Library / Tipiṭaka / तिपिटक • Tipiṭaka / जातक-अट्ठकथा • Jātaka-aṭṭhakathā

    [७२] २. सीलवनागराजजातकवण्णना

    [72] 2. Sīlavanāgarājajātakavaṇṇanā

    अकतञ्‍ञुस्स पोसस्साति इदं सत्था वेळुवने विहरन्तो देवदत्तं आरब्भ कथेसि। धम्मसभायञ्हि भिक्खू ‘‘आवुसो, देवदत्तो अकतञ्‍ञू तथागतस्स गुणे न जानाती’’ति कथेन्ता निसीदिंसु। सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्‍निसिन्‍ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव देवदत्तो अकतञ्‍ञू, पुब्बेपि अकतञ्‍ञूयेव, न कदाचि मय्हं गुणं जानाती’’ति वत्वा तेहि याचितो अतीतं आहरि।

    Akataññussa posassāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Dhammasabhāyañhi bhikkhū ‘‘āvuso, devadatto akataññū tathāgatassa guṇe na jānātī’’ti kathentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva devadatto akataññū, pubbepi akataññūyeva, na kadāci mayhaṃ guṇaṃ jānātī’’ti vatvā tehi yācito atītaṃ āhari.

    अतीते बाराणसियं ब्रह्मदत्ते रज्‍जं कारेन्ते बोधिसत्तो हिमवन्तप्पदेसे हत्थियोनियं निब्बत्ति। सो मातुकुच्छितो निक्खन्तो सब्बसेतो अहोसि रजतपुञ्‍जसन्‍निभो, अक्खीनि पनस्स मणिगुळसदिसानि, पञ्‍ञायमानानि पञ्‍च पसादानि अहेसुं, मुखं रत्तकम्बलसदिसं, सोण्डा रत्तसुवण्णबिन्दुपटिमण्डितं रजतदामं विय, चत्तारो पादा कतलाखारसपरिकम्मा विय। एवमस्स दसहि पारमीहि अलङ्कतो रूपसोभग्गप्पत्तो अत्तभावो अहोसि। अथ नं विञ्‍ञुतं पत्तं सकलहिमवन्ते वारणा सन्‍निपतित्वा उपट्ठहन्ता विचरिंसु। एवं सो असीतिसहस्सवारणपरिवारो हिमवन्तप्पदेसे वसमानो अपरभागे गणे दोसं दिस्वा गणम्हा कायविवेकाय एककोव अरञ्‍ञे वासं कप्पेसि। सीलवन्तताय च पनस्स ‘‘सीलवनागराजा’’ त्वेव नामं अहोसि।

    Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese hatthiyoniyaṃ nibbatti. So mātukucchito nikkhanto sabbaseto ahosi rajatapuñjasannibho, akkhīni panassa maṇiguḷasadisāni, paññāyamānāni pañca pasādāni ahesuṃ, mukhaṃ rattakambalasadisaṃ, soṇḍā rattasuvaṇṇabindupaṭimaṇḍitaṃ rajatadāmaṃ viya, cattāro pādā katalākhārasaparikammā viya. Evamassa dasahi pāramīhi alaṅkato rūpasobhaggappatto attabhāvo ahosi. Atha naṃ viññutaṃ pattaṃ sakalahimavante vāraṇā sannipatitvā upaṭṭhahantā vicariṃsu. Evaṃ so asītisahassavāraṇaparivāro himavantappadese vasamāno aparabhāge gaṇe dosaṃ disvā gaṇamhā kāyavivekāya ekakova araññe vāsaṃ kappesi. Sīlavantatāya ca panassa ‘‘sīlavanāgarājā’’ tveva nāmaṃ ahosi.

    अथेको बाराणसिवासिको वनचरको हिमवन्तं पविसित्वा अत्तनो आजीवभण्डकं गवेसमानो दिसा ववत्थापेतुं असक्‍कोन्तो मग्गमूळ्हो हुत्वा मरणभयभीतो बाहा पग्गय्ह परिदेवमानो विचरति। बोधिसत्तो तस्स तं बलवपरिदेवितं सुत्वा ‘‘इमं पुरिसं दुक्खा मोचेस्सामी’’ति कारुञ्‍ञेन चोदितो तस्स सन्तिकं अगमासि। सो तं दिस्वाव भीतो पलायि। बोधिसत्तो तं पलायन्तं दिस्वा तत्थेव अट्ठासि। सो पुरिसो बोधिसत्तं ठितं दिस्वा अट्ठासि । बोधिसत्तो पुन अगमासि, सो पुन पलायित्वा तस्स ठितकाले ठत्वा चिन्तेसि ‘‘अयं वारणो मम पलायनकाले तिट्ठति, ठितकाले आगच्छति, नायं मय्हं अनत्थकामो, इमम्हा पन मं दुक्खा माचेतुकामो भविस्सती’’ति सूरो हुत्वा अट्ठासि। बोधिसत्तो तं उपसङ्कमित्वा ‘‘कस्मा भो त्वं पुरिस, परिदेवमानो विचरसी’’ति पुच्छि। ‘‘सामि, दिसा ववत्थापेतुं असक्‍कोन्तो मग्गमूळ्हो हुत्वा मरणभयेना’’ति। अथ नं बोधिसत्तो अत्तनो वसनट्ठानं नेत्वा कतिपाहं फलाफलेहि सन्तप्पेत्वा ‘‘भो, पुरिस, मा भायि, अहं तं मनुस्सपथं नेस्सामी’’ति अत्तनो पिट्ठे निसीदापेत्वा मनुस्सपथं पायासि।

    Atheko bārāṇasivāsiko vanacarako himavantaṃ pavisitvā attano ājīvabhaṇḍakaṃ gavesamāno disā vavatthāpetuṃ asakkonto maggamūḷho hutvā maraṇabhayabhīto bāhā paggayha paridevamāno vicarati. Bodhisatto tassa taṃ balavaparidevitaṃ sutvā ‘‘imaṃ purisaṃ dukkhā mocessāmī’’ti kāruññena codito tassa santikaṃ agamāsi. So taṃ disvāva bhīto palāyi. Bodhisatto taṃ palāyantaṃ disvā tattheva aṭṭhāsi. So puriso bodhisattaṃ ṭhitaṃ disvā aṭṭhāsi . Bodhisatto puna agamāsi, so puna palāyitvā tassa ṭhitakāle ṭhatvā cintesi ‘‘ayaṃ vāraṇo mama palāyanakāle tiṭṭhati, ṭhitakāle āgacchati, nāyaṃ mayhaṃ anatthakāmo, imamhā pana maṃ dukkhā mācetukāmo bhavissatī’’ti sūro hutvā aṭṭhāsi. Bodhisatto taṃ upasaṅkamitvā ‘‘kasmā bho tvaṃ purisa, paridevamāno vicarasī’’ti pucchi. ‘‘Sāmi, disā vavatthāpetuṃ asakkonto maggamūḷho hutvā maraṇabhayenā’’ti. Atha naṃ bodhisatto attano vasanaṭṭhānaṃ netvā katipāhaṃ phalāphalehi santappetvā ‘‘bho, purisa, mā bhāyi, ahaṃ taṃ manussapathaṃ nessāmī’’ti attano piṭṭhe nisīdāpetvā manussapathaṃ pāyāsi.

    अथ खो सो मित्तदुब्भी पुरिसो ‘‘सचे कोचि पुच्छिस्सति, आचिक्खितब्बं भविस्सती’’ति बोधिसत्तस्स पिट्ठे निसिन्‍नोयेव रुक्खनिमित्तं पब्बतनिमित्तं उपधारेन्तोव गच्छति। अथ नं बोधिसत्तो अरञ्‍ञा नीहरित्वा बाराणसिगामिमहामग्गे ठपेत्वा ‘‘भो पुरिस, इमिना मग्गेन गच्छ, मय्हं पन वसनट्ठानं पुच्छितोपि अपुच्छितोपि मा कस्सचि आचिक्खी’’ति तं उय्योजेत्वा अत्तनो वसनट्ठानंयेव अगमासि। अथ सो पुरिसो बाराणसिं गन्त्वा अनुविचरन्तो दन्तकारवीथिं पत्वा दन्तकारे दन्तविकतियो कुरुमाने दिस्वा ‘‘किं पन भो, जीवदन्तम्पि लभित्वा गण्हेय्याथा’’ति? ‘‘भो, किं वदेसि, जीवदन्तो नाम मतहत्थिदन्ततो महग्घतरो’’ति। ‘‘तेन हि अहं वो जीवदन्तं आहरिस्सामी’’ति पाथेय्यं गहेत्वा खरककचं आदाय बोधिसत्तस्स वसनट्ठानं अगमासि।

    Atha kho so mittadubbhī puriso ‘‘sace koci pucchissati, ācikkhitabbaṃ bhavissatī’’ti bodhisattassa piṭṭhe nisinnoyeva rukkhanimittaṃ pabbatanimittaṃ upadhārentova gacchati. Atha naṃ bodhisatto araññā nīharitvā bārāṇasigāmimahāmagge ṭhapetvā ‘‘bho purisa, iminā maggena gaccha, mayhaṃ pana vasanaṭṭhānaṃ pucchitopi apucchitopi mā kassaci ācikkhī’’ti taṃ uyyojetvā attano vasanaṭṭhānaṃyeva agamāsi. Atha so puriso bārāṇasiṃ gantvā anuvicaranto dantakāravīthiṃ patvā dantakāre dantavikatiyo kurumāne disvā ‘‘kiṃ pana bho, jīvadantampi labhitvā gaṇheyyāthā’’ti? ‘‘Bho, kiṃ vadesi, jīvadanto nāma matahatthidantato mahagghataro’’ti. ‘‘Tena hi ahaṃ vo jīvadantaṃ āharissāmī’’ti pātheyyaṃ gahetvā kharakakacaṃ ādāya bodhisattassa vasanaṭṭhānaṃ agamāsi.

    बोधिसत्तो तं दिस्वा ‘‘किमत्थं आगतोसी’’ति पुच्छि। ‘‘अहं, सामि, दुग्गतो कपणो जीवितुं असक्‍कोन्तो तुम्हे दन्तखण्डं याचित्वा सचे दस्सथ, तं आदाय गन्त्वा विक्‍किणित्वा तेन मूलेन जीविस्सामी’’ति आगतोति। ‘‘होतु भो, दन्तं ते दस्सामि, सचे दन्तकप्पनत्थाय ककचं अत्थी’’ति। ‘‘ककचं गहेत्वा आगतोम्हि सामी’’ति। ‘‘तेन हि दन्ते ककचेन कन्तित्वा आदाय गच्छा’’ति बोधिसत्तो पादे समिञ्‍जित्वा गोनिसिन्‍नकं निसीदि। सो द्वेपि अग्गदन्ते छिन्दि। बोधिसत्तो ते दन्ते सोण्डाय गहेत्वा ‘‘भो पुरिस, नाहं ‘एते दन्ता मय्हं अप्पिया अमनापा’ति दम्मि, इमेहि पन मे दन्तेहि सतगुणेन सहस्सगुणेन सतसहस्सगुणेन सब्बधम्मपटिवेधनसमत्था सब्बञ्‍ञुतञ्‍ञाणदन्ताव पियतरा, तस्स मे इदं दन्तदानं सब्बञ्‍ञुतञ्‍ञाणपटिविज्झनत्थाय होतू’’ति सब्बञ्‍ञुतञ्‍ञाणस्स आराधनं कत्वा दन्तयुगलं अदासि।

    Bodhisatto taṃ disvā ‘‘kimatthaṃ āgatosī’’ti pucchi. ‘‘Ahaṃ, sāmi, duggato kapaṇo jīvituṃ asakkonto tumhe dantakhaṇḍaṃ yācitvā sace dassatha, taṃ ādāya gantvā vikkiṇitvā tena mūlena jīvissāmī’’ti āgatoti. ‘‘Hotu bho, dantaṃ te dassāmi, sace dantakappanatthāya kakacaṃ atthī’’ti. ‘‘Kakacaṃ gahetvā āgatomhi sāmī’’ti. ‘‘Tena hi dante kakacena kantitvā ādāya gacchā’’ti bodhisatto pāde samiñjitvā gonisinnakaṃ nisīdi. So dvepi aggadante chindi. Bodhisatto te dante soṇḍāya gahetvā ‘‘bho purisa, nāhaṃ ‘ete dantā mayhaṃ appiyā amanāpā’ti dammi, imehi pana me dantehi sataguṇena sahassaguṇena satasahassaguṇena sabbadhammapaṭivedhanasamatthā sabbaññutaññāṇadantāva piyatarā, tassa me idaṃ dantadānaṃ sabbaññutaññāṇapaṭivijjhanatthāya hotū’’ti sabbaññutaññāṇassa ārādhanaṃ katvā dantayugalaṃ adāsi.

    सो तं आदाय गन्त्वा विक्‍किणित्वा तस्मिं मूले खीणे पुन बोधिसत्तस्स सन्तिकं गन्त्वा ‘‘सामि, तुम्हाकं दन्ते विक्‍किणित्वा लद्धमूलं मय्हं इणसोधनमत्तमेव जातं, अवसेसदन्ते देथा’’ति आह। बोधिसत्तो ‘‘साधू’’ति पटिस्सुणित्वा पुरिमनयेनेव कप्पापेत्वा अवसेसदन्ते अदासि। सो तेपि विक्‍किणित्वा पुन आगन्त्वा ‘‘सामि, जीवितुं न सक्‍कोमि, मूलदाठा मे देथा’’ति आह। बोधिसत्तो ‘‘साधू’’ति पटिस्सुणित्वा पुरिमनयेनेव निसीदि। सो पापपुरिसो महासत्तस्स रजतदामसदिसं सोण्डं मद्दमानो केलासकूटसदिसं कुम्भं अभिरुहित्वा उभो दन्तकोटियो पण्हिया पहरन्तो मंसं वियूहित्वा कुम्भं आरुय्ह खरककचेन मूलदाठा कप्पेत्वा पक्‍कामि। बोधिसत्तस्स दस्सनूपचारं विजहन्तेयेव पन तस्मिं पापपुरिसे चतुनहुताधिकद्वियोजनसतसहस्सबहला घनपथवी सिनेरुयुगन्धरादयो महाभारे दुग्गन्धजेगुच्छानि गूथमुत्तादीनि च धारेतुं समत्थापि तस्स अगुणरासिं धारेतुं असक्‍कोन्ती विय भिज्‍जित्वा विवरं अदासि। तावदेव अवीचिमहानिरयतो अग्गिजाला निक्खमित्वा तं मित्तदुब्भिपुरिसं कुलसन्तकेन कम्बलेन पारुपन्ती विय परिक्खिपित्वा गण्हि।

    So taṃ ādāya gantvā vikkiṇitvā tasmiṃ mūle khīṇe puna bodhisattassa santikaṃ gantvā ‘‘sāmi, tumhākaṃ dante vikkiṇitvā laddhamūlaṃ mayhaṃ iṇasodhanamattameva jātaṃ, avasesadante dethā’’ti āha. Bodhisatto ‘‘sādhū’’ti paṭissuṇitvā purimanayeneva kappāpetvā avasesadante adāsi. So tepi vikkiṇitvā puna āgantvā ‘‘sāmi, jīvituṃ na sakkomi, mūladāṭhā me dethā’’ti āha. Bodhisatto ‘‘sādhū’’ti paṭissuṇitvā purimanayeneva nisīdi. So pāpapuriso mahāsattassa rajatadāmasadisaṃ soṇḍaṃ maddamāno kelāsakūṭasadisaṃ kumbhaṃ abhiruhitvā ubho dantakoṭiyo paṇhiyā paharanto maṃsaṃ viyūhitvā kumbhaṃ āruyha kharakakacena mūladāṭhā kappetvā pakkāmi. Bodhisattassa dassanūpacāraṃ vijahanteyeva pana tasmiṃ pāpapurise catunahutādhikadviyojanasatasahassabahalā ghanapathavī sineruyugandharādayo mahābhāre duggandhajegucchāni gūthamuttādīni ca dhāretuṃ samatthāpi tassa aguṇarāsiṃ dhāretuṃ asakkontī viya bhijjitvā vivaraṃ adāsi. Tāvadeva avīcimahānirayato aggijālā nikkhamitvā taṃ mittadubbhipurisaṃ kulasantakena kambalena pārupantī viya parikkhipitvā gaṇhi.

    एवं तस्स पापपुग्गलस्स पथविं पविट्ठकाले तस्मिं वनसण्डे अधिवत्था रुक्खदेवता ‘‘अकतञ्‍ञू मित्तदुब्भी पुग्गलो चक्‍कवत्तिरज्‍जं दत्वापि तोसेतुं न सक्‍का’’ति वनं उन्‍नादेत्वा धम्मं देसयमाना इमं गाथमाह –

    Evaṃ tassa pāpapuggalassa pathaviṃ paviṭṭhakāle tasmiṃ vanasaṇḍe adhivatthā rukkhadevatā ‘‘akataññū mittadubbhī puggalo cakkavattirajjaṃ datvāpi tosetuṃ na sakkā’’ti vanaṃ unnādetvā dhammaṃ desayamānā imaṃ gāthamāha –

    ७२.

    72.

    ‘‘अकतञ्‍ञुस्स पोसस्स, निच्‍चं विवरदस्सिनो।

    ‘‘Akataññussa posassa, niccaṃ vivaradassino;

    सब्बं चे पथविं दज्‍जा, नेव नं अभिराधये’’ति॥

    Sabbaṃ ce pathaviṃ dajjā, neva naṃ abhirādhaye’’ti.

    तत्थ अकतञ्‍ञुस्साति अत्तनो कतगुणं अजानन्तस्स। पोसस्साति पुरिसस्स। विवरदस्सिनोति छिद्दमेव ओकासमेव ओलोकेन्तस्स। सब्बं चे पथविं दज्‍जाति सचेपि तादिसस्स पुग्गलस्स सकलं चक्‍कवत्तिरज्‍जं, इमं वा पन महापथविं परिवत्तेत्वा पथवोजं ददेय्य। नेव नं अभिराधयेति एवं करोन्तोपि एवरूपं कतगुणविद्धंसकं कोचि परितोसेतुं वा पसादेतुं वा न सक्‍कुणेय्याति अत्थो।

    Tattha akataññussāti attano kataguṇaṃ ajānantassa. Posassāti purisassa. Vivaradassinoti chiddameva okāsameva olokentassa. Sabbaṃ ce pathaviṃ dajjāti sacepi tādisassa puggalassa sakalaṃ cakkavattirajjaṃ, imaṃ vā pana mahāpathaviṃ parivattetvā pathavojaṃ dadeyya. Neva naṃ abhirādhayeti evaṃ karontopi evarūpaṃ kataguṇaviddhaṃsakaṃ koci paritosetuṃ vā pasādetuṃ vā na sakkuṇeyyāti attho.

    एवं सा देवता वनं उन्‍नादेत्वा धम्मं देसेसि। बोधिसत्तो यावतायुकं ठत्वा यथाकम्मं अगमासि।

    Evaṃ sā devatā vanaṃ unnādetvā dhammaṃ desesi. Bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ agamāsi.

    सत्था ‘‘न, भिक्खवे, देवदत्तो इदानेव अकतञ्‍ञू, पुब्बेपि अकतञ्‍ञूयेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि ‘‘तदा मित्तदुब्भी पुग्गलो देवदत्तो अहोसि, रुक्खदेवता सारिपुत्तो, सीलवनागराजा पन अहमेव अहोसि’’न्ति।

    Satthā ‘‘na, bhikkhave, devadatto idāneva akataññū, pubbepi akataññūyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ‘‘tadā mittadubbhī puggalo devadatto ahosi, rukkhadevatā sāriputto, sīlavanāgarājā pana ahameva ahosi’’nti.

    सीलवनागराजजातकवण्णना दुतिया।

    Sīlavanāgarājajātakavaṇṇanā dutiyā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / जातकपाळि • Jātakapāḷi / ७२. सीलवहत्थिजातकं • 72. Sīlavahatthijātakaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact