Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. सीवलित्थेरगाथावण्णना

    10. Sīvalittheragāthāvaṇṇanā

    ते मे इज्झिंसु सङ्कप्पाति आयस्मतो सीवलित्थेरस्स गाथा। का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले हेट्ठा वुत्तनयेन विहारं गन्त्वा परिसपरियन्ते ठितो धम्मं सुणन्तो सत्थारं एकं भिक्खुं लाभीनं अग्गट्ठाने ठपेन्तं दिस्वा ‘‘मयापि अनागते एवरूपेन भवितुं वट्टती’’ति दसबलं निमन्तेत्वा सत्ताहं सत्थु भिक्खुसङ्घस्स च महादानं दत्वा ‘‘भगवा अहं इमिना अधिकारकम्मेन अञ्‍ञं सम्पत्तिं न पत्थेमि, अनागते पन एकबुद्धस्स सासने अहम्पि तुम्हेहि सो एतदग्गे ठपितभिक्खु विय लाभीनं अग्गो भवेय्य’’न्ति पत्थनं अकासि। सत्था अनन्तरायं दिस्वा – ‘‘अयं ते पत्थना अनागते गोतमबुद्धस्स सन्तिके समिज्झिस्सती’’ति ब्याकरित्वा पक्‍कामि। सोपि कुलपुत्तो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो विपस्सीबुद्धकाले बन्धुमतीनगरतो अविदूरे एकस्मिं गामके पटिसन्धिं गण्हि। तस्मिं समये बन्धुमतीनगरवासिनो रञ्‍ञा सद्धिं साकच्छित्वा दसबलस्स दानं देन्ति। ते एकदिवसं सब्बेव एकतो हुत्वा दानं देन्ता ‘‘किं नु खो अम्हाकं दानमुखे नत्थी’’ति (अ॰ नि॰ अट्ठ॰ १.१.२०७) मधुञ्‍च गुळदधिञ्‍च न अद्दसंसु। ते ‘‘यतो कुतोचि आहरिस्सामा’’ति जनपदतो नगरपविसनमग्गे पुरिसं ठपेसुं। तदा एस कुलपुत्तो अत्तनो गामतो गुळदधिवारकं गहेत्वा, ‘‘किञ्‍चिदेव आहरिस्सामी’’ति नगरं गच्छन्तो, ‘‘मुखं धोवित्वा धोतहत्थपादो पविसिस्सामी’’ति फासुकट्ठानं ओलोकेन्तो नङ्गलसीसमत्तं निम्मक्खिकं दण्डकमधुं दिस्वा ‘‘पुञ्‍ञेन मे इदं उप्पन्‍न’’न्ति गहेत्वा नगरं पाविसि। नागरेहि ठपितपुरिसो तं दिस्वा, ‘‘भो पुरिस, कस्सिमं आहरसी’’ति पुच्छि। ‘‘न कस्सचि, सामि, विक्‍किणितुं पन मे इदं आभत’’न्ति। ‘‘तेन हि, भो, इदं कहापणं गहेत्वा एतं मधुञ्‍च गुळदधिञ्‍च देही’’ति। सो चिन्तेसि – ‘‘इदं न बहुमूलं, अयञ्‍च एकप्पहारेनेव बहुं देति, वीमंसितुं वट्टती’’ति। ततो नं ‘‘नाहं एकेन कहापणेन देमी’’ति आह। ‘‘यदि एवं द्वे गहेत्वा देही’’ति। ‘‘द्वीहिपि न देमी’’ति। एतेनुपायेन वड्ढेत्वा सहस्सं पापुणि।

    Teme ijjhiṃsu saṅkappāti āyasmato sīvalittherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle heṭṭhā vuttanayena vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘mayāpi anāgate evarūpena bhavituṃ vaṭṭatī’’ti dasabalaṃ nimantetvā sattāhaṃ satthu bhikkhusaṅghassa ca mahādānaṃ datvā ‘‘bhagavā ahaṃ iminā adhikārakammena aññaṃ sampattiṃ na patthemi, anāgate pana ekabuddhassa sāsane ahampi tumhehi so etadagge ṭhapitabhikkhu viya lābhīnaṃ aggo bhaveyya’’nti patthanaṃ akāsi. Satthā anantarāyaṃ disvā – ‘‘ayaṃ te patthanā anāgate gotamabuddhassa santike samijjhissatī’’ti byākaritvā pakkāmi. Sopi kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto vipassībuddhakāle bandhumatīnagarato avidūre ekasmiṃ gāmake paṭisandhiṃ gaṇhi. Tasmiṃ samaye bandhumatīnagaravāsino raññā saddhiṃ sākacchitvā dasabalassa dānaṃ denti. Te ekadivasaṃ sabbeva ekato hutvā dānaṃ dentā ‘‘kiṃ nu kho amhākaṃ dānamukhe natthī’’ti (a. ni. aṭṭha. 1.1.207) madhuñca guḷadadhiñca na addasaṃsu. Te ‘‘yato kutoci āharissāmā’’ti janapadato nagarapavisanamagge purisaṃ ṭhapesuṃ. Tadā esa kulaputto attano gāmato guḷadadhivārakaṃ gahetvā, ‘‘kiñcideva āharissāmī’’ti nagaraṃ gacchanto, ‘‘mukhaṃ dhovitvā dhotahatthapādo pavisissāmī’’ti phāsukaṭṭhānaṃ olokento naṅgalasīsamattaṃ nimmakkhikaṃ daṇḍakamadhuṃ disvā ‘‘puññena me idaṃ uppanna’’nti gahetvā nagaraṃ pāvisi. Nāgarehi ṭhapitapuriso taṃ disvā, ‘‘bho purisa, kassimaṃ āharasī’’ti pucchi. ‘‘Na kassaci, sāmi, vikkiṇituṃ pana me idaṃ ābhata’’nti. ‘‘Tena hi, bho, idaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca guḷadadhiñca dehī’’ti. So cintesi – ‘‘idaṃ na bahumūlaṃ, ayañca ekappahāreneva bahuṃ deti, vīmaṃsituṃ vaṭṭatī’’ti. Tato naṃ ‘‘nāhaṃ ekena kahāpaṇena demī’’ti āha. ‘‘Yadi evaṃ dve gahetvā dehī’’ti. ‘‘Dvīhipi na demī’’ti. Etenupāyena vaḍḍhetvā sahassaṃ pāpuṇi.

    सो चिन्तेसि – ‘‘अतिवड्ढितुं न वट्टति, होतु ताव इमिना कत्तब्बकिच्‍चं पुच्छिस्सामी’’ति। अथ नं आह – ‘‘इदं न बहुं अग्घनकं, त्वञ्‍च बहुं देसि, केन कम्मेन इदं गण्हासी’’ति। ‘‘इध, भो, नगरवासिनो रञ्‍ञा सद्धिं पटिविरुज्झित्वा विपस्सीदसबलस्स दानं देन्ता इदं द्वयं दानमुखे अपस्सन्ता परियेसन्ति, सचे इदं द्वयं न लभिस्सन्ति, नागरानं पराजयो भविस्सति, तस्मा सहस्सं कत्वा गण्हामी’’ति। ‘‘किं पनेतं नागरानमेव वट्टति, अञ्‍ञेसं दातुं न वट्टती’’ति। ‘‘यस्स कस्सचि दातुं अवारितमेत’’न्ति। ‘‘अत्थि पन कोचि नागरानं दाने एकदिवसं सहस्सं दाता’’ति? ‘‘नत्थि, सम्मा’’ति। ‘‘इमेसं पन द्विन्‍नं सहस्सग्घनकभावं जानासी’’ति? ‘‘आम, जानामी’’ति। ‘‘तेन हि गच्छ, नागरानं आचिक्ख ‘एको पुरिसो इमानि द्वे मूलेन न देति सहत्थेनेव दातुकामो, तुम्हे इमेसं द्विन्‍नं कारणा निब्बितक्‍का होथा’ति, त्वं पन मे इमस्मिं दानमुखे जेट्ठकभावस्स कायसक्खी होही’’ति। सो परिब्बयत्थं गहितमासकेन पञ्‍चकटुकं गहेत्वा चुण्णं कत्वा दधितो कञ्‍जियं गहेत्वा तत्थ मधुपटलं पीळेत्वा पञ्‍चकटुकचुण्णेन योजेत्वा एकस्मिं पदुमिनिपत्ते पक्खिपित्वा तं संविदहित्वा आदाय दसबलस्स अविदूरट्ठाने निसीदि महाजनेन आहरियमानस्स सक्‍कारस्स अविदूरे अत्तनो पत्तवारं ओलोकयमानो, सो ओकासं ञत्वा सत्थु सन्तिकं गन्त्वा भगवा अयं उप्पन्‍नदुग्गतपण्णाकारो, इमं मे अनुकम्पं पटिच्‍च पटिग्गण्हथाति। सत्था तस्स अनुकम्पं पटिच्‍च चतुमहाराजदत्तियेन सेलमयपत्तेन तं पटिग्गहेत्वा यथा अट्ठसट्ठिया भिक्खुसतसहस्सस्स दिय्यमानं न खीयति, एवं अधिट्ठासि। सो कुलपुत्तो निट्ठितभत्तकिच्‍चं भगवन्तं अभिवादेत्वा एकमन्तं ठितो आह – ‘‘दिट्ठो मे, भगवा, अज्‍ज बन्धुमतीनगरवासिकेहि तुम्हाकं सक्‍कारो आहरियमानो, अहम्पि इमस्स कम्मस्स निस्सन्देन निब्बत्तनिब्बत्तभवे लाभग्गयसग्गप्पत्तो भवेय्य’’न्ति (अ॰ नि॰ अट्ठ॰ १.१.२०७)। सत्था, ‘‘एवं होतु, कुलपुत्ता’’ति वत्वा तस्स च नगरवासीनञ्‍च भत्तानुमोदनं कत्वा पक्‍कामि।

    So cintesi – ‘‘ativaḍḍhituṃ na vaṭṭati, hotu tāva iminā kattabbakiccaṃ pucchissāmī’’ti. Atha naṃ āha – ‘‘idaṃ na bahuṃ agghanakaṃ, tvañca bahuṃ desi, kena kammena idaṃ gaṇhāsī’’ti. ‘‘Idha, bho, nagaravāsino raññā saddhiṃ paṭivirujjhitvā vipassīdasabalassa dānaṃ dentā idaṃ dvayaṃ dānamukhe apassantā pariyesanti, sace idaṃ dvayaṃ na labhissanti, nāgarānaṃ parājayo bhavissati, tasmā sahassaṃ katvā gaṇhāmī’’ti. ‘‘Kiṃ panetaṃ nāgarānameva vaṭṭati, aññesaṃ dātuṃ na vaṭṭatī’’ti. ‘‘Yassa kassaci dātuṃ avāritameta’’nti. ‘‘Atthi pana koci nāgarānaṃ dāne ekadivasaṃ sahassaṃ dātā’’ti? ‘‘Natthi, sammā’’ti. ‘‘Imesaṃ pana dvinnaṃ sahassagghanakabhāvaṃ jānāsī’’ti? ‘‘Āma, jānāmī’’ti. ‘‘Tena hi gaccha, nāgarānaṃ ācikkha ‘eko puriso imāni dve mūlena na deti sahattheneva dātukāmo, tumhe imesaṃ dvinnaṃ kāraṇā nibbitakkā hothā’ti, tvaṃ pana me imasmiṃ dānamukhe jeṭṭhakabhāvassa kāyasakkhī hohī’’ti. So paribbayatthaṃ gahitamāsakena pañcakaṭukaṃ gahetvā cuṇṇaṃ katvā dadhito kañjiyaṃ gahetvā tattha madhupaṭalaṃ pīḷetvā pañcakaṭukacuṇṇena yojetvā ekasmiṃ paduminipatte pakkhipitvā taṃ saṃvidahitvā ādāya dasabalassa avidūraṭṭhāne nisīdi mahājanena āhariyamānassa sakkārassa avidūre attano pattavāraṃ olokayamāno, so okāsaṃ ñatvā satthu santikaṃ gantvā bhagavā ayaṃ uppannaduggatapaṇṇākāro, imaṃ me anukampaṃ paṭicca paṭiggaṇhathāti. Satthā tassa anukampaṃ paṭicca catumahārājadattiyena selamayapattena taṃ paṭiggahetvā yathā aṭṭhasaṭṭhiyā bhikkhusatasahassassa diyyamānaṃ na khīyati, evaṃ adhiṭṭhāsi. So kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ abhivādetvā ekamantaṃ ṭhito āha – ‘‘diṭṭho me, bhagavā, ajja bandhumatīnagaravāsikehi tumhākaṃ sakkāro āhariyamāno, ahampi imassa kammassa nissandena nibbattanibbattabhave lābhaggayasaggappatto bhaveyya’’nti (a. ni. aṭṭha. 1.1.207). Satthā, ‘‘evaṃ hotu, kulaputtā’’ti vatvā tassa ca nagaravāsīnañca bhattānumodanaṃ katvā pakkāmi.

    सोपि कुलपुत्तो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुप्पवासाय राजधीताय कुच्छिम्हि पटिसन्धिं गण्हि। पटिसन्धिग्गहणतो पट्ठाय सायं पातञ्‍च पण्णाकारसतानि सकटेनादाय सुप्पवासाय उपनीयन्ति। अथ नं पुञ्‍ञवीमंसनत्थं हत्थेन बीजपच्छिं फुसापेन्ति। एकेकबीजतो सलाकसतम्पि सलाकसहस्सम्पि निग्गच्छति। एकेककरीसखेत्ते पण्णासम्पि सट्ठिपि सकटप्पमाणानि उप्पज्‍जन्ति। कोट्ठे पूरणकालेपि कोट्ठद्वारं हत्थेन फुसापेन्ति। राजधीताय पुञ्‍ञेन गण्हन्तानं गहितगहितट्ठानं पुन पूरति। परिपुण्णभत्तभाजनतोपि ‘‘राजधीताय पुञ्‍ञ’’न्ति वत्वा यस्स कस्सचि देन्तानं याव न उक्‍कड्ढन्ति, न ताव भत्तं खीयति, दारके कुच्छिगतेयेव सत्तवस्सानि अतिक्‍कमिंसु।

    Sopi kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde suppavāsāya rājadhītāya kucchimhi paṭisandhiṃ gaṇhi. Paṭisandhiggahaṇato paṭṭhāya sāyaṃ pātañca paṇṇākārasatāni sakaṭenādāya suppavāsāya upanīyanti. Atha naṃ puññavīmaṃsanatthaṃ hatthena bījapacchiṃ phusāpenti. Ekekabījato salākasatampi salākasahassampi niggacchati. Ekekakarīsakhette paṇṇāsampi saṭṭhipi sakaṭappamāṇāni uppajjanti. Koṭṭhe pūraṇakālepi koṭṭhadvāraṃ hatthena phusāpenti. Rājadhītāya puññena gaṇhantānaṃ gahitagahitaṭṭhānaṃ puna pūrati. Paripuṇṇabhattabhājanatopi ‘‘rājadhītāya puñña’’nti vatvā yassa kassaci dentānaṃ yāva na ukkaḍḍhanti, na tāva bhattaṃ khīyati, dārake kucchigateyeva sattavassāni atikkamiṃsu.

    गब्भे पन परिपक्‍के सत्ताहं महादुक्खं अनुभोसि। सा सामिकं आमन्तेत्वा, ‘‘पुरे मरणा जीवमानाव दानं दस्सामी’’ति सत्थु सन्तिकं पेसेसि – ‘‘गच्छ, इमं पवत्तिं सत्थु आरोचेत्वा सत्थारं निमन्तेहि, यञ्‍च सत्था वदेति, तं साधुकं उपलक्खेत्वा आगन्त्वा मय्हं कथेही’’ति। सो गन्त्वा तस्सा सासनं भगवतो आरोचेसि। सत्था, ‘‘सुखिनी होतु सुप्पवासा कोलियधीता अरोगा, अरोगं पुत्तं विजायतू’’ति (उदा॰ १८) आह। राजा तं सुत्वा भगवन्तं अभिवादेत्वा अत्तनो गामाभिमुखो पायासि। तस्स पुरे आगमनायेव सुप्पवासाय कुच्छितो धमकरणा उदकं विय गब्भो निक्खमि, परिवारेत्वा निसिन्‍नजनो अस्सुमुखोव हसितुं आरद्धो तुट्ठपहट्ठो महाजनो रञ्‍ञो सासनं आरोचेतुं अगमासि।

    Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā, ‘‘pure maraṇā jīvamānāva dānaṃ dassāmī’’ti satthu santikaṃ pesesi – ‘‘gaccha, imaṃ pavattiṃ satthu ārocetvā satthāraṃ nimantehi, yañca satthā vadeti, taṃ sādhukaṃ upalakkhetvā āgantvā mayhaṃ kathehī’’ti. So gantvā tassā sāsanaṃ bhagavato ārocesi. Satthā, ‘‘sukhinī hotu suppavāsā koliyadhītā arogā, arogaṃ puttaṃ vijāyatū’’ti (udā. 18) āha. Rājā taṃ sutvā bhagavantaṃ abhivādetvā attano gāmābhimukho pāyāsi. Tassa pure āgamanāyeva suppavāsāya kucchito dhamakaraṇā udakaṃ viya gabbho nikkhami, parivāretvā nisinnajano assumukhova hasituṃ āraddho tuṭṭhapahaṭṭho mahājano rañño sāsanaṃ ārocetuṃ agamāsi.

    राजा तेसं आगमनं दिस्वाव, ‘‘दसबलेन कथितकथा निप्फन्‍ना भविस्सति मञ्‍ञे’’ति चिन्तेसि। सो आगन्त्वा सत्थु सासनं राजधीताय आरोचेसि। राजधीता तया निमन्तितं जीवितभत्तमेव मङ्गलभत्तं भविस्सति, गच्छ सत्ताहं दसबलं निमन्तेहीति। राजा तथा अकासि। सत्ताहं बुद्धप्पमुखस्स सङ्घस्स महादानं पवत्तयिंसु। दारको सब्बेसं ञातीनं सन्तत्तं चित्तं निब्बापेन्तो जातोति सीवलिदारकोत्वेवस्स नामं अकंसु। सो सत्तवस्सानि गब्भे वसितत्ता जातकालतो पट्ठाय सब्बकम्मक्खमो अहोसि। धम्मसेनापति सारिपुत्तो सत्तमे दिवसे तेन सद्धिं कथासल्‍लापं अकासि। सत्थापि धम्मपदे गाथं अभासि –

    Rājā tesaṃ āgamanaṃ disvāva, ‘‘dasabalena kathitakathā nipphannā bhavissati maññe’’ti cintesi. So āgantvā satthu sāsanaṃ rājadhītāya ārocesi. Rājadhītā tayā nimantitaṃ jīvitabhattameva maṅgalabhattaṃ bhavissati, gaccha sattāhaṃ dasabalaṃ nimantehīti. Rājā tathā akāsi. Sattāhaṃ buddhappamukhassa saṅghassa mahādānaṃ pavattayiṃsu. Dārako sabbesaṃ ñātīnaṃ santattaṃ cittaṃ nibbāpento jātoti sīvalidārakotvevassa nāmaṃ akaṃsu. So sattavassāni gabbhe vasitattā jātakālato paṭṭhāya sabbakammakkhamo ahosi. Dhammasenāpati sāriputto sattame divase tena saddhiṃ kathāsallāpaṃ akāsi. Satthāpi dhammapade gāthaṃ abhāsi –

    ‘‘योमं पलिपथं दुग्गं, संसारं मोहमच्‍चगा।

    ‘‘Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;

    तिण्णो पारङ्गतो झायी, अनेजो अकथंकथी।

    Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;

    अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मण’’न्ति॥ (ध॰ प॰ ४१४)।

    Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 414);

    अथ नं थेरो एवमाह – ‘‘किं पन तया एवरूपं दुक्खरासिं अनुभवित्वा पब्बजितुं न वट्टती’’ति? ‘‘लभमानो पब्बजेय्यं, भन्ते’’ति। सुप्पवासा नं दारकं थेरेन सद्धिं कथेन्तं दिस्वा ‘‘किं नु खो मे पुत्तो धम्मसेनापतिना सद्धिं कथेती’’ति थेरं उपसङ्कमित्वा पुच्छि – ‘‘मय्हं पुत्तो तुम्हेहि सद्धिं किं कथेति, भन्ते’’ति? ‘‘अत्तना अनुभूतं गब्भवासदुक्खं कथेत्वा, ‘तुम्हेहि अनुञ्‍ञातो पब्बजिस्सामी’ति वदती’’ति। ‘‘साधु , भन्ते, पब्बाजेथ न’’न्ति। थेरो तं विहारं नेत्वा तचपञ्‍चककम्मट्ठानं दत्वा पब्बाजेन्तो ‘‘सीवलि, न तुय्हं अञ्‍ञेन ओवादेन कम्मं अत्थि, तया सत्त वस्सानि अनुभूतदुक्खमेव पच्‍चवेक्खाही’’ति। ‘‘भन्ते, पब्बाजनमेव तुम्हाकं भारो, यं पन मया कातुं सक्‍का, तमहं जानिस्सामी’’ति। सो पन पठमकेसवट्टिया ओहारणक्खणेयेव सोतापत्तिफले पतिट्ठासि, दुतियाय ओहारणक्खणे सकदागामिफले, ततियाय अनागामिफले सब्बेसंयेव पन केसानं ओरोपनञ्‍च अरहत्तसच्छिकिरिया च अपच्छा अपुरिमा अहोसि। तस्स पब्बजितदिवसतो पट्ठाय भिक्खुसङ्घस्स चत्तारो पच्‍चया यावतिच्छकं उप्पज्‍जन्ति। एवं एत्थ वत्थु समुट्ठितं।

    Atha naṃ thero evamāha – ‘‘kiṃ pana tayā evarūpaṃ dukkharāsiṃ anubhavitvā pabbajituṃ na vaṭṭatī’’ti? ‘‘Labhamāno pabbajeyyaṃ, bhante’’ti. Suppavāsā naṃ dārakaṃ therena saddhiṃ kathentaṃ disvā ‘‘kiṃ nu kho me putto dhammasenāpatinā saddhiṃ kathetī’’ti theraṃ upasaṅkamitvā pucchi – ‘‘mayhaṃ putto tumhehi saddhiṃ kiṃ katheti, bhante’’ti? ‘‘Attanā anubhūtaṃ gabbhavāsadukkhaṃ kathetvā, ‘tumhehi anuññāto pabbajissāmī’ti vadatī’’ti. ‘‘Sādhu , bhante, pabbājetha na’’nti. Thero taṃ vihāraṃ netvā tacapañcakakammaṭṭhānaṃ datvā pabbājento ‘‘sīvali, na tuyhaṃ aññena ovādena kammaṃ atthi, tayā satta vassāni anubhūtadukkhameva paccavekkhāhī’’ti. ‘‘Bhante, pabbājanameva tumhākaṃ bhāro, yaṃ pana mayā kātuṃ sakkā, tamahaṃ jānissāmī’’ti. So pana paṭhamakesavaṭṭiyā ohāraṇakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya ohāraṇakkhaṇe sakadāgāmiphale, tatiyāya anāgāmiphale sabbesaṃyeva pana kesānaṃ oropanañca arahattasacchikiriyā ca apacchā apurimā ahosi. Tassa pabbajitadivasato paṭṭhāya bhikkhusaṅghassa cattāro paccayā yāvaticchakaṃ uppajjanti. Evaṃ ettha vatthu samuṭṭhitaṃ.

    अपरभागे सत्था सावत्थिं अगमासि। थेरो सत्थारं अभिवादेत्वा, ‘‘भन्ते, मय्हं पुञ्‍ञं वीमंसिस्सामि, पञ्‍च मे भिक्खुसतानि देथा’’ति आह। ‘‘गण्ह सीवली’’ति। सो पञ्‍चसते भिक्खू गहेत्वा हिमवन्ताभिमुखं गच्छन्तो अटविमग्गं गच्छति, तस्स पठमं दिट्ठनिग्रोधे अधिवत्था देवता सत्तदिवसानि दानं अदासि। इति सो –

    Aparabhāge satthā sāvatthiṃ agamāsi. Thero satthāraṃ abhivādetvā, ‘‘bhante, mayhaṃ puññaṃ vīmaṃsissāmi, pañca me bhikkhusatāni dethā’’ti āha. ‘‘Gaṇha sīvalī’’ti. So pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavimaggaṃ gacchati, tassa paṭhamaṃ diṭṭhanigrodhe adhivatthā devatā sattadivasāni dānaṃ adāsi. Iti so –

    ‘‘निग्रोधं पठमं पस्सि, दुतियं पण्डवपब्बतं।

    ‘‘Nigrodhaṃ paṭhamaṃ passi, dutiyaṃ paṇḍavapabbataṃ;

    ततियं अचिरवतियं, चतुत्थं वरसागरं॥

    Tatiyaṃ aciravatiyaṃ, catutthaṃ varasāgaraṃ.

    ‘‘पञ्‍चमं हिमवन्तं सो, छट्ठं छद्दन्तुपागमि।

    ‘‘Pañcamaṃ himavantaṃ so, chaṭṭhaṃ chaddantupāgami;

    सत्तमं गन्धमादनं, अट्ठमं अथ रेवत’’न्ति॥

    Sattamaṃ gandhamādanaṃ, aṭṭhamaṃ atha revata’’nti.

    सब्बट्ठानेसु सत्त सत्त दिवसानेव दानं अदंसु। गन्धमादनपब्बते पन नागदत्तदेवराजा नाम सत्तसु दिवसेसु एकदिवसे खीरपिण्डपातं अदासि, एकदिवसे सप्पिपिण्डपातं। भिक्खुसङ्घो आह – ‘‘इमस्स देवरञ्‍ञो नेव धेनुयो दुय्हमाना पञ्‍ञायन्ति, न दधिनिम्मथनं , कुतो ते देवराज इदं उप्पज्‍जती’’ति। ‘‘भन्ते कस्सपदसबलस्स काले खीरसलाकभत्तदानस्सेतं फल’’न्ति देवराजा आह। अपरभागे सत्था खदिरवनियरेवतस्स पच्‍चुग्गमनं अट्ठुप्पत्तिं कत्वा थेरं अत्तनो सासने लाभग्गयसग्गप्पत्तानं अग्गट्ठाने ठपेसि।

    Sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana nāgadattadevarājā nāma sattasu divasesu ekadivase khīrapiṇḍapātaṃ adāsi, ekadivase sappipiṇḍapātaṃ. Bhikkhusaṅgho āha – ‘‘imassa devarañño neva dhenuyo duyhamānā paññāyanti, na dadhinimmathanaṃ , kuto te devarāja idaṃ uppajjatī’’ti. ‘‘Bhante kassapadasabalassa kāle khīrasalākabhattadānassetaṃ phala’’nti devarājā āha. Aparabhāge satthā khadiravaniyarevatassa paccuggamanaṃ aṭṭhuppattiṃ katvā theraṃ attano sāsane lābhaggayasaggappattānaṃ aggaṭṭhāne ṭhapesi.

    एवं लाभग्गयसग्गप्पत्तस्स पन इमस्स थेरस्स अरहत्तप्पत्तिं एकच्‍चे आचरिया एवं वदन्ति – ‘‘हेट्ठा वुत्तनयेन धम्मसेनापतिना ओवादे दिन्‍ने यं मया कातुं सक्‍का, तमहं जानिस्सामीति पब्बजित्वा विपस्सनाकम्मट्ठानं गहेत्वा तं दिवसंयेव अञ्‍ञतरं विवित्तं कुटिकं दिस्वा तं पविसित्वा मातुकुच्छिस्मिं सत्त वस्सानि अत्तना अनुभूतं दुक्खं अनुस्सरित्वा तदनुसारेन अतीतानागते तस्स अवेक्खन्तस्स आदित्ता विय तयो भवा उपट्ठहिंसु। ञाणस्स परिपाकं गतत्ता विपस्सनावीथिं ओतरि, तावदेव मग्गप्पटिपाटिया सब्बेपि आसवे खेपेन्तो अरहत्तं पापुणी’’ति। उभयथापि थेरस्स अरहत्तप्पत्तियेव पकासिता। थेरो पन पभिन्‍नपटिसम्भिदो छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.१२.३१-३९) –

    Evaṃ lābhaggayasaggappattassa pana imassa therassa arahattappattiṃ ekacce ācariyā evaṃ vadanti – ‘‘heṭṭhā vuttanayena dhammasenāpatinā ovāde dinne yaṃ mayā kātuṃ sakkā, tamahaṃ jānissāmīti pabbajitvā vipassanākammaṭṭhānaṃ gahetvā taṃ divasaṃyeva aññataraṃ vivittaṃ kuṭikaṃ disvā taṃ pavisitvā mātukucchismiṃ satta vassāni attanā anubhūtaṃ dukkhaṃ anussaritvā tadanusārena atītānāgate tassa avekkhantassa ādittā viya tayo bhavā upaṭṭhahiṃsu. Ñāṇassa paripākaṃ gatattā vipassanāvīthiṃ otari, tāvadeva maggappaṭipāṭiyā sabbepi āsave khepento arahattaṃ pāpuṇī’’ti. Ubhayathāpi therassa arahattappattiyeva pakāsitā. Thero pana pabhinnapaṭisambhido chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.12.31-39) –

    ‘‘वरुणो नाम नामेन, देवराजा अहं तदा।

    ‘‘Varuṇo nāma nāmena, devarājā ahaṃ tadā;

    उपट्ठहेसिं सम्बुद्धं, सयोग्गबलवाहनो॥

    Upaṭṭhahesiṃ sambuddhaṃ, sayoggabalavāhano.

    ‘‘निब्बुते लोकनाथम्हि, अत्थदस्सीनरुत्तमे।

    ‘‘Nibbute lokanāthamhi, atthadassīnaruttame;

    तूरियं सब्बमादाय, अगमं बोधिमुत्तमं॥

    Tūriyaṃ sabbamādāya, agamaṃ bodhimuttamaṃ.

    ‘‘वादितेन च नच्‍चेन, सम्मताळसमाहितो।

    ‘‘Vāditena ca naccena, sammatāḷasamāhito;

    सम्मुखा विय सम्बुद्धं, उपट्ठिं बोधिमुत्तमं॥

    Sammukhā viya sambuddhaṃ, upaṭṭhiṃ bodhimuttamaṃ.

    ‘‘उपट्ठहित्वा तं बोधिं, धरणीरुहपादपं।

    ‘‘Upaṭṭhahitvā taṃ bodhiṃ, dharaṇīruhapādapaṃ;

    पल्‍लङ्कं आभुजित्वान, तत्थ कालङ्कतो अहं॥

    Pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.

    ‘‘सककम्माभिरद्धोहं, पसन्‍नो बोधिमुत्तमे।

    ‘‘Sakakammābhiraddhohaṃ, pasanno bodhimuttame;

    तेन चित्तप्पसादेन, निम्मानं उपपज्‍जहं॥

    Tena cittappasādena, nimmānaṃ upapajjahaṃ.

    ‘‘सट्ठितूरियसहस्सानि, परिवारेन्ति मं सदा।

    ‘‘Saṭṭhitūriyasahassāni, parivārenti maṃ sadā;

    मनुस्सेसु च देवेसु, वत्तमानं भवाभवे॥

    Manussesu ca devesu, vattamānaṃ bhavābhave.

    ‘‘तिविधग्गी निब्बुता मय्हं, भवा सब्बे समूहता।

    ‘‘Tividhaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;

    धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥

    Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

    ‘‘सुबाहू नाम नामेन, चतुत्तिंसासु खत्तिया।

    ‘‘Subāhū nāma nāmena, catuttiṃsāsu khattiyā;

    सत्तरतनसम्पन्‍ना, पञ्‍चकप्पसते इतो॥

    Sattaratanasampannā, pañcakappasate ito.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा विमुत्तिसुखपटिसंवेदनेन पीतिवेगेन उदानेन्तो ‘‘ते मे इज्झिंसु सङ्कप्पा’’ति गाथं अभासि।

    Arahattaṃ pana patvā vimuttisukhapaṭisaṃvedanena pītivegena udānento ‘‘te me ijjhiṃsu saṅkappā’’ti gāthaṃ abhāsi.

    ६०. तत्थ ते मे इज्झिंसु सङ्कप्पा, यदत्थो पाविसिं कुटिं, विज्‍जाविमुत्तिं पच्‍चेसन्ति ये पुब्बे मया कामसङ्कप्पादीनं समुच्छेदकरा नेक्खम्मसङ्कप्पादयो अभिपत्थितायेव ‘‘कदा नु ख्वाहं तदायतनं उपसम्पज्‍ज विहरिस्सामि, यदरिया एतरहि उपसम्पज्‍ज विहरन्ती’’ति, विमुत्ताधिप्पायसञ्‍ञिता विमुत्तिं उद्दिस्स सङ्कप्पा मनोरथा अभिण्हसो अप्पमत्ता यदत्थो यंपयोजनो येसं निप्फादनत्थं कुटिं सुञ्‍ञागारं विपस्सितुं पाविसिं तिस्सो विज्‍जा फलविमुत्तिञ्‍च पच्‍चेसन्तो, गवेसन्तो ते मे इज्झिंसु ते सब्बेव इदानि मय्हं इज्झिंसु समिज्झिंसु, निप्फन्‍नकुसलसङ्कप्पो परिपुण्णमनोरथो जातोति अत्थो। तेसं समिद्धभावं दस्सेतुं ‘‘मानानुसयमुज्‍जह’’न्ति वुत्तं। यस्मा मानानुसयमुज्‍जहं पजहिं समुच्छिन्दिं, तस्मा ते मे सङ्कप्पा इज्झिंसूति योजना। मानानुसये हि पहीने अप्पहीनो नाम अनुसयो नत्थि, अरहत्तञ्‍च अधिगतमेव होतीति मानानुसयप्पहानं यथावुत्तसङ्कप्पसमिद्धिया कारणं कत्वा वुत्तं।

    60. Tattha te me ijjhiṃsu saṅkappā, yadattho pāvisiṃ kuṭiṃ, vijjāvimuttiṃ paccesanti ye pubbe mayā kāmasaṅkappādīnaṃ samucchedakarā nekkhammasaṅkappādayo abhipatthitāyeva ‘‘kadā nu khvāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi upasampajja viharantī’’ti, vimuttādhippāyasaññitā vimuttiṃ uddissa saṅkappā manorathā abhiṇhaso appamattā yadattho yaṃpayojano yesaṃ nipphādanatthaṃ kuṭiṃ suññāgāraṃ vipassituṃ pāvisiṃ tisso vijjā phalavimuttiñca paccesanto, gavesanto te me ijjhiṃsu te sabbeva idāni mayhaṃ ijjhiṃsu samijjhiṃsu, nipphannakusalasaṅkappo paripuṇṇamanoratho jātoti attho. Tesaṃ samiddhabhāvaṃ dassetuṃ ‘‘mānānusayamujjaha’’nti vuttaṃ. Yasmā mānānusayamujjahaṃ pajahiṃ samucchindiṃ, tasmā te me saṅkappā ijjhiṃsūti yojanā. Mānānusaye hi pahīne appahīno nāma anusayo natthi, arahattañca adhigatameva hotīti mānānusayappahānaṃ yathāvuttasaṅkappasamiddhiyā kāraṇaṃ katvā vuttaṃ.

    सीवलित्थेरगाथावण्णना निट्ठिता।

    Sīvalittheragāthāvaṇṇanā niṭṭhitā.

    छट्ठवग्गवण्णना निट्ठिता।

    Chaṭṭhavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. सीवलित्थेरगाथा • 10. Sīvalittheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact