Library / Tipiṭaka / д̇ибидага • Tipiṭaka / ан̇г̇уд̇д̇аранигааяа (дийгаа) • Aṅguttaranikāya (ṭīkā)

    4-7. сийхасзнаабад̇исуд̇д̇аад̣̇иван̣н̣анаа

    4-7. Sīhasenāpatisuttādivaṇṇanā

    57-60. жад̇уд̇т̇з гужчид̇о арияо гад̣̇арияо. т̇ад̣̇д̇хамажчарияасад̣̇исам̣ хи гужчид̇ам̣ саб̣б̣анихийнам̣ над̇т̇и саб̣б̣агусалаанам̣ аад̣̇ибхууд̇асса нисзд̇ханад̇о. сзсамзд̇т̇а бан̃жамаад̣̇ийни жа уд̇д̇аанад̇т̇аанзва.

    57-60. Catutthe kucchito ariyo kadariyo. Thaddhamacchariyasadisaṃ hi kucchitaṃ sabbanihīnaṃ natthi sabbakusalānaṃ ādibhūtassa nisedhanato. Sesamettha pañcamādīni ca uttānatthāneva.

    сийхасзнаабад̇исуд̇д̇аад̣̇иван̣н̣анаа нидтид̇аа.

    Sīhasenāpatisuttādivaṇṇanā niṭṭhitā.







    Related texts:



    адтагат̇аа • Aṭṭhakathā / суд̇д̇абидага (адтагат̇аа) • Suttapiṭaka (aṭṭhakathā) / ан̇г̇уд̇д̇аранигааяа (адтагат̇аа) • Aṅguttaranikāya (aṭṭhakathā)
    4. сийхасзнаабад̇исуд̇д̇аван̣н̣анаа • 4. Sīhasenāpatisuttavaṇṇanā
    5. арагкзяяасуд̇д̇аван̣н̣анаа • 5. Arakkheyyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact