Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. सेलत्थेरगाथावण्णना

    6. Selattheragāthāvaṇṇanā

    परिपुण्णकायोतिआदिका आयस्मतो सेलत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरभगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो गणपामोक्खो हुत्वा तीणि पुरिससतानि समादपेत्वा तेहि सद्धिं सत्थु गन्धकुटिं कारेत्वा कतपरियोसिताय गन्धकुटिया सभिक्खुसङ्घस्स भगवतो महादानं पवत्तेत्वा सत्थारं भिक्खू च तिचीवरेन अच्छादेसि। सो तेन पुञ्‍ञकम्मेन एकं बुद्धन्तरं देवलोके एव वसित्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अङ्गुत्तरापेसु आपणे नाम ब्राह्मणगामे ब्राह्मणकुले निब्बत्तित्वा सेलोति लद्धनामो अहोसि। सो वयप्पत्तो तीसु वेदेसु, ब्राह्मणसिप्पेसु च निप्फत्तिं गन्त्वा तीणि माणवकसतानि मन्ते वाचेन्तो आपणे पटिवसति। तेन च समयेन सत्था सावत्थितो निक्खमित्वा अड्ढतेळसहि भिक्खुसतेहि सद्धिं अङ्गुत्तरापेसु चारिकं चरन्तो सेलस्स, अन्तेवासिकानञ्‍च ञाणपरिपाकं दिस्वा अञ्‍ञतरस्मिं वनसण्डे विहरति। अथ केणियो नाम जटिलो सत्थु आगमनं सुत्वा तत्थ गन्त्वा सद्धिं भिक्खुसङ्घेन सत्थारं स्वातनाय निमन्तेत्वा सके अस्समे पहूतं खादनीयं भोजनीयं पटियादेति। तस्मिञ्‍च समये सेलो ब्राह्मणो सद्धिं तीहि माणवकसतेहि जङ्घाविहारं अनुविचरन्तो केणियस्स अस्समं पविसित्वा जटिले कट्ठफालनुद्धनसम्पादनादिना दानूपकरणं सज्‍जेन्ते दिस्वा, ‘‘किं नु खो ते, केणिय, महायञ्‍ञो पच्‍चुपट्ठितो’’तिआदिं पुच्छित्वा तेन ‘‘बुद्धो भगवा मया स्वातनाय निमन्तितो’’ति वुत्ते ‘‘बुद्धो’’ति वचनं सुत्वाव हट्ठो उदग्गो पीतिसोमनस्सजातो तावदेव माणवकेहि सद्धिं सत्थारं उपसङ्कमित्वा कतपटिसन्थारो एकमन्तं निसिन्‍नो भगवतो काये बात्तिंसमहापुरिसलक्खणानि दिस्वा ‘‘इमेहि लक्खणेहि समन्‍नागतो राजा वा होति चक्‍कवत्ती, बुद्धो वा लोके विवट्टच्छदो, अयं पन पब्बजितो, नो च खो नं जानामि ‘बुद्धो वा, नो वा’, सुतं खो पन मेतं ब्राह्मणानं वुद्धानं महल्‍लकानं आचरियपाचरियानं भासमानानं ‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा , ते सके वण्णे भञ्‍ञमाने अत्तानं पातुकरोन्ती’ति असम्मासम्बुद्धो हि सम्मुखे ठत्वा बुद्धगुणेहि अभित्थवीयमानो सारज्‍जति मङ्कुभावं आपज्‍जति अवेसारज्‍जप्पत्तताय अननुयोगक्खमत्ता, यंनूनाहं समणं गोतमं सम्मुखा सारुप्पाहि गाथाहि अभित्थवेय्य’’न्ति एवं पन चिन्तेत्वा –

    Paripuṇṇakāyotiādikā āyasmato selattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabhagavato kāle kulagehe nibbattitvā viññutaṃ patto gaṇapāmokkho hutvā tīṇi purisasatāni samādapetvā tehi saddhiṃ satthu gandhakuṭiṃ kāretvā katapariyositāya gandhakuṭiyā sabhikkhusaṅghassa bhagavato mahādānaṃ pavattetvā satthāraṃ bhikkhū ca ticīvarena acchādesi. So tena puññakammena ekaṃ buddhantaraṃ devaloke eva vasitvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde aṅguttarāpesu āpaṇe nāma brāhmaṇagāme brāhmaṇakule nibbattitvā seloti laddhanāmo ahosi. So vayappatto tīsu vedesu, brāhmaṇasippesu ca nipphattiṃ gantvā tīṇi māṇavakasatāni mante vācento āpaṇe paṭivasati. Tena ca samayena satthā sāvatthito nikkhamitvā aḍḍhateḷasahi bhikkhusatehi saddhiṃ aṅguttarāpesu cārikaṃ caranto selassa, antevāsikānañca ñāṇaparipākaṃ disvā aññatarasmiṃ vanasaṇḍe viharati. Atha keṇiyo nāma jaṭilo satthu āgamanaṃ sutvā tattha gantvā saddhiṃ bhikkhusaṅghena satthāraṃ svātanāya nimantetvā sake assame pahūtaṃ khādanīyaṃ bhojanīyaṃ paṭiyādeti. Tasmiñca samaye selo brāhmaṇo saddhiṃ tīhi māṇavakasatehi jaṅghāvihāraṃ anuvicaranto keṇiyassa assamaṃ pavisitvā jaṭile kaṭṭhaphālanuddhanasampādanādinā dānūpakaraṇaṃ sajjente disvā, ‘‘kiṃ nu kho te, keṇiya, mahāyañño paccupaṭṭhito’’tiādiṃ pucchitvā tena ‘‘buddho bhagavā mayā svātanāya nimantito’’ti vutte ‘‘buddho’’ti vacanaṃ sutvāva haṭṭho udaggo pītisomanassajāto tāvadeva māṇavakehi saddhiṃ satthāraṃ upasaṅkamitvā katapaṭisanthāro ekamantaṃ nisinno bhagavato kāye bāttiṃsamahāpurisalakkhaṇāni disvā ‘‘imehi lakkhaṇehi samannāgato rājā vā hoti cakkavattī, buddho vā loke vivaṭṭacchado, ayaṃ pana pabbajito, no ca kho naṃ jānāmi ‘buddho vā, no vā’, sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ‘ye te bhavanti arahanto sammāsambuddhā , te sake vaṇṇe bhaññamāne attānaṃ pātukarontī’ti asammāsambuddho hi sammukhe ṭhatvā buddhaguṇehi abhitthavīyamāno sārajjati maṅkubhāvaṃ āpajjati avesārajjappattatāya ananuyogakkhamattā, yaṃnūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyya’’nti evaṃ pana cintetvā –

    ८१८.

    818.

    ‘‘परिपुण्णकायो सुरुचि, सुजातो चारुदस्सनो।

    ‘‘Paripuṇṇakāyo suruci, sujāto cārudassano;

    सुवण्णवण्णोसि भगवा, सुसुक्‍कदाठोसि वीरियवा॥

    Suvaṇṇavaṇṇosi bhagavā, susukkadāṭhosi vīriyavā.

    ८१९.

    819.

    ‘‘नरस्स हि सुजातस्स, ये भवन्ति वियञ्‍जना।

    ‘‘Narassa hi sujātassa, ye bhavanti viyañjanā;

    सब्बे ते तव कायस्मिं, महापुरिसलक्खणा॥

    Sabbe te tava kāyasmiṃ, mahāpurisalakkhaṇā.

    ८२०.

    820.

    ‘‘पसन्‍ननेत्तो सुमुखो, ब्रहा उजु पतापवा।

    ‘‘Pasannanetto sumukho, brahā uju patāpavā;

    मज्झे समणसङ्घस्स, आदिच्‍चोव विरोचसि॥

    Majjhe samaṇasaṅghassa, ādiccova virocasi.

    ८२१.

    821.

    ‘‘कल्याणदस्सनो भिक्खु, कञ्‍चनसन्‍निभत्तचो।

    ‘‘Kalyāṇadassano bhikkhu, kañcanasannibhattaco;

    किं ते समणभावेन, एवं उत्तमवण्णिनो॥

    Kiṃ te samaṇabhāvena, evaṃ uttamavaṇṇino.

    ८२२.

    822.

    ‘‘राजा अरहसि भवितुं, चक्‍कवत्ती रथेसभो।

    ‘‘Rājā arahasi bhavituṃ, cakkavattī rathesabho;

    चातुरन्तो विजितावी, जम्बुसण्डस्स इस्सरो॥

    Cāturanto vijitāvī, jambusaṇḍassa issaro.

    ८२३.

    823.

    ‘‘खत्तिया भोगी राजानो, अनुयन्ता भवन्ति ते।

    ‘‘Khattiyā bhogī rājāno, anuyantā bhavanti te;

    राजाभिराजा मनुजिन्दो, रज्‍जं कारेहि गोतमा’’ति॥ –

    Rājābhirājā manujindo, rajjaṃ kārehi gotamā’’ti. –

    छहि गाथाहि भगवन्तं अभित्थवि।

    Chahi gāthāhi bhagavantaṃ abhitthavi.

    तत्थ परिपुण्णकायोति अभिब्यत्तरूपानं द्वत्तिंसाय महापुरिसलक्खणानं परिपुण्णताय अहीनङ्गपच्‍चङ्गताय च परिपुण्णसरीरो। सुरुचीति सुन्दरसरीरप्पभो। सुजातोति आरोहपरिणाहसम्पत्तिया, सण्ठानसम्पत्तिया च सुनिब्बत्तो। चारुदस्सनोति सुचिरम्पि पस्सन्तानं अतित्तिजनकं अप्पटिक्‍कूलं रमणीयं चारु एव दस्सनं अस्साति चारुदस्सनो। केचि पनाहु ‘‘चारुदस्सनोति सुन्दरनेत्तो’’ति। सुवण्णवण्णोति सुवण्णसदिसवण्णो। असीति भवसि, इदं पदं ‘‘परिपुण्णकायो असी’’तिआदिना सब्बपदेहि योजेतब्बं। सुसुक्‍कदाठोति सुट्ठु सुक्‍कदाठो। भगवतो हि दाठाहि चन्दकिरणा विय धवलरस्मियो निच्छरन्ति। वीरियवाति वीरियपारमीपारिपूरिया चतुरङ्गसमन्‍नागतवीरियाधिट्ठानतो चतुब्बिधस्स सम्मप्पधानस्स सम्पत्तिया च अतिसययुत्तो।

    Tattha paripuṇṇakāyoti abhibyattarūpānaṃ dvattiṃsāya mahāpurisalakkhaṇānaṃ paripuṇṇatāya ahīnaṅgapaccaṅgatāya ca paripuṇṇasarīro. Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā, saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti sucirampi passantānaṃ atittijanakaṃ appaṭikkūlaṃ ramaṇīyaṃ cāru eva dassanaṃ assāti cārudassano. Keci panāhu ‘‘cārudassanoti sundaranetto’’ti. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. Asīti bhavasi, idaṃ padaṃ ‘‘paripuṇṇakāyo asī’’tiādinā sabbapadehi yojetabbaṃ. Susukkadāṭhoti suṭṭhu sukkadāṭho. Bhagavato hi dāṭhāhi candakiraṇā viya dhavalarasmiyo niccharanti. Vīriyavāti vīriyapāramīpāripūriyā caturaṅgasamannāgatavīriyādhiṭṭhānato catubbidhassa sammappadhānassa sampattiyā ca atisayayutto.

    नरस्स हि सुजातस्साति समतिंसाय पारमीनं, अरियस्स वा चक्‍कवत्तीवत्तस्स परिपूरितत्ता सुट्ठु सम्मदेव जातस्स नरस्स, महापुरिसस्साति अत्थो। सब्बे तेति ये महापुरिसभावं लोके अग्गपुग्गलभावं ब्यञ्‍जयन्तीति ब्यञ्‍जनाति लद्धवोहारसुप्पतिट्ठितपादतादिबात्तिंसमहापुरिसलक्खणसङ्खाता तम्बनखतुङ्गनखतादिअसीतिअनुब्यञ्‍जनसङ्खाता च रूपगुणा, ते अनवसेसा, तव कायस्मिं सन्तीति वचनसेसो।

    Narassa hi sujātassāti samatiṃsāya pāramīnaṃ, ariyassa vā cakkavattīvattassa paripūritattā suṭṭhu sammadeva jātassa narassa, mahāpurisassāti attho. Sabbe teti ye mahāpurisabhāvaṃ loke aggapuggalabhāvaṃ byañjayantīti byañjanāti laddhavohārasuppatiṭṭhitapādatādibāttiṃsamahāpurisalakkhaṇasaṅkhātā tambanakhatuṅganakhatādiasītianubyañjanasaṅkhātā ca rūpaguṇā, te anavasesā, tava kāyasmiṃ santīti vacanaseso.

    महापुरिसलक्खणाति पुब्बे वुत्तब्यञ्‍जनानेव वचनन्तरेन निगमेन्तो आह।

    Mahāpurisalakkhaṇāti pubbe vuttabyañjanāneva vacanantarena nigamento āha.

    इदानि तेसु लक्खणेसु अत्तना अभिरुचितेहि लक्खणेहि भगवन्तं थोमेन्तो ‘‘पसन्‍ननेत्तो’’तिआदिमाह। भगवा हि पञ्‍च वण्णपसादसम्पत्तिया पसन्‍ननेत्तो। परिपुण्णचन्दमण्डलसदिसमुखताय सुमुखो। आरोहपरिणाहसम्पत्तिया ब्रहा। ब्रह्मुजुगत्तताय उजु। जुतिमन्तताय पतापवा

    Idāni tesu lakkhaṇesu attanā abhirucitehi lakkhaṇehi bhagavantaṃ thomento ‘‘pasannanetto’’tiādimāha. Bhagavā hi pañca vaṇṇapasādasampattiyā pasannanetto. Paripuṇṇacandamaṇḍalasadisamukhatāya sumukho. Ārohapariṇāhasampattiyā brahā. Brahmujugattatāya uju. Jutimantatāya patāpavā.

    इदानि तमेव पतापवन्ततं आदिच्‍चूपमाय विभावेन्तो ‘‘मज्झे समणसङ्घस्सा’’तिआदिमाह। तत्थ आदिच्‍चोव विरोचसीति यथा आदिच्‍चो उग्गच्छन्तो सब्बं तमगतं विधमेत्वा आलोकं करोन्तो विरोचति, एवं त्वम्पि अन्तो चेव बहि च सब्बं अविज्‍जातमं विद्धंसेत्वा ञाणालोकं करोन्तो विरोचसि।

    Idāni tameva patāpavantataṃ ādiccūpamāya vibhāvento ‘‘majjhe samaṇasaṅghassā’’tiādimāha. Tattha ādiccova virocasīti yathā ādicco uggacchanto sabbaṃ tamagataṃ vidhametvā ālokaṃ karonto virocati, evaṃ tvampi anto ceva bahi ca sabbaṃ avijjātamaṃ viddhaṃsetvā ñāṇālokaṃ karonto virocasi.

    दस्सनीयरूपताय अङ्गीगतानं दस्सनसम्पत्तीनं आवहनतो, कल्याणेहि पञ्‍चहि दस्सनेहि समन्‍नागतत्ता च कल्याणदस्सनो। उत्तमवण्णिनोति उत्तमवण्णसम्पन्‍नस्स।

    Dassanīyarūpatāya aṅgīgatānaṃ dassanasampattīnaṃ āvahanato, kalyāṇehi pañcahi dassanehi samannāgatattā ca kalyāṇadassano. Uttamavaṇṇinoti uttamavaṇṇasampannassa.

    चक्‍कवत्तीति चक्‍करतनं वत्तेति, चतूहि सम्पत्तिचक्‍केहि वत्तेति, तेहि च परे वत्तेति। परहिताय इरियापथचक्‍कानं वत्तो एतस्मिं अत्थीति चक्‍कवत्ती। अथ वा चतूहि अच्छरियधम्मेहि च सङ्गहवत्थूहि च समन्‍नागमेन परेहि अनभिभवनीयस्स आणाचक्‍कस्स वत्तो एतस्मिं अत्थीतिपि चक्‍कवत्ती। रथेसभोति रथिकेसु आजानीयउसभपुरिसो, महारथिकोति अत्थो। चातुरन्तोति चतुसमुद्दन्ताय पथविया इस्सरो। विजितावीति विजितविजयो। जम्बुसण्डस्साति जम्बुदीपस्स, पाकटेन हि इस्सरियानि दस्सेन्तो एवमाह। चक्‍कवत्ती पन सपरित्तदीपानं चतुन्‍नम्पि महादीपानं इस्सरोव।

    Cakkavattīti cakkaratanaṃ vatteti, catūhi sampatticakkehi vatteti, tehi ca pare vatteti. Parahitāya iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Atha vā catūhi acchariyadhammehi ca saṅgahavatthūhi ca samannāgamena parehi anabhibhavanīyassa āṇācakkassa vatto etasmiṃ atthītipi cakkavattī. Rathesabhoti rathikesu ājānīyausabhapuriso, mahārathikoti attho. Cāturantoti catusamuddantāya pathaviyā issaro. Vijitāvīti vijitavijayo. Jambusaṇḍassāti jambudīpassa, pākaṭena hi issariyāni dassento evamāha. Cakkavattī pana saparittadīpānaṃ catunnampi mahādīpānaṃ issarova.

    खत्तियाति जातिखत्तिया। भोगीति भोगिया। राजानोति ये केचि रज्‍जं कारेन्ता। अनुयन्ताति अनुगामिनो सेवका। राजाभिराजाति राजूनं पूजनीयो राजा हुत्वा, चक्‍कवत्तीति अधिप्पायो। मनुजिन्दोति मनुस्साधिपति, मनुस्सानं परमिस्सरोति अत्थो।

    Khattiyāti jātikhattiyā. Bhogīti bhogiyā. Rājānoti ye keci rajjaṃ kārentā. Anuyantāti anugāmino sevakā. Rājābhirājāti rājūnaṃ pūjanīyo rājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati, manussānaṃ paramissaroti attho.

    एवं सेलेन वुत्ते भगवा ‘‘ये ते भवन्ति अरहन्तो सम्मासम्बुद्धा, ते सके वण्णे भञ्‍ञमाने अत्तानं पातुकरोन्ती’’ति इमं सेलस्स मनोरथं पूरेन्तो –

    Evaṃ selena vutte bhagavā ‘‘ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī’’ti imaṃ selassa manorathaṃ pūrento –

    ८२४.

    824.

    ‘‘राजाहमस्मि सेल, (सेलाति भगवा) धम्मराजा अनुत्तरो।

    ‘‘Rājāhamasmi sela, (selāti bhagavā) dhammarājā anuttaro;

    धम्मेन चक्‍कं वत्तेमि, चक्‍कं अप्पटिवत्तिय’’न्ति॥ – इमं गाथमाह।

    Dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiya’’nti. – imaṃ gāthamāha;

    तत्रायं अधिप्पायो – यं मं त्वं, सेल, याचसि, ‘‘राजा अरहसि भवितुं चक्‍कवत्ती’’ति, एत्थ अप्पोस्सुक्‍को होहि, राजाहमस्मि, सति च राजत्ते यथा अञ्‍ञो राजा समानोपि योजनसतं वा अनुसासति, द्वे तीणि चत्तारि पञ्‍च योजनसतानि वा योजनसहस्सं वा चक्‍कवत्ती हुत्वापि चतुदीपपरियन्तमत्तं वा, नाहमेवं परिच्छिन्‍नविसयो। अहञ्हि धम्मराजा अनुत्तरो भवग्गतो अवीचिपरियन्तं कत्वा तिरियं अपरिमेय्यलोकधातुयो अनुसासामि। यावता हि अपदादिभेदा सत्ता, अहं तेसं अग्गो। न हि मे कोचि सीलेन वा…पे॰… विमुत्तिञाणदस्सनेन वा सदिसो नत्थि, कुतो भिय्यो। स्वाहं एवं धम्मराजा अनुत्तरो, अनुत्तरेनेव चतुसतिपट्ठानादिभेदबोधिपक्खियसङ्खातेन धम्मेन चक्‍कं वत्तेमि, ‘‘इदं पजहथ, इदं उपसम्पज्‍ज विहरथा’’तिआदिना आणाचक्‍कं। ‘‘इदं खो पन, भिक्खवे, दुक्खं अरियसच्‍च’’न्तिआदिना (महाव॰ १४; सं॰ नि॰ ५.१०८१) परियत्तिधम्मेन धम्मचक्‍कमेव वा। चक्‍कं अप्पटिवत्तियन्ति यं चक्‍कं अप्पटिवत्तियं होति समणेन वा…पे॰… केनचि वा लोकस्मिन्ति।

    Tatrāyaṃ adhippāyo – yaṃ maṃ tvaṃ, sela, yācasi, ‘‘rājā arahasi bhavituṃ cakkavattī’’ti, ettha appossukko hohi, rājāhamasmi, sati ca rājatte yathā añño rājā samānopi yojanasataṃ vā anusāsati, dve tīṇi cattāri pañca yojanasatāni vā yojanasahassaṃ vā cakkavattī hutvāpi catudīpapariyantamattaṃ vā, nāhamevaṃ paricchinnavisayo. Ahañhi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ aparimeyyalokadhātuyo anusāsāmi. Yāvatā hi apadādibhedā sattā, ahaṃ tesaṃ aggo. Na hi me koci sīlena vā…pe… vimuttiñāṇadassanena vā sadiso natthi, kuto bhiyyo. Svāhaṃ evaṃ dhammarājā anuttaro, anuttareneva catusatipaṭṭhānādibhedabodhipakkhiyasaṅkhātena dhammena cakkaṃ vattemi, ‘‘idaṃ pajahatha, idaṃ upasampajja viharathā’’tiādinā āṇācakkaṃ. ‘‘Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasacca’’ntiādinā (mahāva. 14; saṃ. ni. 5.1081) pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā…pe… kenaci vā lokasminti.

    एवं अत्तानमाविकरोन्तं भगवन्तं दिस्वा पीतिसोमनस्सजातो सेलो पुन दळ्हीकरणत्थं –

    Evaṃ attānamāvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo puna daḷhīkaraṇatthaṃ –

    ८२५.

    825.

    ‘‘सम्बुद्धो पटिजानासि, (इति सेलो ब्राह्मणो) धम्मराजा अनुत्तरो।

    ‘‘Sambuddho paṭijānāsi, (iti selo brāhmaṇo) dhammarājā anuttaro;

    धम्मेन चक्‍कं वत्तेमि, इति भासथ गोतम॥

    Dhammena cakkaṃ vattemi, iti bhāsatha gotama.

    ८२६.

    826.

    ‘‘को नु सेनापति भोतो, सावको सत्थुरन्वयो।

    ‘‘Ko nu senāpati bhoto, sāvako satthuranvayo;

    को तेतमनुवत्तेति, धम्मचक्‍कं पवत्तित’’न्ति॥ – गाथाद्वयमाह।

    Ko tetamanuvatteti, dhammacakkaṃ pavattita’’nti. – gāthādvayamāha;

    तत्थ को नु सेनापतीति धम्मरञ्‍ञो भोतो धम्मेन पवत्तितस्स चक्‍कस्स अनुपवत्तनको सेनापति को नूति पुच्छि।

    Tattha ko nu senāpatīti dhammarañño bhoto dhammena pavattitassa cakkassa anupavattanako senāpati ko nūti pucchi.

    तेन च समयेन भगवतो दक्खिणपस्से आयस्मा सारिपुत्तो निसिन्‍नो होति, सुवण्णपुञ्‍जो विय सिरिया सोभमानो। तं दस्सेन्तो भगवा –

    Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti, suvaṇṇapuñjo viya siriyā sobhamāno. Taṃ dassento bhagavā –

    ८२७.

    827.

    ‘‘मया पवत्तितं चक्‍कं, (सेलाति भगवा) धम्मचक्‍कं अनुत्तरं।

    ‘‘Mayā pavattitaṃ cakkaṃ, (selāti bhagavā) dhammacakkaṃ anuttaraṃ;

    सारिपुत्तो अनुवत्तेति, अनुजातो तथागत’’न्ति॥ – गाथमाह।

    Sāriputto anuvatteti, anujāto tathāgata’’nti. – gāthamāha;

    तत्थ अनुजातो तथागतन्ति, तथागतं अनुजातो, तथा गतेन हेतुना अरियाय जातिया जातोति अत्थो।

    Tattha anujāto tathāgatanti, tathāgataṃ anujāto, tathā gatena hetunā ariyāya jātiyā jātoti attho.

    एवं ‘‘को नु सेनापति भोतो’’ति सेलेन वुत्तपञ्हं ब्याकरित्वा यं सेलो आह ‘‘सम्बुद्धो पटिजानासी’’ति तत्थ नं निक्‍कङ्खं कातुकामो ‘‘नाहं पटिञ्‍ञामत्तेनेव पटिजानामि, अपि चाहं इमिना कारणेन बुद्धो’’ति ञापेतुं –

    Evaṃ ‘‘ko nu senāpati bhoto’’ti selena vuttapañhaṃ byākaritvā yaṃ selo āha ‘‘sambuddho paṭijānāsī’’ti tattha naṃ nikkaṅkhaṃ kātukāmo ‘‘nāhaṃ paṭiññāmatteneva paṭijānāmi, api cāhaṃ iminā kāraṇena buddho’’ti ñāpetuṃ –

    ८२८.

    828.

    ‘‘अभिञ्‍ञेय्यं अभिञ्‍ञातं, भावेतब्बञ्‍च भावितं।

    ‘‘Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;

    पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा’’ति॥ – गाथमाह।

    Pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā’’ti. – gāthamāha;

    तत्थ अभिञ्‍ञेय्यन्ति चत्तारि सच्‍चानि चत्तारि अरियसच्‍चानि। चतुन्‍नञ्हि सच्‍चानं अरियसच्‍चानञ्‍च सामञ्‍ञग्गहणमेतं यदिदं अभिञ्‍ञेय्यन्ति। तत्थ अरियसच्‍चेसु यं भावेतब्बं मग्गसच्‍चं, यञ्‍च पहातब्बं समुदयसच्‍चं, तदुभयग्गहणेन तेसं फलभूतानि निरोधसच्‍चदुक्खसच्‍चानिपि गहितानेव होन्ति हेतुग्गहणेनेव फलसिद्धितो। तेन तत्थ ‘‘सच्छिकातब्बं सच्छिकतं, परिञ्‍ञेय्यं परिञ्‍ञात’’न्ति इदम्पि वुत्तमेव होति। ‘‘अभिञ्‍ञेय्यं अभिञ्‍ञात’’न्ति वा इमिना च सब्बस्सपि ञेय्यस्स अभिञ्‍ञातसम्बुद्धभावं उद्देसवसेन पकासेत्वा तदेकदेसं निद्देसवसेन दस्सेन्तो ‘‘भावेतब्बञ्‍च भावित’’न्तिआदिमाह। अथ वा ‘‘भावेतब्बं भावितं, पहातब्बं पहीन’’न्ति इमिना अत्तनो ञाणपहानसम्पदाकित्तनमुखेन तंमूलकत्ता सब्बेपि बुद्धगुणा कित्तिता होन्तीति आह ‘‘तस्मा बुद्धोस्मि, ब्राह्मणा’’ति। अभिञ्‍ञेय्यअभिञ्‍ञातग्गहणेन हि सब्बसो विज्‍जाविमुत्तीनं गहितत्ता सफलं चतुसच्‍चभावं सद्धिं हेतुसम्पत्तिया दस्सेन्तो बुज्झितब्बं सब्बं बुज्झित्वा बुद्धो जातोस्मीति ञायेन हेतुना अत्तनो बुद्धभावं विभावेति।

    Tattha abhiññeyyanti cattāri saccāni cattāri ariyasaccāni. Catunnañhi saccānaṃ ariyasaccānañca sāmaññaggahaṇametaṃ yadidaṃ abhiññeyyanti. Tattha ariyasaccesu yaṃ bhāvetabbaṃ maggasaccaṃ, yañca pahātabbaṃ samudayasaccaṃ, tadubhayaggahaṇena tesaṃ phalabhūtāni nirodhasaccadukkhasaccānipi gahitāneva honti hetuggahaṇeneva phalasiddhito. Tena tattha ‘‘sacchikātabbaṃ sacchikataṃ, pariññeyyaṃ pariññāta’’nti idampi vuttameva hoti. ‘‘Abhiññeyyaṃ abhiññāta’’nti vā iminā ca sabbassapi ñeyyassa abhiññātasambuddhabhāvaṃ uddesavasena pakāsetvā tadekadesaṃ niddesavasena dassento ‘‘bhāvetabbañca bhāvita’’ntiādimāha. Atha vā ‘‘bhāvetabbaṃ bhāvitaṃ, pahātabbaṃ pahīna’’nti iminā attano ñāṇapahānasampadākittanamukhena taṃmūlakattā sabbepi buddhaguṇā kittitā hontīti āha ‘‘tasmā buddhosmi, brāhmaṇā’’ti. Abhiññeyyaabhiññātaggahaṇena hi sabbaso vijjāvimuttīnaṃ gahitattā saphalaṃ catusaccabhāvaṃ saddhiṃ hetusampattiyā dassento bujjhitabbaṃ sabbaṃ bujjhitvā buddho jātosmīti ñāyena hetunā attano buddhabhāvaṃ vibhāveti.

    एवं निप्परियायेन अत्तानं पातुकरित्वा अत्तनि कङ्खावितरणत्थं ब्राह्मणं उस्साहेन्तो –

    Evaṃ nippariyāyena attānaṃ pātukaritvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ ussāhento –

    ८२९.

    829.

    ‘‘विनयस्सु मयि कङ्खं, अधिमुच्‍चस्सु ब्राह्मण।

    ‘‘Vinayassu mayi kaṅkhaṃ, adhimuccassu brāhmaṇa;

    दुल्‍लभं दस्सनं होति, सम्बुद्धानं अभिण्हसो॥

    Dullabhaṃ dassanaṃ hoti, sambuddhānaṃ abhiṇhaso.

    ८३०.

    830.

    ‘‘येसं वे दुल्‍लभो लोके, पातुभावो अभिण्हसो।

    ‘‘Yesaṃ ve dullabho loke, pātubhāvo abhiṇhaso;

    सोहं ब्राह्मण बुद्धोस्मि, सल्‍लकत्तो अनुत्तरो॥

    Sohaṃ brāhmaṇa buddhosmi, sallakatto anuttaro.

    ८३१.

    831.

    ‘‘ब्रह्मभूतो अतितुलो, मारसेनप्पमद्दनो।

    ‘‘Brahmabhūto atitulo, mārasenappamaddano;

    सब्बामित्ते वसे कत्वा, मोदामि अकुतोभयो’’ति॥ – गाथत्तयमाह।

    Sabbāmitte vase katvā, modāmi akutobhayo’’ti. – gāthattayamāha;

    तत्थ विनयस्सूति विनेहि छिन्द। कङ्खन्ति विचिकिच्छं। अधिमुच्‍चस्सूति अधिमोक्खं कर ‘‘सम्मासम्बुद्धो’’ति सद्दह। दुल्‍लभं दस्सनं होति, सम्बुद्धानन्ति यतो कप्पानं असङ्ख्येय्यम्पि बुद्धसुञ्‍ञो लोको होति। सल्‍लकत्तोति, रागादिसल्‍लकत्तनो। ब्रह्मभूतोति सेट्ठभूतो। अतितुलोति तुलं अतीतो, निरुपमोति अत्थो। मारसेनप्पमद्दनोति ‘‘कामा ते पठमा सेना’’ति (सु॰ नि॰ ४३८; महानि॰ २८; चूळनि॰ नन्दमाणवपुच्छानिद्देस ४७) एवं आगताय मारसेनाय पमद्दनो। सब्बामित्तेति खन्धकिलेसाभिसङ्खारमच्‍चुदेवपुत्तमारसङ्खाते सब्बपच्‍चत्थिके । वसे कत्वाति अत्तनो वसे कत्वा। मोदामि अकुतोभयोति कुतोचि निब्भयो समाधिसुखेन, फलनिब्बानसुखेन च मोदामि।

    Tattha vinayassūti vinehi chinda. Kaṅkhanti vicikicchaṃ. Adhimuccassūti adhimokkhaṃ kara ‘‘sammāsambuddho’’ti saddaha. Dullabhaṃ dassanaṃ hoti, sambuddhānanti yato kappānaṃ asaṅkhyeyyampi buddhasuñño loko hoti. Sallakattoti, rāgādisallakattano. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto, nirupamoti attho. Mārasenappamaddanoti ‘‘kāmā te paṭhamā senā’’ti (su. ni. 438; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) evaṃ āgatāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārasaṅkhāte sabbapaccatthike . Vase katvāti attano vase katvā. Modāmi akutobhayoti kutoci nibbhayo samādhisukhena, phalanibbānasukhena ca modāmi.

    एवं वुत्ते सेलो ब्राह्मणो तावदेव भगवति सञ्‍जातपसादो पब्बज्‍जापेक्खो हुत्वा –

    Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātapasādo pabbajjāpekkho hutvā –

    ८३२.

    832.

    ‘‘इदं भोन्तो निसामेथ, यथा भासति चक्खुमा।

    ‘‘Idaṃ bhonto nisāmetha, yathā bhāsati cakkhumā;

    सल्‍लकत्तो महावीरो, सीहोव नदती वने॥

    Sallakatto mahāvīro, sīhova nadatī vane.

    ८३३.

    833.

    ‘‘ब्रह्मभूतं अतितुलं, मारसेनप्पमद्दनं।

    ‘‘Brahmabhūtaṃ atitulaṃ, mārasenappamaddanaṃ;

    को दिस्वा नप्पसीदेय्य, अपि कण्हाभिजातिको॥

    Ko disvā nappasīdeyya, api kaṇhābhijātiko.

    ८३४.

    834.

    ‘‘यो मं इच्छति अन्वेतु, यो वा निच्छति गच्छतु।

    ‘‘Yo maṃ icchati anvetu, yo vā nicchati gacchatu;

    इधाहं पब्बजिस्सामि, वरपञ्‍ञस्स सन्तिके’’ति॥ –

    Idhāhaṃ pabbajissāmi, varapaññassa santike’’ti. –

    गाथत्तयमाह। यथा तं परिपाकगताय उपनिस्सयसम्पत्तिया चोदियमानो।

    Gāthattayamāha. Yathā taṃ paripākagatāya upanissayasampattiyā codiyamāno.

    तत्थ कण्हाभिजातिकोति, नीचजातिको, तमोतमपरायणभावे ठितो।

    Tattha kaṇhābhijātikoti, nīcajātiko, tamotamaparāyaṇabhāve ṭhito.

    ततो तेपि माणवका हेतुसम्पन्‍नताय तत्थेव पब्बज्‍जापेक्खा हुत्वा –

    Tato tepi māṇavakā hetusampannatāya tattheva pabbajjāpekkhā hutvā –

    ८३५.

    835.

    ‘‘एतं चे रुच्‍चति भोतो, सम्मासम्बुद्धसासनं।

    ‘‘Etaṃ ce ruccati bhoto, sammāsambuddhasāsanaṃ;

    मयम्पि पब्बजिस्साम, वरपञ्‍ञस्स सन्तिके’’ति॥ –

    Mayampi pabbajissāma, varapaññassa santike’’ti. –

    गाथमाहंसु, यथा तं तेन सद्धिं कताधिकारा कुलपुत्ता।

    Gāthamāhaṃsu, yathā taṃ tena saddhiṃ katādhikārā kulaputtā.

    अथ सेलो तेसु माणवकेसु तुट्ठचित्तो ते दस्सेन्तो पब्बज्‍जञ्‍च याचमानो –

    Atha selo tesu māṇavakesu tuṭṭhacitto te dassento pabbajjañca yācamāno –

    ८३६.

    836.

    ‘‘ब्राह्मणा तिसता इमे, याचन्ति पञ्‍जलीकता।

    ‘‘Brāhmaṇā tisatā ime, yācanti pañjalīkatā;

    ब्रह्मचरियं चरिस्साम, भगवा तव सन्तिके’’ति॥ – गाथमाह।

    Brahmacariyaṃ carissāma, bhagavā tava santike’’ti. – gāthamāha;

    ततो भगवा यस्मा सेलो हेट्ठा वुत्तनयेन पदुमुत्तरस्स भगवतो काले तेसंयेव तिण्णं पुरिससतानं गणजेट्ठो हुत्वा रोपितकुसलमूलो, इदानि पच्छिमभवेपि तेसंयेव आचरियो हुत्वा निब्बत्तो, ञाणञ्‍चस्स तेसञ्‍च परिपक्‍कं, एहिभिक्खुभावस्स च उपनिस्सयो अत्थि, तस्मा ते सब्बेव एहिभिक्खुभावेन पब्बज्‍जाय पब्बाजेन्तो –

    Tato bhagavā yasmā selo heṭṭhā vuttanayena padumuttarassa bhagavato kāle tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇajeṭṭho hutvā ropitakusalamūlo, idāni pacchimabhavepi tesaṃyeva ācariyo hutvā nibbatto, ñāṇañcassa tesañca paripakkaṃ, ehibhikkhubhāvassa ca upanissayo atthi, tasmā te sabbeva ehibhikkhubhāvena pabbajjāya pabbājento –

    ८३७.

    837.

    ‘‘स्वाखातं ब्रह्मचरियं, (सेलाति भगवा) सन्दिट्ठिकमकालिकं।

    ‘‘Svākhātaṃ brahmacariyaṃ, (selāti bhagavā) sandiṭṭhikamakālikaṃ;

    यत्थ अमोघा पब्बज्‍जा, अप्पमत्तस्स सिक्खतो’’ति॥ – गाथमाह।

    Yattha amoghā pabbajjā, appamattassa sikkhato’’ti. – gāthamāha;

    तत्थ सन्दिट्ठिकन्ति पच्‍चक्खं। अकालिकन्ति मग्गानन्तरफलुप्पत्तितो न कालन्तरे पत्तब्बफलं। यत्थाति यंनिमित्ता । मग्गब्रह्मचरियनिमित्ता हि पब्बज्‍जा अमोघा अनिप्फला, यत्थाति वा यस्मिं सासने अप्पमत्तस्स सतिविप्पवासरहितस्स तीसु सिक्खासु सिक्खतो

    Tattha sandiṭṭhikanti paccakkhaṃ. Akālikanti maggānantaraphaluppattito na kālantare pattabbaphalaṃ. Yatthāti yaṃnimittā . Maggabrahmacariyanimittā hi pabbajjā amoghā anipphalā, yatthāti vā yasmiṃ sāsane appamattassa sativippavāsarahitassa tīsu sikkhāsu sikkhato.

    एवञ्‍च वत्वा ‘‘एथ, भिक्खवो’’ति भगवा अवोच। तावदेव ते सब्बे इद्धिमयपत्तचीवरधरा हुत्वा सट्ठिवस्सिकत्थेरा विय भगवन्तं अभिवादेत्वा परिवारेसुं। सो एवं पब्बजित्वा विपस्सनाय कम्मं करोन्तो सत्तमे दिवसे सपरिसो अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.४०.२०८-३०३) –

    Evañca vatvā ‘‘etha, bhikkhavo’’ti bhagavā avoca. Tāvadeva te sabbe iddhimayapattacīvaradharā hutvā saṭṭhivassikattherā viya bhagavantaṃ abhivādetvā parivāresuṃ. So evaṃ pabbajitvā vipassanāya kammaṃ karonto sattame divase sapariso arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.40.208-303) –

    ‘‘नगरे हंसवतिया, वीथिसामी अहोसहं।

    ‘‘Nagare haṃsavatiyā, vīthisāmī ahosahaṃ;

    मम ञाती समानेत्वा, इदं वचनमब्रविं॥

    Mama ñātī samānetvā, idaṃ vacanamabraviṃ.

    ‘‘बुद्धो लोके समुप्पन्‍नो, पुञ्‍ञक्खेत्तो अनुत्तरो।

    ‘‘Buddho loke samuppanno, puññakkhetto anuttaro;

    आसि सो सब्बलोकस्स, आहुतीनं पटिग्गहो॥

    Āsi so sabbalokassa, āhutīnaṃ paṭiggaho.

    ‘‘खत्तिया नेगमा चेव, महासाला च ब्राह्मणा।

    ‘‘Khattiyā negamā ceva, mahāsālā ca brāhmaṇā;

    पसन्‍नचित्ता सुमना, पूगधम्मं अकंसु ते॥

    Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

    ‘‘हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका।

    ‘‘Hatthārohā anīkaṭṭhā, rathikā pattikārakā;

    पसन्‍नचित्ता सुमना, पूगधम्मं अकंसु ते॥

    Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

    ‘‘उग्गा च राजपुत्ता च, वेसियाना च ब्राह्मणा।

    ‘‘Uggā ca rājaputtā ca, vesiyānā ca brāhmaṇā;

    पसन्‍नचित्ता सुमना, पूगधम्मं अकंसु ते॥

    Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

    ‘‘आळारिका कप्पका च, न्हापका मालकारका।

    ‘‘Āḷārikā kappakā ca, nhāpakā mālakārakā;

    पसन्‍नचित्ता सुमना, पूगधम्मं अकंसु ते॥

    Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

    ‘‘रजका पेसकारा च, चम्मकारा च न्हापिता।

    ‘‘Rajakā pesakārā ca, cammakārā ca nhāpitā;

    पसन्‍नचित्ता सुमना, पूगधम्मं अकंसु ते॥

    Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

    ‘‘उसुकारा भमकारा, चम्मकारा च तच्छका।

    ‘‘Usukārā bhamakārā, cammakārā ca tacchakā;

    पसन्‍नचित्ता सुमना, पूगधम्मं अकंसु ते॥

    Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

    ‘‘कम्मारा सोण्णकारा च, तिपुलोहकरा तथा।

    ‘‘Kammārā soṇṇakārā ca, tipulohakarā tathā;

    पसन्‍नचित्ता सुमना, पूगधम्मं अकंसु ते॥

    Pasannacittā sumanā, pūgadhammaṃ akaṃsu te.

    ‘‘भतका चेटका चेव, दासकम्मकरा बहू।

    ‘‘Bhatakā ceṭakā ceva, dāsakammakarā bahū;

    यथासकेन थामेन, पूगधम्मं अकंसु ते॥

    Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

    ‘‘उदहारा कट्ठहारा, कस्सका तिणहारका।

    ‘‘Udahārā kaṭṭhahārā, kassakā tiṇahārakā;

    यथासकेन थामेन, पूगधम्मं अकंसु ते॥

    Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

    ‘‘पुप्फिका मालिका चेव, पण्णिका फलहारका।

    ‘‘Pupphikā mālikā ceva, paṇṇikā phalahārakā;

    यथासकेन थामेन, पूगधम्मं अकंसु ते॥

    Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

    ‘‘गणिका कुम्भदासी च, पूविका मच्छिकापि च।

    ‘‘Gaṇikā kumbhadāsī ca, pūvikā macchikāpi ca;

    यथासकेन थामेन, पूगधम्मं अकंसु ते॥

    Yathāsakena thāmena, pūgadhammaṃ akaṃsu te.

    ‘‘एथ सब्बे समागन्त्वा, गणं बन्धाम एकतो।

    ‘‘Etha sabbe samāgantvā, gaṇaṃ bandhāma ekato;

    अधिकारं करिस्साम, पुञ्‍ञक्खेत्ते अनुत्तरे॥

    Adhikāraṃ karissāma, puññakkhette anuttare.

    ‘‘ते मे सुत्वान वचनं, गणं बन्धिंसु तावदे।

    ‘‘Te me sutvāna vacanaṃ, gaṇaṃ bandhiṃsu tāvade;

    उपट्ठानसालं सुकतं, भिक्खुसङ्घस्स कारयुं॥

    Upaṭṭhānasālaṃ sukataṃ, bhikkhusaṅghassa kārayuṃ.

    ‘‘निट्ठापेत्वान तं सालं, उदग्गो तुट्ठमानसो।

    ‘‘Niṭṭhāpetvāna taṃ sālaṃ, udaggo tuṭṭhamānaso;

    परेतो तेहि सब्बेहि, सम्बुद्धमुपसङ्कमिं॥

    Pareto tehi sabbehi, sambuddhamupasaṅkamiṃ.

    ‘‘उपसङ्कम्म सम्बुद्धं, लोकनाथं नरासभं।

    ‘‘Upasaṅkamma sambuddhaṃ, lokanāthaṃ narāsabhaṃ;

    वन्दित्वा सत्थुनो पादे, इदं वचनमब्रविं॥

    Vanditvā satthuno pāde, idaṃ vacanamabraviṃ.

    ‘‘इमे तीणि सता वीर, पुरिसा एकतो गणा।

    ‘‘Ime tīṇi satā vīra, purisā ekato gaṇā;

    उपट्ठानसालं सुकतं, निय्यादेन्ति तुवं मुनि॥

    Upaṭṭhānasālaṃ sukataṃ, niyyādenti tuvaṃ muni.

    ‘‘भिक्खुसङ्घस्स पुरतो, सम्पटिच्छत्व चक्खुमा।

    ‘‘Bhikkhusaṅghassa purato, sampaṭicchatva cakkhumā;

    तिण्णं सतानं पुरतो, इमा गाथा अभासथ॥

    Tiṇṇaṃ satānaṃ purato, imā gāthā abhāsatha.

    ‘‘तिसतापि च जेट्ठो च, अनुवत्तिंसु एकतो।

    ‘‘Tisatāpi ca jeṭṭho ca, anuvattiṃsu ekato;

    सम्पत्तिञ्हि करित्वान, सब्बे अनुभविस्सथ॥

    Sampattiñhi karitvāna, sabbe anubhavissatha.

    ‘‘पच्छिमे भवे सम्पत्ते, सीतिभावमनुत्तरं।

    ‘‘Pacchime bhave sampatte, sītibhāvamanuttaraṃ;

    अजरं अमतं सन्तं, निब्बानं फस्सयिस्सथ॥

    Ajaraṃ amataṃ santaṃ, nibbānaṃ phassayissatha.

    ‘‘एवं बुद्धो वियाकासि, सब्बञ्‍ञू समणुत्तरो।

    ‘‘Evaṃ buddho viyākāsi, sabbaññū samaṇuttaro;

    बुद्धस्स वचनं सुत्वा, सोमनस्सं पवेदयिं॥

    Buddhassa vacanaṃ sutvā, somanassaṃ pavedayiṃ.

    ‘‘तिंसकप्पसहस्सानि, देवलोके रमिं अहं।

    ‘‘Tiṃsakappasahassāni, devaloke ramiṃ ahaṃ;

    देवाधिपो पञ्‍चसतं, देवरज्‍जमकारयिं॥

    Devādhipo pañcasataṃ, devarajjamakārayiṃ.

    ‘‘सहस्सक्खत्तुं राजा च, चक्‍कवत्ती अहोसहं।

    ‘‘Sahassakkhattuṃ rājā ca, cakkavattī ahosahaṃ;

    देवरज्‍जं करोन्तस्स, महादेवा अवन्दिसुं॥

    Devarajjaṃ karontassa, mahādevā avandisuṃ.

    ‘‘इध मानुसके रज्‍जं, परिसा होन्ति बन्धवा।

    ‘‘Idha mānusake rajjaṃ, parisā honti bandhavā;

    पच्छिमे भवे सम्पत्ते, वासेट्ठो नाम ब्राह्मणो॥

    Pacchime bhave sampatte, vāseṭṭho nāma brāhmaṇo.

    ‘‘असीतिकोटि निचयो, तस्स पुत्तो अहोसहं।

    ‘‘Asītikoṭi nicayo, tassa putto ahosahaṃ;

    सेलो इति ममं नामं, छळङ्गे पारमिं गतो॥

    Selo iti mamaṃ nāmaṃ, chaḷaṅge pāramiṃ gato.

    ‘‘जङ्घाविहारं विचरं, ससिस्सेहि पुरक्खतो।

    ‘‘Jaṅghāvihāraṃ vicaraṃ, sasissehi purakkhato;

    जटाभारिकभरितं, केणियं नाम तापसं॥

    Jaṭābhārikabharitaṃ, keṇiyaṃ nāma tāpasaṃ.

    ‘‘पटियत्ताहुतिं दिस्वा, इदं वचनमब्रविं।

    ‘‘Paṭiyattāhutiṃ disvā, idaṃ vacanamabraviṃ;

    आवाहो वा विवाहो वा, राजा वा ते निमन्तितो॥

    Āvāho vā vivāho vā, rājā vā te nimantito.

    ‘‘आहुतिं यिट्ठुकामोहं, ब्राह्मणे देवसम्मते।

    ‘‘Āhutiṃ yiṭṭhukāmohaṃ, brāhmaṇe devasammate;

    न निमन्तेमि राजानं, आहुती मे न विज्‍जति॥

    Na nimantemi rājānaṃ, āhutī me na vijjati.

    ‘‘न चत्थि मय्हमावाहो, विवाहो मे न विज्‍जति।

    ‘‘Na catthi mayhamāvāho, vivāho me na vijjati;

    सक्यानं नन्दिजननो, सेट्ठो लोके सदेवके॥

    Sakyānaṃ nandijanano, seṭṭho loke sadevake.

    ‘‘सब्बलोकहितत्थाय , सब्बसत्तसुखावहो।

    ‘‘Sabbalokahitatthāya , sabbasattasukhāvaho;

    सो मे निमन्तितो अज्‍ज, तस्सेतं पटियादनं॥

    So me nimantito ajja, tassetaṃ paṭiyādanaṃ.

    ‘‘तिम्बरूसकवण्णाभो, अप्पमेय्यो अनूपमो।

    ‘‘Timbarūsakavaṇṇābho, appameyyo anūpamo;

    रूपेनासदिसो बुद्धो, स्वातनाय निमन्तितो॥

    Rūpenāsadiso buddho, svātanāya nimantito.

    ‘‘उक्‍कामुखपहट्ठोव, खदिरङ्गारसन्‍निभो।

    ‘‘Ukkāmukhapahaṭṭhova, khadiraṅgārasannibho;

    विज्‍जूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Vijjūpamo mahāvīro, so me buddho nimantito.

    ‘‘पब्बतग्गे यथा अच्‍चि, पुण्णमायेव चन्दिमा।

    ‘‘Pabbatagge yathā acci, puṇṇamāyeva candimā;

    नळग्गिवण्णसङ्कासो, सो मे बुद्धो निमन्तितो॥

    Naḷaggivaṇṇasaṅkāso, so me buddho nimantito.

    ‘‘असम्भीतो भयातीतो, भवन्तकरणो मुनि।

    ‘‘Asambhīto bhayātīto, bhavantakaraṇo muni;

    सीहूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Sīhūpamo mahāvīro, so me buddho nimantito.

    ‘‘कुसलो बुद्धधम्मेहि, अपसय्हो परेहि सो।

    ‘‘Kusalo buddhadhammehi, apasayho parehi so;

    नागूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Nāgūpamo mahāvīro, so me buddho nimantito.

    ‘‘सद्धम्माचारकुसलो, बुद्धनागो असादिसो।

    ‘‘Saddhammācārakusalo, buddhanāgo asādiso;

    उसभूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Usabhūpamo mahāvīro, so me buddho nimantito.

    ‘‘अनन्तवण्णो अमितयसो, विचित्तसब्बलक्खणो।

    ‘‘Anantavaṇṇo amitayaso, vicittasabbalakkhaṇo;

    सक्‍कूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Sakkūpamo mahāvīro, so me buddho nimantito.

    ‘‘वसी गणी पतापी च, तेजस्सी च दुरासदो।

    ‘‘Vasī gaṇī patāpī ca, tejassī ca durāsado;

    ब्रह्मूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Brahmūpamo mahāvīro, so me buddho nimantito.

    ‘‘पत्तधम्मो दसबलो, बलातिबलपारगो।

    ‘‘Pattadhammo dasabalo, balātibalapārago;

    धरणूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Dharaṇūpamo mahāvīro, so me buddho nimantito.

    ‘‘सीलवीचिसमाकिण्णो, धम्मविञ्‍ञाणखोभितो।

    ‘‘Sīlavīcisamākiṇṇo, dhammaviññāṇakhobhito;

    उदधूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Udadhūpamo mahāvīro, so me buddho nimantito.

    ‘‘दुरासदो दुप्पसहो, अचलो उग्गतो ब्रहा।

    ‘‘Durāsado duppasaho, acalo uggato brahā;

    नेरूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Nerūpamo mahāvīro, so me buddho nimantito.

    ‘‘अनन्तञाणो असमसमो, अतुलो अग्गतं गतो।

    ‘‘Anantañāṇo asamasamo, atulo aggataṃ gato;

    गगनूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Gaganūpamo mahāvīro, so me buddho nimantito.

    ‘‘पतिट्ठा भयभीतानं, ताणो सरणगामिनं।

    ‘‘Patiṭṭhā bhayabhītānaṃ, tāṇo saraṇagāminaṃ;

    अस्सासको महावीरो, सो मे बुद्धो निमन्तितो॥

    Assāsako mahāvīro, so me buddho nimantito.

    ‘‘आसयो बुद्धिमन्तानं, पुञ्‍ञक्खेत्तं सुखेसिनं।

    ‘‘Āsayo buddhimantānaṃ, puññakkhettaṃ sukhesinaṃ;

    रतनाकरो महावीरो, सो मे बुद्धो निमन्तितो॥

    Ratanākaro mahāvīro, so me buddho nimantito.

    ‘‘अस्सासको वेदकरो, सामञ्‍ञफलदायको।

    ‘‘Assāsako vedakaro, sāmaññaphaladāyako;

    मेघूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Meghūpamo mahāvīro, so me buddho nimantito.

    ‘‘लोकचक्खु महातेजो, सब्बतमविनोदनो।

    ‘‘Lokacakkhu mahātejo, sabbatamavinodano;

    सूरियूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Sūriyūpamo mahāvīro, so me buddho nimantito.

    ‘‘आरम्मणविमुत्तीसु, सभावदस्सनो मुनि।

    ‘‘Ārammaṇavimuttīsu, sabhāvadassano muni;

    चन्दूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Candūpamo mahāvīro, so me buddho nimantito.

    ‘‘बुद्धो समुस्सितो लोके, लक्खणेहि अलङ्कतो।

    ‘‘Buddho samussito loke, lakkhaṇehi alaṅkato;

    अप्पमेय्यो महावीरो, सो मे बुद्धो निमन्तितो॥

    Appameyyo mahāvīro, so me buddho nimantito.

    ‘‘यस्स ञाणं अप्पमेय्यं, सीलं यस्स अनूपमं।

    ‘‘Yassa ñāṇaṃ appameyyaṃ, sīlaṃ yassa anūpamaṃ;

    विमुत्ति असदिसा यस्स, सो मे बुद्धो निमन्तितो॥

    Vimutti asadisā yassa, so me buddho nimantito.

    ‘‘यस्स धीति असदिसा, थामो यस्स अचिन्तियो।

    ‘‘Yassa dhīti asadisā, thāmo yassa acintiyo;

    यस्स परक्‍कमो जेट्ठो, सो मे बुद्धो निमन्तितो॥

    Yassa parakkamo jeṭṭho, so me buddho nimantito.

    ‘‘रागो दोसो च मोहो च, विसा सब्बे समूहता।

    ‘‘Rāgo doso ca moho ca, visā sabbe samūhatā;

    अगदूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Agadūpamo mahāvīro, so me buddho nimantito.

    ‘‘क्‍लेसब्याधिबहुदुक्ख-सब्बतमविनोदनो।

    ‘‘Klesabyādhibahudukkha-sabbatamavinodano;

    वेज्‍जूपमो महावीरो, सो मे बुद्धो निमन्तितो॥

    Vejjūpamo mahāvīro, so me buddho nimantito.

    ‘‘बुद्धोति भो यं वदेसि, घोसोपेसो सुदुल्‍लभो।

    ‘‘Buddhoti bho yaṃ vadesi, ghosopeso sudullabho;

    बुद्धो बुद्धोति सुत्वान, पीति मे उदपज्‍जथ॥

    Buddho buddhoti sutvāna, pīti me udapajjatha.

    ‘‘अब्भन्तरं अगण्हन्तं, पीति मे बहि निच्छरे।

    ‘‘Abbhantaraṃ agaṇhantaṃ, pīti me bahi nicchare;

    सोहं पीतिमनो सन्तो, इदं वचनमब्रविं॥

    Sohaṃ pītimano santo, idaṃ vacanamabraviṃ.

    ‘‘कहं नु खो सो भगवा, लोकजेट्ठो नरासभो।

    ‘‘Kahaṃ nu kho so bhagavā, lokajeṭṭho narāsabho;

    तत्थ गन्त्वा नमस्सिस्सं, सामञ्‍ञफलदायकं॥

    Tattha gantvā namassissaṃ, sāmaññaphaladāyakaṃ.

    ‘‘पग्गय्ह दक्खिणं बाहुं, वेदजातो कतञ्‍जली।

    ‘‘Paggayha dakkhiṇaṃ bāhuṃ, vedajāto katañjalī;

    आचिक्खि मे धम्मराजं, सोकसल्‍लविनोदनं॥

    Ācikkhi me dhammarājaṃ, sokasallavinodanaṃ.

    ‘‘उदेन्तंव महामेघं, नीलं अञ्‍जनसन्‍निभं।

    ‘‘Udentaṃva mahāmeghaṃ, nīlaṃ añjanasannibhaṃ;

    सागरं विय दिस्सन्तं, पस्ससेतं महावनं॥

    Sāgaraṃ viya dissantaṃ, passasetaṃ mahāvanaṃ.

    ‘‘एत्थ सो वसते बुद्धो, अदन्तदमको मुनि।

    ‘‘Ettha so vasate buddho, adantadamako muni;

    विनयन्तो च वेनेय्ये, बोधेन्तो बोधिपक्खिये॥

    Vinayanto ca veneyye, bodhento bodhipakkhiye.

    ‘‘पिपासितोव उदकं, भोजनंव जिघच्छितो।

    ‘‘Pipāsitova udakaṃ, bhojanaṃva jighacchito;

    गावी यथा वच्छगिद्धा, एवाहं विचिनिं जिनं॥

    Gāvī yathā vacchagiddhā, evāhaṃ viciniṃ jinaṃ.

    ‘‘आचारउपचारञ्‍ञू, धम्मानुच्छविसंवरं।

    ‘‘Ācāraupacāraññū, dhammānucchavisaṃvaraṃ;

    सिक्खापेमि सके सिस्से, गच्छन्ते जिनसन्तिकं॥

    Sikkhāpemi sake sisse, gacchante jinasantikaṃ.

    ‘‘दुरासदा भगवन्तो, सीहाव एकचारिनो।

    ‘‘Durāsadā bhagavanto, sīhāva ekacārino;

    पदे पदं निक्खिपन्ता, आगच्छेय्याथ माणवा॥

    Pade padaṃ nikkhipantā, āgaccheyyātha māṇavā.

    ‘‘आसीविसो यथा घोरो, मिगराजाव केसरी।

    ‘‘Āsīviso yathā ghoro, migarājāva kesarī;

    मत्तोव कुञ्‍जरो दन्ती, एवं बुद्धा दुरासदा॥

    Mattova kuñjaro dantī, evaṃ buddhā durāsadā.

    ‘‘उक्‍कासितञ्‍च खिपितं, अज्झुपेक्खिय माणवा।

    ‘‘Ukkāsitañca khipitaṃ, ajjhupekkhiya māṇavā;

    पदे पदं निक्खिपन्ता, उपेथ बुद्धसन्तिकं॥

    Pade padaṃ nikkhipantā, upetha buddhasantikaṃ.

    ‘‘पटिसल्‍लानगरुका, अप्पसद्दा दुरासदा।

    ‘‘Paṭisallānagarukā, appasaddā durāsadā;

    दुरूपसङ्कमा बुद्धा, गरू होन्ति सदेवके॥

    Durūpasaṅkamā buddhā, garū honti sadevake.

    ‘‘यदाहं पञ्हं पुच्छामि, पटिसम्मोदयामि वा।

    ‘‘Yadāhaṃ pañhaṃ pucchāmi, paṭisammodayāmi vā;

    अप्पसद्दा तदा होथ, मुनिभूताव तिट्ठथ॥

    Appasaddā tadā hotha, munibhūtāva tiṭṭhatha.

    ‘‘यं सो देसेति सम्बुद्धो, खेमं निब्बानपत्तिया।

    ‘‘Yaṃ so deseti sambuddho, khemaṃ nibbānapattiyā;

    तमेवत्थं निसामेथ, सद्धम्मसवनं सुखं॥

    Tamevatthaṃ nisāmetha, saddhammasavanaṃ sukhaṃ.

    ‘‘उपसङ्कम्म सम्बुद्धं, सम्मोदिं मुनिना अहं।

    ‘‘Upasaṅkamma sambuddhaṃ, sammodiṃ muninā ahaṃ;

    तं कथं वीतिसारेत्वा, लक्खणे उपधारयिं॥

    Taṃ kathaṃ vītisāretvā, lakkhaṇe upadhārayiṃ.

    ‘‘लक्खणे द्वे च कङ्खामि, पस्सामि तिंसलक्खणे।

    ‘‘Lakkhaṇe dve ca kaṅkhāmi, passāmi tiṃsalakkhaṇe;

    कोसोहितवत्थगुय्हं, इद्धिया दस्सयी मुनि॥

    Kosohitavatthaguyhaṃ, iddhiyā dassayī muni.

    ‘‘जिव्हं निन्‍नामयित्वान, कण्णसोते च नासिके।

    ‘‘Jivhaṃ ninnāmayitvāna, kaṇṇasote ca nāsike;

    पटिमसि नलाटन्तं, केवलं छादयी जिनो॥

    Paṭimasi nalāṭantaṃ, kevalaṃ chādayī jino.

    ‘‘तस्साहं लक्खणे दिस्वा, परिपुण्णे सब्यञ्‍जने।

    ‘‘Tassāhaṃ lakkhaṇe disvā, paripuṇṇe sabyañjane;

    बुद्धोति निट्ठं गन्त्वान, सह सिस्सेहि पब्बजिं॥

    Buddhoti niṭṭhaṃ gantvāna, saha sissehi pabbajiṃ.

    ‘‘सतेहि तीहि सहितो, पब्बजिं अनगारियं।

    ‘‘Satehi tīhi sahito, pabbajiṃ anagāriyaṃ;

    अड्ढमासे असम्पत्ते, सब्बे पत्ताम्ह निब्बुतिं॥

    Aḍḍhamāse asampatte, sabbe pattāmha nibbutiṃ.

    ‘‘एकतो कम्मं कत्वान, पुञ्‍ञक्खेत्ते अनुत्तरे।

    ‘‘Ekato kammaṃ katvāna, puññakkhette anuttare;

    एकतो संसरित्वान, एकतो विनिवत्तयुं॥

    Ekato saṃsaritvāna, ekato vinivattayuṃ.

    ‘‘गोपानसियो दत्वान, पूगधम्मे वसिं अहं

    ‘‘Gopānasiyo datvāna, pūgadhamme vasiṃ ahaṃ

    तेन कम्मेन सुकतेन, अट्ठ हेतू लभामहं॥

    Tena kammena sukatena, aṭṭha hetū labhāmahaṃ.

    ‘‘दिसासु पूजितो होमि, भोगा च अमिता मम।

    ‘‘Disāsu pūjito homi, bhogā ca amitā mama;

    पतिट्ठा होमि सब्बेसं, तासो मम न विज्‍जति॥

    Patiṭṭhā homi sabbesaṃ, tāso mama na vijjati.

    ‘‘ब्याधयो मे न विज्‍जन्ति, दीघायुं पालयामि च।

    ‘‘Byādhayo me na vijjanti, dīghāyuṃ pālayāmi ca;

    सुखुमच्छविको होमि, आवासे पत्थिते वसे॥

    Sukhumacchaviko homi, āvāse patthite vase.

    ‘‘अट्ठ गोपानसी दत्वा, पूगधम्मे वसिं अहं।

    ‘‘Aṭṭha gopānasī datvā, pūgadhamme vasiṃ ahaṃ;

    पटिसम्भिदारहत्तञ्‍च, एतं मे अपरट्ठमं॥

    Paṭisambhidārahattañca, etaṃ me aparaṭṭhamaṃ.

    ‘‘सब्बवोसितवोसानो, कतकिच्‍चो अनासवो।

    ‘‘Sabbavositavosāno, katakicco anāsavo;

    अट्ठ गोपानसी नाम, तव पुत्तो महामुनि॥

    Aṭṭha gopānasī nāma, tava putto mahāmuni.

    ‘‘पञ्‍च थम्भानि दत्वान, पूगधम्मे वसिं अहं।

    ‘‘Pañca thambhāni datvāna, pūgadhamme vasiṃ ahaṃ;

    तेन कम्मेन सुकतेन, पञ्‍च हेतू लभामहं॥

    Tena kammena sukatena, pañca hetū labhāmahaṃ.

    ‘‘अचलो होमि मेत्ताय, अनूनङ्गो भवामहं।

    ‘‘Acalo homi mettāya, anūnaṅgo bhavāmahaṃ;

    आदेय्यवचनो होमि, न धंसेमि यथा अहं॥

    Ādeyyavacano homi, na dhaṃsemi yathā ahaṃ.

    ‘‘अभन्तं होति मे चित्तं, अखिलो होमि कस्सचि।

    ‘‘Abhantaṃ hoti me cittaṃ, akhilo homi kassaci;

    तेन कम्मेन सुकतेन, विमलो होमि सासने॥

    Tena kammena sukatena, vimalo homi sāsane.

    ‘‘सगारवो सप्पतिस्सो, कतकिच्‍चो अनासवो।

    ‘‘Sagāravo sappatisso, katakicco anāsavo;

    सावको ते महावीर, भिक्खु तं वन्दते मुनि॥

    Sāvako te mahāvīra, bhikkhu taṃ vandate muni.

    ‘‘कत्वा सुकतपल्‍लङ्कं, सालायं पञ्‍ञपेसहं।

    ‘‘Katvā sukatapallaṅkaṃ, sālāyaṃ paññapesahaṃ;

    तेन कम्मेन सुकतेन, पञ्‍च हेतू लभामहं॥

    Tena kammena sukatena, pañca hetū labhāmahaṃ.

    ‘‘उच्‍चे कुले पजायित्वा, महाभोगो भवामहं।

    ‘‘Ucce kule pajāyitvā, mahābhogo bhavāmahaṃ;

    सब्बसम्पत्तिको होमि, मच्छेरं मे न विज्‍जति॥

    Sabbasampattiko homi, maccheraṃ me na vijjati.

    ‘‘गमने पत्थिते मय्हं, पल्‍लङ्को उपतिट्ठति।

    ‘‘Gamane patthite mayhaṃ, pallaṅko upatiṭṭhati;

    सह पल्‍लङ्कसेट्ठेन, गच्छामि मम पत्थितं॥

    Saha pallaṅkaseṭṭhena, gacchāmi mama patthitaṃ.

    ‘‘तेन पल्‍लङ्कदानेन, तमं सब्बं विनोदयिं।

    ‘‘Tena pallaṅkadānena, tamaṃ sabbaṃ vinodayiṃ;

    सब्बाभिञ्‍ञाबलप्पत्तो, थेरो वन्दति तं मुनि॥

    Sabbābhiññābalappatto, thero vandati taṃ muni.

    ‘‘परिकिच्‍चत्तकिच्‍चानि, सब्बकिच्‍चानि साधयिं।

    ‘‘Parikiccattakiccāni, sabbakiccāni sādhayiṃ;

    तेन कम्मेन सुकतेन, पाविसिं अभयं पुरं॥

    Tena kammena sukatena, pāvisiṃ abhayaṃ puraṃ.

    ‘‘परिनिट्ठितसालम्हि , परिभोगमदासहं।

    ‘‘Pariniṭṭhitasālamhi , paribhogamadāsahaṃ;

    तेन कम्मेन सुकतेन, सेट्ठत्तं अज्झुपागतो॥

    Tena kammena sukatena, seṭṭhattaṃ ajjhupāgato.

    ‘‘ये केचि दमका लोके, हत्थिअस्से दमेन्ति ये।

    ‘‘Ye keci damakā loke, hatthiasse damenti ye;

    करित्वा कारणा नाना, दारुणेन दमेन्ति ते॥

    Karitvā kāraṇā nānā, dāruṇena damenti te.

    ‘‘न हेवं त्वं महावीर, दमेसि नरनारियो।

    ‘‘Na hevaṃ tvaṃ mahāvīra, damesi naranāriyo;

    अदण्डेन असत्थेन, दमेसि उत्तमे दमे॥

    Adaṇḍena asatthena, damesi uttame dame.

    ‘‘दानस्स वण्णे कित्तेन्तो, देसनाकुसलो मुनि।

    ‘‘Dānassa vaṇṇe kittento, desanākusalo muni;

    एकपञ्हं कथेन्तोव, बोधेसि तिसते मुनि॥

    Ekapañhaṃ kathentova, bodhesi tisate muni.

    ‘‘दन्ता मयं सारथिना, सुविमुत्ता अनासवा।

    ‘‘Dantā mayaṃ sārathinā, suvimuttā anāsavā;

    सब्बाभिञ्‍ञाबलपत्ता, निब्बुता उपधिक्खये॥

    Sabbābhiññābalapattā, nibbutā upadhikkhaye.

    ‘‘सतसहस्सितो कप्पे, यं दानमददिं तदा।

    ‘‘Satasahassito kappe, yaṃ dānamadadiṃ tadā;

    अतिक्‍कन्ता भया सब्बे, सालादानस्सिदं फलं॥

    Atikkantā bhayā sabbe, sālādānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सत्थारं उपसङ्कमित्वा अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā satthāraṃ upasaṅkamitvā aññaṃ byākaronto –

    ८३८.

    838.

    ‘‘यं तं सरणमागम्ह, इतो अट्ठमे चक्खुम।

    ‘‘Yaṃ taṃ saraṇamāgamha, ito aṭṭhame cakkhuma;

    सत्तरत्तेन भगवा, दन्ताम्ह तव सासने’’ति॥ –

    Sattarattena bhagavā, dantāmha tava sāsane’’ti. –

    गाथमाह । तस्सत्थो – पञ्‍चहि चक्खूहि चक्खुम भगवा यस्मा मयं इतो अतीते अट्ठमे दिवसे तं सरणं अगमिम्ह। तस्मा सत्तरत्तेन तव सासने दमकेन दन्ता अम्ह, अहो ते सरणगमनस्स आनुभावोति। ततो परं –

    Gāthamāha . Tassattho – pañcahi cakkhūhi cakkhuma bhagavā yasmā mayaṃ ito atīte aṭṭhame divase taṃ saraṇaṃ agamimha. Tasmā sattarattena tava sāsane damakena dantā amha, aho te saraṇagamanassa ānubhāvoti. Tato paraṃ –

    ८३९.

    839.

    ‘‘तुवं बुद्धो तुवं सत्था, तुवं माराभिभू मुनि।

    ‘‘Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni;

    तुवं अनुसये छेत्वा, तिण्णो तारेसिमं पजं॥

    Tuvaṃ anusaye chetvā, tiṇṇo tāresimaṃ pajaṃ.

    ८४०.

    840.

    ‘‘उपधी ते समतिक्‍कन्ता, आसवा ते पदालिता।

    ‘‘Upadhī te samatikkantā, āsavā te padālitā;

    सीहोव अनुपादानो, पहीनभयभेरवो’’ति॥ –

    Sīhova anupādāno, pahīnabhayabheravo’’ti. –

    इमाहि द्वीहि गाथाहि अभित्थवित्वा ओसानगाथाय सत्थारं वन्दनं याचति –

    Imāhi dvīhi gāthāhi abhitthavitvā osānagāthāya satthāraṃ vandanaṃ yācati –

    ८४१.

    841.

    ‘‘भिक्खवो तिसता इमे, तिट्ठन्ति पञ्‍जलीकता।

    ‘‘Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā;

    पादे वीर पसारेहि, नागा वन्दन्तु सत्थुनो’’ति॥

    Pāde vīra pasārehi, nāgā vandantu satthuno’’ti.

    तत्थ तुवं बुद्धोति त्वमेव इमस्मिं लोके सब्बञ्‍ञुबुद्धो। दिट्ठधम्मिकादिअत्थेन सत्तानं अनुसासनतो त्वमेव सत्था। सब्बेसं मारानं अभिभवनतो माराभिभू। मुनिभावतो मुनि। अनुसये छेत्वाति कामरागादिके अनुसये अरियमग्गसत्थेन छिन्दित्वा। तिण्णोति सयं संसारमहोघं तिण्णो, देसनाहत्थेन इमं पजं सत्तकायं तारेसि। उपधीति खन्धूपधिआदयो सब्बे उपधी। अदुपादानोति सब्बसो पहीनकामुपादानादिको। एवं वत्वा थेरो सपरिसो सत्थारं अभिवन्दतीति।

    Tattha tuvaṃ buddhoti tvameva imasmiṃ loke sabbaññubuddho. Diṭṭhadhammikādiatthena sattānaṃ anusāsanato tvameva satthā. Sabbesaṃ mārānaṃ abhibhavanato mārābhibhū. Munibhāvato muni. Anusayechetvāti kāmarāgādike anusaye ariyamaggasatthena chinditvā. Tiṇṇoti sayaṃ saṃsāramahoghaṃ tiṇṇo, desanāhatthena imaṃ pajaṃ sattakāyaṃ tāresi. Upadhīti khandhūpadhiādayo sabbe upadhī. Adupādānoti sabbaso pahīnakāmupādānādiko. Evaṃ vatvā thero sapariso satthāraṃ abhivandatīti.

    सेलत्थेरगाथावण्णना निट्ठिता।

    Selattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. सेलत्थेरगाथा • 6. Selattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact