Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. सिरिमत्थेरगाथावण्णना

    10. Sirimattheragāthāvaṇṇanā

    परे च नं पसंसन्तीति आयस्मतो सिरिमत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो पारमियो पूरेत्वा तुसितभवने ठितकाले ब्राह्मणकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं सक्खरप्पभेदानं इतिहासपञ्‍चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो नेक्खम्मज्झासयताय कामे पहाय तापसपब्बज्‍जं पब्बजित्वा चतुरासीतिसहस्सपरिमाणेन तापसगणेन परिवुतो हिमवन्तप्पदेसे देवताभिनिम्मिते अस्समे झानाभिञ्‍ञायो निब्बत्तेत्वा वसन्तो पुरिमबुद्धेसु कताधिकारताय लक्खणमन्तेसु आगतनियामेन च बुद्धगुणे अनुस्सरित्वा अतीते बुद्धे उद्दिस्स अञ्‍ञतरस्मिं नदीनिवत्तने पुलिनचेतियं कत्वा पूजासक्‍काराभिरतो अहोसि। तं दिस्वा तापसा, ‘‘कं उद्दिस्स अयं पूजासक्‍कारो करीयती’’ति पुच्छिंसु। सो तेसं लक्खणमन्ते आहरित्वा तत्थ आगतानि महापुरिसलक्खणानि विभजित्वा तदनुसारेन अत्तनो बले ठत्वा बुद्धगुणे कित्तेसि। तं सुत्वा तेपि तापसा पसन्‍नमानसा ततो पट्ठाय सम्मासम्बुद्धं उद्दिस्स थूपपूजं करोन्ता विहरन्ति।

    Pare ca naṃ pasaṃsantīti āyasmato sirimattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato pāramiyo pūretvā tusitabhavane ṭhitakāle brāhmaṇakule nibbattitvā viññutaṃ patto tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sakkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo nekkhammajjhāsayatāya kāme pahāya tāpasapabbajjaṃ pabbajitvā caturāsītisahassaparimāṇena tāpasagaṇena parivuto himavantappadese devatābhinimmite assame jhānābhiññāyo nibbattetvā vasanto purimabuddhesu katādhikāratāya lakkhaṇamantesu āgataniyāmena ca buddhaguṇe anussaritvā atīte buddhe uddissa aññatarasmiṃ nadīnivattane pulinacetiyaṃ katvā pūjāsakkārābhirato ahosi. Taṃ disvā tāpasā, ‘‘kaṃ uddissa ayaṃ pūjāsakkāro karīyatī’’ti pucchiṃsu. So tesaṃ lakkhaṇamante āharitvā tattha āgatāni mahāpurisalakkhaṇāni vibhajitvā tadanusārena attano bale ṭhatvā buddhaguṇe kittesi. Taṃ sutvā tepi tāpasā pasannamānasā tato paṭṭhāya sammāsambuddhaṃ uddissa thūpapūjaṃ karontā viharanti.

    तेन च समयेन पदुमुत्तरबोधिसत्तो तुसितकाया चवित्वा मातुकुच्छिं ओक्‍कन्तो होति। चरिमभवे द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं , सब्बे च अच्छरियब्भूतधम्मा। तापसो तानि अन्तेवासिकानं दस्सेत्वा भिय्योसोमत्ताय सम्मासम्बुद्धेसु तेसं पसादं वड्ढेत्वा कालं कत्वा ब्रह्मलोके निब्बत्तित्वा तेहि अत्तनो सरीरस्स पूजाय करीयमानाय दिस्समानरूपो आगन्त्वा, ‘‘अहं तुम्हाकं आचरियो ब्रह्मलोके निब्बत्तो, तुम्हे अप्पमत्ता पुलिनचेतियपूजमनुयुञ्‍जथ, भावनाय च युत्तप्पयुत्ता होथा’’ति वत्वा ब्रह्मलोकमेव गतो।

    Tena ca samayena padumuttarabodhisatto tusitakāyā cavitvā mātukucchiṃ okkanto hoti. Carimabhave dvattiṃsa pubbanimittāni pāturahesuṃ , sabbe ca acchariyabbhūtadhammā. Tāpaso tāni antevāsikānaṃ dassetvā bhiyyosomattāya sammāsambuddhesu tesaṃ pasādaṃ vaḍḍhetvā kālaṃ katvā brahmaloke nibbattitvā tehi attano sarīrassa pūjāya karīyamānāya dissamānarūpo āgantvā, ‘‘ahaṃ tumhākaṃ ācariyo brahmaloke nibbatto, tumhe appamattā pulinacetiyapūjamanuyuñjatha, bhāvanāya ca yuttappayuttā hothā’’ti vatvā brahmalokameva gato.

    एवं सो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं गहपतिकुले निब्बत्ति, तस्स जातदिवसतो पट्ठाय तस्मिं कुले सिरिसम्पत्तिया वड्ढमानत्ता सिरिमात्वेव नामं अकंसु। तस्स पदसा गमनकाले कनिट्ठभाता निब्बत्ति, तस्स ‘‘अयं सिरिं वड्ढेन्तो जातो’’ति सिरिवड्ढोति नामं अकंसु। ते उभोपि जेतवनप्पटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धा पब्बजिंसु। तेसु सिरिवड्ढो न ताव उत्तरिमनुस्सधम्मस्स लाभी अहोसि, चतुन्‍नं पच्‍चयानं लाभी, गहट्ठपब्बजितानं सक्‍कतो गरुकतो, सिरिमत्थेरो पन पब्बजितकालतो पट्ठाय तादिसेन कम्मच्छिद्देन अप्पलाभी अहोसि बहुजनासम्भावितो, समथविपस्सनासु कम्मं करोन्तो नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.१११-१४७) –

    Evaṃ so devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatti, tassa jātadivasato paṭṭhāya tasmiṃ kule sirisampattiyā vaḍḍhamānattā sirimātveva nāmaṃ akaṃsu. Tassa padasā gamanakāle kaniṭṭhabhātā nibbatti, tassa ‘‘ayaṃ siriṃ vaḍḍhento jāto’’ti sirivaḍḍhoti nāmaṃ akaṃsu. Te ubhopi jetavanappaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddhā pabbajiṃsu. Tesu sirivaḍḍho na tāva uttarimanussadhammassa lābhī ahosi, catunnaṃ paccayānaṃ lābhī, gahaṭṭhapabbajitānaṃ sakkato garukato, sirimatthero pana pabbajitakālato paṭṭhāya tādisena kammacchiddena appalābhī ahosi bahujanāsambhāvito, samathavipassanāsu kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.111-147) –

    ‘‘पब्बते हिमवन्तम्हि, देवलो नाम तापसो।

    ‘‘Pabbate himavantamhi, devalo nāma tāpaso;

    तत्थ मे चङ्कमो आसि, अमनुस्सेहि मापितो॥

    Tattha me caṅkamo āsi, amanussehi māpito.

    ‘‘जटाभारेन भरितो, कमण्डलुधरो सदा।

    ‘‘Jaṭābhārena bharito, kamaṇḍaludharo sadā;

    उत्तमत्थं गवेसन्तो, विपिना निक्खमिं तदा॥

    Uttamatthaṃ gavesanto, vipinā nikkhamiṃ tadā.

    ‘‘चुल्‍लासीतिसहस्सानि, सिस्सा मय्हं उपट्ठहुं।

    ‘‘Cullāsītisahassāni, sissā mayhaṃ upaṭṭhahuṃ;

    सककम्माभिपसुता, वसन्ति विपिने तदा॥

    Sakakammābhipasutā, vasanti vipine tadā.

    ‘‘अस्समा अभिनिक्खम्म, अकं पुलिनचेतियं।

    ‘‘Assamā abhinikkhamma, akaṃ pulinacetiyaṃ;

    नानापुप्फं समानेत्वा, तं चेतियमपूजयिं॥

    Nānāpupphaṃ samānetvā, taṃ cetiyamapūjayiṃ.

    ‘‘तत्थ चित्तं पसादेत्वा, अस्समं पविसामहं।

    ‘‘Tattha cittaṃ pasādetvā, assamaṃ pavisāmahaṃ;

    सब्बे सिस्सा समागन्त्वा, एतमत्थं पुच्छिंसु मं॥

    Sabbe sissā samāgantvā, etamatthaṃ pucchiṃsu maṃ.

    ‘‘पुलिनेन कतो थूपो, यं त्वं देव नमस्ससि।

    ‘‘Pulinena kato thūpo, yaṃ tvaṃ deva namassasi;

    मयम्पि ञातुमिच्छाम, पुट्ठो आचिक्ख नो तुवं॥

    Mayampi ñātumicchāma, puṭṭho ācikkha no tuvaṃ.

    ‘‘निद्दिट्ठा नु मन्तपदे, चक्खुमन्तो महायसा।

    ‘‘Niddiṭṭhā nu mantapade, cakkhumanto mahāyasā;

    ते खो अहं नमस्सामि, बुद्धसेट्ठे महायसे॥

    Te kho ahaṃ namassāmi, buddhaseṭṭhe mahāyase.

    ‘‘कीदिसा ते महावीरा, सब्बञ्‍ञू लोकनायका।

    ‘‘Kīdisā te mahāvīrā, sabbaññū lokanāyakā;

    कथंवण्णा कथंसीला, कीदिसा ते महायसा॥

    Kathaṃvaṇṇā kathaṃsīlā, kīdisā te mahāyasā.

    ‘‘बात्तिंसलक्खणा बुद्धा, चत्तालीसदिजापि च।

    ‘‘Bāttiṃsalakkhaṇā buddhā, cattālīsadijāpi ca;

    नेत्ता गोपखुमा तेसं, जिञ्‍जुका फलसन्‍निभा॥

    Nettā gopakhumā tesaṃ, jiñjukā phalasannibhā.

    ‘‘गच्छमाना च ते बुद्धा, युगमत्तञ्‍च पेक्खरे।

    ‘‘Gacchamānā ca te buddhā, yugamattañca pekkhare;

    न तेसं जाणु नदति, सन्धिसद्दो न सुय्यति॥

    Na tesaṃ jāṇu nadati, sandhisaddo na suyyati.

    ‘‘गच्छमाना च सुगता, उद्धरन्ताव गच्छरे।

    ‘‘Gacchamānā ca sugatā, uddharantāva gacchare;

    पठमं दक्खिणं पादं, बुद्धानं एस धम्मता॥

    Paṭhamaṃ dakkhiṇaṃ pādaṃ, buddhānaṃ esa dhammatā.

    ‘‘असम्भीता च ते बुद्धा, मिगराजाव केसरी।

    ‘‘Asambhītā ca te buddhā, migarājāva kesarī;

    नेवुक्‍कंसेन्ति अत्तानं, नो च वम्भेन्ति पाणिनं॥

    Nevukkaṃsenti attānaṃ, no ca vambhenti pāṇinaṃ.

    ‘‘मानावमानतो मुत्ता, समा सब्बेसु पाणिसु।

    ‘‘Mānāvamānato muttā, samā sabbesu pāṇisu;

    अनत्तुक्‍कंसका बुद्धा, बुद्धानं एस धम्मता॥

    Anattukkaṃsakā buddhā, buddhānaṃ esa dhammatā.

    ‘‘उप्पज्‍जन्ता च सम्बुद्धा, आलोकं दस्सयन्ति ते।

    ‘‘Uppajjantā ca sambuddhā, ālokaṃ dassayanti te;

    छप्पकारं पकम्पेन्ति, केवलं वसुधं इमं॥

    Chappakāraṃ pakampenti, kevalaṃ vasudhaṃ imaṃ.

    ‘‘पस्सन्ति निरयञ्‍चेते, निब्बाति निरयो तदा।

    ‘‘Passanti nirayañcete, nibbāti nirayo tadā;

    पवस्सति महामेघो, बुद्धानं एस धम्मता॥

    Pavassati mahāmegho, buddhānaṃ esa dhammatā.

    ‘‘ईदिसा ते महानागा, अतुला च महायसा।

    ‘‘Īdisā te mahānāgā, atulā ca mahāyasā;

    वण्णतो अनतिक्‍कन्ता, अप्पमेय्या तथागता॥

    Vaṇṇato anatikkantā, appameyyā tathāgatā.

    ‘‘अनुमोदिंसु मे वाक्यं, सब्बे सिस्सा सगारवा।

    ‘‘Anumodiṃsu me vākyaṃ, sabbe sissā sagāravā;

    तथा च पटिपज्‍जिंसु, यथासत्ति यथाबलं॥

    Tathā ca paṭipajjiṃsu, yathāsatti yathābalaṃ.

    ‘‘पटिपूजेन्ति पुलिनं, सककम्माभिलासिनो।

    ‘‘Paṭipūjenti pulinaṃ, sakakammābhilāsino;

    सद्दहन्ता मम वाक्यं, बुद्धसक्‍कतमानसा॥

    Saddahantā mama vākyaṃ, buddhasakkatamānasā.

    ‘‘तदा चवित्वा तुसिता, देवपुत्तो महायसो।

    ‘‘Tadā cavitvā tusitā, devaputto mahāyaso;

    उप्पज्‍जि मातुकुच्छिम्हि, दससहस्सि कम्पथ॥

    Uppajji mātukucchimhi, dasasahassi kampatha.

    ‘‘अस्समस्साविदूरम्हि, चङ्कमम्हि ठितो अहं।

    ‘‘Assamassāvidūramhi, caṅkamamhi ṭhito ahaṃ;

    सब्बे सिस्सा समागन्त्वा, आगच्छुं मम सन्तिके॥

    Sabbe sissā samāgantvā, āgacchuṃ mama santike.

    ‘‘उसभोव मही नदति, मिगराजाव कूजति।

    ‘‘Usabhova mahī nadati, migarājāva kūjati;

    सुसुमारोव सळति, किं विपाको भविस्सति॥

    Susumārova saḷati, kiṃ vipāko bhavissati.

    ‘‘यं पकित्तेमि सम्बुद्धं, सिकताथूपसन्तिके।

    ‘‘Yaṃ pakittemi sambuddhaṃ, sikatāthūpasantike;

    सो दानि भगवा सत्था, मातुकुच्छिमुपागमि॥

    So dāni bhagavā satthā, mātukucchimupāgami.

    ‘‘तेसं धम्मकथं वत्वा, कित्तयित्वा महामुनिं।

    ‘‘Tesaṃ dhammakathaṃ vatvā, kittayitvā mahāmuniṃ;

    उय्योजेत्वा सके सिस्से, पल्‍लङ्कमाभुजिं अहं॥

    Uyyojetvā sake sisse, pallaṅkamābhujiṃ ahaṃ.

    ‘‘बलञ्‍च वत मे खीणं, ब्याधिना परमेन तं।

    ‘‘Balañca vata me khīṇaṃ, byādhinā paramena taṃ;

    बुद्धसेट्ठं सरित्वान, तत्थ कालङ्कतो अहं॥

    Buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato ahaṃ.

    ‘‘सब्बे सिस्सा समागन्त्वा, अकंसु चितकं तदा।

    ‘‘Sabbe sissā samāgantvā, akaṃsu citakaṃ tadā;

    कळेवरञ्‍च मे गय्ह, चितकं अभिरोपयुं॥

    Kaḷevarañca me gayha, citakaṃ abhiropayuṃ.

    ‘‘चितकं परिवारेत्वा, सीसे कत्वान अञ्‍जलिं।

    ‘‘Citakaṃ parivāretvā, sīse katvāna añjaliṃ;

    सोकसल्‍लपरेता ते, विक्‍कन्दिंसु समागता॥

    Sokasallaparetā te, vikkandiṃsu samāgatā.

    ‘‘तेसं लालप्पमानानं, अगमं चितकं तदा।

    ‘‘Tesaṃ lālappamānānaṃ, agamaṃ citakaṃ tadā;

    अहं आचरियो तुम्हं, मा सोचित्थ सुमेधसा॥

    Ahaṃ ācariyo tumhaṃ, mā socittha sumedhasā.

    ‘‘सदत्थे वायमेय्याथ, रत्तिन्दिवमतन्दिता।

    ‘‘Sadatthe vāyameyyātha, rattindivamatanditā;

    मा वो पमत्ता अहुत्थ, खणो वो पटिपादितो॥

    Mā vo pamattā ahuttha, khaṇo vo paṭipādito.

    ‘‘सके सिस्सेनुसासित्वा, देवलोकं पुनागमिं।

    ‘‘Sake sissenusāsitvā, devalokaṃ punāgamiṃ;

    अट्ठारस च कप्पानि, देवलोके रमामहं॥

    Aṭṭhārasa ca kappāni, devaloke ramāmahaṃ.

    ‘‘सतानं पञ्‍चक्खत्तुञ्‍च, चक्‍कवत्ती अहोसहं।

    ‘‘Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ;

    अनेकसतक्खत्तुञ्‍च, देवरज्‍जमकारयिं॥

    Anekasatakkhattuñca, devarajjamakārayiṃ.

    ‘‘अवसेसेसु कप्पेसु, वोकिण्णो संसरिं अहं।

    ‘‘Avasesesu kappesu, vokiṇṇo saṃsariṃ ahaṃ;

    दुग्गतिं नाभिजानामि, उप्पादस्स इदं फलं॥

    Duggatiṃ nābhijānāmi, uppādassa idaṃ phalaṃ.

    ‘‘यथा कोमुदिके मासे, बहू पुप्फन्ति पादपा।

    ‘‘Yathā komudike māse, bahū pupphanti pādapā;

    तथेवाहम्पि समये, पुप्फितोम्हि महेसिना॥

    Tathevāhampi samaye, pupphitomhi mahesinā.

    ‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं।

    ‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

    नागोव बन्धनं छेत्वा, विहरामि अनासवो॥

    Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

    ‘‘सतसहस्सितो कप्पे, यं बुद्धमभिकित्तयिं।

    ‘‘Satasahassito kappe, yaṃ buddhamabhikittayiṃ;

    दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं॥

    Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञञ्हि समानं आयस्मन्तं सिरिमत्थेरं ‘‘अरियो’’ति अजानन्ता पुथुज्‍जना भिक्खू सामणेरा च अप्पलाभिताय लोकस्स अनभिगतभावेन असम्भावेन्ता यंकिञ्‍चि कथेत्वा गरहन्ति। सिरिवड्ढत्थेरं पन पच्‍चयानं लाभिभावेन लोकस्स सक्‍कतगरुकतभावतो सम्भावेन्ता पसंसन्ति। थेरो ‘‘अवण्णारहस्स नाम वण्णभणनं, वण्णारहस्स च अवण्णभणनं अस्स पुथुज्‍जनभावस्स दोसो’’ति पुथुज्‍जनभावञ्‍च गरहन्तो –

    Chaḷabhiññañhi samānaṃ āyasmantaṃ sirimattheraṃ ‘‘ariyo’’ti ajānantā puthujjanā bhikkhū sāmaṇerā ca appalābhitāya lokassa anabhigatabhāvena asambhāventā yaṃkiñci kathetvā garahanti. Sirivaḍḍhattheraṃ pana paccayānaṃ lābhibhāvena lokassa sakkatagarukatabhāvato sambhāventā pasaṃsanti. Thero ‘‘avaṇṇārahassa nāma vaṇṇabhaṇanaṃ, vaṇṇārahassa ca avaṇṇabhaṇanaṃ assa puthujjanabhāvassa doso’’ti puthujjanabhāvañca garahanto –

    १५९.

    159.

    ‘‘परे च नं पसंसन्ति, अत्ता चे असमाहितो।

    ‘‘Pare ca naṃ pasaṃsanti, attā ce asamāhito;

    मोघं परे पसंसन्ति, अत्ता हि असमाहितो॥

    Moghaṃ pare pasaṃsanti, attā hi asamāhito.

    १६०.

    160.

    ‘‘परे च नं गरहन्ति, अत्ता चे सुसमाहितो।

    ‘‘Pare ca naṃ garahanti, attā ce susamāhito;

    मोघं परे गरहन्ति, अत्ता हि सुसमाहितो’’ति॥

    Moghaṃ pare garahanti, attā hi susamāhito’’ti.

    – गाथाद्वयमभासि।

    – Gāthādvayamabhāsi.

    तत्थ परेति अत्ततो अञ्‍ञे परे नाम, इध पन पण्डितेहि अञ्‍ञे बाला परेति अधिप्पेता। तेसञ्हि अजानित्वा अपरियोगाहेत्वा भासनतो गरहा विय पसंसापि अप्पमाणभूता। न्ति नं पुग्गलं। पसंसन्तीति अविद्दसुभावेन तण्हाविपन्‍नताय वा, अथ वा अभूतंयेव पुग्गलं ‘‘असुको भिक्खु झानलाभी, अरियो’’ति वा अभूतगुणरोपनेन कित्तेन्ति अभित्थवन्ति। यो पनेत्थ -सद्दो, सो अत्तूपनयत्थो। तेन परे नं पुग्गलं पसंसन्ति च, तञ्‍च खो तेसं पसंसनमत्तं, न पन तस्मिं पसंसाय वत्थु अत्थीति इममत्थं दस्सेति। अत्ता चे असमाहितोति यं पुग्गलं परे पसंसन्ति, सो चे सयं असमाहितो मग्गसमाधिना फलसमाधिना उपचारप्पनासमाधिमत्तेनेव वा न समाहितो, समाधानस्स पटिपक्खभूतानं किलेसानं अप्पहीनत्ता विक्खित्तो विब्भन्तचित्तो होति चेति अत्थो। ‘‘असमाहितो’’ति च एतेन समाधिनिमित्तानं गुणानं अभावं दस्सेति। मोघन्ति भावनपुंसकनिद्देसो ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’तिआदीसु विय। परे पसंसन्तीति ये तं असमाहितं पुग्गलं पसंसन्ति, ते मोघं मुधा अमूलकं पसंसन्ति। कस्मा? अत्ता हि असमाहितो यस्मा तस्स पुग्गलस्स चित्तं असमाहितं, तस्माति अत्थो।

    Tattha pareti attato aññe pare nāma, idha pana paṇḍitehi aññe bālā pareti adhippetā. Tesañhi ajānitvā apariyogāhetvā bhāsanato garahā viya pasaṃsāpi appamāṇabhūtā. Nanti naṃ puggalaṃ. Pasaṃsantīti aviddasubhāvena taṇhāvipannatāya vā, atha vā abhūtaṃyeva puggalaṃ ‘‘asuko bhikkhu jhānalābhī, ariyo’’ti vā abhūtaguṇaropanena kittenti abhitthavanti. Yo panettha ca-saddo, so attūpanayattho. Tena pare naṃ puggalaṃ pasaṃsanti ca, tañca kho tesaṃ pasaṃsanamattaṃ, na pana tasmiṃ pasaṃsāya vatthu atthīti imamatthaṃ dasseti. Attā ce asamāhitoti yaṃ puggalaṃ pare pasaṃsanti, so ce sayaṃ asamāhito maggasamādhinā phalasamādhinā upacārappanāsamādhimatteneva vā na samāhito, samādhānassa paṭipakkhabhūtānaṃ kilesānaṃ appahīnattā vikkhitto vibbhantacitto hoti ceti attho. ‘‘Asamāhito’’ti ca etena samādhinimittānaṃ guṇānaṃ abhāvaṃ dasseti. Moghanti bhāvanapuṃsakaniddeso ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu viya. Pare pasaṃsantīti ye taṃ asamāhitaṃ puggalaṃ pasaṃsanti, te moghaṃ mudhā amūlakaṃ pasaṃsanti. Kasmā? Attā hi asamāhito yasmā tassa puggalassa cittaṃ asamāhitaṃ, tasmāti attho.

    दुतियगाथायं गरहन्तीति अत्तनो अविद्दसुभावेन दोसन्तराय वा अरियं झानलाभिञ्‍च समानं ‘‘असुको भिक्खु जागरियं नानुयुञ्‍जति अन्तमसो गोदुहनमत्तम्पि कालं केवलं कायदळ्हिबहुलो निद्दारामो भस्सारामो सङ्गणिकारामो विहरती’’तिआदिना अप्पटिपज्‍जमानताविभावनेन वा गुणपरिधंसनेन वा गरहन्ति निन्दन्ति, उपक्‍कोसन्ति वाति अत्थो। सेसं पठमगाथाय वुत्तपरियायेन वेदितब्बं। एवं थेरेन इमाहि गाथाहि अत्तनो निक्‍किलेसभावे सिरिवड्ढस्स च सकिलेसभावे पकासिते तं सुत्वा सिरिवड्ढो संवेगजातो विपस्सनं पट्ठपेत्वा नचिरस्सेव सदत्थं परिपूरेसि, गरहकपुग्गला च थेरं खमापेसुं।

    Dutiyagāthāyaṃ garahantīti attano aviddasubhāvena dosantarāya vā ariyaṃ jhānalābhiñca samānaṃ ‘‘asuko bhikkhu jāgariyaṃ nānuyuñjati antamaso goduhanamattampi kālaṃ kevalaṃ kāyadaḷhibahulo niddārāmo bhassārāmo saṅgaṇikārāmo viharatī’’tiādinā appaṭipajjamānatāvibhāvanena vā guṇaparidhaṃsanena vā garahanti nindanti, upakkosanti vāti attho. Sesaṃ paṭhamagāthāya vuttapariyāyena veditabbaṃ. Evaṃ therena imāhi gāthāhi attano nikkilesabhāve sirivaḍḍhassa ca sakilesabhāve pakāsite taṃ sutvā sirivaḍḍho saṃvegajāto vipassanaṃ paṭṭhapetvā nacirasseva sadatthaṃ paripūresi, garahakapuggalā ca theraṃ khamāpesuṃ.

    सिरिमत्थेरगाथावण्णना निट्ठिता।

    Sirimattheragāthāvaṇṇanā niṭṭhitā.

    दुतियवग्गवण्णना निट्ठिता।

    Dutiyavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. सिरिमत्थेरगाथा • 10. Sirimattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact