Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀཔཱལི༹ • Jātakapāḷi |
༣༡༠. སེཡྻཛཱཏཀཾ (༤-༡-༡༠)
310. Seyyajātakaṃ (4-1-10)
༣༧.
37.
སསམུདྡཔརིཡཱཡཾ , མཧིཾ སཱགརཀུཎྜལཾ།
Sasamuddapariyāyaṃ , mahiṃ sāgarakuṇḍalaṃ;
༣༨.
38.
དྷིརཏྠུ ཏཾ ཡསལཱབྷཾ, དྷནལཱབྷཉྩ བྲཱཧྨཎ།
Dhiratthu taṃ yasalābhaṃ, dhanalābhañca brāhmaṇa;
ཡཱ ཝུཏྟི ཝིནིཔཱཏེན, ཨདྷམྨཙརཎེན ཝཱ༎
Yā vutti vinipātena, adhammacaraṇena vā.
༣༩.
39.
ཨཔི ཙེ པཏྟམཱདཱཡ, ཨནགཱརོ པརིབྦཛེ།
Api ce pattamādāya, anagāro paribbaje;
སཱཡེཝ ཛཱིཝིཀཱ སེཡྻོ, ཡཱ ཙཱདྷམྨེན ཨེསནཱ༎
Sāyeva jīvikā seyyo, yā cādhammena esanā.
༤༠.
40.
ཨཔི ཙེ པཏྟམཱདཱཡ, ཨནགཱརོ པརིབྦཛེ།
Api ce pattamādāya, anagāro paribbaje;
ཨཉྙཾ ཨཧིཾསཡཾ ལོཀེ, ཨཔི རཛྫེན ཏཾ ཝརནྟི༎
Aññaṃ ahiṃsayaṃ loke, api rajjena taṃ varanti.
ཏསྶུདྡཱནཾ –
Tassuddānaṃ –
ཝིཝརཉྩ ཨདེཡྻ སམིདྡྷཝརཾ, ཨཐ དདྡར པཱཔམཧཱཏིརཧོ།
Vivarañca adeyya samiddhavaraṃ, atha daddara pāpamahātiraho;
ཨཐ ཀོལི པལཱསཝརཉྩ ཀར, ཙརིམཾ སསམུདྡཝརེན དསཱཏི༎
Atha koli palāsavarañca kara, carimaṃ sasamuddavarena dasāti.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཁུདྡཀནིཀཱཡ (ཨཊྛཀཐཱ) • Khuddakanikāya (aṭṭhakathā) / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā / [༣༡༠] ༡༠. སེཡྻཛཱཏཀཝཎྞནཱ • [310] 10. Seyyajātakavaṇṇanā