Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. सेतुच्छत्थेरगाथावण्णना

    2. Setucchattheragāthāvaṇṇanā

    मानेन वञ्‍चितासेति आयस्मतो सेतुच्छत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो तिस्सस्स सम्मासम्बुद्धस्स काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं तिस्सं भगवन्तं दिस्वा पसन्‍नमानसो सुमधुरं पनसफलं अभिसङ्खतं नाळिकेरसाळवं अदासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अञ्‍ञतरस्स मण्डलिकरञ्‍ञो पुत्तो हुत्वा निब्बत्ति, सेतुच्छोतिस्स नामं अहोसि। सो पितरि मते रज्‍जे पतिट्ठितो उस्साहसत्तीनं अभावेन राजकिच्‍चानि विराधेन्तो रज्‍जं परहत्थगतं कत्वा दुक्खप्पत्तिया संवेगजातो जनपदचारिकं चरन्तं भगवन्तं दिस्वा उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा परिकम्मं करोन्तो तदहेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१७.१३-१७) –

    Mānenavañcitāseti āyasmato setucchattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto tissassa sammāsambuddhassa kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ tissaṃ bhagavantaṃ disvā pasannamānaso sumadhuraṃ panasaphalaṃ abhisaṅkhataṃ nāḷikerasāḷavaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa maṇḍalikarañño putto hutvā nibbatti, setucchotissa nāmaṃ ahosi. So pitari mate rajje patiṭṭhito ussāhasattīnaṃ abhāvena rājakiccāni virādhento rajjaṃ parahatthagataṃ katvā dukkhappattiyā saṃvegajāto janapadacārikaṃ carantaṃ bhagavantaṃ disvā upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā parikammaṃ karonto tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.17.13-17) –

    ‘‘तिस्सस्स खो भगवतो, पुब्बे फलमदासहं।

    ‘‘Tissassa kho bhagavato, pubbe phalamadāsahaṃ;

    नाळिकेरञ्‍च पादासिं, खज्‍जकं अभिसम्मतं॥

    Nāḷikerañca pādāsiṃ, khajjakaṃ abhisammataṃ.

    ‘‘बुद्धस्स तमहं दत्वा, तिस्सस्स तु महेसिनो।

    ‘‘Buddhassa tamahaṃ datvā, tissassa tu mahesino;

    मोदामहं कामकामी, उपपज्‍जिं यमिच्छकं॥

    Modāmahaṃ kāmakāmī, upapajjiṃ yamicchakaṃ.

    ‘‘द्वेनवुते इतो कप्पे, यं दानमददिं तदा।

    ‘‘Dvenavute ito kappe, yaṃ dānamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘इतो तेरसकप्पम्हि, राजा इन्दसमो अहु।

    ‘‘Ito terasakappamhi, rājā indasamo ahu;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा किलेसे गरहन्तो –

    Arahattaṃ pana patvā kilese garahanto –

    १०२.

    102.

    ‘‘मानेन वञ्‍चितासे, सङ्खारेसु संकिलिस्समानासे।

    ‘‘Mānena vañcitāse, saṅkhāresu saṃkilissamānāse;

    लाभालाभेन मथिता, समाधिं नाधिगच्छन्ती’’ति॥ – गाथं अभासि।

    Lābhālābhena mathitā, samādhiṃ nādhigacchantī’’ti. – gāthaṃ abhāsi;

    तत्थ मानेन वञ्‍चितासेति ‘‘सेय्योहमस्मी’’तिआदिनयप्पवत्तेन मानेन अत्तुक्‍कंसनपरवम्भनादिवसेन कुसलभण्डच्छेदनेन विप्पलद्धा। सङ्खारेसु संकिलिस्समानासेति अज्झत्तिकबाहिरेसु चक्खादीसु चेव रूपादीसु च सङ्खतधम्मेसु संकिलिस्समाना, ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तंनिमित्तं तण्हागाहादिवसेन संकिलेसं आपज्‍जमाना। लाभालाभेन मथिताति पत्तचीवरादीनञ्‍चेव वत्थादीनञ्‍च लाभेन तेसंयेव च अलाभेन तंनिमित्तं उप्पन्‍नेहि अनुनयपटिघेहि मथिता मद्दिता अभिभूता। निदस्सनमत्तञ्‍चेतं अवसिट्ठलोकधम्मानम्पेत्थ सङ्गहो दट्ठब्बो। समाधिं नाधिगच्छन्तीति ते एवरूपा पुग्गला समाधिं समथविपस्सनावसेन चित्तेकग्गतं कदाचिपि न विन्दन्ति न पटिलभन्ति न पापुणन्ति समाधिसंवत्तनिकानं धम्मानं अभावतो, इतरेसञ्‍च भावतो। इधापि यथा मानादीहि अभिभूता अविद्दसुनो समाधिं नाधिगच्छन्ति, न एवं विद्दसुनो। ते पन मादिसा तेहि अनभिभूता समाधिं अधिगच्छन्तेवाति ब्यतिरेकमुखेन अञ्‍ञाब्याकरणन्ति वेदितब्बं।

    Tattha mānena vañcitāseti ‘‘seyyohamasmī’’tiādinayappavattena mānena attukkaṃsanaparavambhanādivasena kusalabhaṇḍacchedanena vippaladdhā. Saṅkhāresu saṃkilissamānāseti ajjhattikabāhiresu cakkhādīsu ceva rūpādīsu ca saṅkhatadhammesu saṃkilissamānā, ‘‘etaṃ mama, esohamasmi, eso me attā’’ti taṃnimittaṃ taṇhāgāhādivasena saṃkilesaṃ āpajjamānā. Lābhālābhena mathitāti pattacīvarādīnañceva vatthādīnañca lābhena tesaṃyeva ca alābhena taṃnimittaṃ uppannehi anunayapaṭighehi mathitā madditā abhibhūtā. Nidassanamattañcetaṃ avasiṭṭhalokadhammānampettha saṅgaho daṭṭhabbo. Samādhiṃ nādhigacchantīti te evarūpā puggalā samādhiṃ samathavipassanāvasena cittekaggataṃ kadācipi na vindanti na paṭilabhanti na pāpuṇanti samādhisaṃvattanikānaṃ dhammānaṃ abhāvato, itaresañca bhāvato. Idhāpi yathā mānādīhi abhibhūtā aviddasuno samādhiṃ nādhigacchanti, na evaṃ viddasuno. Te pana mādisā tehi anabhibhūtā samādhiṃ adhigacchantevāti byatirekamukhena aññābyākaraṇanti veditabbaṃ.

    सेतुच्छत्थेरगाथावण्णना निट्ठिता।

    Setucchattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. सेतुच्छत्थेरगाथा • 2. Setucchattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact