Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १२. द्वादसकनिपातो

    12. Dvādasakanipāto

    १. सीलवत्थेरगाथावण्णना

    1. Sīlavattheragāthāvaṇṇanā

    द्वादसकनिपाते सीलमेवातिआदिका आयस्मतो सीलवत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्‍ञो पुत्तो हुत्वा निब्बत्ति, सीलवातिस्स नामं अहोसि। तं वयप्पत्तं राजा अजातसत्तु मारेतुकामो चण्डं मत्तहत्थिं आरोपेत्वा नानाविधेहि उपायेहि उपक्‍कमन्तोपि मारेतुं नासक्खि पच्छिमभविकस्स अरहत्तं अप्पत्वा अन्तरा जीवितन्तरायाभावतो। तस्स पवत्तिं दिस्वा भगवा महामोग्गल्‍लानत्थेरं आणापेसि – ‘‘सीलवकुमारं आनेही’’ति। थेरो इद्धिबलेन सद्धिं हत्थिना तं आनेसि। कुमारो हत्थितो ओरुय्ह भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। भगवा तस्स अज्झासयानुरूपं धम्मं देसेसि। सो धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्वा कोसलरट्ठे वसति। अथ नं अजातसत्तु ‘‘मारेथा’’ति पुरिसे आणापेसि। ते थेरस्स सन्तिकं गन्त्वा ठिता थेरेन कथितं धम्मकथं सुत्वा सञ्‍जातसंवेगा पसन्‍नचित्ता हुत्वा पब्बजिंसु। थेरो तेसं –

    Dvādasakanipāte sīlamevātiādikā āyasmato sīlavattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde rājagahe bimbisārarañño putto hutvā nibbatti, sīlavātissa nāmaṃ ahosi. Taṃ vayappattaṃ rājā ajātasattu māretukāmo caṇḍaṃ mattahatthiṃ āropetvā nānāvidhehi upāyehi upakkamantopi māretuṃ nāsakkhi pacchimabhavikassa arahattaṃ appatvā antarā jīvitantarāyābhāvato. Tassa pavattiṃ disvā bhagavā mahāmoggallānattheraṃ āṇāpesi – ‘‘sīlavakumāraṃ ānehī’’ti. Thero iddhibalena saddhiṃ hatthinā taṃ ānesi. Kumāro hatthito oruyha bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Bhagavā tassa ajjhāsayānurūpaṃ dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ patvā kosalaraṭṭhe vasati. Atha naṃ ajātasattu ‘‘mārethā’’ti purise āṇāpesi. Te therassa santikaṃ gantvā ṭhitā therena kathitaṃ dhammakathaṃ sutvā sañjātasaṃvegā pasannacittā hutvā pabbajiṃsu. Thero tesaṃ –

    ६०८.

    608.

    ‘‘सीलमेविध सिक्खेथ, अस्मिं लोके सुसिक्खितं॥

    ‘‘Sīlamevidha sikkhetha, asmiṃ loke susikkhitaṃ.

    सीलञ्हि सब्बसम्पत्तिं, उपनामेति सेवितं॥

    Sīlañhi sabbasampattiṃ, upanāmeti sevitaṃ.

    ६०९.

    609.

    ‘‘सीलं रक्खेय्य मेधावी, पत्थयानो तयो सुखे।

    ‘‘Sīlaṃ rakkheyya medhāvī, patthayāno tayo sukhe;

    पसंसं वित्तिलाभञ्‍च, पेच्‍च सग्गे पमोदनं॥

    Pasaṃsaṃ vittilābhañca, pecca sagge pamodanaṃ.

    ६१०.

    610.

    ‘‘सीलवा हि बहू मित्ते, सञ्‍ञमेनाधिगच्छति।

    ‘‘Sīlavā hi bahū mitte, saññamenādhigacchati;

    दुस्सीलो पन मित्तेहि, धंसते पापमाचरं॥

    Dussīlo pana mittehi, dhaṃsate pāpamācaraṃ.

    ६११.

    611.

    ‘‘अवण्णञ्‍च अकित्तिञ्‍च, दुस्सीलो लभते नरो।

    ‘‘Avaṇṇañca akittiñca, dussīlo labhate naro;

    वण्णं कित्तिं पसंसञ्‍च, सदा लभति सीलवा॥

    Vaṇṇaṃ kittiṃ pasaṃsañca, sadā labhati sīlavā.

    ६१२.

    612.

    ‘‘आदि सीलं पतिट्ठा च, कल्याणानञ्‍च मातुकं।

    ‘‘Ādi sīlaṃ patiṭṭhā ca, kalyāṇānañca mātukaṃ;

    पमुखं सब्बधम्मानं, तस्मा सीलं विसोधये॥

    Pamukhaṃ sabbadhammānaṃ, tasmā sīlaṃ visodhaye.

    ६१३.

    613.

    ‘‘वेला च संवरं सीलं, चित्तस्स अभिहासनं।

    ‘‘Velā ca saṃvaraṃ sīlaṃ, cittassa abhihāsanaṃ;

    तित्थञ्‍च सब्बबुद्धानं, तस्मा सीलं विसोधये॥

    Titthañca sabbabuddhānaṃ, tasmā sīlaṃ visodhaye.

    ६१४.

    614.

    ‘‘सीलं बलं अप्पटिमं, सीलं आवुधमुत्तमं।

    ‘‘Sīlaṃ balaṃ appaṭimaṃ, sīlaṃ āvudhamuttamaṃ;

    सीलमाभरणं सेट्ठं, सीलं कवचमब्भुतं॥

    Sīlamābharaṇaṃ seṭṭhaṃ, sīlaṃ kavacamabbhutaṃ.

    ६१५.

    615.

    ‘‘सीलं सेतु महेसक्खो, सीलं गन्धो अनुत्तरो।

    ‘‘Sīlaṃ setu mahesakkho, sīlaṃ gandho anuttaro;

    सीलं विलेपनं सेट्ठं, येन वाति दिसोदिसं॥

    Sīlaṃ vilepanaṃ seṭṭhaṃ, yena vāti disodisaṃ.

    ६१६.

    616.

    ‘‘सीलं सम्बलमेवग्गं, सीलं पाथेय्यमुत्तमं।

    ‘‘Sīlaṃ sambalamevaggaṃ, sīlaṃ pātheyyamuttamaṃ;

    सीलं सेट्ठो अतिवाहो, येन याति दिसोदिसं॥

    Sīlaṃ seṭṭho ativāho, yena yāti disodisaṃ.

    ६१७.

    617.

    ‘‘इधेव निन्दं लभति, पेच्‍चापाये च दुम्मनो।

    ‘‘Idheva nindaṃ labhati, peccāpāye ca dummano;

    सब्बत्थ दुम्मनो बालो, सीलेसु असमाहितो॥

    Sabbattha dummano bālo, sīlesu asamāhito.

    ६१८.

    618.

    ‘‘इधेव कित्तिं लभति, पेच्‍च सग्गे च सुम्मनो।

    ‘‘Idheva kittiṃ labhati, pecca sagge ca summano;

    सब्बत्थ सुमनो धीरो, सीलेसु सुसमाहितो॥

    Sabbattha sumano dhīro, sīlesu susamāhito.

    ६१९.

    619.

    ‘‘सीलमेव इध अग्गं, पञ्‍ञवा पन उत्तमो।

    ‘‘Sīlameva idha aggaṃ, paññavā pana uttamo;

    मनुस्सेसु च देवेसु, सीलपञ्‍ञाणतो जय’’न्ति॥ –

    Manussesu ca devesu, sīlapaññāṇato jaya’’nti. –

    इमाहि गाथाहि धम्मं देसेसि।

    Imāhi gāthāhi dhammaṃ desesi.

    तत्थ सीलमेविध सिक्खेथ, अस्मिं लोकेति इधाति, निपातमत्तं, इमस्मिं सत्तलोके अत्थकामो कुलपुत्तो चारित्तवारित्तादिभेदं आदितो सीलमेव सिक्खेय्य, सिक्खन्तो च नं सुसिक्खितं अखण्डादिभावापादनेन सुट्ठु सिक्खितं सुपरिसुद्धं परिपुण्णञ्‍च कत्वा सिक्खेय्य। अस्मिं लोकेति वा इमस्मिं सङ्खारलोके सिक्खितब्बधम्मेसु सीलं आदितो सिक्खेय्य। दिट्ठिसम्पत्तियापि सीलस्स पतिट्ठाभावतो आह ‘‘सीलं ही’’तिआदि। तत्थ हीति कारणवचनं। यस्मा सीलं सेवितं परिचितं रक्खितं मनुस्ससम्पत्ति, दिब्बसम्पत्ति, निब्बानसम्पत्तीति एतं सब्बसम्पत्तिं तंसमङ्गिनो सत्तस्स उपनामेति आवहति।

    Tattha sīlamevidha sikkhetha, asmiṃ loketi idhāti, nipātamattaṃ, imasmiṃ sattaloke atthakāmo kulaputto cārittavārittādibhedaṃ ādito sīlameva sikkheyya, sikkhanto ca naṃ susikkhitaṃ akhaṇḍādibhāvāpādanena suṭṭhu sikkhitaṃ suparisuddhaṃ paripuṇṇañca katvā sikkheyya. Asmiṃloketi vā imasmiṃ saṅkhāraloke sikkhitabbadhammesu sīlaṃ ādito sikkheyya. Diṭṭhisampattiyāpi sīlassa patiṭṭhābhāvato āha ‘‘sīlaṃ hī’’tiādi. Tattha ti kāraṇavacanaṃ. Yasmā sīlaṃ sevitaṃ paricitaṃ rakkhitaṃ manussasampatti, dibbasampatti, nibbānasampattīti etaṃ sabbasampattiṃ taṃsamaṅgino sattassa upanāmeti āvahati.

    सीलं सब्बसम्पत्तिं उपनामेतीति सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो ‘‘सीलं रक्खेय्या’’तिआदिमाह। तत्थ रक्खेय्याति गोपेय्य। पाणातिपातादितो हि विरमन्तो वत्तपटिवत्तञ्‍च पूरेन्तो पटिपक्खाभिभवनतो तं रक्खति नाम। मेधावीति पञ्‍ञवा, इदं तस्स रक्खनुपायदस्सनं ञाणबलेन हिस्स समादानं अविकोपनञ्‍च होति। पत्थयानोति इच्छन्तो। तयो सुखेति तीणि सुखानि। सुखनिमित्तं वा ‘‘सुख’’न्ति अधिप्पेतं। पसंसन्ति कित्तिं, विञ्‍ञूहि वा पसंसनं। वित्तिलाभन्ति तुट्ठिलाभं। ‘‘वित्तलाभ’’न्ति च पठन्ति, धनलाभन्ति अत्थो। सीलवा हि अप्पमत्तताय महन्तं भोगक्खन्धं अधिगच्छति। पेच्‍चाति कालङ्कत्वा। सग्गे पमोदनन्ति देवलोके इट्ठेहि कामगुणेहि, मोदनञ्‍च पत्थयमानोति सम्बन्धो। इधलोके पसंसं वित्तिलाभं परलोके दिब्बसम्पत्तिया मोदनञ्‍च इच्छन्तो सीलं रक्खेय्याति योजना।

    Sīlaṃ sabbasampattiṃ upanāmetīti saṅkhepato vuttamatthaṃ vitthārato dassento ‘‘sīlaṃ rakkheyyā’’tiādimāha. Tattha rakkheyyāti gopeyya. Pāṇātipātādito hi viramanto vattapaṭivattañca pūrento paṭipakkhābhibhavanato taṃ rakkhati nāma. Medhāvīti paññavā, idaṃ tassa rakkhanupāyadassanaṃ ñāṇabalena hissa samādānaṃ avikopanañca hoti. Patthayānoti icchanto. Tayo sukheti tīṇi sukhāni. Sukhanimittaṃ vā ‘‘sukha’’nti adhippetaṃ. Pasaṃsanti kittiṃ, viññūhi vā pasaṃsanaṃ. Vittilābhanti tuṭṭhilābhaṃ. ‘‘Vittalābha’’nti ca paṭhanti, dhanalābhanti attho. Sīlavā hi appamattatāya mahantaṃ bhogakkhandhaṃ adhigacchati. Peccāti kālaṅkatvā. Sagge pamodananti devaloke iṭṭhehi kāmaguṇehi, modanañca patthayamānoti sambandho. Idhaloke pasaṃsaṃ vittilābhaṃ paraloke dibbasampattiyā modanañca icchanto sīlaṃ rakkheyyāti yojanā.

    सञ्‍ञमेनाति कायादीनं संयमेन। संयतो हि कायदुच्‍चरितादीहि कञ्‍चि अविहेठेन्तो अभयदानं ददन्तो पियमनापताय मित्तानि गन्थति। धंसतेति अपेति। पापमाचरन्ति पाणातिपातादिपापकम्मं करोन्तो। दुस्सीलञ्हि पुग्गलं अत्थकामा सत्ता न भजन्ति, अञ्‍ञदत्थु परिवज्‍जेन्ति।

    Saññamenāti kāyādīnaṃ saṃyamena. Saṃyato hi kāyaduccaritādīhi kañci aviheṭhento abhayadānaṃ dadanto piyamanāpatāya mittāni ganthati. Dhaṃsateti apeti. Pāpamācaranti pāṇātipātādipāpakammaṃ karonto. Dussīlañhi puggalaṃ atthakāmā sattā na bhajanti, aññadatthu parivajjenti.

    अवण्णन्ति अगुणं, सम्मुखा गरहं वा। अकित्तिन्ति, अयसं असिलोकं। वण्णन्ति गुणं। कित्तिन्ति सिलोकं पत्थटयसतं। पसंसन्ति सम्मुखा थोमनं।

    Avaṇṇanti aguṇaṃ, sammukhā garahaṃ vā. Akittinti, ayasaṃ asilokaṃ. Vaṇṇanti guṇaṃ. Kittinti silokaṃ patthaṭayasataṃ. Pasaṃsanti sammukhā thomanaṃ.

    आदीति मूलं। सीलञ्हि कुसलानं धम्मानं आदि। यथाह – ‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु। को चादि कुसलानं धम्मानं? सीलञ्‍च सुविसुद्ध’’न्ति (सं॰ नि॰ ५.३६९)। पतिट्ठाति अधिट्ठानं। सीलञ्हि सब्बेसं उत्तरिमनुस्सधम्मानं पतिट्ठा। तेनाह – ‘‘सीले पतिट्ठाया’’तिआदि (सं॰ नि॰ १.२३; १९२; पेटको॰ २२; मि॰ प॰ २.१.९)। कल्याणानञ्‍च मातुकन्ति समथविपस्सनादीनं कल्याणधम्मानं मातुभूतं , जनकन्ति, अत्थो। पमुखं सब्बधम्मानन्ति, सब्बेसं पामोज्‍जादीनं अनवज्‍जधम्मानं पमुखं मुखभूतं, पवत्तिद्वारन्ति अत्थो। तस्माति आदिभावादितो। विसोधयेति अक्खण्डादिभावेन सम्पादेय्य।

    Ādīti mūlaṃ. Sīlañhi kusalānaṃ dhammānaṃ ādi. Yathāha – ‘‘tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddha’’nti (saṃ. ni. 5.369). Patiṭṭhāti adhiṭṭhānaṃ. Sīlañhi sabbesaṃ uttarimanussadhammānaṃ patiṭṭhā. Tenāha – ‘‘sīle patiṭṭhāyā’’tiādi (saṃ. ni. 1.23; 192; peṭako. 22; mi. pa. 2.1.9). Kalyāṇānañca mātukanti samathavipassanādīnaṃ kalyāṇadhammānaṃ mātubhūtaṃ , janakanti, attho. Pamukhaṃ sabbadhammānanti, sabbesaṃ pāmojjādīnaṃ anavajjadhammānaṃ pamukhaṃ mukhabhūtaṃ, pavattidvāranti attho. Tasmāti ādibhāvādito. Visodhayeti akkhaṇḍādibhāvena sampādeyya.

    वेलाति दुच्‍चरितेहि अनतिक्‍कमनीयट्ठेन वेला, सीमाति अत्थो । वेलायति वा दुस्सिल्यं चलयति विद्धंसेतीति वेला। संवरं सीलं कायदुच्‍चरितादीनं उप्पत्तिद्वारस्स पिदहनतो। अभिहासनन्ति तोसनं अविप्पटिसारहेतुताय चित्तस्साभिप्पमोदनतो। तित्थञ्‍च सब्बबुद्धानन्ति सावकबुद्धा, पच्‍चेकबुद्धा, सम्मासम्बुद्धाति सब्बेसं बुद्धानं किलेसमलप्पवाहने निब्बानमहासमुद्दावगाहणे च तित्थभूतञ्‍च।

    Velāti duccaritehi anatikkamanīyaṭṭhena velā, sīmāti attho . Velāyati vā dussilyaṃ calayati viddhaṃsetīti velā. Saṃvaraṃ sīlaṃ kāyaduccaritādīnaṃ uppattidvārassa pidahanato. Abhihāsananti tosanaṃ avippaṭisārahetutāya cittassābhippamodanato. Titthañca sabbabuddhānanti sāvakabuddhā, paccekabuddhā, sammāsambuddhāti sabbesaṃ buddhānaṃ kilesamalappavāhane nibbānamahāsamuddāvagāhaṇe ca titthabhūtañca.

    सीलं बलं अप्पटिमन्ति मारसेनप्पमद्दने असदिसं बलं सेनाथामो च। आवुधमुत्तमन्ति संकिलेसधम्मानं छेदने उत्तमं पहरणं। गुणसरीरोपसोभनट्ठेन आभरणं। सेट्ठन्ति सब्बकालं उत्तमं दब्बञ्‍च। सपाणपरित्तानतो कवचमब्भुतं। ‘‘अब्भिद’’न्ति च पठन्ति, अभेज्‍जन्ति अत्थो।

    Sīlaṃ balaṃ appaṭimanti mārasenappamaddane asadisaṃ balaṃ senāthāmo ca. Āvudhamuttamanti saṃkilesadhammānaṃ chedane uttamaṃ paharaṇaṃ. Guṇasarīropasobhanaṭṭhena ābharaṇaṃ. Seṭṭhanti sabbakālaṃ uttamaṃ dabbañca. Sapāṇaparittānato kavacamabbhutaṃ. ‘‘Abbhida’’nti ca paṭhanti, abhejjanti attho.

    अपायमहोघातिक्‍कमने संसारमहोघातिक्‍कमने च किलेसेहि असंसीदनट्ठेन सेतु। महेसक्खोति महब्बलो। गन्धो अनुत्तरोति पटिवातं सब्बदिसासु वायनतो अनुत्तरो गन्धो सब्बजनमनोहरत्ता। तेनाह ‘‘येन वाति दिसोदिस’’न्ति येन सीलगन्धेन तंसमङ्गी दिसोदिसं सब्बा दिसा वायति। ‘‘दिसोदिसा’’तिपि पाळि, दस दिसाति अत्थो।

    Apāyamahoghātikkamane saṃsāramahoghātikkamane ca kilesehi asaṃsīdanaṭṭhena setu. Mahesakkhoti mahabbalo. Gandho anuttaroti paṭivātaṃ sabbadisāsu vāyanato anuttaro gandho sabbajanamanoharattā. Tenāha ‘‘yena vāti disodisa’’nti yena sīlagandhena taṃsamaṅgī disodisaṃ sabbā disā vāyati. ‘‘Disodisā’’tipi pāḷi, dasa disāti attho.

    सम्बलमेवग्गन्ति सम्बलं नाम पुटभत्तं। यथा पुटभत्तं गहेत्वा मग्गं गच्छन्तो पुरिसो अन्तरामग्गे जिघच्छादुक्खेन न किलमति, एवं सीलसम्पन्‍नोपि सुद्धं सीलसम्बलं गहेत्वा संसारकन्तारं पटिपन्‍नो गतगतट्ठाने न किलमतीति सीलं अग्गं सम्बलं नाम। तथा सीलं पाथेय्यमुत्तमं चोरादीहि असाधारणत्ता तत्थ तत्थ इच्छितब्बसम्पत्तिनिप्फादनतो च। अतिक्‍कामेन्तो तं तं ठानं यथिच्छितट्ठानं वा वाहेति सम्पापेतीति अतिवाहो, यानं। केनचि अनुपद्दुतं हुत्वा इच्छितट्ठानप्पत्तिहेतुताय सीलं सेट्ठं अतिवाहो। येनाति येन अतिवाहेन याति दिसोदिसन्ति अगतिं गतिञ्‍चापि तं तं दिसं सुखेनेव गच्छति।

    Sambalamevagganti sambalaṃ nāma puṭabhattaṃ. Yathā puṭabhattaṃ gahetvā maggaṃ gacchanto puriso antarāmagge jighacchādukkhena na kilamati, evaṃ sīlasampannopi suddhaṃ sīlasambalaṃ gahetvā saṃsārakantāraṃ paṭipanno gatagataṭṭhāne na kilamatīti sīlaṃ aggaṃ sambalaṃ nāma. Tathā sīlaṃ pātheyyamuttamaṃ corādīhi asādhāraṇattā tattha tattha icchitabbasampattinipphādanato ca. Atikkāmento taṃ taṃ ṭhānaṃ yathicchitaṭṭhānaṃ vā vāheti sampāpetīti ativāho, yānaṃ. Kenaci anupaddutaṃ hutvā icchitaṭṭhānappattihetutāya sīlaṃ seṭṭhaṃ ativāho. Yenāti yena ativāhena yāti disodisanti agatiṃ gatiñcāpi taṃ taṃ disaṃ sukheneva gacchati.

    इधेव निन्दं लभतीति इधलोकेपि दुम्मनो रागादीहि दूसितचित्तो ‘‘दुस्सीलो पापधम्मो’’ति निन्दं गरहं लभति। पेच्‍च परलोकेपि अपाये ‘‘पुरिसत्तकलि अवजाता’’तिआदिना यमपुरिसादीहि च निन्दं लभति। न केवलं निन्दमेव लभति, अथ खो सब्बत्थ दुम्मनो बालो इधलोके दुच्‍चरितचरणेन दूसितचित्तो परलोके कम्मकारणादिवसेन दुक्खुप्पत्तियाति सब्बत्थ बालो दुम्मनो होति। कथं? सीलेसु असमाहितो सम्मा सीलेसु न ठपितचित्तो अप्पतिट्ठितचित्तो।

    Idheva nindaṃ labhatīti idhalokepi dummano rāgādīhi dūsitacitto ‘‘dussīlo pāpadhammo’’ti nindaṃ garahaṃ labhati. Pecca paralokepi apāye ‘‘purisattakali avajātā’’tiādinā yamapurisādīhi ca nindaṃ labhati. Na kevalaṃ nindameva labhati, atha kho sabbattha dummano bālo idhaloke duccaritacaraṇena dūsitacitto paraloke kammakāraṇādivasena dukkhuppattiyāti sabbattha bālo dummano hoti. Kathaṃ? Sīlesu asamāhito sammā sīlesu na ṭhapitacitto appatiṭṭhitacitto.

    इधेव कित्तिं लभतीति इधलोकेपि सुमनो ‘‘सप्पुरिसो सीलवा कल्याणधम्मो’’ति कित्तिं लभति। पेच्‍च परलोकेपि सग्गे ‘‘अयं सप्पुरिसो सीलवा कल्याणधम्मो। तथा हि देवानं सहब्यतं उपपन्‍नो’’तिआदिना कित्तिं लभति। न केवलं कित्तिमेव लभति, अथ खो धीरो धितिसम्पन्‍नो सीलेसु सुट्ठु समाहितो अप्पितचित्तो सुपतिट्ठितचित्तो सब्बत्थ इधलोके सुचरितचरणेन, परलोके सम्पत्तिपटिलाभेन सुमनो सोमनस्सप्पत्तो होति। सीलमेव इध अग्गन्ति दुविधं सीलं लोकियं लोकुत्तरन्ति। तत्थ लोकियं ताव कामलोके खत्तियमहासालादीसु, देवलोके ब्रह्मलोके च उपपत्तिविसेसं आवहति, लाभीभावादिकस्स च कारणं होति। लोकुत्तरं पन सकलम्पि वट्टदुक्खं अतिक्‍कामेतीति सीलं अग्गमेव। तथा हि वुत्तं –

    Idheva kittiṃ labhatīti idhalokepi sumano ‘‘sappuriso sīlavā kalyāṇadhammo’’ti kittiṃ labhati. Pecca paralokepi sagge ‘‘ayaṃ sappuriso sīlavā kalyāṇadhammo. Tathā hi devānaṃ sahabyataṃ upapanno’’tiādinā kittiṃ labhati. Na kevalaṃ kittimeva labhati, atha kho dhīro dhitisampanno sīlesu suṭṭhu samāhito appitacitto supatiṭṭhitacitto sabbattha idhaloke sucaritacaraṇena, paraloke sampattipaṭilābhena sumano somanassappatto hoti. Sīlameva idha agganti duvidhaṃ sīlaṃ lokiyaṃ lokuttaranti. Tattha lokiyaṃ tāva kāmaloke khattiyamahāsālādīsu, devaloke brahmaloke ca upapattivisesaṃ āvahati, lābhībhāvādikassa ca kāraṇaṃ hoti. Lokuttaraṃ pana sakalampi vaṭṭadukkhaṃ atikkāmetīti sīlaṃ aggameva. Tathā hi vuttaṃ –

    ‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्‍जति।

    ‘‘Hīnena brahmacariyena, khattiye upapajjati;

    मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति॥ (जा॰ १.८.७५)।

    Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 1.8.75);

    आकङ्खेय्य चे, भिक्खवे, भिक्खु – ‘‘लाभी अस्सं चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारान’’न्ति (म॰ नि॰ १.६५), ‘‘सीलेस्वेवस्स परिपूरकारी’’ति (म॰ नि॰ १.६५), ‘‘इज्झति, भिक्खवे, सीलवतो चेतोपणिधि विसुद्धत्ता’’ति (अ॰ नि॰ ८.३५; दी॰ नि॰ ३.३३७) च।

    Ākaṅkheyya ce, bhikkhave, bhikkhu – ‘‘lābhī assaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti (ma. ni. 1.65), ‘‘sīlesvevassa paripūrakārī’’ti (ma. ni. 1.65), ‘‘ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā’’ti (a. ni. 8.35; dī. ni. 3.337) ca.

    लोकुत्तरसीलस्स पन सब्बसो पहीनपटिपक्खस्स सत्तमभवतो पट्ठाय संसारदुक्खं विनिवत्तेन्तस्स अग्गभावे वत्तब्बमेव नत्थि। पञ्‍ञवा पन उत्तमोति ‘‘पञ्‍ञवा पन पुग्गलो उत्तमो परमो सेट्ठोयेवा’’ति पुग्गलाधिट्ठानेन पञ्‍ञाय एव सेट्ठभावं वदति। इदानि सीलपञ्‍ञानं सेट्ठभावं किच्‍चतो दस्सेन्तो ‘‘सीलपञ्‍ञाणतो जय’’न्ति आह। जयन्ति च लिङ्गविपल्‍लासो दट्ठब्बो, अहूति वा वचनसेसो। तत्थ पजाननट्ठेन पञ्‍ञाणं, सीलतो पञ्‍ञाणतो च पटिपक्खजयो। न हि सीलेन विना पञ्‍ञा सम्भवति, पञ्‍ञाय च विना सीलं किच्‍चकरं, अञ्‍ञमञ्‍ञोपकारकञ्‍चेतं। वुत्तञ्हि ‘‘सीलपरिधोता पञ्‍ञा, पञ्‍ञापरिधोतं सील’’न्ति (दी॰ नि॰ १.३१७) मनुस्सेसु च देवेसूति इदं नेसं ठानविसेसदस्सनं। तत्थ हि तानि सविसेसानि वत्तन्ति, समाधि पनेत्थ सीलपक्खिको पञ्‍ञाय अधिट्ठानभावतो, पञ्‍ञापक्खिको वा भावेतब्बतो सीलाधिट्ठानतो च।

    Lokuttarasīlassa pana sabbaso pahīnapaṭipakkhassa sattamabhavato paṭṭhāya saṃsāradukkhaṃ vinivattentassa aggabhāve vattabbameva natthi. Paññavā pana uttamoti ‘‘paññavā pana puggalo uttamo paramo seṭṭhoyevā’’ti puggalādhiṭṭhānena paññāya eva seṭṭhabhāvaṃ vadati. Idāni sīlapaññānaṃ seṭṭhabhāvaṃ kiccato dassento ‘‘sīlapaññāṇato jaya’’nti āha. Jayanti ca liṅgavipallāso daṭṭhabbo, ahūti vā vacanaseso. Tattha pajānanaṭṭhena paññāṇaṃ, sīlato paññāṇato ca paṭipakkhajayo. Na hi sīlena vinā paññā sambhavati, paññāya ca vinā sīlaṃ kiccakaraṃ, aññamaññopakārakañcetaṃ. Vuttañhi ‘‘sīlaparidhotā paññā, paññāparidhotaṃ sīla’’nti (dī. ni. 1.317) manussesu ca devesūti idaṃ nesaṃ ṭhānavisesadassanaṃ. Tattha hi tāni savisesāni vattanti, samādhi panettha sīlapakkhiko paññāya adhiṭṭhānabhāvato, paññāpakkhiko vā bhāvetabbato sīlādhiṭṭhānato ca.

    एवं थेरो तेसं भिक्खूनं सीलमुखेन धम्मं देसेन्तो अत्तनो सुविसुद्धसीलादिगुणतादीपनेन अञ्‍ञं ब्याकासि।

    Evaṃ thero tesaṃ bhikkhūnaṃ sīlamukhena dhammaṃ desento attano suvisuddhasīlādiguṇatādīpanena aññaṃ byākāsi.

    सीलवत्थेरगाथावण्णना निट्ठिता।

    Sīlavattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. सीलवत्थेरगाथा • 1. Sīlavattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact