Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. सीहत्थेरगाथावण्णना

    3. Sīhattheragāthāvaṇṇanā

    सीहप्पमत्तो विहराति आयस्मतो सीहत्थेरस्स गाथा। का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो इतो अट्ठारसकप्पसतमत्थके अत्थदस्सिस्स भगवतो काले चन्दभागाय नदिया तीरे किन्‍नरयोनियं निब्बत्तित्वा पुप्फभक्खो पुप्फनिवसनो हुत्वा विहरन्तो आकासेन गच्छन्तं अत्थदस्सिं भगवन्तं दिस्वा पसन्‍नचित्तो पूजेतुकामो अञ्‍जलिं पग्गय्ह अट्ठासि। भगवा तस्स अज्झासयं ञत्वा आकासतो ओरुय्ह अञ्‍ञतरस्मिं रुक्खमूले पल्‍लङ्केन निसीदि। किन्‍नरो चन्दनसारं घंसित्वा चन्दनगन्धेन पुप्फेहि च पूजं कत्वा वन्दित्वा पदक्खिणं कत्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मल्‍लराजकुले निब्बत्ति, तस्स सीहोति नामं अहोसि। सो भगवन्तं दिस्वा पसन्‍नमानसो वन्दित्वा एकमन्तं निसीदि। सत्था तस्स अज्झासयं ओलोकेत्वा धम्मं कथेसि। सो धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्‍ञे विहरति। तस्स चित्तं नानारम्मणे विधावति, एकग्गं न होति, सकत्थं निप्फादेतुं न सक्‍कोति। सत्था तं दिस्वा आकासे ठत्वा –

    Sīhappamatto viharāti āyasmato sīhattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro ito aṭṭhārasakappasatamatthake atthadassissa bhagavato kāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbattitvā pupphabhakkho pupphanivasano hutvā viharanto ākāsena gacchantaṃ atthadassiṃ bhagavantaṃ disvā pasannacitto pūjetukāmo añjaliṃ paggayha aṭṭhāsi. Bhagavā tassa ajjhāsayaṃ ñatvā ākāsato oruyha aññatarasmiṃ rukkhamūle pallaṅkena nisīdi. Kinnaro candanasāraṃ ghaṃsitvā candanagandhena pupphehi ca pūjaṃ katvā vanditvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde mallarājakule nibbatti, tassa sīhoti nāmaṃ ahosi. So bhagavantaṃ disvā pasannamānaso vanditvā ekamantaṃ nisīdi. Satthā tassa ajjhāsayaṃ oloketvā dhammaṃ kathesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharati. Tassa cittaṃ nānārammaṇe vidhāvati, ekaggaṃ na hoti, sakatthaṃ nipphādetuṃ na sakkoti. Satthā taṃ disvā ākāse ṭhatvā –

    ८३.

    83.

    ‘‘सीहप्पमत्तो विहर, रत्तिन्दिवमतन्दितो।

    ‘‘Sīhappamatto vihara, rattindivamatandito;

    भावेहि कुसलं धम्मं, जह सीघं समुस्सय’’न्ति॥ –

    Bhāvehi kusalaṃ dhammaṃ, jaha sīghaṃ samussaya’’nti. –

    गाथाय ओवदि। सो गाथावसाने विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१४.१७-२५) –

    Gāthāya ovadi. So gāthāvasāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.17-25) –

    ‘‘चन्दभागानदीतीरे, अहोसिं किन्‍नरो तदा।

    ‘‘Candabhāgānadītīre, ahosiṃ kinnaro tadā;

    पुप्फभक्खो चहं आसिं, पुप्फनिवसनो तथा॥

    Pupphabhakkho cahaṃ āsiṃ, pupphanivasano tathā.

    ‘‘अत्थदस्सी तु भगवा, लोकजेट्ठो नरासभो।

    ‘‘Atthadassī tu bhagavā, lokajeṭṭho narāsabho;

    विपिनग्गेन निय्यासि, हंसराजाव अम्बरे॥

    Vipinaggena niyyāsi, haṃsarājāva ambare.

    ‘‘नमो ते पुरिसाजञ्‍ञ, चित्तं ते सुविसोधितं।

    ‘‘Namo te purisājañña, cittaṃ te suvisodhitaṃ;

    पसन्‍नमुखवण्णोसि, विप्पसन्‍नमुखिन्द्रियो॥

    Pasannamukhavaṇṇosi, vippasannamukhindriyo.

    ‘‘ओरोहित्वान आकासा, भूरिपञ्‍ञो सुमेधसो।

    ‘‘Orohitvāna ākāsā, bhūripañño sumedhaso;

    सङ्घाटिं पत्थरित्वान, पल्‍लङ्केन उपाविसि॥

    Saṅghāṭiṃ pattharitvāna, pallaṅkena upāvisi.

    ‘‘विलीनं चन्दनादाय, अगमासिं जिनन्तिकं।

    ‘‘Vilīnaṃ candanādāya, agamāsiṃ jinantikaṃ;

    पसन्‍नचित्तो सुमनो, बुद्धस्स अभिरोपयिं॥

    Pasannacitto sumano, buddhassa abhiropayiṃ.

    ‘‘अभिवादेत्वान सम्बुद्धं, लोकजेट्ठं नरासभं।

    ‘‘Abhivādetvāna sambuddhaṃ, lokajeṭṭhaṃ narāsabhaṃ;

    पामोज्‍जं जनयित्वान, पक्‍कामिं उत्तरामुखो॥

    Pāmojjaṃ janayitvāna, pakkāmiṃ uttarāmukho.

    ‘‘अट्ठारसे कप्पसते, चन्दनं यं अपूजयिं।

    ‘‘Aṭṭhārase kappasate, candanaṃ yaṃ apūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘चतुद्दसे कप्पसते, इतो आसिंसु ते तयो।

    ‘‘Catuddase kappasate, ito āsiṃsu te tayo;

    रोहणी नाम नामेन, चक्‍कवत्ती महब्बला॥

    Rohaṇī nāma nāmena, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    या पन भगवता ओवादवसेन वुत्ता ‘‘सीहप्पमत्तो’’ति गाथा, तत्थ सीहाति तस्स थेरस्स आलपनं। अप्पमत्तो विहराति सतिया अविप्पवासेन पमादविरहितो सब्बिरियापथेसु सतिसम्पजञ्‍ञयुत्तो हुत्वा विहराहि। इदानि तं अप्पमादविहारं सह फलेन सङ्खेपतो दस्सेतुं ‘‘रत्तिन्दिव’’न्तिआदि वुत्तं। तस्सत्थो – रत्तिभागं दिवसभागञ्‍च ‘‘चङ्कमेन निसज्‍जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’ति (सं॰ नि॰ ४.२३९; अ॰ नि॰ ३.१६; विभ॰ ५१९) वुत्तनयेन चतुसम्मप्पधानवसेन अतन्दितो अकुसीतो आरद्धवीरियो कुसलं समथविपस्सनाधम्मञ्‍च लोकुत्तरधम्मञ्‍च भावेहि उप्पादेहि वड्ढेहि च, एवं भावेत्वा च जह सीघं समुस्सयन्ति तव समुस्सयं अत्तभावं पठमं ताव तप्पटिबद्धछन्दरागप्पहानेन सीघं नचिरस्सेव पजह, एवंभूतो च पच्छा चरिमकचित्तनिरोधेन अनवसेसतो च पजहिस्सतीति। अरहत्तं पन पत्वा थेरो अञ्‍ञं ब्याकरोन्तो तमेव गाथं पच्‍चुदाहासीति।

    Yā pana bhagavatā ovādavasena vuttā ‘‘sīhappamatto’’ti gāthā, tattha sīhāti tassa therassa ālapanaṃ. Appamatto viharāti satiyā avippavāsena pamādavirahito sabbiriyāpathesu satisampajaññayutto hutvā viharāhi. Idāni taṃ appamādavihāraṃ saha phalena saṅkhepato dassetuṃ ‘‘rattindiva’’ntiādi vuttaṃ. Tassattho – rattibhāgaṃ divasabhāgañca ‘‘caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī’’ti (saṃ. ni. 4.239; a. ni. 3.16; vibha. 519) vuttanayena catusammappadhānavasena atandito akusīto āraddhavīriyo kusalaṃ samathavipassanādhammañca lokuttaradhammañca bhāvehi uppādehi vaḍḍhehi ca, evaṃ bhāvetvā ca jaha sīghaṃ samussayanti tava samussayaṃ attabhāvaṃ paṭhamaṃ tāva tappaṭibaddhachandarāgappahānena sīghaṃ nacirasseva pajaha, evaṃbhūto ca pacchā carimakacittanirodhena anavasesato ca pajahissatīti. Arahattaṃ pana patvā thero aññaṃ byākaronto tameva gāthaṃ paccudāhāsīti.

    सीहत्थेरगाथावण्णना निट्ठिता।

    Sīhattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. सीहत्थेरगाथा • 3. Sīhattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact