति विप्पलापयमानमेव उप्पज्‍जति। इति सुखदुक्खवेदनानं उप्पत्ति पाकटा होति।

    Idha pana bhagavā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Phassavasena vā hi viññāṇavasena vā kathīyamānaṃ na pākaṭaṃ hoti, andhakāraṃ viya khāyati. Vedanāvasena pana pākaṭaṃ hoti. Kasmā? Vedanānaṃ uppattipākaṭatāya. Sukhadukkhavedanānañhi uppatti pākaṭā. Yadā sukhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ satadhotaṃ sappiṃ khādāpayantaṃ viya satapākatelaṃ makkhayamānaṃ viya ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya ‘‘aho sukhaṃ aho sukha’’nti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ tattaphālaṃ pavesentaṃ viya vilīnatambalohena āsiñcantaṃ viya sukkhatiṇavanappatimhi araññe dāruukkākalāpaṃ khipamānaṃ viya ‘‘aho dukkhaṃ aho dukkha’’nti vippalāpayamānameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā hoti.

    अदुक्खमसुखा पन दुद्दीपना अन्धकाराव अविभूता। सा सुखदुक्खानं अपगमे सातासातप्पटिक्खेपवसेन मज्झत्ताकारभूता अदुक्खमसुखा वेदनाति नयतो गण्हन्तस्स पाकटा होति। यथा किं? यथा अन्तरा पिट्ठिपासाणं आरोहित्वा पलातस्स मिगस्स अनुपथं गच्छन्तो मिगलुद्दको पिट्ठिपासाणस्स ओरभागेपि परभागेपि पदं दिस्वा मज्झे अपस्सन्तोपि ‘‘इतो आरुळ्हो, इतो ओरुळ्हो, मज्झे पिट्ठिपासाणे इमिना पदेसेन गतो भविस्सती’’ति नयतो जानाति, एवं आरुळ्हट्ठाने पदं विय हि सुखवेदनाय उप्पत्ति पाकटा होति। ओरुळ्हट्ठाने पदं विय दुक्खवेदनाय उप्पत्ति पाकटा होति। ‘‘इतो आरुय्ह इतो ओरुय्ह मज्झे एवं गतो’’ति नयतो गहणं विय सुखदुक्खानं अपगमे सातासातप्पटिक्खेपवसेन मज्झत्ताकारभूता अदुक्खमसुखा वेदनाति नयतो गण्हन्तस्स पाकटा होति। एवं भगवा पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निब्बत्तेत्वाव दस्सेसि।

    Adukkhamasukhā pana duddīpanā andhakārāva avibhūtā. Sā sukhadukkhānaṃ apagame sātāsātappaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Yathā kiṃ? Yathā antarā piṭṭhipāsāṇaṃ ārohitvā palātassa migassa anupathaṃ gacchanto migaluddako piṭṭhipāsāṇassa orabhāgepi parabhāgepi padaṃ disvā majjhe apassantopi ‘‘ito āruḷho, ito oruḷho, majjhe piṭṭhipāsāṇe iminā padesena gato bhavissatī’’ti nayato jānāti, evaṃ āruḷhaṭṭhāne padaṃ viya hi sukhavedanāya uppatti pākaṭā hoti. Oruḷhaṭṭhāne padaṃ viya dukkhavedanāya uppatti pākaṭā hoti. ‘‘Ito āruyha ito oruyha majjhe evaṃ gato’’ti nayato gahaṇaṃ viya sukhadukkhānaṃ apagame sātāsātappaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Evaṃ bhagavā paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvāva dassesi.

    न केवलञ्‍च इधेव एवं दस्सेसि, चूळतण्हासङ्खये, महातण्हासङ्खये, चूळवेदल्‍ले, महावेदल्‍ले, रट्ठपालसुत्ते, मागण्डियसुत्ते, धातुविभङ्गे, आनेञ्‍जसप्पाये, दीघनिकायम्हि महानिदाने, सक्‍कपञ्हे, महासतिपट्ठाने, संयुत्तम्हि चूळनिदानसुत्ते, रुक्खोपमे, परिवीमंसनसुत्ते, सकले वेदनासंयुत्तेति एवं अनेकेसु सुत्तेसु पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निब्बत्तेत्वा दस्सेसि। यथा च तेसु, एवं इमस्मिम्पि सतिपट्ठानसुत्ते पठमं रूपकम्मट्ठानं कथेत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन निब्बत्तेत्वा दस्सेसि।

    Na kevalañca idheva evaṃ dassesi, cūḷataṇhāsaṅkhaye, mahātaṇhāsaṅkhaye, cūḷavedalle, mahāvedalle, raṭṭhapālasutte, māgaṇḍiyasutte, dhātuvibhaṅge, āneñjasappāye, dīghanikāyamhi mahānidāne, sakkapañhe, mahāsatipaṭṭhāne, saṃyuttamhi cūḷanidānasutte, rukkhopame, parivīmaṃsanasutte, sakale vedanāsaṃyutteti evaṃ anekesu suttesu paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassesi. Yathā ca tesu, evaṃ imasmimpi satipaṭṭhānasutte paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassesi.

    तत्थ सुखं वेदनन्तिआदीसु अयं अपरोपि पजाननपरियायो – सुखं वेदनं वेदयामीति पजानातीति सुखवेदनाक्खणे दुक्खाय वेदनाय अभावतो सुखं वेदनं वेदयमानो ‘‘सुखं वेदनं वेदयामी’’ति पजानाति। तेन या पुब्बे अनुभूतपुब्बा दुक्खा वेदना, तस्सा इदानि अभावतो इमिस्सा च सुखाय वेदनाय इतो पठमं अभावतो वेदना नाम अनिच्‍चा अधुवा विपरिणामधम्मा, इतिह तत्थ सम्पजानो होति।

    Tattha sukhaṃ vedanantiādīsu ayaṃ aparopi pajānanapariyāyo – sukhaṃ vedanaṃ vedayāmīti pajānātīti sukhavedanākkhaṇe dukkhāya vedanāya abhāvato sukhaṃ vedanaṃ vedayamāno ‘‘sukhaṃ vedanaṃ vedayāmī’’ti pajānāti. Tena yā pubbe anubhūtapubbā dukkhā vedanā, tassā idāni abhāvato imissā ca sukhāya vedanāya ito paṭhamaṃ abhāvato vedanā nāma aniccā adhuvā vipariṇāmadhammā, itiha tattha sampajāno hoti.

    वुत्तम्पि चेतं भगवता –

    Vuttampi cetaṃ bhagavatā –

    ‘‘यस्मिं अग्गिवेस्सन समये सुखं वेदनं वेदेति, नेव तस्मिं समये दुक्खं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेति, सुखंयेव तस्मिं समये वेदनं वेदेति, यस्मिं अग्गिवेस्सन समये दुक्खं…पे॰… अदुक्खमसुखं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न दुक्खं वेदनं वेदेति, अदुक्खमसुखञ्‍ञेव तस्मिं समये वेदनं वेदेति। सुखापि खो अग्गिवेस्सन वेदना अनिच्‍चा सङ्खता पटिच्‍चसमुप्पन्‍ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। दुक्खापि खो…पे॰… अदुक्खमसुखापि खो अग्गिवेस्सन वेदना अनिच्‍चा…पे॰… निरोधधम्मा। एवं पस्सं अग्गिवेस्सन सुतवा अरियसावको सुखायपि वेदनाय दुक्खायपि वेदनाय अदुक्खमसुखायपि वेदनाय निब्बिन्दति, निब्बिन्दं विरज्‍जति, विरागा विमुच्‍चति, विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति (म॰ नि॰ २.२०५)।

    ‘‘Yasmiṃ aggivessana samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti, yasmiṃ aggivessana samaye dukkhaṃ…pe… adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaññeva tasmiṃ samaye vedanaṃ vedeti. Sukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho…pe… adukkhamasukhāpi kho aggivessana vedanā aniccā…pe… nirodhadhammā. Evaṃ passaṃ aggivessana sutavā ariyasāvako sukhāyapi vedanāya dukkhāyapi vedanāya adukkhamasukhāyapi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti (ma. ni. 2.205).

    सामिसं वा सुखन्तिआदीसु सामिसा सुखा नाम पञ्‍चकामगुणामिसनिस्सिता छ गेहसितसोमनस्सवेदना। निरामिसा सुखा नाम छ नेक्खम्मसितसोमनस्सवेदना। सामिसा दुक्खा नाम छ गेहसितदोमनस्सवेदना। निरामिसा दुक्खा नाम छ नेक्खम्मसितदोमनस्सवेदना। सामिसा अदुक्खमसुखा नाम छ गेहसितउपेक्खा वेदना। निरामिसा अदुक्खमसुखा नाम छ नेक्खम्मसितउपेक्खा वेदना। तासं विभागो उपरिपण्णासके पाळियं आगतोयेव।

    Sāmisaṃ vā sukhantiādīsu sāmisā sukhā nāma pañcakāmaguṇāmisanissitā cha gehasitasomanassavedanā. Nirāmisā sukhā nāma cha nekkhammasitasomanassavedanā. Sāmisā dukkhā nāma cha gehasitadomanassavedanā. Nirāmisā dukkhā nāma cha nekkhammasitadomanassavedanā. Sāmisā adukkhamasukhā nāma cha gehasitaupekkhā vedanā. Nirāmisā adukkhamasukhā nāma cha nekkhammasitaupekkhā vedanā. Tāsaṃ vibhāgo uparipaṇṇāsake pāḷiyaṃ āgatoyeva.

    इति अज्झत्तं वाति एवं सुखवेदनादिपरिग्गहणेन अत्तनो वा वेदनासु, परस्स वा वेदनासु, कालेन वा अत्तनो, कालेन वा परस्स वेदनासु वेदनानुपस्सी विहरति। समुदयवयधम्मानुपस्सी वाति एत्थ पन ‘‘अविज्‍जासमुदया वेदनासमुदयो’’तिआदीहि (पटि॰ म॰ १.५०) पञ्‍चहि पञ्‍चहि आकारेहि वेदनानं समुदयञ्‍च वयञ्‍च पस्सन्तो समुदयधम्मानुपस्सी वा वेदनासु विहरति, वयधम्मानुपस्सी वा वेदनासु विहरति, कालेन समुदयधम्मानुपस्सी वा, कालेन वयधम्मानुपस्सी वा वेदनासु विहरतीति वेदितब्बो। इतो परं कायानुपस्सनायं वुत्तनयमेव।

    Iti ajjhattaṃ vāti evaṃ sukhavedanādipariggahaṇena attano vā vedanāsu, parassa vā vedanāsu, kālena vā attano, kālena vā parassa vedanāsu vedanānupassī viharati. Samudayavayadhammānupassī vāti ettha pana ‘‘avijjāsamudayā vedanāsamudayo’’tiādīhi (paṭi. ma. 1.50) pañcahi pañcahi ākārehi vedanānaṃ samudayañca vayañca passanto samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, kālena samudayadhammānupassī vā, kālena vayadhammānupassī vā vedanāsu viharatīti veditabbo. Ito paraṃ kāyānupassanāyaṃ vuttanayameva.

    केवलञ्हि इध वेदनापरिग्गाहिका सति दुक्खसच्‍चन्ति एवं योजनं कत्वा वेदनापरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं। सेसं तादिसमेवाति।

    Kevalañhi idha vedanāpariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā vedanāpariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

    वेदनानुपस्सना निट्ठिता।

    Vedanānupassanā niṭṭhitā.

    चित्तानुपस्सनावण्णना

    Cittānupassanāvaṇṇanā

    ११४. एवं नवविधेन वेदनानुपस्सनासतिपट्ठानं कथेत्वा इदानि सोळसविधेन चित्तानुपस्सनं कथेतुं कथञ्‍च, भिक्खवेतिआदिमाह। तत्थ सरागन्ति अट्ठविधं लोभसहगतं। वीतरागन्ति लोकियकुसलाब्याकतं। इदं पन यस्मा सम्मसनं न धम्मसमोधानं, तस्मा इध एकपदेपि लोकुत्तरं न लब्भति। सेसानि चत्तारि अकुसलचित्तानि नेव पुरिमपदं, न पच्छिमपदं भजन्ति। सदोसन्ति दुविधं दोससहगतं । वीतदोसन्ति लोकियकुसलाब्याकतं। सेसानि दसाकुसलचित्तानि नेव पुरिमं पदं, न पच्छिमं पदं भजन्ति। समोहन्ति विचिकिच्छासहगतञ्‍चेव उद्धच्‍चसहगतञ्‍चाति दुविधं। यस्मा पन मोहो सब्बाकुसलेसु उप्पज्‍जति, तस्मा तानिपि इध वट्टन्तियेव। इमस्मिंयेव हि दुके द्वादसाकुसलचित्तानि परियादिण्णानीति। वीतमोहन्ति लोकियकुसलाब्याकतं। संखित्तन्ति थिनमिद्धानुपतितं, एतञ्हि संकुटितचित्तं नाम। विक्खित्तन्ति उद्धच्‍चसहगतं, एतञ्हि पसटचित्तं नाम।

    114. Evaṃ navavidhena vedanānupassanāsatipaṭṭhānaṃ kathetvā idāni soḷasavidhena cittānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sarāganti aṭṭhavidhaṃ lobhasahagataṃ. Vītarāganti lokiyakusalābyākataṃ. Idaṃ pana yasmā sammasanaṃ na dhammasamodhānaṃ, tasmā idha ekapadepi lokuttaraṃ na labbhati. Sesāni cattāri akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Sadosanti duvidhaṃ dosasahagataṃ . Vītadosanti lokiyakusalābyākataṃ. Sesāni dasākusalacittāni neva purimaṃ padaṃ, na pacchimaṃ padaṃ bhajanti. Samohanti vicikicchāsahagatañceva uddhaccasahagatañcāti duvidhaṃ. Yasmā pana moho sabbākusalesu uppajjati, tasmā tānipi idha vaṭṭantiyeva. Imasmiṃyeva hi duke dvādasākusalacittāni pariyādiṇṇānīti. Vītamohanti lokiyakusalābyākataṃ. Saṃkhittanti thinamiddhānupatitaṃ, etañhi saṃkuṭitacittaṃ nāma. Vikkhittanti uddhaccasahagataṃ, etañhi pasaṭacittaṃ nāma.

    महग्गतन्ति रूपारूपावचरं। अमहग्गतन्ति कामावचरं। सउत्तरन्ति कामावचरं। अनुत्तरन्ति रूपावचरञ्‍च अरूपावचरञ्‍च। तत्रापि सउत्तरं रूपावचरं, अनुत्तरं अरूपावचरमेव। समाहितन्ति यस्स अप्पनासमाधि उपचारसमाधि वा अत्थि। असमाहितन्ति उभयसमाधिविरहितं। विमुत्तन्ति तदङ्गविक्खम्भनविमुत्तीहि विमुत्तं। अविमुत्तन्ति उभयविमुत्तिविरहितं, समुच्छेदपटिप्पस्सद्धिनिस्सरणविमुत्तीनं पन इध ओकासोव नत्थि।

    Mahaggatanti rūpārūpāvacaraṃ. Amahaggatanti kāmāvacaraṃ. Sauttaranti kāmāvacaraṃ. Anuttaranti rūpāvacarañca arūpāvacarañca. Tatrāpi sauttaraṃ rūpāvacaraṃ, anuttaraṃ arūpāvacarameva. Samāhitanti yassa appanāsamādhi upacārasamādhi vā atthi. Asamāhitanti ubhayasamādhivirahitaṃ. Vimuttanti tadaṅgavikkhambhanavimuttīhi vimuttaṃ. Avimuttanti ubhayavimuttivirahitaṃ, samucchedapaṭippassaddhinissaraṇavimuttīnaṃ pana idha okāsova natthi.

    इति अज्झत्तं वाति एवं सरागादिपरिग्गहणेन यस्मिं यस्मिं खणे यं यं चित्तं पवत्तति, तं तं सल्‍लक्खेन्तो अत्तनो वा चित्ते, परस्स वा चित्ते, कालेन वा अत्तनो, कालेन वा परस्स चित्ते चित्तानुपस्सी विहरति। समुदयवयधम्मानुपस्सीति एत्थ पन ‘‘अविज्‍जासमुदया विञ्‍ञाणसमुदयो’’ति (पटि॰ म॰ १.५०) एवं पञ्‍चहि पञ्‍चहि आकारेहि विञ्‍ञाणस्स समुदयो च वयो च नीहरितब्बो। इतो परं वुत्तनयमेव।

    Itiajjhattaṃ vāti evaṃ sarāgādipariggahaṇena yasmiṃ yasmiṃ khaṇe yaṃ yaṃ cittaṃ pavattati, taṃ taṃ sallakkhento attano vā citte, parassa vā citte, kālena vā attano, kālena vā parassa citte cittānupassī viharati. Samudayavayadhammānupassīti ettha pana ‘‘avijjāsamudayā viññāṇasamudayo’’ti (paṭi. ma. 1.50) evaṃ pañcahi pañcahi ākārehi viññāṇassa samudayo ca vayo ca nīharitabbo. Ito paraṃ vuttanayameva.

    केवलञ्हि इध चित्तपरिग्गाहिका सति दुक्खसच्‍चन्ति एवं योजनं कत्वा चित्तपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं। सेसं तादिसमेवाति।

    Kevalañhi idha cittapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā cittapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

    चित्तानुपस्सनावण्णना निट्ठिता।

    Cittānupassanāvaṇṇanā niṭṭhitā.

    धम्मानुपस्सना नीवरणपब्बवण्णना

    Dhammānupassanā nīvaraṇapabbavaṇṇanā

    ११५. एवं सोळसविधेन चित्तानुपस्सनासतिपट्ठानं कथेत्वा इदानि पञ्‍चविधेन धम्मानुपस्सनं कथेतुं कथञ्‍च, भिक्खवेतिआदिमाह। अपिच भगवता कायानुपस्सनाय सुद्धरूपपरिग्गहो कथितो, वेदनाचित्तानुपस्सनाहि सुद्धअरूपपरिग्गहो। इदानि रूपारूपमिस्सकपरिग्गहं कथेतुं ‘‘कथञ्‍च, भिक्खवे’’तिआदिमाह । कायानुपस्सनाय वा रूपक्खन्धपरिग्गहोव कथितो, वेदनानुपस्सनाय वेदनाक्खन्धपरिग्गहोव, चित्तानुपस्सनाय विञ्‍ञाणक्खन्धपरिग्गहोवाति इदानि सञ्‍ञासङ्खारक्खन्धपरिग्गहम्पि कथेतुं ‘‘कथञ्‍च, भिक्खवे’’तिआदिमाह।

    115. Evaṃ soḷasavidhena cittānupassanāsatipaṭṭhānaṃ kathetvā idāni pañcavidhena dhammānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Apica bhagavatā kāyānupassanāya suddharūpapariggaho kathito, vedanācittānupassanāhi suddhaarūpapariggaho. Idāni rūpārūpamissakapariggahaṃ kathetuṃ ‘‘kathañca, bhikkhave’’tiādimāha . Kāyānupassanāya vā rūpakkhandhapariggahova kathito, vedanānupassanāya vedanākkhandhapariggahova, cittānupassanāya viññāṇakkhandhapariggahovāti idāni saññāsaṅkhārakkhandhapariggahampi kathetuṃ ‘‘kathañca, bhikkhave’’tiādimāha.

    तत्थ सन्तन्ति अभिण्हसमुदाचारवसेन संविज्‍जमानं। असन्तन्ति असमुदाचारवसेन वा पहीनत्ता वा अविज्‍जमानं। यथा चाति येन कारणेन कामच्छन्दस्स उप्पादो होति। तञ्‍च पजानातीति तञ्‍च कारणं पजानाति। इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो।

    Tattha santanti abhiṇhasamudācāravasena saṃvijjamānaṃ. Asantanti asamudācāravasena vā pahīnattā vā avijjamānaṃ. Yathā cāti yena kāraṇena kāmacchandassa uppādo hoti. Tañca pajānātīti tañca kāraṇaṃ pajānāti. Iminā nayena sabbapadesu attho veditabbo.

    तत्थ सुभनिमित्ते अयोनिसोमनसिकारेन कामच्छन्दस्स उप्पादो होति। सुभनिमित्तं नाम सुभम्पि सुभनिमित्तं, सुभारम्मणम्पि सुभनिमित्तं। अयोनिसोमनसिकारो नाम अनुपायमनसिकारो उप्पथमनसिकारो अनिच्‍चे निच्‍चन्ति वा दुक्खे सुखन्ति वा अनत्तनि अत्ताति वा असुभे सुभन्ति वा मनसिकारो, तं तत्थ बहुलं पवत्तयतो कामच्छन्दो उप्पज्‍जति। तेनाह भगवा – ‘‘अत्थि, भिक्खवे, सुभनिमित्तं, तत्थ अयोनिसोमनसिकारबहुलीकारो , अयमाहारो अनुप्पन्‍नस्स वा कामच्छन्दस्स उप्पादाय उप्पन्‍नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्‍लाया’’ति (सं॰ नि॰ ५.२३२)।

    Tattha subhanimitte ayonisomanasikārena kāmacchandassa uppādo hoti. Subhanimittaṃ nāma subhampi subhanimittaṃ, subhārammaṇampi subhanimittaṃ. Ayonisomanasikāro nāma anupāyamanasikāro uppathamanasikāro anicce niccanti vā dukkhe sukhanti vā anattani attāti vā asubhe subhanti vā manasikāro, taṃ tattha bahulaṃ pavattayato kāmacchando uppajjati. Tenāha bhagavā – ‘‘atthi, bhikkhave, subhanimittaṃ, tattha ayonisomanasikārabahulīkāro , ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

    असुभनिमित्ते पन योनिसोमनसिकारेनस्स पहानं होति। असुभनिमित्तं नाम असुभम्पि असुभारम्मणम्पि। योनिसोमनसिकारो नाम उपायमनसिकारो पथमनसिकारो अनिच्‍चे अनिच्‍चन्ति वा दुक्खे दुक्खन्ति वा अनत्तनि अनत्ताति वा असुभे असुभन्ति वा मनसिकारो, तं तत्थ बहुलं पवत्तयतो कामच्छन्दो पहीयति। तेनाह भगवा – ‘‘अत्थि, भिक्खवे, असुभनिमित्तं, तत्थ योनिसोमनसिकारबहुलीकारो, अयमनाहारो अनुप्पन्‍नस्स वा कामच्छन्दस्स अनुप्पादाय उप्पन्‍नस्स वा कामच्छन्दस्स पहानाया’’ति (सं॰ नि॰ ५.२३२)।

    Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti. Asubhanimittaṃ nāma asubhampi asubhārammaṇampi. Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro anicce aniccanti vā dukkhe dukkhanti vā anattani anattāti vā asubhe asubhanti vā manasikāro, taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā – ‘‘atthi, bhikkhave, asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamanāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā’’ti (saṃ. ni. 5.232).

    अपिच छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ति असुभनिमित्तस्स उग्गहो असुभभावनानुयोगो इन्द्रियेसु गुत्तद्वारता भोजने मत्तञ्‍ञुता कल्याणमित्तता सप्पायकथाति। दसविधञ्हि असुभनिमित्तं उग्गण्हन्तस्सापि कामच्छन्दो पहीयति, भावेन्तस्सापि, इन्द्रियेसु पिहितद्वारस्सापि, चतुन्‍नं पञ्‍चन्‍नं आलोपानं ओकासे सति उदकं पिवित्वा यापनसीलताय भोजने मत्तञ्‍ञुनोपि। तेनेतं वुत्तं –

    Apica cha dhammā kāmacchandassa pahānāya saṃvattanti asubhanimittassa uggaho asubhabhāvanānuyogo indriyesu guttadvāratā bhojane mattaññutā kalyāṇamittatā sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu pihitadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –

    ‘‘चत्तारो पञ्‍च आलोपे, अभुत्वा उदकं पिवे।

    ‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

    अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति॥ (थेरगा॰ ९८३)।

    Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

    असुभकम्मिकतिस्सत्थेरसदिसे असुभभावनारते कल्याणमित्ते सेवन्तस्सापि कामच्छन्दो पहीयति, ठाननिसज्‍जादीसु दसअसुभनिस्सितसप्पायकथायपि पहीयति। तेन वुत्तं ‘‘छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ती’’ति। इमेहि पन छहि धम्मेहि पहीनस्स कामच्छन्दस्स अरहत्तमग्गेन आयतिं अनुप्पादो होतीति पजानाति।

    Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

    पटिघनिमित्ते अयोनिसोमनसिकारेन पन ब्यापादस्स उप्पादो होति। तत्थ पटिघम्पि पटिघनिमित्तं, पटिघारम्मणम्पि पटिघनिमित्तं। अयोनिसोमनसिकारो सब्बत्थ एकलक्खणोव। तं तस्मिं निमित्ते बहुलं पवत्तयतो ब्यापादो उप्पज्‍जति। तेनाह भगवा – ‘‘अत्थि, भिक्खवे, पटिघनिमित्तं, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा ब्यापादस्स उप्पादाय उप्पन्‍नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्‍लाया’’ति (सं॰ नि॰ ५.२३२)।

    Paṭighanimitte ayonisomanasikārena pana byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ, paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇova. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā – ‘‘atthi, bhikkhave, paṭighanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

    मेत्ताय पन चेतोविमुत्तिया योनिसोमनसिकारेनस्स पहानं होति। तत्थ तत्थ ‘‘मेत्ता’’ति वुत्ते अप्पनापि उपचारोपि वट्टति। ‘‘चेतोविमुत्ती’’ति अप्पनाव। योनिसोमनसिकारो वुत्तलक्खणोव। तं तत्थ बहुलं पवत्तयतो ब्यापादो पहीयति। तेनाह भगवा – ‘‘अत्थि, भिक्खवे, मेत्ता चेतोविमुत्ति, तत्थ योनिसोमनसिकारबहुलीकारो, अयमनाहारो अनुप्पन्‍नस्स वा ब्यापादस्स अनुप्पादाय उप्पन्‍नस्स वा ब्यापादस्स पहानाया’’ति (सं॰ नि॰ ५.२३२)।

    Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha tattha ‘‘mettā’’ti vutte appanāpi upacāropi vaṭṭati. ‘‘Cetovimuttī’’ti appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā – ‘‘atthi, bhikkhave, mettā cetovimutti, tattha yonisomanasikārabahulīkāro, ayamanāhāro anuppannassa vā byāpādassa anuppādāya uppannassa vā byāpādassa pahānāyā’’ti (saṃ. ni. 5.232).

    अपिच छ धम्मा ब्यापादस्स पहानाय संवत्तन्ति मेत्तानिमित्तस्स उग्गहो मेत्ताभावनानुयोगो कम्मस्सकतापच्‍चवेक्खणा पटिसङ्खानबहुता कल्याणमित्तता सप्पायकथाति। ओधिसकअनोधिसकदिसाफरणानञ्हि अञ्‍ञतरवसेन मेत्तं उग्गण्हन्तस्सापि ब्यापादो पहीयति, ओधिसो अनोधिसो दिसाफरणवसेन मेत्तं भावेन्तस्सापि। ‘‘त्वं एतस्स कुद्धो किं करिस्ससि, किमस्स सीलादीनि नासेतुं सक्खिस्ससि, ननु त्वं अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्ससि, परस्स कुज्झनं नाम वीतच्‍चितङ्गार-तत्तअयसलाक-गूथादीनि गहेत्वा परं पहरितुकामतासदिसं होति। एसोपि तव कुद्धो किं करिस्सति, किं ते सीलादीनि विनासेतुं सक्खिस्सति, एस अत्तनो कम्मेनेव आगन्त्वा अत्तनो कम्मेन गमिस्सति, अप्पटिच्छितपहेणकं विय पटिवातं खित्तरजोमुट्ठि विय च एतस्सेवेस कोधो मत्थके पतिस्सती’’ति एवं अत्तनो च परस्स च कम्मस्सकतं पच्‍चवेक्खतोपि, उभयकम्मस्सकतं पच्‍चवेक्खित्वा पटिसङ्खाने ठितस्सापि, अस्सगुत्तत्थेरसदिसे मेत्ताभावनारते कल्याणमित्ते सेवन्तस्सापि ब्यापादो पहीयति। ठाननिसज्‍जादीसु मेत्तानिस्सितसप्पायकथायपि पहीयति। तेन वुत्तं ‘‘छ धम्मा ब्यापादस्स पहानाय संवत्तन्ती’’ति। इमेहि पन छहि धम्मेहि पहीनस्स ब्यापादस्स अनागामिमग्गेन आयतिं अनुप्पादो होतीति पजानाति।

    Apica cha dhammā byāpādassa pahānāya saṃvattanti mettānimittassa uggaho mettābhāvanānuyogo kammassakatāpaccavekkhaṇā paṭisaṅkhānabahutā kalyāṇamittatā sappāyakathāti. Odhisakaanodhisakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassāpi. ‘‘Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccitaṅgāra-tattaayasalāka-gūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati, esa attano kammeneva āgantvā attano kammena gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’’ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati. Ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

    अरतिआदीसु अयोनिसोमनसिकारेन थिनमिद्धस्स उप्पादो होति। अरति नाम उक्‍कण्ठिता। तन्दी नाम कायालसियता। विजम्भिता नाम कायविनामना। भत्तसम्मदो नाम भत्तमुच्छा भत्तपरिळाहो। चेतसो लीनत्तं नाम चित्तस्स लीनाकारो। इमेसु अरतिआदीसु अयोनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं उप्पज्‍जति। तेनाह – ‘‘अत्थि, भिक्खवे, अरति तन्दी विजम्भिता भत्तसम्मदो चेतसो लीनत्तं, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा थिनमिद्धस्स उप्पादाय उप्पन्‍नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्‍लाया’’ति (सं॰ नि॰ ५.२३२)।

    Aratiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Arati nāma ukkaṇṭhitā. Tandī nāma kāyālasiyatā. Vijambhitā nāma kāyavināmanā. Bhattasammado nāma bhattamucchā bhattapariḷāho. Cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha – ‘‘atthi, bhikkhave, arati tandī vijambhitā bhattasammado cetaso līnattaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa uppādāya uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

    आरम्भधातुआदीसु पन योनिसोमनसिकारेनस्स पहानं होति। आरम्भधातु नाम पठमारम्भवीरियं। निक्‍कमधातु नाम कोसज्‍जतो निक्खन्तताय ततो बलवतरं। परक्‍कमधातु नाम परं परं ठानं अक्‍कमनतो ततोपि बलवतरं। इमस्मिं तिप्पभेदे वीरिये योनिसोमनसिकारं बहुलं पवत्तयतो थिनमिद्धं पहीयति। तेनाह – ‘‘अत्थि, भिक्खवे, आरम्भधातु निक्‍कमधातु परक्‍कमधातु, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा थिनमिद्धस्स अनुप्पादाय उप्पन्‍नस्स वा थिनमिद्धस्स पहानाया’’ति (सं॰ नि॰ ५.२३२)।

    Ārambhadhātuādīsu pana yonisomanasikārenassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātu nāma kosajjato nikkhantatāya tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha – ‘‘atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa anuppādāya uppannassa vā thinamiddhassa pahānāyā’’ti (saṃ. ni. 5.232).

    अपिच छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ति, अतिभोजने निमित्तग्गाहो इरियापथसम्परिवत्तनता आलोकसञ्‍ञामनसिकारो अब्भोकासवासो कल्याणमित्तता सप्पायकथाति। आहरहत्थकतत्रवट्टकअलंसाटककाकमासकभुत्तवमितकभोजनं भुञ्‍जित्वा रत्तिट्ठाने दिवाट्ठाने निसिन्‍नस्स हि समणधम्मं करोतो थिनमिद्धं महाहत्थी विय ओत्थरन्तं आगच्छति। चतुपञ्‍चआलोपओकासं पन ठपेत्वा पानीयं पिवित्वा यापनसीलस्स भिक्खुनो तं न होतीति एवं अतिभोजने निमित्तं गण्हन्तस्सापि थिनमिद्धं पहीयति। यस्मिं इरियापथे थिनमिद्धं ओक्‍कमति, ततो अञ्‍ञं परिवत्तेन्तस्सापि, रत्तिं चन्दालोकदीपालोकउक्‍कालोके दिवा सूरियालोकं मनसिकरोन्तस्सापि, अब्भोकासे वसन्तस्सापि, महाकस्सपत्थेरसदिसे पहीनथिनमिद्धे कल्याणमित्ते सेवन्तस्सापि थिनमिद्धं पहीयति। ठाननिसज्‍जादीसु धुतङ्गनिस्सितसप्पायकथायपि पहीयति। तेन वुत्तं ‘‘छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ती’’ति । इमेहि पन छहि धम्मेहि पहीनस्स थिनमिद्धस्स अरहत्तमग्गेन आयतिं अनुप्पादो होतीति पजानाति।

    Apica cha dhammā thinamiddhassa pahānāya saṃvattanti, atibhojane nimittaggāho iriyāpathasamparivattanatā ālokasaññāmanasikāro abbhokāsavāso kalyāṇamittatā sappāyakathāti. Āharahatthakatatravaṭṭakaalaṃsāṭakakākamāsakabhuttavamitakabhojanaṃ bhuñjitvā rattiṭṭhāne divāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati. Catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati. Ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti . Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.

    चेतसो अवूपसमे अयोनिसोमनसिकारेन उद्धच्‍चकुक्‍कुच्‍चस्स उप्पादो होति। अवूपसमो नाम अवूपसन्ताकारो। उद्धच्‍चकुक्‍कुच्‍चमेवेतं अत्थतो। तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो उद्धच्‍चकुक्‍कुच्‍चं उप्पज्‍जति। तेनाह ‘‘अत्थि, भिक्खवे, चेतसो अवूपसमो, तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा उद्धच्‍चकुक्‍कुच्‍चस्स उप्पादाय उप्पन्‍नस्स वा उद्धच्‍चकुक्‍कुच्‍चस्स भिय्योभावाय वेपुल्‍लाया’’ति (सं॰ नि॰ ५.२३२)।

    Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro. Uddhaccakukkuccamevetaṃ atthato. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha ‘‘atthi, bhikkhave, cetaso avūpasamo, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

    समाधिसङ्खाते पन चेतसो वूपसमे योनिसोमनसिकारेनस्स पहानं होति। तेनाह – ‘‘अत्थि, भिक्खवे, चेतसो वूपसमो, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा उद्धच्‍चकुक्‍कुच्‍चस्स अनुप्पादाय उप्पन्‍नस्स वा उद्धच्‍चकुक्‍कुच्‍चस्स पहानाया’’ति (सं॰ नि॰ ५.२३२)।

    Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha – ‘‘atthi, bhikkhave, cetaso vūpasamo, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya uppannassa vā uddhaccakukkuccassa pahānāyā’’ti (saṃ. ni. 5.232).

    अपिच छ धम्मा उद्धच्‍चकुक्‍कुच्‍चस्स पहानाय संवत्तन्ति बहुस्सुतता परिपुच्छकता विनये पकतञ्‍ञुता वुद्धसेविता कल्याणमित्तता सप्पायकथाति। बाहुसच्‍चेनपि हि एकं वा द्वे वा तयो वा चत्तारो वा पञ्‍च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि उद्धच्‍चकुक्‍कुच्‍चं पहीयति। कप्पियाकप्पियपरिपुच्छाबहुलस्सापि, विनयपञ्‍ञत्तियं चिण्णवसिभावताय पकतञ्‍ञुनोपि, वुद्धे महल्‍लकत्थेरे उपसङ्कमन्तस्सापि, उपालित्थेरसदिसे विनयधरे कल्याणमित्ते सेवन्तस्सापि उद्धच्‍चकुक्‍कुच्‍चं पहीयति। ठाननिसज्‍जादीसु कप्पियाकप्पियनिस्सितसप्पायकथायपि पहीयति। तेन वुत्तं – ‘‘छ धम्मा उद्धच्‍चकुक्‍कुच्‍चस्स पहानाय संवत्तन्ती’’ति। इमेहि पन छहि धम्मेहि पहीने उद्धच्‍चकुक्‍कुच्‍चे उद्धच्‍चस्स अरहत्तमग्गेन कुक्‍कुच्‍चस्स अनागामिमग्गेन आयतिं अनुप्पादो होतीति पजानाति।

    Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā vuddhasevitā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati. Kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasibhāvatāya pakataññunopi, vuddhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati. Ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.

    विचिकिच्छाट्ठानीयेसु धम्मेसु अयोनिसोमनसिकारेन विचिकिच्छाय उप्पादो होति। विचिकिच्छाट्ठानीया धम्मा नाम पुनप्पुनं विचिकिच्छाय कारणत्ता विचिकिच्छाव। तत्थ अयोनिसोमनसिकारं बहुलं पवत्तयतो विचिकिच्छा उप्पज्‍जति। तेनाह – ‘‘अत्थि, भिक्खवे, विचिकिच्छाट्ठानीया धम्मा , तत्थ अयोनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नाय वा विचिकिच्छाय उप्पादाय उप्पन्‍नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्‍लाया’’ति (सं॰ नि॰ ५.२३२)।

    Vicikicchāṭṭhānīyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭṭhānīyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha – ‘‘atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā , tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā’’ti (saṃ. ni. 5.232).

    कुसलादीसु धम्मेसु योनिसोमनसिकारेन पनस्सा पहानं होति। तेनाह – ‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा सावज्‍जानवज्‍जा धम्मा सेवितब्बासेवितब्बा धम्मा हीनप्पणीता धम्मा कण्हसुक्‍कसप्पटिभागा धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो , अयमाहारो अनुप्पन्‍नाय वा विचिकिच्छाय अनुप्पादाय उप्पन्‍नाय वा विचिकिच्छाय पहानाया’’ति (सं॰ नि॰ ५.२३२)।

    Kusalādīsu dhammesu yonisomanasikārena panassā pahānaṃ hoti. Tenāha – ‘‘atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā sevitabbāsevitabbā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro , ayamāhāro anuppannāya vā vicikicchāya anuppādāya uppannāya vā vicikicchāya pahānāyā’’ti (saṃ. ni. 5.232).

    अपिच छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ति बहुस्सुतता परिपुच्छकता विनये पकतञ्‍ञुता अधिमोक्खबहुलता कल्याणमित्तता सप्पायकथाति। बाहुसच्‍चेनपि हि एकं वा…पे॰… पञ्‍च वा निकाये पाळिवसेन अत्थवसेन च उग्गण्हन्तस्सापि विचिकिच्छा पहीयति। तीणि रतनानि आरब्भ परिपुच्छाबहुलस्सापि, विनये चिण्णवसिभावस्सापि, तीसु रतनेसु ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्सापि, सद्धाधिमुत्ते वक्‍कलित्थेरसदिसे कल्याणमित्ते सेवन्तस्सापि विचिकिच्छा पहीयति। ठाननिसज्‍जादीसु तिण्णं रतनानं गुणनिस्सितसप्पायकथायपि पहीयति। तेन वुत्तं – ‘‘छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ती’’ति। इमेहि पन छहि धम्मेहि पहीनाय विचिकिच्छाय सोतापत्तिमग्गेन आयतिं अनुप्पादो होतीति पजानाति।

    Apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā adhimokkhabahulatā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena atthavasena ca uggaṇhantassāpi vicikicchā pahīyati. Tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasibhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati. Ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hotīti pajānāti.

    इति अज्झत्तं वाति एवं पञ्‍चनीवरणपरिग्गहणेन अत्तनो वा धम्मेसु, परस्स वा धम्मेसु, कालेन वा अत्तनो, कालेन वा परस्स धम्मेसु धम्मानुपस्सी विहरति। समुदयवया पनेत्थ सुभनिमित्त असुभनिमित्तादीसु अयोनिसोमनसिकारयोनिसोमनसिकारवसेन पञ्‍चसु नीवरणेसु वुत्तनयेन नीहरितब्बा। इतो परं वुत्तनयमेव।

    Iti ajjhattaṃ vāti evaṃ pañcanīvaraṇapariggahaṇena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha subhanimitta asubhanimittādīsu ayonisomanasikārayonisomanasikāravasena pañcasu nīvaraṇesu vuttanayena nīharitabbā. Ito paraṃ vuttanayameva.

    केवलञ्हि इध नीवरणपरिग्गाहिका सति दुक्खसच्‍चन्ति एवं योजनं कत्वा नीवरणपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं। सेसं तादिसमेवाति।

    Kevalañhi idha nīvaraṇapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā nīvaraṇapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

    नीवरणपब्बवण्णना निट्ठिता।

    Nīvaraṇapabbavaṇṇanā niṭṭhitā.

    खन्धपब्बवण्णना

    Khandhapabbavaṇṇanā

    ११६. एवं पञ्‍चनीवरणवसेन धम्मानुपस्सनं विभजित्वा इदानि पञ्‍चक्खन्धवसेन विभजितुं पुन चपरन्तिआदिमाह। तत्थ पञ्‍चसु उपादानक्खन्धेसूति उपादानस्स खन्धा उपादानक्खन्धा, उपादानस्स पच्‍चयभूता धम्मपुञ्‍जा धम्मरासयोति अत्थो। अयमेत्थ सङ्खेपो । वित्थारतो पन खन्धकथा विसुद्धिमग्गे वुत्ता। इति रूपन्ति ‘‘इदं रूपं, एत्तकं रूपं, न इतो परं रूपं अत्थी’’ति सभावतो रूपं पजानाति। वेदनादीसुपि एसेव नयो। अयमेत्थ सङ्खेपो। वित्थारेन पन रूपादीनि विसुद्धिमग्गे खन्धकथायमेव वुत्तानि। इति रूपस्स समुदयोति एवं अविज्‍जासमुदयादिवसेन पञ्‍चहाकारेहि रूपस्स समुदयो। इति रूपस्स अत्थङ्गमोति एवं अविज्‍जानिरोधादिवसेन पञ्‍चहाकारेहि रूपस्स अत्थङ्गमो, वेदनादीसुपि एसेव नयो। अयमेत्थ सङ्खेपो। वित्थारो पन विसुद्धिमग्गे उदयब्बयञाणकथायं वुत्तो।

    116. Evaṃ pañcanīvaraṇavasena dhammānupassanaṃ vibhajitvā idāni pañcakkhandhavasena vibhajituṃ puna caparantiādimāha. Tattha pañcasu upādānakkhandhesūti upādānassa khandhā upādānakkhandhā, upādānassa paccayabhūtā dhammapuñjā dhammarāsayoti attho. Ayamettha saṅkhepo . Vitthārato pana khandhakathā visuddhimagge vuttā. Iti rūpanti ‘‘idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthī’’ti sabhāvato rūpaṃ pajānāti. Vedanādīsupi eseva nayo. Ayamettha saṅkhepo. Vitthārena pana rūpādīni visuddhimagge khandhakathāyameva vuttāni. Iti rūpassa samudayoti evaṃ avijjāsamudayādivasena pañcahākārehi rūpassa samudayo. Iti rūpassa atthaṅgamoti evaṃ avijjānirodhādivasena pañcahākārehi rūpassa atthaṅgamo, vedanādīsupi eseva nayo. Ayamettha saṅkhepo. Vitthāro pana visuddhimagge udayabbayañāṇakathāyaṃ vutto.

    इति अज्झत्तं वाति एवं पञ्‍चक्खन्धपरिग्गहणेन अत्तनो वा धम्मेसु, परस्स वा धम्मेसु, कालेन वा अत्तनो, कालेन वा परस्स धम्मेसु धम्मानुपस्सी विहरति। समुदयवया पनेत्थ ‘‘अविज्‍जासमुदया रूपसमुदयो’’तिआदीनं (पटि॰ म॰ १.५०) पञ्‍चसु खन्धेसु वुत्तानं पञ्‍ञासाय लक्खणानं वसेन नीहरितब्बा। इतो परं वुत्तनयमेव।

    Iti ajjhattaṃ vāti evaṃ pañcakkhandhapariggahaṇena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha ‘‘avijjāsamudayā rūpasamudayo’’tiādīnaṃ (paṭi. ma. 1.50) pañcasu khandhesu vuttānaṃ paññāsāya lakkhaṇānaṃ vasena nīharitabbā. Ito paraṃ vuttanayameva.

    केवलञ्हि इध खन्धपरिग्गाहिका सति दुक्खसच्‍चन्ति एवं योजनं कत्वा खन्धपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं। सेसं तादिसमेवाति।

    Kevalañhi idha khandhapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā khandhapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

    खन्धपब्बवण्णना निट्ठिता।

    Khandhapabbavaṇṇanā niṭṭhitā.

    आयतनपब्बवण्णना

    Āyatanapabbavaṇṇanā

    ११७. एवं पञ्‍चक्खन्धवसेन धम्मानुपस्सनं विभजित्वा इदानि आयतनवसेन विभजितुं पुन चपरन्तिआदिमाह। तत्थ छसु अज्झत्तिकबाहिरेसु आयतनेसूति चक्खु सोतं घानं जिव्हा कायो मनोति इमेसु छसु अज्झत्तिकेसु रूपं सद्दो गन्धो रसो फोट्ठब्बो धम्माति इमेसु छसु बाहिरेसु। चक्खुं च पजानातीति चक्खुपसादं याथावसरसलक्खणवसेन पजानाति। रूपे च पजानातीति बहिद्धा चतुसमुट्ठानिकरूपञ्‍च याथावसरसलक्खणवसेन पजानाति। यञ्‍च तदुभयं पटिच्‍च उप्पज्‍जति संयोजनन्ति यञ्‍च तं चक्खुं चेव रूपे चाति उभयं पटिच्‍च कामरागसंयोजनं पटिघ-मान-दिट्ठि-विचिकिच्छा-सीलब्बतपरामास-भवराग-इस्सा-मच्छरियाविज्‍जासंयोजनन्ति दसविधं संयोजनं उप्पज्‍जति, तञ्‍च याथावसरसलक्खणवसेन पजानाति।

    117. Evaṃ pañcakkhandhavasena dhammānupassanaṃ vibhajitvā idāni āyatanavasena vibhajituṃ puna caparantiādimāha. Tattha chasu ajjhattikabāhiresu āyatanesūti cakkhu sotaṃ ghānaṃ jivhā kāyo manoti imesu chasu ajjhattikesu rūpaṃ saddo gandho raso phoṭṭhabbo dhammāti imesu chasu bāhiresu. Cakkhuṃ ca pajānātīti cakkhupasādaṃ yāthāvasarasalakkhaṇavasena pajānāti. Rūpe ca pajānātīti bahiddhā catusamuṭṭhānikarūpañca yāthāvasarasalakkhaṇavasena pajānāti. Yañca tadubhayaṃ paṭicca uppajjati saṃyojananti yañca taṃ cakkhuṃ ceva rūpe cāti ubhayaṃ paṭicca kāmarāgasaṃyojanaṃ paṭigha-māna-diṭṭhi-vicikicchā-sīlabbataparāmāsa-bhavarāga-issā-macchariyāvijjāsaṃyojananti dasavidhaṃ saṃyojanaṃ uppajjati, tañca yāthāvasarasalakkhaṇavasena pajānāti.

    कथं पनेतं उप्पज्‍जतीति? चक्खुद्वारे ताव आपाथगतं इट्ठारम्मणं कामस्सादवसेन अस्सादयतो अभिनन्दतो कामरागसंयोजनं उप्पज्‍जति। अनिट्ठारम्मणे कुज्झतो पटिघसंयोजनं उप्पज्‍जति। ‘‘ठपेत्वा मं न कोचि अञ्‍ञो एतं आरम्मणं विभावेतुं समत्थो अत्थी’’ति मञ्‍ञतो मानसंयोजनं उप्पज्‍जति। ‘‘एतं रूपारम्मणं निच्‍चं धुव’’न्ति गण्हतो दिट्ठिसंयोजनं उप्पज्‍जति। ‘‘एतं रूपारम्मणं सत्तो नु खो, सत्तस्स नु खो’’ति विचिकिच्छतो विचिकिच्छासंयोजनं उप्पज्‍जति। ‘‘सम्पत्तिभवे वत नो इदं सुलभं जात’’न्ति भवं पत्थेन्तस्स भवरागसंयोजनं उप्पज्‍जति। ‘‘आयतिम्पि एवरूपं सीलब्बतं समादियित्वा सक्‍का लद्धु’’न्ति सीलब्बतं समादियन्तस्स सीलब्बतपरामाससंयोजनं उप्पज्‍जति। ‘‘अहो वत एतं रूपारम्मणं अञ्‍ञे न लभेय्यु’’न्ति उसूयतो इस्सासंयोजनं उप्पज्‍जति। अत्तना लद्धं रूपारम्मणं अञ्‍ञस्स मच्छरायतो मच्छरियसंयोजनं उप्पज्‍जति। सब्बेहेव सहजातअञ्‍ञाणवसेन अविज्‍जासंयोजनं उप्पज्‍जति।

    Kathaṃ panetaṃ uppajjatīti? Cakkhudvāre tāva āpāthagataṃ iṭṭhārammaṇaṃ kāmassādavasena assādayato abhinandato kāmarāgasaṃyojanaṃ uppajjati. Aniṭṭhārammaṇe kujjhato paṭighasaṃyojanaṃ uppajjati. ‘‘Ṭhapetvā maṃ na koci añño etaṃ ārammaṇaṃ vibhāvetuṃ samattho atthī’’ti maññato mānasaṃyojanaṃ uppajjati. ‘‘Etaṃ rūpārammaṇaṃ niccaṃ dhuva’’nti gaṇhato diṭṭhisaṃyojanaṃ uppajjati. ‘‘Etaṃ rūpārammaṇaṃ satto nu kho, sattassa nu kho’’ti vicikicchato vicikicchāsaṃyojanaṃ uppajjati. ‘‘Sampattibhave vata no idaṃ sulabhaṃ jāta’’nti bhavaṃ patthentassa bhavarāgasaṃyojanaṃ uppajjati. ‘‘Āyatimpi evarūpaṃ sīlabbataṃ samādiyitvā sakkā laddhu’’nti sīlabbataṃ samādiyantassa sīlabbataparāmāsasaṃyojanaṃ uppajjati. ‘‘Aho vata etaṃ rūpārammaṇaṃ aññe na labheyyu’’nti usūyato issāsaṃyojanaṃ uppajjati. Attanā laddhaṃ rūpārammaṇaṃ aññassa maccharāyato macchariyasaṃyojanaṃ uppajjati. Sabbeheva sahajātaaññāṇavasena avijjāsaṃyojanaṃ uppajjati.

    यथा च अनुप्पन्‍नस्साति येन कारणेन असमुदाचारवसेन अनुप्पन्‍नस्स तस्स दसविधस्सापि संयोजनस्स उप्पादो होति, तञ्‍च कारणं पजानाति। यथा च उप्पन्‍नस्साति अप्पहीनट्ठेन पन समुदाचारवसेन वा उप्पन्‍नस्स तस्स दसविधस्सापि संयोजनस्स येन कारणेन पहानं होति, तञ्‍च कारणं पजानाति। यथा च पहीनस्साति तदङ्गविक्खम्भनप्पहानवसेन पहीनस्सापि तस्स दसविधस्स संयोजनस्स येन कारणेन आयतिं अनुप्पादो होति, तञ्‍च पजानाति। केन कारणेन पनस्स आयतिं अनुप्पादो होति? दिट्ठिविचिकिच्छासीलब्बतपरामासइस्सामच्छरियभेदस्स ताव पञ्‍चविधस्स संयोजनस्स सोतापत्तिमग्गेन आयतिं अनुप्पादो होति। कामरागपटिघसंयोजनद्वयस्स ओळारिकस्स सकदागामिमग्गेन, अणुसहगतस्स अनागामिमग्गेन, मानभवरागाविज्‍जासंयोजनत्तयस्स अरहत्तमग्गेन आयतिं अनुप्पादो होति।

    Yathā ca anuppannassāti yena kāraṇena asamudācāravasena anuppannassa tassa dasavidhassāpi saṃyojanassa uppādo hoti, tañca kāraṇaṃ pajānāti. Yathā ca uppannassāti appahīnaṭṭhena pana samudācāravasena vā uppannassa tassa dasavidhassāpi saṃyojanassa yena kāraṇena pahānaṃ hoti, tañca kāraṇaṃ pajānāti. Yathā ca pahīnassāti tadaṅgavikkhambhanappahānavasena pahīnassāpi tassa dasavidhassa saṃyojanassa yena kāraṇena āyatiṃ anuppādo hoti, tañca pajānāti. Kena kāraṇena panassa āyatiṃ anuppādo hoti? Diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyabhedassa tāva pañcavidhassa saṃyojanassa sotāpattimaggena āyatiṃ anuppādo hoti. Kāmarāgapaṭighasaṃyojanadvayassa oḷārikassa sakadāgāmimaggena, aṇusahagatassa anāgāmimaggena, mānabhavarāgāvijjāsaṃyojanattayassa arahattamaggena āyatiṃ anuppādo hoti.

    सोतञ्‍च पजानाति सद्दे चा तिआदीसुपि एसेव नयो। अपिचेत्थ आयतनकथा वित्थारतो विसुद्धिमग्गे आयतननिद्देसे वुत्तनयेनेव वेदितब्बा।

    Sotañca pajānāti sadde cā tiādīsupi eseva nayo. Apicettha āyatanakathā vitthārato visuddhimagge āyatananiddese vuttanayeneva veditabbā.

    इति अज्झत्तं वाति एवं अज्झत्तिकायतनपरिग्गहणेन अत्तनो वा धम्मेसु, बाहिरायतनपरिग्गहणेन परस्स वा धम्मेसु, कालेन वा अत्तनो, कालेन वा परस्स धम्मेसु धम्मानुपस्सी विहरति। समुदयवया पनेत्थ ‘‘अविज्‍जासमुदया चक्खुसमुदयो’’ति रूपायतनस्स रूपक्खन्धे, अरूपायतनेसु मनायतनस्स विञ्‍ञाणक्खन्धे, धम्मायतनस्स सेसक्खन्धेसु वुत्तनयेन नीहरितब्बा। लोकुत्तरधम्मा न गहेतब्बा। इतो परं वुत्तनयमेव।

    Iti ajjhattaṃ vāti evaṃ ajjhattikāyatanapariggahaṇena attano vā dhammesu, bāhirāyatanapariggahaṇena parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha ‘‘avijjāsamudayā cakkhusamudayo’’ti rūpāyatanassa rūpakkhandhe, arūpāyatanesu manāyatanassa viññāṇakkhandhe, dhammāyatanassa sesakkhandhesu vuttanayena nīharitabbā. Lokuttaradhammā na gahetabbā. Ito paraṃ vuttanayameva.

    केवलञ्हि इध आयतनपरिग्गाहिका सति दुक्खसच्‍चन्ति एवं योजनं कत्वा आयतनपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं। सेसं तादिसमेवाति।

    Kevalañhi idha āyatanapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā āyatanapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

    आयतनपब्बवण्णना निट्ठिता।

    Āyatanapabbavaṇṇanā niṭṭhitā.

    बोज्झङ्गपब्बवण्णना

    Bojjhaṅgapabbavaṇṇanā

    ११८. एवं छ अज्झत्तिकबाहिरायतनवसेन धम्मानुपस्सनं विभजित्वा इदानि बोज्झङ्गवसेन विभजितुं पुन चपरन्ति आदिमाह। तत्थ बोज्झङ्गेसूति बुज्झनकसत्तस्स अङ्गेसु। सन्तन्ति पटिलाभवसेन संविज्‍जमानं। सतिसम्बोज्झङ्गन्ति सतिसङ्खातं सम्बोज्झङ्गं। एत्थ हि सम्बुज्झति आरद्धविपस्सकतो पट्ठाय योगावचरोति सम्बोधि, याय वा सो सतिआदिकाय सत्तधम्मसामग्गिया सम्बुज्झति किलेसनिद्दातो उट्ठाति, सच्‍चानि वा पटिविज्झति, सा धम्मसामग्गी सम्बोधि। तस्स सम्बोधिस्स, तस्सा वा सम्बोधिया अङ्गन्ति सम्बोज्झङ्गं। तेन वुत्तं ‘‘सतिसङ्खातं सम्बोज्झङ्ग’’न्ति। सेससम्बोज्झङ्गेसुपि इमिनाव नयेन वचनत्थो वेदितब्बो।

    118. Evaṃ cha ajjhattikabāhirāyatanavasena dhammānupassanaṃ vibhajitvā idāni bojjhaṅgavasena vibhajituṃ puna caparanti ādimāha. Tattha bojjhaṅgesūti bujjhanakasattassa aṅgesu. Santanti paṭilābhavasena saṃvijjamānaṃ. Satisambojjhaṅganti satisaṅkhātaṃ sambojjhaṅgaṃ. Ettha hi sambujjhati āraddhavipassakato paṭṭhāya yogāvacaroti sambodhi, yāya vā so satiādikāya sattadhammasāmaggiyā sambujjhati kilesaniddāto uṭṭhāti, saccāni vā paṭivijjhati, sā dhammasāmaggī sambodhi. Tassa sambodhissa, tassā vā sambodhiyā aṅganti sambojjhaṅgaṃ. Tena vuttaṃ ‘‘satisaṅkhātaṃ sambojjhaṅga’’nti. Sesasambojjhaṅgesupi imināva nayena vacanattho veditabbo.

    असन्तन्ति अप्पटिलाभवसेन अविज्‍जमानं। यथा च अनुप्पन्‍नस्सातिआदीसु पन सतिसम्बोज्झङ्गस्स ताव – ‘‘अत्थि, भिक्खवे, सतिसम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा सतिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तती’’ति (सं॰ नि॰ ५.१८३) एवं उप्पादो होति । तत्थ सतियेव सतिसम्बोज्झङ्गट्ठानीया धम्मा। योनिसोमनसिकारो वुत्तलक्खणोयेव, तं तत्थ बहुलं पवत्तयतो सतिसम्बोज्झङ्गो उप्पज्‍जति।

    Asantanti appaṭilābhavasena avijjamānaṃ. Yathā ca anuppannassātiādīsu pana satisambojjhaṅgassa tāva – ‘‘atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.183) evaṃ uppādo hoti . Tattha satiyeva satisambojjhaṅgaṭṭhānīyā dhammā. Yonisomanasikāro vuttalakkhaṇoyeva, taṃ tattha bahulaṃ pavattayato satisambojjhaṅgo uppajjati.

    अपिच चत्तारो धम्मा सतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सतिसम्पजञ्‍ञं मुट्ठस्सतिपुग्गलपरिवज्‍जनता उपट्ठितस्सतिपुग्गलसेवनता तदधिमुत्तताति। अभिक्‍कन्तादीसु हि सत्तसु ठानेसु सतिसम्पजञ्‍ञेन भत्तनिक्खित्तकाकसदिसे मुट्ठस्सतिपुग्गले परिवज्‍जनेन तिस्सदत्तत्थेरअभयत्थेरसदिसे उपट्ठितस्सतिपुग्गले सेवनेन ठाननिसज्‍जादीसु सतिसमुट्ठापनत्थं निन्‍नपोणपब्भारचित्तताय च सतिसम्बोज्झङ्गो उप्पज्‍जति। एवं चतूहि कारणेहि उप्पन्‍नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति।

    Apica cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena tissadattattheraabhayattherasadise upaṭṭhitassatipuggale sevanena ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

    धम्मविचयसम्बोज्झङ्गस्स पन – ‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा…पे॰… कण्हसुक्‍कसप्पटिभागा धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा धम्मविचयसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तती’’ति (सं॰ नि॰ ५.२३२) एवं उप्पादो होति।

    Dhammavicayasambojjhaṅgassa pana – ‘‘atthi, bhikkhave, kusalākusalā dhammā…pe… kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti.

    अपिच सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति परिपुच्छकता वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना दुप्पञ्‍ञपुग्गलपरिवज्‍जना पञ्‍ञवन्तपुग्गलसेवना गम्भीरञाणचरियपच्‍चवेक्खणा तदधिमुत्तताति। तत्थ परिपुच्छकताति खन्धधातुआयतनइन्द्रियबलबोज्झङ्गमग्गङ्गझानङ्गसमथविपस्सनानं अत्थसन्‍निस्सितपरिपुच्छाबहुलता।

    Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā.

    वत्थुविसदकिरियाति अज्झत्तिकबाहिरानं वत्थूनं विसदभावकरणं। यदा हिस्स केसनखलोमा अतिदीघा होन्ति, सरीरं वा उस्सन्‍नदोसञ्‍चेव सेदमलमक्खितञ्‍च, तदा अज्झत्तिकं वत्थु अविसदं होति अपरिसुद्धं । यदा पन चीवरं जिण्णं किलिट्ठं दुग्गन्धं होति, सेनासनं वा उक्‍लापं, तदा बाहिरं वत्थु अविसदं होति अपरिसुद्धं। तस्मा केसादिच्छेदापनेन उद्धंविरेचनअधोविरेचनादीहि सरीरसल्‍लहुकभावकरणेन उच्छादनन्हापनेन च अज्झत्तिकं वत्थु विसदं कातब्बं।

    Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomā atidīghā honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ . Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādicchedāpanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananhāpanena ca ajjhattikaṃ vatthu visadaṃ kātabbaṃ.

    सूचिकम्मधोवनरजनपरिभण्डकरणादीहि बाहिरं वत्थु विसदं कातब्बं। एतस्मिञ्हि अज्झत्तिकबाहिरे वत्थुस्मिं अविसदे उप्पन्‍नेसु चित्तचेतसिकेसु ञाणम्पि अपरिसुद्धं होति, अपरिसुद्धानि दीपकपल्‍लकवट्टितेलानि निस्साय उप्पन्‍नदीपसिखाय ओभासो विय। विसदे पन अज्झत्तिकबाहिरे वत्थुम्हि उप्पन्‍नेसु चित्तचेतसिकेसु ञाणम्पि विसदं होति, परिसुद्धानि दीपकपल्‍लकवट्टितेलानि निस्साय उप्पन्‍नदीपसिखाय ओभासो विय। तेन वुत्तं – ‘‘वत्थुविसदकिरिया धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तती’’ति।

    Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiraṃ vatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthusmiṃ avisade uppannesu cittacetasikesu ñāṇampi aparisuddhaṃ hoti, aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti, parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ – ‘‘vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī’’ti.

    इन्द्रियसमत्तपटिपादना नाम सद्धादीनं इन्द्रियानं समभावकरणं। सचे हिस्स सद्धिन्द्रियं बलवं होति, इतरानि मन्दानि। ततो वीरियिन्द्रियं पग्गहकिच्‍चं, सतिन्द्रियं उपट्ठानकिच्‍चं, समाधिन्द्रियं अविक्खेपकिच्‍चं, पञ्‍ञिन्द्रियं दस्सनकिच्‍चं कातुं न सक्‍कोति। तस्मा तं धम्मसभावपच्‍चवेक्खणेन वा यथा वा मनसिकरोतो बलवं जातं, तथा अमनसिकारेन हापेतब्बं। वक्‍कलित्थेरस्स वत्थु चेत्थ निदस्सनं। सचे पन वीरियिन्द्रियं बलवं होति, अथ नेव सद्धिन्द्रियं अधिमोक्खकिच्‍चं कातुं सक्‍कोति, न इतरानि इतरकिच्‍चभेदं। तस्मा तं पस्सद्धादिभावनाय हापेतब्बं। तत्रापि सोणत्थेरस्स वत्थु दस्सेतब्बं। एवं सेसेसुपि एकस्स बलवभावे सति इतरेसं अत्तनो किच्‍चेसु असमत्थता वेदितब्बा।

    Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni. Tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittherassa vatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

    विसेसतो पनेत्थ सद्धापञ्‍ञानं समाधिवीरियानं च समतं पसंसन्ति। बलवसद्धो हि मन्दपञ्‍ञो मुधापसन्‍नो होति, अवत्थुस्मिं पसीदति। बलवपञ्‍ञो मन्दसद्धो केराटिकपक्खं भजति। भेसज्‍जसमुट्ठितो विय रोगो अतेकिच्छो होति। चित्तुप्पादमत्तेनेव कुसलं होतीति अतिधावित्वा दानादीनि अकरोन्तो निरये उप्पज्‍जति। उभिन्‍नं समताय वत्थुस्मिंयेव पसीदति । बलवसमाधिं पन मन्दवीरियं समाधिस्स कोसज्‍जपक्खत्ता कोसज्‍जं अधिभवति। बलववीरियं मन्दसमाधिं वीरियस्स उद्धच्‍चपक्खत्ता उद्धच्‍चं अधिभवति । समाधि पन वीरियेन संयोजितो कोसज्‍जे पतितुं न लभति। वीरियं समाधिना संयोजितं उद्धच्‍चे पतितुं न लभति। तस्मा तदुभयं समं कातब्बं। उभयसमताय हि अप्पना होति।

    Visesato panettha saddhāpaññānaṃ samādhivīriyānaṃ ca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhāpasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati. Bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati . Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ adhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ adhibhavati . Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati. Vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.

    अपिच समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति। एवं सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणिस्सति। समाधिपञ्‍ञासु पन समाधिकम्मिकस्स एकग्गता बलवती वट्टति, एवञ्हि सो अप्पनं पापुणाति। विपस्सनाकम्मिकस्स पञ्‍ञा बलवती वट्टति, एवञ्हि सो लक्खणप्पटिवेधं पापुणाति। उभिन्‍नं पन समतायपि अप्पना होतियेव। सति पन सब्बत्थ बलवती वट्टति। सति हि चित्तं उद्धच्‍चपक्खिकानं सद्धावीरियपञ्‍ञानं वसेन उद्धच्‍चपाततो, कोसज्‍जपक्खिकेन च समाधिना कोसज्‍जपाततो रक्खति। तस्मा सा लोणधूपनं विय सब्बब्यञ्‍जनेसु सब्बकम्मिकअमच्‍चो विय च सब्बराजकिच्‍चेसु सब्बत्थ इच्छितब्बा। तेनाह – ‘‘सति च पन सब्बत्थिका वुत्ता भगवता। किं कारणा? चित्तञ्हि सति पटिसरणं, आरक्खपच्‍चुपट्ठाना च सति, न च विना सतिया चित्तस्स पग्गहनिग्गहो होती’’ति।

    Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati, evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati, evañhi so lakkhaṇappaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā. Tenāha – ‘‘sati ca pana sabbatthikā vuttā bhagavatā. Kiṃ kāraṇā? Cittañhi sati paṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na ca vinā satiyā cittassa paggahaniggaho hotī’’ti.

    दुप्पञ्‍ञपुग्गलपरिवज्‍जना नाम खन्धादिभेदे अनोगाळ्हपञ्‍ञानं दुम्मेधपुग्गलानं आरकाव परिवज्‍जनं। पञ्‍ञवन्तपुग्गलसेवना नाम समपञ्‍ञासलक्खणपरिग्गाहिकाय उदयब्बयपञ्‍ञाय समन्‍नागतपुग्गलसेवना। गम्भीरञाणचरियपच्‍चवेक्खणा नाम गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्‍ञाय पभेदपच्‍चवेक्खणा। तदधिमुत्तता नाम ठाननिसज्‍जादीसु धम्मविचयसम्बोज्झङ्गसमुट्ठापनत्थं निन्‍नपोणपब्भारचित्तता। एवं उप्पन्‍नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति।

    Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakāva parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

    वीरियसम्बोज्झङ्गस्स – ‘‘अत्थि, भिक्खवे, आरब्भधातु निक्‍कमधातु परक्‍कमधातु, तत्थ योनिसो मनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा वीरियसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तती’’ति (सं॰ नि॰ ५.२३२) एवं उप्पादो होति।

    Vīriyasambojjhaṅgassa – ‘‘atthi, bhikkhave, ārabbhadhātu nikkamadhātu parakkamadhātu, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti.

    अपिच एकादस धम्मा वीरियसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति अपायभयपच्‍चवेक्खणता आनिसंसदस्साविता गमनवीथिपच्‍चवेक्खणता पिण्डपातापचायनता दायज्‍जमहत्तपच्‍चवेक्खणता सत्थुमहत्तपच्‍चवेक्खणता जातिमहत्तपच्‍चवेक्खणता सब्रह्मचारिमहत्तपच्‍चवेक्खणता कुसीतपुग्गलपरिवज्‍जनता आरद्धवीरियपुग्गलसेवनता तदधिमुत्तताति।

    Apica ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti apāyabhayapaccavekkhaṇatā ānisaṃsadassāvitā gamanavīthipaccavekkhaṇatā piṇḍapātāpacāyanatā dāyajjamahattapaccavekkhaṇatā satthumahattapaccavekkhaṇatā jātimahattapaccavekkhaṇatā sabrahmacārimahattapaccavekkhaṇatā kusītapuggalaparivajjanatā āraddhavīriyapuggalasevanatā tadadhimuttatāti.

    तत्थ निरयेसु पञ्‍चविधबन्धनकम्मकारणतो पट्ठाय महादुक्खं अनुभवनकालेपि, तिरच्छानयोनियं जालक्खिपकुमीनादीहि गहितकालेपि, पाजनकण्टकादिप्पहारतुन्‍नस्स पन सकटवाहनादिकालेपि, पेत्तिविसये अनेकानिपि वस्ससहस्सानि एकं बुद्धन्तरम्पि खुप्पिपासाहि आतुरितकालेपि, कालकञ्‍जिकअसुरेसु सट्ठिहत्थअसीतिहत्थप्पमाणेन अट्ठिचम्ममत्तेनेव अत्तभावेन वातातपादिदुक्खानुभवनकालेपि न सक्‍का वीरियसम्बोज्झङ्गं उप्पादेतुं। अयमेव ते भिक्खु कालो वीरियकरणायाति एवं अपायभयं पच्‍चवेक्खन्तस्सापि वीरियसम्बोज्झङ्गो उप्पज्‍जति।

    Tattha nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakkhipakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavāhanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturitakālepi, kālakañjikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo vīriyakaraṇāyāti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.

    ‘‘न सक्‍का कुसीतेन नवलोकुत्तरधम्मं लद्धुं, आरद्धवीरियेनेव सक्‍का अयमानिसंसो वीरियस्सा’’ति एवं आनिसंसदस्साविनोपि उप्पज्‍जति। ‘‘सब्बबुद्धपच्‍चेकबुद्धमहासावकेहि ते गतमग्गो गन्तब्बो, सो च न सक्‍का कुसीतेन गन्तु’’न्ति एवं गमनवीथिं पच्‍चवेक्खन्तस्सापि उप्पज्‍जति। ‘‘ये तं पिण्डपातादीहि उपट्ठहन्ति, इमे ते मनुस्सा नेव ञातका, न दासकम्मकरा, नापि ‘तं निस्साय जीविस्सामा’ति ते पणीतानि पिण्डपातादीनि देन्ति, अथ खो अत्तनो कारानं महप्फलतं पच्‍चासीसमाना देन्ति, सत्थारापि ‘अयं इमे पच्‍चये परिभुञ्‍जित्वा कायदळ्हीबहुलो सुखं विहरिस्सती’ति न एवं सम्पस्सता तुय्हं पच्‍चया अनुञ्‍ञाता, अथ खो ‘अयं इमे परिभुञ्‍जमानो समणधम्मं कत्वा वट्टदुक्खतो मुच्‍चिस्सती’ति ते पच्‍चया अनुञ्‍ञाता, सो दानि त्वं कुसीतो विहरन्तो न तं पिण्डं अपचायिस्ससि, आरद्धवीरियस्सेव हि पिण्डपातापचायनं नाम होती’’ति एवं पिण्डपातापचायनं पच्‍चवेक्खन्तस्सापि उप्पज्‍जति महामित्तत्थेरस्स विय।

    ‘‘Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassā’’ti evaṃ ānisaṃsadassāvinopi uppajjati. ‘‘Sabbabuddhapaccekabuddhamahāsāvakehi te gatamaggo gantabbo, so ca na sakkā kusītena gantu’’nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati. ‘‘Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi ‘taṃ nissāya jīvissāmā’ti te paṇītāni piṇḍapātādīni denti, atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti, satthārāpi ‘ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī’ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, atha kho ‘ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī’ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissasi, āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī’’ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya.

    थेरो किर कस्सकलेणे नाम पटिवसति। तस्स च गोचरगामे एका महाउपासिका थेरं पुत्तं कत्वा पटिजग्गति। सा एकदिवसं अरञ्‍ञं गच्छन्ती धीतरं आह – ‘‘अम्म असुकस्मिं ठाने पुराणतण्डुला, असुकस्मिं खीरं, असुकस्मिं सप्पि, असुकस्मिं फाणितं, तव भातिकस्स अय्यमित्तस्स आगतकाले भत्तं पचित्वा खीरसप्पिफाणितेहि सद्धिं देहि, त्वं च भुञ्‍जेय्यासि, अहं पन हिय्यो पक्‍कं पारिवासिकभत्तं कञ्‍जिकेन भुत्ताम्ही’’ति। दिवा किं भुञ्‍जिस्ससि अम्माति? साकपण्णं पक्खिपित्वा कणतण्डुलेहि अम्बिलयागुं पचित्वा ठपेहि अम्माति।

    Thero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – ‘‘amma asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvaṃ ca bhuñjeyyāsi, ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjikena bhuttāmhī’’ti. Divā kiṃ bhuñjissasi ammāti? Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi ammāti.

    थेरो चीवरं पारुपित्वा पत्तं नीहरन्तोव तं सद्दं सुत्वा अत्तानं ओवदि – ‘‘महाउपासिका किर कञ्‍जियेन पारिवासिकभत्तं भुञ्‍जि, दिवापि कणपण्णम्बिलयागुं भुञ्‍जिस्सति, तुय्हं अत्थाय पन पुराणतण्डुलादीनि आचिक्खति, तं निस्साय खो पनेसा नेव खेत्तं न वत्थुं न भत्तं न वत्थं पच्‍चासीसति, तिस्सो पन सम्पत्तियो पत्थयमाना देति, त्वं एतिस्सा ता सम्पत्तियो दातुं सक्खिस्ससि न सक्खिस्ससीति, अयं खो पन पिण्डपातो तया सरागेन सदोसेन समोहेन न सक्‍का गण्हितुन्ति पत्तं थविकाय पक्खिपित्वा गण्ठिकं मुञ्‍चित्वा निवत्तित्वा कस्सकलेणमेव गन्त्वा पत्तं हेट्ठामञ्‍चे चीवरं चीवरवंसे ठपेत्वा अरहत्तं अपापुणित्वा न निक्खमिस्सामी’’ति वीरियं अधिट्ठहित्वा निसीदि। दीघरत्तं अप्पमत्तो हुत्वा निवुत्थभिक्खु विपस्सनं वड्ढेत्वा पुरेभत्तमेव अरहत्तं पत्वा विकसितं विय पदुमं महाखीणासवो सितं करोन्तोव निक्खमि। लेणद्वारे रुक्खम्हि अधिवत्था देवता –

    Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi – ‘‘mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji, divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitunti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce cīvaraṃ cīvaravaṃse ṭhapetvā arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasitaṃ viya padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā –

    ‘‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।

    ‘‘Namo te purisājañña, namo te purisuttama;

    यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिसा’’ति॥ –

    Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā’’ti. –

    एवं उदानं उदानेत्वा ‘‘भन्ते, पिण्डाय पविट्ठानं तुम्हादिसानं अरहन्तानं भिक्खं दत्वा महल्‍लकित्थियो दुक्खा मुच्‍चिस्सन्ती’’ति आह।

    Evaṃ udānaṃ udānetvā ‘‘bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī’’ti āha.

    थेरो उट्ठहित्वा द्वारं विवरित्वा कालं ओलोकेन्तो पातोयेवाति ञत्वा पत्तचीवरमादाय गामं पाविसि। दारिकापि भत्तं सम्पादेत्वा ‘‘इदानि मे भाता आगमिस्सति , इदानि आगमिस्सती’’ति द्वारं ओलोकयमाना निसीदि। सा थेरे घरद्वारं सम्पत्ते पत्तं गहेत्वा सप्पिफाणितयोजितस्स खीरपिण्डपातस्स पूरेत्वा हत्थे ठपेसि। थेरो ‘‘सुखं होतू’’ति अनुमोदनं कत्वा पक्‍कामि। सापि तं ओलोकयमानाव अट्ठासि। थेरस्स हि तदा अतिविय परिसुद्धो छविवण्णो अहोसि, विप्पसन्‍नानि इन्द्रियानि, मुखं बन्धना पमुत्ततालपक्‍कं विय अतिविय विरोचित्थ। महाउपासिका अरञ्‍ञा आगन्त्वा ‘‘किं अम्म, भातिको ते आगतो’’ति पुच्छि। सा सब्बं तं पवत्तिं आरोचेसि। सा उपासिका ‘‘अज्‍ज मे पुत्तस्स पब्बजितकिच्‍चं मत्थकं पत्त’’न्ति ञत्वा ‘‘अभिरमति ते अम्म भाता बुद्धसासने न उक्‍कण्ठती’’ति आह।

    Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento pātoyevāti ñatvā pattacīvaramādāya gāmaṃ pāvisi. Dārikāpi bhattaṃ sampādetvā ‘‘idāni me bhātā āgamissati , idāni āgamissatī’’ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero ‘‘sukhaṃ hotū’’ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā pamuttatālapakkaṃ viya ativiya virocittha. Mahāupāsikā araññā āgantvā ‘‘kiṃ amma, bhātiko te āgato’’ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Sā upāsikā ‘‘ajja me puttassa pabbajitakiccaṃ matthakaṃ patta’’nti ñatvā ‘‘abhiramati te amma bhātā buddhasāsane na ukkaṇṭhatī’’ti āha.

    ‘‘महन्तं खो पनेतं सत्थु दायज्‍जं, यदिदं सत्तअरियधनं नाम, तं न सक्‍का कुसीतेन गहेतुं। यथा हि विप्पटिपन्‍नं पुत्तं मातापितरो ‘अयं अम्हाकं अपुत्तो’ति परिबाहिरं करोन्ति, सो तेसं अच्‍चयेन दायज्‍जं न लभति, एवं कुसीतोपि इदं अरियधनदायज्‍जं न लभति, आरद्धवीरियोव लभती’’ति दायज्‍जमहत्ततं पच्‍चवेक्खतोपि उप्पज्‍जति। ‘‘महा खो पन ते सत्था, सत्थुनो हि मातुकुच्छिस्मिं पटिसन्धिग्गहणकालेपि अभिनिक्खमनेपि अभिसम्बोधियम्पि धम्मचक्‍कप्पवत्तनयमकपाटिहारियदेवोरोहण-आयुसङ्खारवोस्सज्‍जनेसुपि परिनिब्बानकालेपि दससहस्सिलोकधातु कम्पित्थ, युत्तं नु ते एवरूपस्स सत्थुनो सासने ‘पब्बजित्वा कुसीतेन भवितु’’’न्ति एवं सत्थुमहत्तं पच्‍चवेक्खतोपि उप्पज्‍जति।

    ‘‘Mahantaṃ kho panetaṃ satthu dāyajjaṃ, yadidaṃ sattaariyadhanaṃ nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro ‘ayaṃ amhākaṃ aputto’ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatī’’ti dāyajjamahattataṃ paccavekkhatopi uppajjati. ‘‘Mahā kho pana te satthā, satthuno hi mātukucchismiṃ paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattanayamakapāṭihāriyadevorohaṇa-āyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu kampittha, yuttaṃ nu te evarūpassa satthuno sāsane ‘pabbajitvā kusītena bhavitu’’’nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

    जातियापि – ‘‘त्वं इदानि न लामकजातिको, असम्भिन्‍नाय महासम्मतपवेणिया आगतो, उक्‍काकराजवंसे जातोसि, सुद्धोधनमहाराजस्स महामायादेविया च नत्ता, राहुलभद्दस्स कनिट्ठो, तया नाम एवरूपेन जिनपुत्तेन हुत्वा न युत्तं कुसीतेन विहरितु’’न्ति एवं जातिमहत्तं पच्‍चवेक्खतोपि उप्पज्‍जति। ‘‘सारिपुत्तमोग्गल्‍लाना चेव असीति च महासावका वीरियेनेव लोकुत्तरधम्मं पटिविज्झिंसु, त्वं एतेसं सब्रह्मचारीनं मग्गं पटिपज्‍जिस्ससि न पटिपज्‍जिस्ससी’’ति एवं सब्रह्मचारिमहत्तं पच्‍चवेक्खतोपि उप्पज्‍जति। कुच्छिं पूरेत्वा ठितअजगरसदिसे विस्सट्ठकायिकचेतसिकवीरिये कुसीतपुग्गले परिवज्‍जन्तस्सापि, आरद्धवीरिये पहितत्ते पुग्गले सेवन्तस्सापि, ठाननिसज्‍जादीसु वीरियुप्पादनत्थं निन्‍नपोणपब्भारचित्तस्सापि उप्पज्‍जति। एवं उप्पन्‍नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति।

    Jātiyāpi – ‘‘tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgato, ukkākarājavaṃse jātosi, suddhodhanamahārājassa mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu’’nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati. ‘‘Sāriputtamoggallānā ceva asīti ca mahāsāvakā vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu, tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjissasi na paṭipajjissasī’’ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati. Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjantassāpi, āraddhavīriye pahitatte puggale sevantassāpi, ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

    पीतिसम्बोज्झङ्गस्स – ‘‘अत्थि, भिक्खवे, पीतिसम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा पीतिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तती’’ति (सं॰ नि॰ ५.२३२) एवं उप्पादो होति। तत्थ पीतियेव पीतिसम्बोज्झङ्गट्ठानीया धम्मा नाम, तस्स उप्पादकमनसिकारो योनिसोमनसिकारो नाम।

    Pītisambojjhaṅgassa – ‘‘atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā nāma, tassa uppādakamanasikāro yonisomanasikāro nāma.

    अपिच एकादस धम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति बुद्धानुस्सति धम्मसङ्घसीलचागदेवतानुस्सति उपसमानुस्सति लूखपुग्गलपरिवज्‍जनता सिनिद्धपुग्गलसेवनता पसादनीयसुत्तन्तपच्‍चवेक्खणता तदधिमुत्तताति।

    Apica ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti buddhānussati dhammasaṅghasīlacāgadevatānussati upasamānussati lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti.

    बुद्धगुणे अनुस्सरन्तस्सापि हि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्‍जति। धम्मसङ्घगुणे अनुस्सरन्तस्सापि, दीघरत्तं अखण्डं कत्वा रक्खितं चतुपारिसुद्धिसीलं पच्‍चवेक्खन्तस्सापि, गिहिनो दससीलपञ्‍चसीलं पच्‍चवेक्खन्तस्सापि, दुब्भिक्खभयादीसु पणीतं भोजनं सब्रह्मचारीनं दत्वा ‘‘एवं नाम अदम्हा’’ति चागं पच्‍चवेक्खन्तस्सापि, गिहिनोपि एवरूपे काले सीलवन्तानं दिन्‍नदानं पच्‍चवेक्खन्तस्सापि, येहि गुणेहि समन्‍नागता देवता देवत्तं पत्ता, तथारूपानं गुणानं अत्तनि अत्थितं पच्‍चवेक्खन्तस्सापि, ‘‘समापत्तिया विक्खम्भिता किलेसा सट्ठिपि, सत्ततिपि वस्सानि न समुदाचरन्ती’’ति पच्‍चवेक्खन्तस्सापि, चेतियदस्सनबोधिदस्सनथेरदस्सनेसु असक्‍कच्‍चकिरियाय संसूचितलूखभावे बुद्धादीसु पसादसिनेहाभावेन गद्रभपिट्ठे रजसदिसे लूखपुग्गले परिवज्‍जन्तस्सापि, बुद्धादीसु पसादबहुले मुदुचित्ते सिनिद्धपुग्गले सेवन्तस्सापि, रतनत्तयगुणपरिदीपके पसादनीये सुत्तन्ते पच्‍चवेक्खन्तस्सापि, ठाननिसज्‍जादीसु पीतिउप्पादनत्थं निन्‍नपोणपब्भारचित्तस्सापि उप्पज्‍जति। एवं उप्पन्‍नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति।

    Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati. Dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlapañcasīlaṃ paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā ‘‘evaṃ nāma adamhā’’ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devatā devattaṃ pattā, tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, ‘‘samāpattiyā vikkhambhitā kilesā saṭṭhipi, sattatipi vassāni na samudācarantī’’ti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjantassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

    पस्सद्धिसम्बोज्झङ्गस्स – ‘‘अत्थि, भिक्खवे, कायपस्सद्धि चित्तपस्सद्धि, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तती’’ति एवं उप्पादो होति।

    Passaddhisambojjhaṅgassa – ‘‘atthi, bhikkhave, kāyapassaddhi cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti evaṃ uppādo hoti.

    अपिच सत्त धम्मा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति पणीतभोजनसेवनता उतुसुखसेवनता इरियापथसुखसेवनता मज्झत्तपयोगता सारद्धकायपुग्गलपरिवज्‍जनता पस्सद्धकायपुग्गलसेवनता तदधिमुत्तताति।

    Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti paṇītabhojanasevanatā utusukhasevanatā iriyāpathasukhasevanatā majjhattapayogatā sāraddhakāyapuggalaparivajjanatā passaddhakāyapuggalasevanatā tadadhimuttatāti.

    पणीतञ्हि सिनिद्धं सप्पायभोजनं भुञ्‍जन्तस्सापि, सीतुण्हेसु उतूसु ठानादीसु इरियापथेसु सप्पायं उतुं च इरियापथं च सेवन्तस्सापि पस्सद्धि उप्पज्‍जति। यो पन महापुरिसजातिको सब्बउतुइरियापथक्खमोव होति, न तं सन्धायेतं वुत्तं। यस्स सभागविसभागता अत्थि, तस्सेव विसभागे उतुइरियापथे वज्‍जेत्वा सभागे सेवन्तस्सापि उप्पज्‍जति। मज्झत्तपयोगो वुच्‍चति अत्तनो च परस्स च कम्मस्सकतापच्‍चवेक्खणा, इमिना मज्झत्तपयोगेन उप्पज्‍जति। यो लेड्डुदण्डादीहि परं विहेठयमानोव विचरति। एवरूपं सारद्धकायं पुग्गलं परिवज्‍जन्तस्सापि, संयतपादपाणिं पस्सद्धकायं पुग्गलं सेवन्तस्सापि, ठाननिसज्‍जादीसु पस्सद्धिउप्पादनत्थाय निन्‍नपोणपब्भारचित्तस्सापि उप्पज्‍जति। एवं उप्पन्‍नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति।

    Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu iriyāpathesu sappāyaṃ utuṃ ca iriyāpathaṃ ca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassāpi uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatāpaccavekkhaṇā, iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati. Evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjantassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

    समाधिसम्बोज्झङ्गस्स – ‘‘अत्थि, भिक्खवे, समथनिमित्तं अब्यग्गनिमित्तं, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा समाधिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तती’’ति (सं॰ नि॰ ५.२३२) एवं उप्पादो होति। तत्थ समथोव समथनिमित्तं, अविक्खेपट्ठेन च अब्यग्गनिमित्तन्ति।

    Samādhisambojjhaṅgassa – ‘‘atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha samathova samathanimittaṃ, avikkhepaṭṭhena ca abyagganimittanti.

    अपिच एकादस धम्मा समाधिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति वत्थुविसदकिरियता इन्द्रियसमत्तपटिपादनता निमित्तकुसलता समये चित्तस्स पग्गहणता समये चित्तस्स निग्गहणता समये सम्पहंसनता समये अज्झुपेक्खनता असमाहितपुग्गलपरिवज्‍जनता समाहितपुग्गलसेवनता झानविमोक्खपच्‍चवेक्खणता तदधिमुत्तताति। तत्थ वत्थुविसदकिरियता च इन्द्रियसमत्तपटिपादनता च वुत्तनयेनेव वेदितब्बा।

    Apica ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti vatthuvisadakiriyatā indriyasamattapaṭipādanatā nimittakusalatā samaye cittassa paggahaṇatā samaye cittassa niggahaṇatā samaye sampahaṃsanatā samaye ajjhupekkhanatā asamāhitapuggalaparivajjanatā samāhitapuggalasevanatā jhānavimokkhapaccavekkhaṇatā tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

    निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता। समये चित्तस्स पग्गहणताति यस्मिं समये अतिसिथिलवीरियतादीहि लीनं चित्तं होति, तस्मिं समये धम्मविचयवीरियसम्बोज्झङ्गसमुट्ठापनेन तस्स पग्गहणं। समये चित्तस्स निग्गहणताति यस्मिं समये अच्‍चारद्धवीरियतादीहि उद्धतं चित्तं होति, तस्मिं समये पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन तस्स निग्गहणं। समये सम्पहंसनताति यस्मिं समये चित्तं पञ्‍ञापयोगमन्दताय वा उपसमसुखानधिगमेन वा निरस्सादं होति, तस्मिं समये अट्ठसंवेगवत्थुपच्‍चवेक्खणेन संवेजेति। अट्ठ संवेगवत्थूनि नाम जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्‍चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्‍चुप्पन्‍ने आहारपरियेट्ठिमूलकं दुक्खन्ति। रतनत्तयगुणानुस्सरणेन च पसादं जनेति। अयं वुच्‍चति ‘‘समये सम्पहंसनता’’ति।

    Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggahaṇatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyasambojjhaṅgasamuṭṭhāpanena tassa paggahaṇaṃ. Samaye cittassa niggahaṇatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggahaṇaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti. Ayaṃ vuccati ‘‘samaye sampahaṃsanatā’’ti.

    समये अज्झुपेक्खनता नाम यस्मिं समये सम्मापटिपत्तिं आगम्म अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्‍नं चित्तं होति, तदास्स पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्‍जति सारथि विय समप्पवत्तेसु। अस्सेसु। अयं वुच्‍चति ‘‘समये अज्झुपेक्खनता’’ति। असमाहितपुग्गलपरिवज्‍जनता नाम उपचारं वा अप्पनं वा अप्पत्तानं विक्खित्तचित्तानं पुग्गलानं आरका परिवज्‍जनं। समाहितपुग्गलसेवनता नाम उपचारेन वा अप्पनाय वा समाहितचित्तानं सेवना भजना पयिरुपासना। तदधिमुत्तता नाम ठाननिसज्‍जादीसु समाधिउप्पादनत्थंयेव निन्‍नपोणपब्भारचित्तता। एवञ्हि पटिपज्‍जतो एस उप्पज्‍जति। एवं उप्पन्‍नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति।

    Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu. Assesu. Ayaṃ vuccati ‘‘samaye ajjhupekkhanatā’’ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

    उपेक्खासम्बोज्झङ्गस्स – ‘‘अत्थि, भिक्खवे, उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्‍नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्‍नस्स वा उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया संवत्तती’’ति (सं॰ नि॰ ५.२३२) एवं उप्पादो होति। तत्थ उपेक्खायेव उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा नाम।

    Upekkhāsambojjhaṅgassa – ‘‘atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī’’ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha upekkhāyeva upekkhāsambojjhaṅgaṭṭhānīyā dhammā nāma.

    अपिच पञ्‍च धम्मा उपेक्खासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सत्तमज्झत्तता सङ्खारमज्झत्तता सत्तसङ्खारकेलायनपुग्गलपरिवज्‍जनता सत्तसङ्खारमज्झत्तपुग्गलसेवनता तदधिमुत्तताति।

    Apica pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti sattamajjhattatā saṅkhāramajjhattatā sattasaṅkhārakelāyanapuggalaparivajjanatā sattasaṅkhāramajjhattapuggalasevanatā tadadhimuttatāti.

    तत्थ द्वीहाकारेहि सत्तमज्झत्ततं समुट्ठापेति – ‘‘त्वं अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेन गमिस्ससि, एसोपि अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेन गमिस्सति, त्वं कं केलायसी’’ति एवं कम्मस्सकतापच्‍चवेक्खणेन च, ‘‘परमत्थतो सत्तोयेव नत्थि, सो त्वं कं केलायसी’’ति एवं निस्सत्तपच्‍चवेक्खणेन च। द्वीहेवाकारेहि सङ्खारमज्झत्ततं समुट्ठापेति – ‘‘इदं चीवरं अनुपुब्बेन वण्णविकारं चेव जिण्णभावं च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति, सचे पनस्स सामिको भवेय्य, नास्स एवं विनस्सितुं ददेय्या’’ति एवं असामिकभावं पच्‍चवेक्खणेन, ‘‘अनद्धनियं इदं तावकालिक’’न्ति एवं तावकालिकतापच्‍चवेक्खणेन च। यथा च चीवरे, एवं पत्तादीसुपि योजना कातब्बा।

    Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti – ‘‘tvaṃ attano kammena āgantvā attano kammena gamissasi, esopi attano kammena āgantvā attano kammena gamissati, tvaṃ kaṃ kelāyasī’’ti evaṃ kammassakatāpaccavekkhaṇena ca, ‘‘paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī’’ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – ‘‘idaṃ cīvaraṃ anupubbena vaṇṇavikāraṃ ceva jiṇṇabhāvaṃ ca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāssa evaṃ vinassituṃ dadeyyā’’ti evaṃ asāmikabhāvaṃ paccavekkhaṇena, ‘‘anaddhaniyaṃ idaṃ tāvakālika’’nti evaṃ tāvakālikatāpaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

    सत्तसङ्खारकेलायनपुग्गलपरिवज्‍जनताति एत्थ यो पुग्गलो गिहि वा अत्तनो पुत्तधीतादिके, पब्बजितो वा अत्तनो अन्तेवासिकसमानुपज्झायकादिके ममायति, सहत्थेनेव नेसं केसच्छेदनसूचिकम्मचीवरधोवनरजनपत्तपचनादीनि करोति, मुहुत्तम्पि अपस्सन्तो ‘‘असुको सामणेरो कुहिं, असुको दहरो कुहि’’न्ति भन्तमिगो विय इतो चितो च आलोकेति , अञ्‍ञेन केसच्छेदनादीनं अत्थाय ‘‘मुहुत्तं ताव असुकं पेसेथा’’ति याचीयमानोपि ‘‘अम्हेपि तं अत्तनो कम्मं न कारेम, तुम्हे तं गहेत्वा किलमेस्सथा’’ति न देति। अयं सत्तकेलायनो नाम। यो पन पत्तचीवरथालककत्तरयट्ठिआदीनि ममायति, अञ्‍ञस्स हत्थेन परामसितुम्पि न देति, तावकालिकं याचितो ‘‘मयम्पि इदं ममायन्ता न परिभुञ्‍जाम, तुम्हाकं किं दस्सामा’’ति वदति। अयं सङ्खारकेलायनो नाम। यो पन तेसु द्वीसुपि वत्थूसु मज्झत्तो उदासिनो। अयं सत्तसङ्खारमज्झत्तो नाम। इति अयं उपेक्खासम्बोज्झङ्गो एवरूपं सत्तसङ्खारकेलायनं पुग्गलं आरका परिवज्‍जन्तस्सापि, सत्तसङ्खारमज्झत्तपुग्गलं सेवन्तस्सापि, ठाननिसज्‍जादीसु तदुप्पादनत्थं निन्‍नपोणपब्भारचित्तस्सापि उप्पज्‍जति। एवं उप्पन्‍नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होतीति पजानाति।

    Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto ‘‘asuko sāmaṇero kuhiṃ, asuko daharo kuhi’’nti bhantamigo viya ito cito ca āloketi , aññena kesacchedanādīnaṃ atthāya ‘‘muhuttaṃ tāva asukaṃ pesethā’’ti yācīyamānopi ‘‘amhepi taṃ attano kammaṃ na kārema, tumhe taṃ gahetvā kilamessathā’’ti na deti. Ayaṃ sattakelāyano nāma. Yo pana pattacīvarathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācito ‘‘mayampi idaṃ mamāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā’’ti vadati. Ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino. Ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanaṃ puggalaṃ ārakā parivajjantassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.

    इति अज्झत्तं वाति एवं अत्तनो वा सत्त सम्बोज्झङ्गे परिग्गण्हित्वा, परस्स वा, कालेन वा अत्तनो, कालेन वा परस्स बोज्झङ्गे परिग्गण्हित्वा धम्मेसु धम्मानुपस्सी विहरति। समुदयवया पनेत्थ बोज्झङ्गानं निब्बत्तिनिरोधवसेन वेदितब्बा। इतो परं वुत्तनयमेव।

    Iti ajjhattaṃ vāti evaṃ attano vā satta sambojjhaṅge pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa bojjhaṅge pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha bojjhaṅgānaṃ nibbattinirodhavasena veditabbā. Ito paraṃ vuttanayameva.

    केवलञ्हि इध बोज्झङ्गपरिग्गाहिका सति दुक्खसच्‍चन्ति एवं योजनं कत्वा बोज्झङ्गपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं। सेसं तादिसमेवाति।

    Kevalañhi idha bojjhaṅgapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā bojjhaṅgapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

    बोज्झङ्गपब्बवण्णना निट्ठिता।

    Bojjhaṅgapabbavaṇṇanā niṭṭhitā.

    चतुसच्‍चपब्बवण्णना

    Catusaccapabbavaṇṇanā

    ११९. एवं सत्तबोज्झङ्गवसेन धम्मानुपस्सनं विभजित्वा इदानि चतुसच्‍चवसेन विभजितुं पुन चपरन्तिआदिमाह।

    119. Evaṃ sattabojjhaṅgavasena dhammānupassanaṃ vibhajitvā idāni catusaccavasena vibhajituṃ puna caparantiādimāha.

    तत्थ इदं दुक्खन्ति यथाभूतं पजानातीति ठपेत्वा तण्हं तेभूमके धम्मे ‘‘इदं दुक्ख’’न्ति यथासभावतो पजानाति, तस्सेव खो पन दुक्खस्स जनिकं समुट्ठापिकं पुरिमतण्हं ‘‘अयं दुक्खसमुदयो’’ति, उभिन्‍नं अप्पवत्तिं निब्बानं ‘‘अयं दुक्खनिरोधो’’ति, दुक्खपरिजाननं समुदयपजहनं निरोधसच्छिकरणं अरियमग्गं ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथासभावतो पजानातीति अत्थो। अवसेसा अरियसच्‍चकथा विसुद्धिमग्गे वित्थारितायेव।

    Tattha idaṃ dukkhanti yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ tebhūmake dhamme ‘‘idaṃ dukkha’’nti yathāsabhāvato pajānāti, tasseva kho pana dukkhassa janikaṃ samuṭṭhāpikaṃ purimataṇhaṃ ‘‘ayaṃ dukkhasamudayo’’ti, ubhinnaṃ appavattiṃ nibbānaṃ ‘‘ayaṃ dukkhanirodho’’ti, dukkhaparijānanaṃ samudayapajahanaṃ nirodhasacchikaraṇaṃ ariyamaggaṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti yathāsabhāvato pajānātīti attho. Avasesā ariyasaccakathā visuddhimagge vitthāritāyeva.

    इति अज्झत्तं वाति एवं अत्तनो वा चत्तारि सच्‍चानि परिग्गण्हित्वा, परस्स वा, कालेन वा अत्तनो, कालेन वा परस्स चत्तारि सच्‍चानि परिग्गण्हित्वा धम्मेसु धम्मानुपस्सी विहरति। समुदयवया पनेत्थ चतुन्‍नं सच्‍चानं यथासम्भवतो उप्पत्तिनिवत्तिवसेन वेदितब्बा। इतो परं वुत्तनयमेव।

    Iti ajjhattaṃ vāti evaṃ attano vā cattāri saccāni pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa cattāri saccāni pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha catunnaṃ saccānaṃ yathāsambhavato uppattinivattivasena veditabbā. Ito paraṃ vuttanayameva.

    केवलञ्हि इध चतुसच्‍चपरिग्गाहिका सति दुक्खसच्‍चन्ति एवं योजनं कत्वा सच्‍चपरिग्गाहकस्स भिक्खुनो निय्यानमुखं वेदितब्बं। सेसं तादिसमेवाति।

    Kevalañhi idha catusaccapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā saccapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.

    चतुसच्‍चपब्बवण्णना निट्ठिता।

    Catusaccapabbavaṇṇanā niṭṭhitā.

    एत्तावता आनापानं चतुइरियापथं चतुसम्पजञ्‍ञं द्वत्तिंसाकारं चतुधातुववत्थानं नवसिवथिका वेदनानुपस्सना चित्तानुपस्सना नीवरणपरिग्गहो खन्धपरिग्गहो आयतनपरिग्गहो बोज्झङ्गपरिग्गहो सच्‍चपरिग्गहोति एकवीसति कम्मट्ठानानि वुत्तानि। तेसु आनापानं द्वत्तिंसाकारो नवसिवथिकाति एकादस अप्पनाकम्मट्ठानानि होन्ति। दीघभाणकमहासीवत्थेरो पन ‘‘नवसिवथिका आदीनवानुपस्सनावसेन वुत्ता’’ति आह। तस्मा तस्स मतेन द्वेयेव अप्पनाकम्मट्ठानानि, सेसानि उपचारकम्मट्ठानानि। किं पनेतेसु सब्बेसु अभिनिवेसो जायतीति? न जायति। इरियापथसम्पजञ्‍ञनीवरणबोज्झङ्गेसु हि अभिनिवेसो न जायति, सेसेसु जायतीति। महासीवत्थेरो पनाह – ‘‘एतेसुपि अभिनिवेसो जायति, अयञ्हि अत्थि नु खो मे चत्तारो इरियापथा, उदाहु नत्थि, अत्थि नु खो मे चतुसम्पजञ्‍ञं, उदाहु नत्थि, अत्थि नु खो मे पञ्‍चनीवरणा, उदाहु नत्थि, अत्थि नु खो मे सत्तबोज्झङ्गा, उदाहु नत्थीति एवं परिग्गण्हाति, तस्मा सब्बत्थ अभिनिवेसो जायती’’ति।

    Ettāvatā ānāpānaṃ catuiriyāpathaṃ catusampajaññaṃ dvattiṃsākāraṃ catudhātuvavatthānaṃ navasivathikā vedanānupassanā cittānupassanā nīvaraṇapariggaho khandhapariggaho āyatanapariggaho bojjhaṅgapariggaho saccapariggahoti ekavīsati kammaṭṭhānāni vuttāni. Tesu ānāpānaṃ dvattiṃsākāro navasivathikāti ekādasa appanākammaṭṭhānāni honti. Dīghabhāṇakamahāsīvatthero pana ‘‘navasivathikā ādīnavānupassanāvasena vuttā’’ti āha. Tasmā tassa matena dveyeva appanākammaṭṭhānāni, sesāni upacārakammaṭṭhānāni. Kiṃ panetesu sabbesu abhiniveso jāyatīti? Na jāyati. Iriyāpathasampajaññanīvaraṇabojjhaṅgesu hi abhiniveso na jāyati, sesesu jāyatīti. Mahāsīvatthero panāha – ‘‘etesupi abhiniveso jāyati, ayañhi atthi nu kho me cattāro iriyāpathā, udāhu natthi, atthi nu kho me catusampajaññaṃ, udāhu natthi, atthi nu kho me pañcanīvaraṇā, udāhu natthi, atthi nu kho me sattabojjhaṅgā, udāhu natthīti evaṃ pariggaṇhāti, tasmā sabbattha abhiniveso jāyatī’’ti.

    १३७. यो हि कोचि, भिक्खवेति यो हि कोचि भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा। एवं भावेय्याति आदितो पट्ठाय वुत्तेन भावनानुक्‍कमेन भावेय्य। पाटिकङ्खन्ति पटिकङ्खितब्बं, अवस्सं भावीति अत्थो। अञ्‍ञाति अरहत्तं। सति वा उपादिसेसेति उपादानसेसे वा सति अपरिक्खीणे। अनागामिताति अनागामिभावो।

    137.Yo hi koci, bhikkhaveti yo hi koci bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā. Evaṃ bhāveyyāti ādito paṭṭhāya vuttena bhāvanānukkamena bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ, avassaṃ bhāvīti attho. Aññāti arahattaṃ. Sati vā upādiseseti upādānasese vā sati aparikkhīṇe. Anāgāmitāti anāgāmibhāvo.

    एवं सत्तन्‍नं वस्सानं वसेन सासनस्स निय्यानिकभावं दस्सेत्वा पुन ततो अप्पतरेपि काले दस्सेन्तो ‘‘तिट्ठन्तु, भिक्खवे’’तिआदिमाह। सब्बम्पि चेतं मज्झिमस्सेव नेय्यपुग्गलस्स वसेन वुत्तं। तिक्खपञ्‍ञं पन सन्धाय – ‘‘पातो अनुसिट्ठो सायं विसेसं अधिगमिस्सति, सायं अनुसिट्ठो पातो विसेसं अधिगमिस्सती’’ति (म॰ नि॰ २.३४५) वुत्तं।

    Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā puna tato appatarepi kāle dassento ‘‘tiṭṭhantu, bhikkhave’’tiādimāha. Sabbampi cetaṃ majjhimasseva neyyapuggalassa vasena vuttaṃ. Tikkhapaññaṃ pana sandhāya – ‘‘pāto anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ adhigamissatī’’ti (ma. ni. 2.345) vuttaṃ.

    इति भगवा ‘‘एवंनिय्यानिकं, भिक्खवे, मम सासन’’न्ति दस्सेत्वा एकवीसतियापि ठानेसु अरहत्तनिकूटेन देसितं देसनं निय्यातेन्तो ‘‘एकायनो अयं, भिक्खवे, मग्गो…पे॰… इति यं तं वुत्तं, इदमेतं पटिच्‍च वुत्त’’न्ति आह। सेसं उत्तानत्थमेवाति।

    Iti bhagavā ‘‘evaṃniyyānikaṃ, bhikkhave, mama sāsana’’nti dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento ‘‘ekāyano ayaṃ, bhikkhave, maggo…pe… iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti āha. Sesaṃ uttānatthamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    सतिपट्ठानसुत्तवण्णना निट्ठिता।

    Satipaṭṭhānasuttavaṇṇanā niṭṭhitā.

    पठमवग्गवण्णना निट्ठिता।

    Paṭhamavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. महासतिपट्ठानसुत्तं • 10. Mahāsatipaṭṭhānasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. सतिपट्ठानसुत्तवण्णना • 10. Satipaṭṭhānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact