Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. पञ्‍चमवग्गो

    5. Pañcamavaggo

    १. सिरिवड्ढत्थेरगाथावण्णना

    1. Sirivaḍḍhattheragāthāvaṇṇanā

    विवरमनुपतन्ति विज्‍जुताति आयस्मतो सिरिवड्ढत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो विपस्सिं भगवन्तं पस्सित्वा किङ्कणिपुप्फेहि पूजं कत्वा तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्‍नस्स ब्राह्मणस्स गेहे निब्बत्ति, सिरिवड्ढोतिस्स नामं अहोसि। सो वयप्पत्तो बिम्बिसारसमागमे सत्थरि सद्धम्मे च उप्पन्‍नप्पसादो हेतुसम्पन्‍नताय पब्बजि। पब्बजित्वा च कतपुब्बकिच्‍चो वेभारपण्डवपब्बतानं अविदूरे अञ्‍ञतरस्मिं अरञ्‍ञायतने पब्बतगुहायं कम्मट्ठानमनुयुत्तो विहरति। तस्मिञ्‍च समये महा अकालमेघो उट्ठहि। विज्‍जुल्‍लता पब्बतविवरं पविसन्तियो विय विचरन्ति। थेरस्स घम्मपरिळाहाभिभूतस्स सारगब्भेहि मेघवातेहि घम्मपरिळाहो वूपसमि। उतुसप्पायलाभेन चित्तं एकग्गं अहोसि। समाहितचित्तो विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.२१.१०-१४) –

    Vivaramanupatantivijjutāti āyasmato sirivaḍḍhattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto vipassiṃ bhagavantaṃ passitvā kiṅkaṇipupphehi pūjaṃ katvā tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa gehe nibbatti, sirivaḍḍhotissa nāmaṃ ahosi. So vayappatto bimbisārasamāgame satthari saddhamme ca uppannappasādo hetusampannatāya pabbaji. Pabbajitvā ca katapubbakicco vebhārapaṇḍavapabbatānaṃ avidūre aññatarasmiṃ araññāyatane pabbataguhāyaṃ kammaṭṭhānamanuyutto viharati. Tasmiñca samaye mahā akālamegho uṭṭhahi. Vijjullatā pabbatavivaraṃ pavisantiyo viya vicaranti. Therassa ghammapariḷāhābhibhūtassa sāragabbhehi meghavātehi ghammapariḷāho vūpasami. Utusappāyalābhena cittaṃ ekaggaṃ ahosi. Samāhitacitto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.10-14) –

    ‘‘कञ्‍चनग्घियसङ्कासो, सब्बञ्‍ञू लोकनायको।

    ‘‘Kañcanagghiyasaṅkāso, sabbaññū lokanāyako;

    ओदकं दहमोग्गय्ह, सिनायि अग्गपुग्गलो॥

    Odakaṃ dahamoggayha, sināyi aggapuggalo.

    ‘‘पग्गय्ह किङ्कणिं पुप्फं, विपस्सिस्साभिरोपयिं।

    ‘‘Paggayha kiṅkaṇiṃ pupphaṃ, vipassissābhiropayiṃ;

    उदग्गचित्तो सुमनो, द्विपदिन्दस्स तादिनो॥

    Udaggacitto sumano, dvipadindassa tādino.

    ‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘सत्तवीसतिकप्पम्हि, राजा भीमरथो अहु।

    ‘‘Sattavīsatikappamhi, rājā bhīmaratho ahu;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अञ्‍ञापदेसेन अत्तसन्‍निस्सयं उदानं उदानेन्तो ‘‘विवरमनुपतन्ति विज्‍जुता’’ति गाथं अभासि।

    Arahattaṃ pana patvā aññāpadesena attasannissayaṃ udānaṃ udānento ‘‘vivaramanupatanti vijjutā’’ti gāthaṃ abhāsi.

    ४१. तत्थ विवरन्ति अन्तरा वेमज्झं। अनुपतन्तीति अनुलक्खणे पतन्ति पवत्तन्ति, विज्‍जोतन्तीति अत्थो। विज्‍जोतनमेव हि विज्‍जुल्‍लतानं पवत्ति नाम। अनु-सद्दयोगेन चेत्थ उपयोगवचनं, यथा ‘‘रुक्खमनुविज्‍जोतन्ती’’ति। विज्‍जुताति सतेरता। वेभारस्स च पण्डवस्स चाति वेभारपब्बतस्स च पण्डवपब्बतस्स च विवरमनुपतन्तीति योजना। नगविवरगतोति नगविवरं पब्बतगुहं उपगतो। झायतीति आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन च झायति, समथविपस्सनं उस्सुक्‍कापेन्तो भावेति। पुत्तो अप्पटिमस्स तादिनोति सीलक्खन्धादिधम्मकायसम्पत्तिया रूपकायसम्पत्तिया च अनुपमस्स उपमारहितस्स इट्ठानिट्ठादीसु तादिलक्खणसम्पत्तिया तादिनो बुद्धस्स भगवतो ओरसपुत्तो। पुत्तवचनेनेव चेत्थ थेरेन सत्थु अनुजातभावदीपनेन अञ्‍ञा ब्याकताति वेदितब्बं।

    41. Tattha vivaranti antarā vemajjhaṃ. Anupatantīti anulakkhaṇe patanti pavattanti, vijjotantīti attho. Vijjotanameva hi vijjullatānaṃ pavatti nāma. Anu-saddayogena cettha upayogavacanaṃ, yathā ‘‘rukkhamanuvijjotantī’’ti. Vijjutāti sateratā. Vebhārassa ca paṇḍavassa cāti vebhārapabbatassa ca paṇḍavapabbatassa ca vivaramanupatantīti yojanā. Nagavivaragatoti nagavivaraṃ pabbataguhaṃ upagato. Jhāyatīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyati, samathavipassanaṃ ussukkāpento bhāveti. Putto appaṭimassa tādinoti sīlakkhandhādidhammakāyasampattiyā rūpakāyasampattiyā ca anupamassa upamārahitassa iṭṭhāniṭṭhādīsu tādilakkhaṇasampattiyā tādino buddhassa bhagavato orasaputto. Puttavacaneneva cettha therena satthu anujātabhāvadīpanena aññā byākatāti veditabbaṃ.

    सिरिवड्ढत्थेरगाथावण्णना निट्ठिता।

    Sirivaḍḍhattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. सिरिवड्ढत्थेरगाथा • 1. Sirivaḍḍhattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact