Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    (༧) ༢. སཏིཔཊྛཱནཝགྒོ

    (7) 2. Satipaṭṭhānavaggo

    ༡. སིཀྑཱདུབྦལྱསུཏྟཾ

    1. Sikkhādubbalyasuttaṃ

    ༦༣. ‘‘པཉྩིམཱནི , བྷིཀྑཝེ, སིཀྑཱདུབྦལྱཱནི། ཀཏམཱནི པཉྩ? པཱཎཱཏིཔཱཏོ, ཨདིནྣཱདཱནཾ, ཀཱམེསུམིཙྪཱཙཱརོ, མུསཱཝཱདོ, སུརཱམེརཡམཛྫཔམཱདཊྛཱནཾ – ཨིམཱནི ཁོ, བྷིཀྑཝེ, པཉྩ སིཀྑཱདུབྦལྱཱནི།

    63. ‘‘Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni.

    ‘‘ཨིམེསཾ ཁོ, བྷིཀྑཝེ, པཉྩནྣཾ སིཀྑཱདུབྦལྱཱནཾ པཧཱནཱཡ ཙཏྟཱརོ སཏིཔཊྛཱནཱ བྷཱཝེཏབྦཱ། ཀཏམེ ཙཏྟཱརོ? ཨིདྷ, བྷིཀྑཝེ, བྷིཀྑུ ཀཱཡེ ཀཱཡཱནུཔསྶཱི ཝིཧརཏི ཨཱཏཱཔཱི སམྤཛཱནོ སཏིམཱ ཝིནེཡྻ ལོཀེ ཨབྷིཛ྄ཛྷཱདོམནསྶཾ; ཝེདནཱསུ…པེ॰… ཙིཏྟེ…པེ॰… དྷམྨེསུ དྷམྨཱནུཔསྶཱི ཝིཧརཏི ཨཱཏཱཔཱི སམྤཛཱནོ སཏིམཱ ཝིནེཡྻ ལོཀེ ཨབྷིཛ྄ཛྷཱདོམནསྶཾ། ཨིམེསཾ ཁོ, བྷིཀྑཝེ, པཉྩནྣཾ སིཀྑཱདུབྦལྱཱནཾ པཧཱནཱཡ ཨིམེ ཙཏྟཱརོ སཏིཔཊྛཱནཱ བྷཱཝེཏབྦཱ’’ཏི། པཋམཾ།

    ‘‘Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Paṭhamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact