Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. सिवकत्थेरगाथावण्णना

    2. Sivakattheragāthāvaṇṇanā

    अनिच्‍चानि गहकानीति आयस्मतो सिवकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं भगवन्तं पिण्डाय चरन्तं पस्सित्वा पसन्‍नमानसो पत्तं आदाय कुम्मासस्स पूरेत्वा अदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्ति, सिवकोतिस्स नामं अहोसि। सो वयप्पत्तो विज्‍जासिप्पेसु निप्फत्तिं गतो नेक्खम्मज्झासयताय कामे पहाय परिब्बाजकपब्बज्‍जं पब्बजित्वा विचरन्तो सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५६.११७-१२१) –

    Aniccānigahakānīti āyasmato sivakattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ piṇḍāya carantaṃ passitvā pasannamānaso pattaṃ ādāya kummāsassa pūretvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbatti, sivakotissa nāmaṃ ahosi. So vayappatto vijjāsippesu nipphattiṃ gato nekkhammajjhāsayatāya kāme pahāya paribbājakapabbajjaṃ pabbajitvā vicaranto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.56.117-121) –

    ‘‘एसनाय चरन्तस्स, विपस्सिस्स महेसिनो।

    ‘‘Esanāya carantassa, vipassissa mahesino;

    रित्तकं पत्तं दिस्वान, कुम्मासं पूरयिं अहं॥

    Rittakaṃ pattaṃ disvāna, kummāsaṃ pūrayiṃ ahaṃ.

    ‘‘एकनवुतितो कप्पे, यं भिक्खमददिं तदा।

    ‘‘Ekanavutito kappe, yaṃ bhikkhamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, कुम्मासस्स इदं फलं॥

    Duggatiṃ nābhijānāmi, kummāsassa idaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā aññaṃ byākaronto –

    १८३.

    183.

    ‘‘अनिच्‍चानि गहकानि, तत्थ तत्थ पुनप्पुनं।

    ‘‘Aniccāni gahakāni, tattha tattha punappunaṃ;

    गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं॥

    Gahakāraṃ gavesanto, dukkhā jāti punappunaṃ.

    १८४.

    184.

    ‘‘गहकारक दिट्ठोसि, पुन गेहं न काहसि।

    ‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

    सब्बा ते फासुका भग्गा, थूणिका च विदालिता।

    Sabbā te phāsukā bhaggā, thūṇikā ca vidālitā;

    विमरियादिकतं चित्तं, इधेव विधमिस्सती’’ति॥ – गाथाद्वयं अभासि।

    Vimariyādikataṃ cittaṃ, idheva vidhamissatī’’ti. – gāthādvayaṃ abhāsi;

    तत्थ अनिच्‍चानि गहकानि, तत्थ तत्थ पुनप्पुनन्ति तस्मिं तस्मिं भवे पुनप्पुनं निब्बत्तमानानि गहकानि अत्तभावगेहानि न निब्बानि अनवट्ठितानि इत्तरानि परित्तकालानि। गहकारं गवेसन्तोति इमस्स अत्तभावगेहस्स कारकं तण्हावड्ढकिं परियेसन्तो एत्तकं कालं अनुविचरिन्ति अधिप्पायो। दुक्खा जाति पुनप्पुनन्ति इदं गहकारकगवेसनस्स कारणवचनं । यस्मा जराब्याधिमरणमिस्सताय जाति नामेसा पुनप्पुनं उपगन्तुं दुक्खा, न च सा तस्मिं अदिट्ठे निवत्तति, तस्मा तं गवेसन्तो विचरिन्ति अत्थो।

    Tattha aniccāni gahakāni, tattha tattha punappunanti tasmiṃ tasmiṃ bhave punappunaṃ nibbattamānāni gahakāni attabhāvagehāni na nibbāni anavaṭṭhitāni ittarāni parittakālāni. Gahakāraṃ gavesantoti imassa attabhāvagehassa kārakaṃ taṇhāvaḍḍhakiṃ pariyesanto ettakaṃ kālaṃ anuvicarinti adhippāyo. Dukkhā jāti punappunanti idaṃ gahakārakagavesanassa kāraṇavacanaṃ . Yasmā jarābyādhimaraṇamissatāya jāti nāmesā punappunaṃ upagantuṃ dukkhā, na ca sā tasmiṃ adiṭṭhe nivattati, tasmā taṃ gavesanto vicarinti attho.

    गहकारक दिट्ठोसीति इदानि पन येन सो सक्‍का दट्ठुं, तेन अरियमग्गञाणचक्खुना गहकारक दिट्ठो असि। पुन गेहन्ति पुन इमस्मिं संसारवट्टे अत्तभावसङ्खातं मम गेहं न काहसि न करिस्ससि। सब्बा ते फासुका भग्गाति तव सब्बा अनवसेसकिलेसफासुका मया भग्गा। थूणिका च विदालिताति इदानि तया कातब्बस्स अत्तभावगेहस्स अविज्‍जासङ्खाता कण्णिका च भिन्‍ना। विमरियादिकतं चित्तन्ति मम चित्तं विगतन्तं कतं, आयतिं अनुप्पत्तिधम्मतं आपादितं। ततो एव इधेव विधमिस्सति इमस्मिंयेव भवे विद्धंसिस्सति, चरिमकचित्तनिरोधेन निरुज्झिस्सतीति अत्थो।

    Gahakārakadiṭṭhosīti idāni pana yena so sakkā daṭṭhuṃ, tena ariyamaggañāṇacakkhunā gahakāraka diṭṭho asi. Puna gehanti puna imasmiṃ saṃsāravaṭṭe attabhāvasaṅkhātaṃ mama gehaṃ na kāhasi na karissasi. Sabbā te phāsukā bhaggāti tava sabbā anavasesakilesaphāsukā mayā bhaggā. Thūṇikā ca vidālitāti idāni tayā kātabbassa attabhāvagehassa avijjāsaṅkhātā kaṇṇikā ca bhinnā. Vimariyādikataṃ cittanti mama cittaṃ vigatantaṃ kataṃ, āyatiṃ anuppattidhammataṃ āpāditaṃ. Tato eva idheva vidhamissati imasmiṃyeva bhave viddhaṃsissati, carimakacittanirodhena nirujjhissatīti attho.

    सिवकत्थेरगाथावण्णना निट्ठिता।

    Sivakattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. सिवकत्थेरगाथा • 2. Sivakattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact